पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू १२] (भा) दूर्ध्व नयने सवप्रायश्चित्तम् । उपदेशः यद्युद्दृश्य निगृह्णीयादेतदेव प्रायश्चित्तम् । मुखेन समायाधान नित्यम् ॥ (भा) (सू) · आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तुरीयःपटल (स) नानिमादित्यं च व्यवेयात् ||९||१७||१०२०॥ (सू) दक्षिणतः परिगृह्य हरति ॥१०॥१८॥१०२१॥ (स) अर्धाध्वे यजमानो वरं ददाति ।।११।।१९ || १०२२|| (सू) अर्धाध्वे हिरण्यं निघाय नाकोऽसि बनः प्रतिष्ठा संक्रमण इत्यति 'क्रामति ।। १२ ।। २० ।। १०२३ ॥ [हिरण्यनिधाता] अर्षमध्वनोऽध्वार्धम् । अर्घाध्वे हिरण्यनिधानाद्याध्वर्यवम् || प्राश्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदो- A - (बृ) उपदेशो - यश्चित्तम् - विहितपरिमाणादूर्ध्वनयने नीचैर्षा- - रणमेव ॥ हृत्यान्वयः ॥ 529 [संमायाधानानत्यत्वे सूत्राशयः] मुखेन - नित्यम् – अस्मिन् पक्षे ययुगस हरेदित्यध्या- [नाग्निमादित्यंचेति सूत्राभिप्रायः] नाग्निमा यात् – अध्वर्युरात्मनः पश्चादमिं न हरेत् । यस्मिन् प्रायश्चित्ताघाने पश्चादेवादित्यः तदा पश्चादेव न पुरस्ताव्यवाये सर्व- प्रायश्चित्तम् ॥ [निघातृविशेषग्राहकमानम्] अर्धमध्वनोऽध्वार्धम् - ध्वर्यवम् – तत्र हिरण्य निघायेति वक्तव्ये अर्घाध्वग्रहणात् प्रकृतकर्तृविच्छेदः || 4 अध्वर्युरितिशेष (रु) 1 नयने प्रायश्चित्तमित्युपदेश - 2 'अमथगारस्थानामयमन्तरागमनप्रतिषेध 3 आत्मनो दक्षिणत प्रसारिताभ्यां हस्ताभ्या धारयन् हरति (रु) SROUTHA. VOL. I. 34