पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खै २१, सू. ३.] (मूं) (भा) (सू) 1 आपस्तम्बश्रौतसूत्रे पञ्च॑मप्रश्ने षष्ठंः पटलः पवमानहवी षि सद्यो निर्व॑पेत् ॥ १॥२५॥ । १०७८ ॥ सद्य: - समानेऽहनि यस्मिन्नेवाषानम् ॥ [पवमानहविषां कालान्तरम् तत्र च पक्षान्तरम्] 2 द्वादशाहे द्वथहे त्रयहे चतुरहेऽर्धमासे मास्कृतौ संवत्सरे वा ॥ २ ॥ २६ ॥ १०७९ ।। (भा) आघानाद्दादश एवाहनि पवमानहवी षि । एवमुत्तरत्रापि । द्वादश्यां ' पुरस्तादादध्या 'दित्यन्यत्र पुरस्ताद्वचनात् । केचित् द्वाद- शाहे गते इति सर्वत्राध्याहरन्ति । तेषां तु त्रयोदशेऽहनि || 3 तु (सू) "न सोमेन यक्ष्यमाणः पुरा संवत्सराभिर्वपेत् ।। ३ ।। २७ ।। १०८० ॥ [ क्वचिद्वत्सरान्ते प्रवमानहवींषि] (भा) सोमेन यक्ष्यमाण. सर्वकर्मभ्यः पूर्वम् || 563 सद्यस्स - वाधानम् – तस्मिन्नेवाहनि पवमानहवी षि ॥ एवमुत्तरत्रापि — द्व्यहादौ । - द्वादश्यां - द्वचनात् केचित् हनि – दूध चतुरहादौ वा ॥ - सोमेन - भ्यः पूर्वम् – सोमाधान कुर्वन् || 1 पवमानहवीषि नाम त्रीण्यनन्तर वक्ष्यमाणानि तानि सद्य. समानेऽहनि - यस्मिनाधान तस्मिन्नव निर्वपेत् (रु) 2 सर्वत्रातीत इति शेष दिव्यत्र - ख 4 दिव्युक्त ऊ 3 पुरस्ता- 5 सवत्सरकल्प एवासोमपूर्व आधान इत्यर्थ (रु) 36*