पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २०, सू ४ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने षष्ठ पटल (सू) 1 तया यज्जयन्ति तदनं संस्कृत्य सभासद्भय उपहरन्ति ॥ २ ॥ ७॥ १०६०। तया च क्रीत्वा त्रीहीन् त्रीयोदन सभासङ्ख्य उपहर्तव्यः । आवसथे भुञ्जते 2 |॥ ३ ॥ ८ ॥ १०६१ ॥ [ उद्धननादिशेषि तत्र मानं च] (भा) उद्धननादि भोजनान्त सभ्यावसथ्याङ्गम् । यत्सभाया विजयन्ते । यदावसथेन्न हरन्तीति लिङ्गात् ॥ (भा) (सू) 555 (सू) क्लृप्ति सामनसीभ्यामग्रीन् यजमान उप- तिष्ठते । कल्पेतां द्यावापृथिवी येऽग्नयस्समनसः इति ।। ४ ।। ९ ।। १०६२॥ [सभ्यावसथ्याङ्गताफलम्] (भा) अतोऽग्नित्रित्वे उपसाद नान्ते क्लप्तिसामनसीभ्यामुपस्थानम् ॥ [मन्त्रनिर्देशवैचित्रथहेतुः] सर्वत्र नामधेयोपदेशन ऋक्परिज्ञानार्थम् । वासन्तिकावृत् अष्मावृतू इति यथर्तु सन्नामो ॰ मन्त्रस्य । यद्यप्येकस्यैव पाठ. हिरण्य केशिमतात् ॥ 6 1 तया गवा कीतान् यावतो व्रीहान् लभन्ते ते कितवा तैस्सर्वैरनं संस्कृत्य सभासद्भय कृते आवसथे उपहरन्ति यदावसथेऽन्न हन्ति इति लिङ्गात् तत्र भोजनविधानाञ्च (रु). 2 सभ्या इति शेष । अधिदेवनाद्धननादि भोजनान्तं कर्म सभ्यावसध्ययोरभावे नेष्यते । यत्सभाया विजयन्ते यदावसथेऽनं हरन्तीति लिङ्गात् । केचित्पुनरत्रापि राजन्यस्यत्यनुवर्तयन्ति अधिदेवनसस्कारस्य राजन्य सयोगात् तस्य च देवनार्थत्वात् राजसूयाश्वमेधादिषु देवनस्यापि राजन्य. यजमानसंयोगित्वाञ्च (रु) 3 तत्र यथतूपतिष्ठत इति सत्याषाढ । तद्यथा सामनस्या वासन्तिकावृतू ग्रैष्मा तू इत्यादि (रु) 4 न्ते कृते - क. 6र्थ-ड. 6 मन्त्रस्य हिरण्य-ड.