पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. २९, सू. ३., ' तस्माद्रजतं हिरण्य मित्युक्तम् ॥ २ ॥८० ॥ ॥ ११८० ॥ 8 पुनरभिहितो रथः पुनरुत्स्यूतं स्यामूलं पुनः कामस्याप्त्या इत्यकेषाम् ॥ ३ ॥ ८१ ॥ ११८१ ॥ [दक्षिणा पदार्थविवरणादि | (भा) पुनर्निष्कृतः – पुनस्सस्कृत | पुनरुत्स्यूत ऊर्ध्वं यस्य सीवनं कृत पाटितस्य पुनर्गृह्यते " वसनार्थ द्वितीयमुत्स्यूतम् । कोचे- त्पुनश्शब्दप्रयोगात् कृतम् । उत्सृष्टो वाहनाय समर्थः पुनर्गृह्यते स पुनरुत्सृष्टः । शतमान हिरण्यम् । रजत न देयम् अन्यत्रापि यज्ञकर्मणि । बर्हिषीति यज्ञकर्मोपणक्षणात् । प्रतिषेधार्थम् ॥ 624 (सू) (सू) (इ) पुनरुत्स्यूतं -गात्कृतं इति -पुनस्सीवन कुर्वन्ति ॥ [ रजते हिरण्यशब्दप्रयोगाद्वजननिषेधानुपपत्तिशङ्कापरिहारः] शतमानं - न देयम् – यद्यपि सर्व हिरण्यं रजतमित्येवमादिषु हिरण्यशब्दो रजते प्रयुक्त, तथाऽपि शतमानं च हिरण्यमित्यत्र न रजत दानम् तस्माद्रजत हिरण्यमदाक्षिण्यमिति निषेधस्य सर्वयज्ञेषु सर्व- रजतदाननिषेधार्थत्वात् । बहिश्शब्देन यज्ञमात्रोपलक्षणात् । तस्मा- इर्हिषि न देयमिति, तदाह ;- अन्यत्रापि यज्ञकर्मणीति । बर्हिषीति–घार्थम् – सर्वयज्ञेषु बर्हिर्ब्रहणात् ॥ 1 नेत्याह • शतमान हिरण्यमित्युक्त तत्र किं रजतस्यापि हिरण्यस्यदानं लभ्यते? 2 ब्राह्मणे तस्माद्जत हिरण्यमदाक्षण्यमित्यारभ्य तस्माद्वर्हिषि न देयमि- त्युक्तम् । तत स्वर्णमेव दयमिति भाव (रु) 8 पुनरभिहित – पुनस्सस्कृत | स्यामूल ~ - वासोविशष । यथास्यामूलेन क्षणमेवाश्व सज्ञ+ “यन्तीत्यादौ । विकल्पते. चैतवयं पुनर्निष्कृतादिभि । पुन. काम्यत शत पुन कामः पुनराधेयफलम् (रु). 4 तत्पुन - ग 6 वासनार्थम् - ख ग 6 हणम्- -ख. ग.