पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वात्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू १६ तरतस्संभारानाक्रमयति । यथाऽऽहितस्याग्ने- रङ्गाराः पदमभ्यववर्तेरनिति ||१३||२१||१०२४॥ प्रदक्षिणमावर्तयित्वा यदऋन्द इति पुनरेवाक्रम- यति ॥ १४ ॥ २२ ॥ १०२५ ।। (भा) द्वितीयस्याक्रमणमन्त्रस्य कमण्डल्वादौ निवृत्तिः अर्वच्छ- ब्दात् अनिवृत्तिरुपदेशः ॥ (सू) 530 (सू) (भा) (ख) (भा) (इ) 1 2 पुरस्तात्प्रत्यश्चमधं धारयति ॥ १५ ॥ २३ ॥ ॥ १०२६ ॥ पुरस्तादाहवनीयस्य प्रत्य मुखोऽश्वो घार्यते || 3 पूर्ववाडवो भवति ॥ १६ ॥ २४ ॥ १०२७ ॥ [पूर्ववादपदार्थः] पूर्वे वयसि वहतीति पूर्ववाट् ॥ - [द्वितीयाक्रमणमन्त्रस्यानिवृत्तिपक्षे हेतुः] द्वितीयस्याक्र - निवृत्तिः - यदक्रन्द इत्यस्य । अर्वच्छन्दात् -- अभिर्वा अर्वेत्यभिधानात् । अनिवृत्तिरुपदेशः -- कमण्डल्वादावपि । [तादृगश्वपरिग्रहप्रकरणम्] पूर्वे–वाट्——अश्वः । उपतिष्ठत्यश्व इत्यादिषु । 1 उत्तरत - उत्तरेण पार्श्वन । पार्श्वत आक्रमयेदिति श्रुतेः । इति प्रकारार्थ । तथा नामसंभारानाक्रमयति, यथा तेषु आहितस्य अमे. अङ्काराः तत्पदमभ्य- बवर्तेरन् तत्रैव स्वयमेवपतिष्यन् इत्यर्थः ? (रु), 2 आक्रामन् तं चाश्व आहवनी- यायतनस्य पुरस्तात् प्रत्यज्मुख धारयतीत्यर्थ तथा प्रदक्षिणमा वर्त्य प्रत्यञ्चमात्र- मयतीति कल्पान्तराणि । द्वितीयमपि प्राञ्चमेवाक्रमय्य तत. प्रत्यखोधार्य इत्येके 3 पूर्ववाट् युवा । अश्व पूर्ववाहमिति युवानमित्येवेदमुक्तं भवतीति बोधायन