पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

548 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं १८, सू ! सप्तवत्येति ' ज्ञानार्थम् । पूर्णाहुत्यन्तम् शिवाजपान्तममया- घेयम् हुतायामिति तदनत्वेन निर्देशात् || (भा) नितमयति – निरुच्छास करोति । द्वादशगृहीतेन स्रचं पूरयित्वा सप्त ते अने समिधस्सत जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति । हुतायां यजमानो वरं दत्वा शिवा जपति । ये अग्रयो दिवो ये पृथिव्यास्समागच्छन्तीषमूर्ज दुहानाः । ते अस्मा अन्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति ।। १ ।। ९ ।। १०५२ ॥ [अझयाधेयावधिनिर्देश:] 1 [पूर्णाहुत्यन्तं शिवाजपान्तमिति भाष्याशय अङ्गान्तर- मादायानुपपत्तिपरिहारश्च] सत्यम् ; (बृ) पूर्णा - निर्देशादिति – पूर्णाहुत्यन्तममघाषेयमित्याश्वलायन- सूत्रस्याप्ययमेवार्थः । ननु पबमानेष्टयोऽप्याघानाङ्गम् ? अङ्गम् ; न तु नित्यम् । अनित्यान्यप्यनानि सन्ति, यथा पश्वेकादशिनी तिस्रोऽनुबन्ध्या इत्यादीनि । यथाऽऽहाश्वलायन:- यदि त्विष्टयस्तनुयु- रिति । तथाऽऽपस्तम्बोऽपि सेष्टिसान्बारम्भणीयमपत्रज्येति । यदीष्टयो नित्याः सान्वारम्भणीयमपत्रज्येत्येवा वक्ष्यत् ॥ 3 श्व-ग [कदाचिदिष्टयोनित्या अपि] प्रथमाधाने नित्या एव । यदाहवनीये जुह्वति तेन सोऽस्या- भीष्टः प्रतिो भवतीत्यग्मेर्देवतात्मनः सस्कारत्वात् ॥ 2 ज्ञापनार्थ- क. 8 किंचाश्वलायनोयदि-ख. किंवा 1 दधाना 4 वक्ष्यति-घ.