पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

528 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते नाभिदघ्ने 'तृतीयमास्यदने तृतीयम् । न कर्ण दघ्नमत्युगृह्णाति ॥ ७ ॥ १५ ॥ १०१८ ॥ [आस्यपदार्थः] जानुदने - जानुप्रमाणे । एवमुत्तरयो । आस्यग्रहणेन सर्वस्य मुखम्य ग्रहणम् || [ख १४ सू ७. 2 • या निगृढीयान्मुखेन संमायादध्यात् || ॥ ८ ॥ १६ ॥ १०१९ ॥ [उद्ग्रहणपरिमाणोल्लङ्घने प्रायश्चित्तं मतान्तरं च] यद्युद्गृह्यनिगृह्णीयात् जानु'दघ्नादिपरिमाणान्नी चैर्धारयेत् । (भा) 4 मुखेन संमाय स्थापन प्रायश्चित्तम् । समान तुल्यधारणम् विहितदेशा- (बृ) जानुदमे-जानुप्रमाणे एवमुत्तरयोः नाषिक कर्णप्रमा- णात् । [आस्यपदस्यार्थविशेषपरताहेतुः] आस्यग्र ग्रहणम् – न कर्णदघ्नमिति प्रतिषेधात् ॥ [भाष्यदर्शितप्रायश्चित्तपक्षयोर्विवरणम्] यधुनु - धारयेत् - विहितपरिमाणादूर्ध्व नीत्वा परिमाणान्नी- यदि धारयेत् ; तदा ;- - संमानं - चित्तम् – दक्षिणामौ । - 2 द्वितीय - क 8 यदिजान्वादि 1 षट्कृत्वोयावत्परिवर्तत इत्यनुषङ्ग (रु) प्रमाणान्नाभ्यादि प्रमाणेऽग्निमुद्दृत्य तत प्रमाणात् पुनर्नीींचै गृह्णीयात् तदा एनं मुख- तुल्यं धारयित्वा आदध्यात् तदेवात्र प्रायश्चित्तमिति भाव (रु) 4 दघ्नपरि कु 'समानतुल्याधारणम् 2-ङ