पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [स्वं [इष्टेराद्यम्तरूपम्] (मा) इष्टिर्वियुदादि ब्राह्मणतर्पणान्ता || 556 (सू) २०, मू [आहवनीयसंस्कारावशेषः] आहवना यस्त्वाश्वपदिक एव असिस्कारस्यासमाप्तत्वात् । ' प्रोक्षादि कर्म प्रतिपद्यते ||५||१०||१०६३|| आग्नेयस्य दक्षिणाकाले दक्षिणा ददाति ॥ ६ ॥ ११ ॥ १०६४ ॥ [अनयाधेयदक्षिणाकालः अन्वाहार्यधर्मविरहश्च] ( भा) अनघाघेयस्य दक्षिणा आग्नेयस्य दक्षिणाकाले 'दीयन्ते । तस्मान्नान्याहार्यधर्मो दक्षिणानाम् । नचामेयस्यान्वाहार्य ताभिरेब परिक्रयसिद्धे । समानकालत्वात् । यथा गृहस्थनिमित्तकृतः प्रदीपः पुत्राणामपि सहभोजनार्थं साधयति न पृथक् तेषा भोजनेऽन्यः साध्यते । [ पूर्व विद्युदस्य करणेऽयं पक्षः] (इ) इष्टिर्विधु - णान्ता - ब्राह्मणतर्पणान्ता यदि पूर्व न कृतो विद्युदसिः कृतश्चेत् स एव विभवेत् || [संस्कारसमाप्त्यवसरः] , आहवनीय - सत्वात् – सर्वेष्ट्यन्तेऽग्निसस्कारसमष्ठिः । आश्व- पदिकग्रहण कामण्डस्वादिपदिकादेरप्युपलक्षणम् ॥ [भाष्ये अग्न्याधेयस्येत्येतल्लाभः] अप्रथाधेयस्य - दीयन्ते - आमेयस्य दक्षिणाकाले दक्षिणा इति निर्देशात् । आषानदक्षिणा एव आग्नेयदक्षिणाकाले दीयन्ते । ताभिरेव — आघानदक्षिणाभिरेव । 1 परितोषणान्ता-ड परिवेषणान्ता क. ख म 2 यस्थाश्व-क ख. ग 3 प्रोक्षणाङ्गत्वात्प्रोक्षणीसंस्कारोऽप्यत्रैव क्रियते (रु). * अनियस्य दक्षिणाकाले अमयाधेयस्य दक्षिणा ददाति । अतो नैष्टिकान्वाहार्यधर्मा भवन्ति । नचानेयस्या- न्वाहार्य तासामेव प्रसङ्गात् । बोधायनीयमतात्तु नित्योऽन्वाहार्यस्सर्वेष्टीनाम् (रु). 6 दीयते - ख. ग.