पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृात्तिसहितधूर्तस्वामिभाष्यभूषिते [ख २६, सू. ६. [निर्निमित्त त्यागपक्षानभ्युपगमः] (भा) केचिद्विनाऽपि निमित्तमेतयोत्सृजन्ति; तदयुक्तम् ; [हिरण्यकशिपक्षः] अमावास्ययष्टा पौर्णमास्यामुत्सर्गेष्टिर्हिरण्यकेशिन ॥ या ते अग्ने उत्सीदतः पवमाना प्रिया तनूः । तथा सह पृथिवीमाविश रथन्तरेण साम्रा गायत्रेण च छन्दसा ॥ ५ ॥ ५ ॥ ११४२ ॥ (सू) (सू) या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साना त्रैष्टुमेन च छन्दसा । ततो न ऊर्जमाकृधि गृहमेधं च वर्धय । या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यघिसंभृता । तया सह दिवमाविश वृहता साम्ना जागतेन च छन्दसा ततो नो वृष्टयाऽवत । यास्ते अग्ने कामदुधा विभक्तीरनुसंभृताः । ताभि- र्नः कामान् धुझेह प्रजां पुष्टिमथो धनम् । यास्ते अग्रे संभृतीरिन्द्रः सूकर आभरत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् ।। ६ ।। ६ ।। ॥११४३॥ 2 षड्डूिंशी खण्डिका ॥ 606 [निर्निमित्तत्यागपक्ष दोषः] - (वृ) केचिद्विनापि दयुक्तमिति — उद्वासन पुनराधानयोरेकनैमित्ति- कत्वात् पुनराधानस्य च सर्वनैमित्तिकत्वात् ॥ 1 निमित्तेनैतयो- ख ग घ. ङ. 2 स वीर आरभतू-ख सवर