पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख. २८, सू ५. आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा ॥ ॥ १ ॥ ५८ ।। ११५८ ॥ आमेय हविरिति मन्त्रसन्नाम. | 1 यदि पञ्चकपालो गायत्र्यौ संयाज्ये यद्यष्टा- कपालः पङ्क्यौ ॥ २ ।। ५९ ।। ११५९ ।। यस्याजुषद्विआाहित इति सयाज्ये गायत्रयौ ॥ (मा) (सू) 2 सर्वमानेयं भवति ।। ।। ३ ।। ६० ।। ११६० ।। (भा) सर्व माझेयवदेव विधास्यते || 3 (सू) 616 (सू) (भा) (सू) पञ्चदश सप्तदश वा सामिधेन्यः ॥ ४ ॥ ६१ ॥ ॥ ११६१॥ 5 'सामिधेनीप्रभृत्युषाशु यजत्योत्तमादनूया- जात् उच्चैस्विष्टकृतम् ॥ ५ ॥ ६२ ॥ ११६२ ॥ [उच्चैस्त्वे स्थल विशेषव्यवस्था] (भा) सप्तदशसु पृथुपावाजवत्यौ यत्र नोपदिष्टौ अभिस्त्विष्टकृत् सूक्तवाकयोर्देवताया आप्युचैः ॥ - सप्तद - वत्यौ - सप्तदशसु सामिघेनीषु पृथुपाजा अमर्त्यः इति द्वे। [उपांशुत्वार्हेऽप्युच्चैस्त्वे हेतुः] - यत्र नोपदि - प्युच्चैः– पूर्वमुपाशुत्वेन प्रयुक्तानामप्यत्रोचैव सूक्तवाकस्यानूयाजात्परत्वात् ॥ 1 पथौ स्वयमेवदर्शयिष्यति (रु) 2 यदस्यामिष्टौ छवि देवता सयुक्ततत्स- माग्नेय भवति । विकारान् स्वयमेव कर्तव्यान् वक्ष्यति (रु) 8 सर्व सौम्य - ख. 4 य यदेव विधायस्यते - ख ग ड 5 यजतिरत्र प्रकरणार्थ । उच्चैरुत्तम संप्रेष्यतीति लिङ्गात् तेनोपाशु प्रचरतीति श्रुतेश्च । तेनाध्वर्युनिगदा अप्युपांशवो भवन्ति ( रु ). ० ष्टा - ख. ग. ष्टे-घ.