पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ८, सू ५ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने द्वितीय पटल रनिमिन्धान उभौ लोकौ सनेमहम् । उभयो- र्लोकयोॠध्वातिमृत्युं तराम्यहमित्येतया ॥४॥ ॥३२॥ ९६६॥ [इन्धनावधिः] (भा) 1 शल्केन्धने मन्त्रावृत्तिः । एतमझिम् आसमारोप- णात् | अजाग्रदग्नि शमयिष्यति 2 इत्युत्थाप्यते शल्केन्धनेनाभिः | 3 (सू) तस्मिन्नुपव्युषमरणी ' निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्ञ्जनिष्यते । अग्निमश्वत्थादधिहव्यवाहम् । शमीगर्भाज्जनयन् यो मयोभूः । अयं ते योनिर् ऋत्विय इत्येता- भ्याम् ॥ ५ ॥ ३३ ॥ ९६७ ।। [उपव्युषनिष्टपनपदयोरर्थः] समीपमुषसः - उपव्युषम् । मन्त्रण तपन निष्टपनम् ॥ 507 (भा) (ट) यजमानम् । तूणवेनेत्येकवचन समाहाराभिप्रायेण || शल्केन्धने - णादिति – शल्कैरिन्धीतैतां रात्रिमिति वचनात् प्राक्समारोपणादेव । अजाग्र-प्यते-न्धनेनाग्निः – जागरणममेरुपदीपनम् ॥ ८१ ॥ 4 समीपमुषसः - उपव्युषम् – तस्मिन् । - [निष्टपनेविशिष्याग्नि.] मन्त्रेण तपनं निष्टपनम् – तस्मिन्नम नौपासनादौ । 1 महान्तिकाष्ठान्याधायस्वपिति (रु) 2 द्दीप्यते-ख ग. 3 निष्टपना- नन्तरमनिमुद्वासयेत् भस्मापोह्येत्युत्तरत्रवचनात् अनुगमयत्येतमग्निमिति कल्पान्तरेषु व्यक्तवचनाञ्च (रु) 4 तस्मिन्नुपव्युषे ? घ.