पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ६, सू २.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल 495 (भा) आत्तपिण्डोsध्वर्युस्सङ्कर्षणादि करोति । उपसेचनमाज्यशेषस्य | [सङ्कर्षणादिपदार्थः] सङ्कर्षणमेकीकरणम् । चित्रियम् येन ग्रामस्य तीर्थस्य वा नामधेय यथा 1 अश्वत्थो ग्राम इति । केचित् स्थण्डिल वन्तम् । सपलाशाः सपत्राः । स्तिभिगवत्यः- - फलवत्य | विवर्तीत ' आलोड 'यति || चित्रियादश्वत्थासंभृता बृहत्य: शरीरमभि- सस्कृतास्स्थ । प्रजापतिना यज्ञमुखेन संमितास्ति- सत्रिवृद्भिर्मिंथुनाः प्रजात्यै इति ॥ १ ॥ ४८ ॥ ।। ९४४ ।। (सू) अथादधाति ब्रह्मणस्य त्रिष्टुम्भी राजन्यस्य जगतीभिर्वैश्यस्य ॥ घृतवतीभिराग्नेयीभिर्गायत्रीभि- ।। २ ।। ४९ ।। ९४५ ॥ [ समिधामाधाने कर्ता अथ शब्दफलं च] (भा) अध्वर्युरादधाति गायत्रीभिर्ब्राह्मणस्यादध्यादिति । अथशब्दोऽर्थ- कृत्यप्रतिषेधार्थ ॥ [सङ्कर्षण समिधामाधानं च नयाजमानम् ] आत्तपिण्डो-करोति- [ – न यजमानः । अथग्रहणात् । अथ शब्दाद्याजमानत्वशङ्कायामाह- अध्वर्युरादधाति दध्यादिति - षष्ठ्या याजमानव्यतिरेक- X- 6 दर्शनादध्वर्यु समिघ आदघातीति ॥ अथश - र्थ इति – अथादघातीति । 1 अश्वत्थग्राम इति - -क घ 2 वन्त - ख ग यन्ति-घ. 5 तीति - ख यन्ति - घ समिधो यन्तीति - ग. विवर्तयति - समिधोविवर्तयति- क घृतवतीभिरित्यनुक्रमणं वैचित्र्यार्थ ब्राह्मणानुकरणार्थं वा (रु). वत -ङ. 3 विवर्त- -पुस्तके न दृश्यते 8 उत्तरसूत्रेणैव सिद्धे