पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २ सू. १] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने सप्तम पटले: [अजस्रेषु धारणादिविशेषाः] द्वादशाहमजसेष्वनिषु यजमानस्स्वयमग्निहोत्रं जुहुयादप्रवसन्न हतं वासो बिभर्ति ॥ १३ ।। १३ ।। ॥ ११०१ ॥ (सू) द्वाविंशी खण्डिका ।। 577 (भा) अजस्त्रा नित्यधारणा आश्वलायनस्य । आषाना'वादशरात्रमजस्रा: सर्वत्र नाजसेषु पृष्ट्यादानाभिमन्त्रणबोधनादीनि विहरणार्थत्वात् । [ स्वयं शब्दविवक्षितार्थ ] स्स्वयमितिवचनादेषोदकादीन्यपि यजमान' स्वयमेवाहरति अन्यत्र [अहतवासोभरणावसरः) वसति प्रवासः । हुत्वा नान्यत्र कुर्याद्वसतिम् | तद्धोमे बिभर्ति ॥ तम् । (सू) अहतम् — अनिवसि-

  • यां प्रथमामग्रिहोत्राय दोग्धि तां दक्षिणां

ददाति ॥ १ ॥ १ ॥ ११०२ ॥ [स्वयं शब्दतस्तदर्थलाभप्रकारः] यजमान हरति यजमान इत्येतावता सिद्धेऽपि स्वय वचनात् । 1 अजस्रस्य धारणा-ड 2 नादिद्वादश - ख. ग 3 नश्च स्वय- घ. 4 आजत्रेषु धार्थमाणेष्वनिषु यजमानस्स्वय जुहोति नान्य । कल्पान्तरेषु तूक्त अन्यो वा जुहुयात् स्वय वा त्रयोदशी जुहुयादिति । तथा आज्येनेति क्वचित् क्षीरेणेति क्वचित् । अप्रवसन् ग्रामान्तरे- रात्रिमवसन्| अहृत - अकारुहतम् अनुप- युक्त वा । दक्षिणा ददाति - व्रतान्ते व्रतदक्षिणा ददाति यस्मै दातुमिच्छति । व्रतस्थ तु द्वादशाहाशक्तौ अनुकल्प उक्त कात्यायनेन, –यथा क्षीर होम्यग्निमुपशयीत द्वादशरात्र षड्रात्र त्रिरात्रमन्तत इति । तत्र अजस्त्रषु जुहुयादिति होमानुवादन अजस्रविधि होमस्य अन्यतस्सिद्वत्वात् । तथा आघानाद्वादशरात्रमजस्त्रा इत्येव आश्वलायन तेन सोमपूर्वाधानेऽपि आधानादारभ्य सह सोमदिवसैः द्वादशाहेन अजस्रापवर्ग होमस्तु सोमात्परेषु यावत्संभवं क्रियत इति सिद्धं भवति । भरद्वाजश्चाह - सोमा- धाने नाजस्रान् कुर्यात् इति (रु) SROITTHA TOT T 577