वाचस्पत्यम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वाचस्पत्यम्
तारानाथ भट्टाचार्य
वाचस्पत्यम्/अ →


वृहत् संस्कृताभिधानम्
श्रीतारानाथ-तर्कवाचस्पति-भट्टाकार्येण संकलितम्

अङ्गराग अदाय अनन्तशीर्षा अनुलेप अन्यलिङ्ग अपि अभाग
अभ्रि अरण्यजीव अलघु अवधीर अवित्त अश्मकेतु अष्टार असुरराज्
आघार आतृण्ण आदिदेव आनीत आमोद आरा आशी आसङ्ग
इन्द्रक इभ्या
उत्तमा उत्पादित उदार उपघात उपमन्थनी उपयाम उपलक्षण उपायन
ऋतानि
ॠ‌
एकादि
कदन कमलकीट कर्त्तरी कर्म्मरी कलभ कल्पक काग
कामताल कायव्यूह कार्य्यकारणभाव कालयोग कासार कुण कुम्भक
कुषल कृपालु केतुकुण्डली कोसल क्रान्तिक्षेत्र क्षण क्षीरलता
खच
गदाभृत् गर्भलक्षण गिरिराज गुहाचर गृहवाटिका गोत्रज गौर
घ-ङ
चक्रव्यूह चतुर्भाव चातुर चित्रकार
जमन जलाष जालिनी ज्ञानयज्ञ
झ-ण
तपोमूर्त्ति तान तिरस तुष्ट त्रिपर्ण
दण्डहस्त दरिद्रा दा दानु दिद्यु दीर्घशर
दुवोयु देवगिरिदेवताप्रतिष्ठा दैवदारव द्वन्द
धर्मसेतु धूक
नदीदोह नवलक्षण नान्दी निदेश निर्माण नीचगृह नैक
पताका परिच्छेद पश्वयन पारु पुट
पुष पृषभाषा प्रतिबुद्ध प्रयस् प्राणप्रद
बुध
भाग भूत
महाधातु
वहति विज्ञान विषमज्वर वेदाङ्ग व्रत व्रत(२)
शाला शृङ्ग
सदाफल सम्प्रति सात्त्वत सुचित्रा स्तावक स्फाति
हरिद्रा

वाह्यसूत्राणि[सम्पाद्यताम्]

स्रोतः[सम्पाद्यताम्]

स्थलेऽस्मिन् स्थापितं वाचस्पत्यम् निम्नालिखिते स्थानात् प्राप्य, देवनागरी लिप्यां परिवर्त्य अत्र स्थापितम्।

अवारोपनम्/Download[सम्पाद्यताम्]

  • कल्पद्रुमः पंचभागेषु 'छ्विरूपे' अत्र वर्तते-
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्&oldid=85271" इत्यस्माद् प्रतिप्राप्तम्