पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५, सू ९ ] (सू) सिच्य आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल ऋत्विग्भ्य 'कर्षन्ननु'च्छिन्दंचतुर्ग्य उपोहति ।। ९ ।। ४६ ।। ९४२ ॥ 1 4 3

  • आर्षेयेभ्य

[ब्युद्धरणकर्ता] (भा) चतुर्षा व्युद्धर'णादि याजमानम् । कर्षन् - सारयन् । 'नो- त्क्षिपति । अनुच्छिन्दन् -- अविमुञ्चन् यावहत्विजा गृहीतम् || [आर्षेयपदार्थः] ये स्वानृषीन् विदुः त आर्षेयाः । नाचार्य प्रवराः । । वन्तो वा । एष वै ब्राह्मण ऋषिरार्षेयो यश्शुश्रुवान् इति लिङ्गात् || - यावह - तम् - तावत् । 493 8 [याजमानत्वे हेतुः] (वृ) चतुर्धाकरणादि याजमानम् – ऋत्विग्भ्य उपोहतीत्यनेन समानकर्तृकत्वात् || ' श्रुत- [आर्षेयर्विक्परिग्रहविधि.] येवानृ – लिङ्गात् – चतुर्भ्य एव ददाति नोद्गात्रे यदो- - 7 द्वाता ॥ आर्षेया एवर्त्विजो ग्राह्या नानार्षेया इत्यनु ' वादसरूपो विधिः यन्मुग्धाः कुर्वन्त्युत्विजः । अभिर्मा तस्मादेनस लिङ्गात् ॥ जन् (रु) एष 1 भूमेरनुत्क्षिप्य पात्राणि गमयन् (रु) 2 यावहात्विजो गृह्णन्ति तावदनुत्सृ- ४ ऋषि वेद त ये विदु त आर्षेया वेदतदर्थयो श्रुतवन्त वै ब्राह्मणऋषिरार्षेयोयश्शुश्रुवान् इति लिङ्गात् । ये सप्तभूय पञ्चपुरुष वा योनिं श्रुतवन्त पितृमन्त पैतृमत्या आर्षेयास्ते संहतकुलीना आर्खिजीना भवन्ति इति कात्यायन (रु). 4 व्युद्धरणादि याजमान चतुर्ग्य उपोहतीति वचनात् 6 णाद्या- प्रचार - जमानम्-ख. ग घ. 6 प्रक्षिपति - ग. इद - घ पुस्तके न दृश्यते ख. ग घ 8 असंप्रज्ञातबान्धवा श्रुतवन्तो वा - ख ग घ. 9 वादस्सरू- घ.