वाचस्पत्यम्/क्षण

विकिस्रोतः तः
पृष्ठ २३५२

क्षण वघे तना० उभ० सक० सेट् । क्षणोति क्षणुते । अक्ष

णीत् अक्षणिष्ट । चक्षाण चक्षणे । उदित् क्षणित्वा
क्षत्वा । क्षतिः क्षतः । क्षणः । नान्तत्वमतेऽपि रूपं
तुल्यम् विचि क्षन् इति भेदः ।

क्षण पु० क्षणोति दुखं क्षण--अच् । १ उत्सवे २ मुर्हूर्त्तात्मक

कालस्य द्वादशांशे त्रिंशत्कलारूपे कालांशभेदे अमरः
३ प्रशस्त मुहूर्त्ते दीपिका “ध्रुवमृदुचरवर्गे वाजिहस्ता
समेतैः क्षणमुदयमथैषां सत्सु केन्द्रस्थितेषु” नाडीद्वया
त्मके ४ मुहूर्त्तरूपे कालांशे सि० शि० तद्वाक्यं १७८८ पृष्ठ
दर्शितम् । ५ निमेषक्रियाबच्छिन्नकालस्य चतुर्थभागे
शब्दचि० तादृशार्थाभिप्रायेण “क्षणादिः स्यादुपाधितः”
भाषा० व्या० मुक्तावलीवाक्यं तच्च कालशब्दे १९८५ पृ०
दर्शितम् । ६ निर्व्यापारस्थितौ अमरः ७ अवसरे ८ मध्ये
९ पराधींनतायां हेमच० । तत्र उत्सवकालभेदयोः “क्षणं
क्षणोत्क्षिप्तगजेन्द्रकृत्तिना” माघः । उत्सवे “गार्ह-
स्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” उ० त० ब्रह्मपु० ।
“क्षणमुतसवम्” उ० त० रघु० । कालांशे “क्व नु मां क्षणभि-
न्नसौहृदः” “स्थिताः क्षणं पक्ष्मसु ताडिताधराः” कुमा० ।
अवसरे “स्थानं नास्ति क्षणोनास्ति नास्ति प्रार्थयिता
नरः । तेन नारद! नारीणां सतीत्वमुपजायते”
“दीयते स्म शयितुं शयनीये न क्षणः क्षणदयाऽपि
बधूभ्यः” माघः । अत्र क्षणदयापि न क्षणो दत्तैति
उत्सवार्थत्वेन विरोधस्य कालविशेषार्थत्वेन परिहारात्
विरोधभासः । “नीता रात्रिः क्षणैव मया सार्द्ध-
मिच्छारतैर्या” मेघः

क्षणक्षण अव्य० बा० प्रकारे--द्वित्वम् । क्षणमात्रे त्रिका०

क्षणतु पु० क्षण--भावे बा० अतु । क्षते विदरणादौ हेम०

क्षणद पु० क्षणं यात्रादिमर्हूत्तं उतसवं वा ददाति दा--क ।

१ मौहूर्त्तिके गणके मेदि० २ जले न० हेम० । ३ रात्रौ ४
हरिद्रायाञ्च स्त्री अमरः “क्षणदापायशशाङ्कदर्शनः” रघुः “न
क्षणः क्षणदयापि बधूभ्यः” माघः

क्षणदाकर पु० क्षणदां करोति हेतौ ट । निशाचरे चन्द्रे

“आरुह्य नार्य्यः क्षणदासु यत्र” माघः

क्षणदाचर पु० स्त्री क्षणदायां चरति चर--ट । निशाचरे

राक्षसे “सान्त्विता धर्म्मराजेन प्रसेदुः क्षणदाचराः” भा०
व० ५५ अ० । “सानुप्लवः प्रभुरपि क्षणदाचरणाम्”
रघुः । स्त्रियां जातित्वात् ङीष् । २ निशाचरे खगादौ
त्रि० स्त्रियां ङीप् ।

क्षणदान्ध्य न० क्षणदायामान्ध्यम् । रात्रिकाणत्वे । “म्रो

तोजं सैन्धवं कृष्णां रेणुकाञ्चापि पेषयेत् । अजमूत्रैण
ता वर्त्त्यः क्षणदान्ध्याञ्जने हिताः” सुश्रुतः

क्षणद्युति स्त्री क्षणं द्युतिरस्याः । क्षणप्रभायां विद्युति ।

क्षणन न० क्षण--भावे ल्युट । बधे हनने अमरः

क्षणनिःश्वास पुंस्त्री० क्षणात् मुहूर्त्तात् निःश्वासोऽस्य ।

शिशुमारे (शोशक) शब्दरत्ना० स्त्रियां जातित्वात् ङीष् ।

क्षणप्रभा स्त्री क्षणं प्रभाऽस्याः । विद्युति चञ्चलायाम् अमरः

क्षणभङ्ग पु० क्षणात्परः भङ्गः ५ त० । सर्व्वषां भावानां

क्षणिकत्वे क्षणनश्वरत्वे । स च सर्व्व० द० दर्शिगोयथा ।
  • “तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं
यत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा
इति । न चयमसिद्धो हेतुः अर्थक्रियाकारित्वलक्षण
सत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात् व्यापकव्यावृत्त्या
व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षणिकात्
सत्त्वव्यावृत्तेः सिद्धत्वाच्च । तच्चार्थक्रियाकारित्वं क्रमा-
क्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः
समस्ति “परस्परविरधे हि न प्रकारान्तरस्थितिः ।
नैकतापि विरुद्धानामुक्तिमात्रविरोधतः इति न्यायेन व्याघात-
स्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशाद्व्या-
वर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव
सत्त्वं व्यवस्थापयत इति सिद्धम् । नन्वक्ष णकस्यार्थक्रि-
याकरित्वं किं न स्यात्? इति चेत् तदयुक्तं विकल्पासह-
त्वात् तथा हि वर्त्तमानार्थक्रियाकरणकाले अतीताना-
गतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति? न
वा? । आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपा-
योगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येव
यथा सामग्री स्वकार्य्यं समर्थश्चायं भाव इति प्रसङ्गानु-
मानाच्च । द्वितीयेऽपि कदापि न कुर्य्यात् सामर्थ्यमात्रा-
नुबन्धित्वादर्थक्रियाकारित्वस्य, यत् यदा यन्न करोति तत्
तदा तत्रासमर्थं यथा शिलाशकलमङ्कुरे, न चैवं
वर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये-
करोतीति तद्विपर्य्ययाच्च । ननु क्रमवत्सहकारिलाभात्
स्थायिनः अतीतानासतयोः क्रमेण क्रमणमुपपद्यते इति
चेत् तत्रेदं भवान् पृष्टो व्याचष्टां, सहकारिणः किं
भावस्योपकुर्वन्ति? न वा? । नो चेत् नापेक्षणीयास्ते
अकिञ्चित्कुर्व्वतां तेषां तादार्थ्यायोगात् । उपकारकत्वशक्षे
सोऽयमुपकारः किं भावाद्भिद्यते? न वा? । भेदपक्षे-
आगन्तुकस्यैव तस्य कारणत्व स्यात् न भावस्याक्षणिकस्य
पृष्ठ २३५३
आगन्तुकातिशयान्क्वयव्यतिरेकानुविधायित्वात् कार्य्यस्य ।
तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोः
फलम्? । चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेटसत्फलः”
इति । ०अथ भावस्तैः सहकारिभिः सहैव कार्य्यं
करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो
न जह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं
कार्य्यं कुर्य्यात् स्वभावस्वानपायात् । किञ्च सहकारिज-
न्योऽतिशयोऽतिशयान्तरमारभते? न वा? उभयथापि
प्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः । अतिशयान्तरारम्भपक्षे
बहुमुखानवस्थादौस्थ्यमपि स्यात् । अतिशये जनयितव्ये
सहकार्य्यन्तरापेक्षायां तत्परम्परापातैत्येकानवस्था
ऽऽस्थेया । तथाहि सहकारिभिः सलिलपवनादिभिः
पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम्
अपरथा तदभावेऽव्यतिशयः प्रादुर्भवेत्, वोजञ्चातिशयमादधानं
सहकारिसापेक्षमेवाधत्ते अन्यथा सर्वदोपकारापत्तौ
अङ्कुरस्यापि सदोदयः प्रसज्येत । तस्मादतिशयार्थमपेक्ष्य-
माणैःसहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारे
पूर्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहका-
रिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता ।
अथोपकोरः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षः
कार्य्यं जनयति तत्सापेक्षो वा । प्रथमे वीजादेरहेतुत्व-
मापतेत् । द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे
अतिशय आधेय एवं तत्र तत्रापोति वीजादिजन्यातिशय-
निरातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा
भवे । एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युप-
कारान्तरमाधेयमित्यु पकाराधेयवीजातिशयाश्रयातिशयप
रम्परापातैति तृतीयानवस्था दुरवस्था स्यात् । अथ
भावाद्भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपग-
म्यते तर्हि प्राचीनो भावो ऽनतिशयात्मा निवृत्तः अन्य-
श्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितं
ममापि मनोरथद्रुमेण । तस्मादक्षणिकस्यार्थक्रिया दुर्घटा ।
नाप्यक्रमेण घटते विकल्पासहत्वात् । तथाहि युगपत्स-
कलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनुवर्त्तते न बा ।
प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्य्यकरणमापते-
त् । द्वितीये स्थायित्वपत्याशा मूषिकभक्षितवीजादाव-
ङ्कुरादिजननप्रार्थनामनुहरेत् । यत् विरुद्धधर्म्माध्यस्त
तन्नामा यथा शीतोष्णे विरुद्धर्म्माध्यस्तश्चायमिति
जलधरे प्रतिबन्धसिद्धिः । न चायमसिद्धो हेतुः स्थायि-
नि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपपर्य्यय
सिद्धत्वात् । तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ
सामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत्तदा
तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्यश्चायं
वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थकिययो
रिति प्रसङ्गः यद्यदा यत् करोति तत्तदा तत्र समर्थं
यथा सामग्री स्वकार्य्ये, करोति चायमतीतानागतकाले
तत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः
विपर्य्ययः । तस्माद्विपर्क्ष क्रमयौगपद्यव्यावृत्त्या व्यापकानु
पलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्य्ययबलात्
गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्य-
तीति सिद्धम् । तदुक्तं ज्ञानश्रिया “यत् सत्तत् क्षणिकं
यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्म्मणि
मिते सिद्धेषु सिद्धा न सा । नाप्येकैव विधान्यथा
परमतेनापि क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः
साध्ये च विश्राम्यतीति” । न च कणभक्षादिपक्षकक्षी
कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं,
सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरू-
पसत्तानिबन्धनः सद्व्यवहारः, प्रयोजकगौरवापत्तेः अनुग-
तत्वाननुगतत्वविकल्पपराहतेश्च सर्षपमहीधरादिषु
विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतगणेषु
गुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्व्वगतं, स्वाश्रय-
सर्व्वगतं वा? प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धान्ताप-
त्तिश्च यतः प्रोक्त प्रशस्तपादेन “स्वविषयसर्वगतसिति”
किञ्च विद्यमाने वटे वर्त्तमानं सामान्यमन्यत्र जायमा-
नेन सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनागच्छद्वा
आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुपपत्तिः । किञ्च
विनष्टे घटे सामान्यमवतिष्ठते? विनश्यति? स्थानान्तरं
गच्छति? वा प्रथमे निराधारत्वापत्तिः, द्वितीये नित्यत्व-
वाचोयुक्त्ययुक्तिः, तृतीये द्रव्यत्वप्रसक्तिः इत्यादि
दूषणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम् । तदुक्तम्
“अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतः
स्थनाद्घृत्तिरित्यतियुक्तता । यत्रासौ वर्त्तते भावस्तेन
सम्बध्यते न तु । तद्देशिनञ्च व्याप्नोति किमप्येतन्महा-
द्भुतम् । न याति न च तत्रासीदस्ति पश्चान्नचांशवत् ।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिरिति” । अनुवृत्त
प्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन
एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन” ।
पृष्ठ २३५४
विवरणेपन्यासे चायं पक्षः पूर्ब्बपक्षीकृत्य दूषितो यथा
“अथैवं वटादिषु क्षणिकत्वं साध्येत विमताः उपान्त्या-
दयो घटसत्ताक्षणाः स्वस्वानन्तरक्षणभाविघटनाश-
व्याप्ताः घटसत्ताक्षणत्वादन्त्यघटक्षणवदिति” तन्न
विमतो घटनाशक्षणो घटसत्तावान् कालत्वात् सम्मतवदि-
त्याभासमानत्वात् । अत्र घटाभावानुभवविरोध इति चेत्
तर्हि क्षणिकत्वानुमानेऽपि सोऽयं घट इति प्रत्यभिज्ञा-
विरोधोऽस्त्येव । ननु सर्वे भावाः क्षणिकाः अर्थक्रिया
कारित्वात् व्यतिरेकेण शशविषाणवत् विपक्षे स्थायिनोऽर्थ
क्रियानुपपत्तिर्बाधिका । न च स्थायिनएव पदार्थस्य
निमित्तसंयोगादन्यथाभूतस्यार्थक्रियापूर्ब्बकं कार्य्यमुत्पाद-
यितुं सामर्थ्यं न क्षणिकस्येति काव्यम् किमसौ स्थायी
पदार्थ एकमेव कार्य्यमुत्पादयेत्? उत युगपदनेकानि?
अथवा क्रमेणानेकानि?, तत्र प्रथमद्वितीययोः कृतं स्था
यित्वेनासत्कार्य्योत्पादनस्य क्षणिकेनैव सिद्धेः । न तृतीयः
समर्थस्य क्षेपायोगात् । अतोभावानामेकस्मिन्नेव क्षणे-
ऽर्थक्रियाकारित्वं सत्त्वमिति, नैतद्युक्तं त्वन्मते अर्थ
क्रियायादुर्निरूपत्वात् । किमर्थक्रिया नाम संविदां स्वगो-
चरज्ञानजननं? किंवा क्षणान्तरोत्पादनम्? आदोऽपि
स्वसन्ताने तज्जननं? पुरुषान्तसन्ताने वा? सर्वज्ञसन्ताने वा?
नाद्यः संविदां स्वप्रकाशत्वेन तदसम्भवात्, अस्तु तर्हि
द्वितीयः, देवदत्तसवेदनं हि स्वप्रकाशमपि यज्ञदत्तसंवे-
दनस्य विषयत्वाज्जनकं भविष्यतीति, तदसत् न तावत् प्रत्य-
क्षज्ञानस्य विपयतया जनकमिति शक्यं वक्तूं, न हि पुरुषा-
न्तरज्ञानं प्रत्यक्षतया क्वचिद्दृष्टं । नाप्यनुमानज्ञानविषय-
तया जनकं त्वया पुरुषान्तरप्रत्यक्षज्ञानमेव विषयजन्यमित्य-
ङ्गीकारात् । ननु तर्हि तृतीयोऽस्तु सर्वज्ञस्य हि प्रत्यक्षज्ञानं
सर्वपुरुषगतसंवेदनानि विषयीकुर्वत् तैर्जन्यते, मैवं
तथासति सोपप्लवैः सांसारिकसंवेदनैरीश्वरसंवेदनमप्युपप्लुतं
स्यात् तन्मते ज्ञानज्ञेययोरसेटात् । अथ ईश्वरज्ञानमुपप्लुत-
मपि नोपप्लवदोपं भजते तत्त्वज्ञानेनोपप्लवस्य बाधादिति चेत्
मैवं न तदेव ज्ञानं सोपप्लवं बाधते उपप्लवस्येकस्मि-
नेव क्षणे प्राप्तिबाधयोरसम्भवात् नापि ज्ञानान्तरमुत्पाद्य
उपप्लवं बाधितुं क्षमते पूर्ब्बज्ञानोपप्लवस्य ज्ञानान्तरा
विषयत्वात् विषयत्वे पूर्व्वज्ञानान्तरम्प्युपप्लुतं सत् कथं
वाधकं स्वात्? नचोपप्लवांशं विहाय संवेदनांशस्यैवेश्वर-
ज्ञामं प्रति विपयतया जनकत्वं, तस्मिन् सत्युपप्लवानमिज्ञः
कथमीश्वर उपदिशेत् । नापि क्षणान्त्रोत्पादनमर्थक्रियेति
द्वितीयः पक्षः, त्वत्प्रक्रियया चरमक्षणस्यासत्त्वप्रस-
ङ्गात् तथा हि विज्ञानानि स्थायित्वकल्पनया द्रव्यगुणा-
दिदोषैर्विषयैश्चोपप्लुतानि पूर्ब्बपूर्ब्बसजातीयविज्ञानलक्ष-
णेभ्यः संस्कारेभ्य उत्तरोत्तराण्युत्पद्यन्ते तत्र सर्वमिदं
क्षणिकमिति भावनया स्थायित्वकल्पना निवर्त्तते स्वलक्ष-
णमिति भावनया द्रव्यगुणादिकल्पना नश्यति दुःख-
मिति भावनया रागादिदोषप्रवृत्तिसुखदुःखोपप्लवाः
क्षीयन्ते, शून्यमिति भावनया विषयोप्लवविगमः । ततश्च
भावनाभेदैश्चतुर्विधैश्चतुर्विधसंस्कारविरोधिभिश्चतुर्विधोप-
प्लवे क्रमेण मन्दीकृते भावनाप्रकर्षस्यान्त्यभूतादुपान्त्य
प्रत्ययात् सर्वोपप्लवविरहि विज्ञानमुत्पद्यत तच्च संस्कार
सन्तानान्त्याच्चरमक्षण इति गीयते, तस्य च कार्य्या-
भावादसत्त्वापत्तौ तथैव क्रमेण पूर्ब्ब पूर्ब्बज्ञानानामप्यसत्त्वं
प्रप्नुयात् । चरमक्षण ईश्वरज्ञानस्य जनकस्तद्वियत्वादिति-
चेत् तर्हि चरमक्षणसर्वज्ञज्ञानयोर्विशुद्धतया तुल्यस्वभाव-
योरेकसन्तानत्वं स्यात् तल्यस्वभावयोः कार्यकारणभावस्यै-
कसन्तानलक्षणत्वात् ततश्च सन्तानाविच्छेदादनिर्मोक्षः
स्यात् । सर्वज्ञसन्तानप्रवेशएव मोक्ष इति चेत् एवमपि
चरमक्षणस्य ईश्वरज्ञानविषयत्वं दुर्निरूपमिति, तज्जनकत्वं
दूरापास्तं, भेदे हि सति संविदो र्वषयविषयिभावः नचेत
भेदोऽस्ति । न तावत् संवित् संविदन्तरात् संविदाकारेण
भिद्यते तथासति वैलक्षण्यसिद्धये प्रतियोगिनोऽसंवित्त्व
प्रसङ्गात् नाप्यसंविदाकारेण धर्म्मिणोरसंवित्त्वप्रसङ्गात्
तस्माच्चरमक्षणस्य सर्वज्ञज्ञानोत्प दनलक्षणयाऽर्थक्रियया
सत्त्वं दुःसम्पादम् । यद्यस्यर्थक्रिया कल्प्येत तदापि
सा किं कारणस्य सत्त्वं सम्पादयति? उत प्रतीतिम्?
नाद्यः कार्य्यात पूर्वमेव कारणस्य सत्त्वात अन्यथा कारण
त्वायोगात् । द्वितीये तत् कार्य्यं स्वकार्य्येण प्रतिभासितं
सत् कारणप्रत्यायकं तदपि तथैवेत्यनवस्था स्यात् । संवित्
स्वयमेव स्वात्मान प्रकाशयतीति नानवस्थेति चेत् तर्ह्यर्थ-
क्रिया प्रतीतिहेतुरिति पक्षोहीयेत । स्वयमेव स्यार्थक्रिये-
ति वदन आत्माश्रयंदुनिर्वारम् । तदेवं न सत्त्वेनार्थक्रिया-
कारित्वं किन्तु स्वाभाविकः कश्चिद्धर्मः, तथा चैकस्मिन्
क्षणेऽर्थक्रियां कृत्वा पुनस्तूष्णींभूतस्यापि स्थायिनः सत्त्वं
न विरुध्यते । यदुक्तं स्थायिनः क्रमेणानेककार्य्योत्पाद
कत्वं नास्ति समर्थस्य क्षेपायोगात् इति तदसत शक्तस्या
पि सहकारिसन्निधानविशेषव्रमापेक्षया कार्य्यक्रमौपपन्नः
लोके तथैवानुभकात् । अथ मतम् शक्तस्य सहकार्य्य-
पृष्ठ २३५५
पेक्षाया अप्ययुक्तत्वात् अशक्ता एव सर्वे पदार्थाः परस्प-
रापेक्षया सामग्रीं जनयन्ति सा च शक्ता कार्य्यमुत्पाद-
यति, तदप्ययुक्तं सामग्रीं प्रत्यपि शक्तत्वे पदार्थानाम-
न्योन्यापेक्षा न युक्ता अशक्तत्वे च तदजनकत्वात् निष्फ-
लाऽन्योन्यापेक्षेति अनपेक्षैव सर्वत्र स्यात् । मा भूत्तर्हि
कस्यापि सहकार्य्यपेक्षति चेत् न अनुभवविरोधात् ।
नचानुभवोभ्रान्तः, बाधाभावात्, । यद्यपि शक्तस्याशक्तस्य वाऽ
पेक्षा न युक्तेत्युक्तं तथापि शक्तत्वाशक्तत्वविनिर्मुक्तवस्तु
मात्रस्य सहकार्य्यपेक्षा स्यात् न्यायस्यास्य त्वयाप्यङ्गी कार्य्य-
त्वत् । तथा हि कार्य्यसत्त्वेऽसत्त्वहानिः असत्त्वे चासंब-
द्धता कारणबिशेषेण कार्य्यविशेषस्य समवायानिरूपणात् सर्वं
सर्वस्मादत्पद्येतेति परेण चोदिते सत्त्वासत्त्वसम्बद्धत्वा-
संबद्धत्वविशेषं विमुच्य नियतपूर्ब्बभाबि कारणं नियतो
त्तरभावि कार्यमिति त्वया निरूपणीयम् अन्वयव्यतिरेकौ
तत्र निरूपकौ स्त इति चेत् सहकारिण्यपि तौ स्त एव तस्मा-
दस्त्येव सहकार्यपेक्षा तत्कृतस्योपकारबिशेषश्चिन्त्यताम् ।
यत्त्वत्रेकदेशी मन्यते अन्वयव्यतिरेकसिद्वा भूम्युदकादिसह
कारिणो वीजाख्ये कारणे विशेषमुच्छूनताख्यं जनयन्ति
ततस्तद्वीजमुङ्कुराख्ये कार्ये शक्तम् अन्यथामुपकारी भूम्या-
दिर्वीजेन नापेक्ष्येतेति, तदसत् वीजं स्वगतविशेषोत्पत्तौ
शक्तं न चेत् सहस्रसन्निधानमपि न तं जनयेत्
ततोनाङ्कुरोत्पादनेऽपि शक्ष्यति । अथ शक्तं तदापि यदि
सहकारिसहकृतः विशेषान्तरं प्राप्योच्छूनतायां शक्नुयात्
तदाऽनवस्था स्यात् । अथ तदप्राप्यैव तत्र शक्तं तदाङ्कुरेऽपि
विशेषमन्तरेणैव शक्तं स्यात् । अथ मतम् अङ्कुरोत्पत्ति
रुच्छूनत्वजन्मपूर्ब्बिका उच्छूनतोत्पत्तिस्तु सहकारि
सन्निधिमात्रसाध्या तथैव दृष्टत्वादिति चेत् न तथासति
शक्तिमता कारणेन स्वात्मन्यनुपकुर्वन्नपि सहकार्यपेक्ष्यत
इति त्वयैव स्वमतव्याघात आपादितः स्यात् । तस्मान्नैक
देशिपक्षो युक्तिसहः । नन्वत एवास्मन्मतमादरणीयं न हि
वयं तद्वत्कारणस्वरूपे सहकार्युपकारं ब्रूमः किं
तर्हि क्षणिकान्मूलकारणादुत्पद्यमानं कार्यं सहकारिण
मपेक्षते कार्यस्य बहुकारणसाध्यत्वादिति ब्रूमः ।
यद्यपि स्थायिकारणमतेऽप्येतावत् समानं तथापि तन्मते
थावत् कारणसत्त्वं नैरन्तर्य्येण कार्योत्पत्तिर्दुर्वारा
नियामकाभावात् । न च सहकारिसम्बन्धो नियामकः
सम्बन्धस्यापि यावत्सम्बन्धिसत्त्वं भवितव्यत्वात् । न च तस्य
सम्बन्धान्तरं नियामकम् अनवस्थापातात् । न च वाच्यं
क्षणिकपक्षेऽपि न कारणसत्त्वक्षणे कार्यंजायते तयोर्यौग
पद्यप्रसङ्गात् अन्यदा जन्माङ्गीकारे चानियमापत्तिरिति,
कारणान्तरक्षणस्य कार्यनियामकत्वात् अतः क्षणिक-
त्वपक्षएव श्रेयान्, मैवं सर्वत्र हि कार्यकारणभावो व्याप्ति
बलेन निश्चेतव्यः तत्र किं त्वन्मते कार्य्यकारणव्याप्ति र्धू-
माग्निव्यक्त्योः? उत तत्सन्तानयोः? । नाद्यः क्षणिकयोर
न्वयव्यतिरेकबुद्धिद्वयकालावस्थानायोगात् । द्वितीयेऽङ्गा-
रावस्थादप्यग्नेर्धूमोजायेत तत्सन्तानपातित्वाविशेषात्
काष्ठाभावात्तदा जन्मनेति चेत् तस्यापि स्वसन्ताने विद्यमान-
त्वात् नचाग्निकाष्ठयोः सम्बन्धाभावः सन्तानद्वयनित्य-
त्वेन तस्याप्यनिर्व्वाव्यत्वात् । सम्बन्धः सम्बन्धान्तरपूर्ब्बक
त्वात् न सदातन इति चेत् न अनवस्थापत्तेः त्रिचतुरक-
क्षाविश्रान्त्यभ्युपमेन नानवस्था इति चेत् तर्हि स्थायिका-
रणाभ्युपगमेऽप्यनवस्थाया । सुपरिहरत्वान्नोक्तदोषः ।
ननु स्थिरकारण उपकारकत्वाङ्गीकारे यदि स्थायित्ववादी
स्वमतमपि समीकुर्यात् तर्हि तन्नाङ्गीकुर्म्म इति चेत्
धूमकाष्ठयोः कार्यसहकारिणोरुपकार्योपकारकभाव-
स्यान्वयव्यतिरेकसिद्धस्यावर्ज्जनीयत्वादन्वयव्यतिरेकयोश्चो-
पकार्योपकारकभावसाधकत्वं मूलकारणतत्कार्ययोरग्नि-
धूमयोर्दृष्टं तस्मादुपकारके सहकारिणि मतद्वयेऽप्यपे-
क्षा समाना । तथा च क्षणिकपक्षं यथैकस्य वह्नेः
सहकारिभेदात् देशभेदाच्च युगपदनेककार्यममभ्युपेयते वह्निः
स्वदेशे वह्न्यन्तरं जनयति उपरिष्टाद्धूमम्, अधस्ता-
द्भस्म, पुरुषे विज्ञानञ्चेति तथा स्थायिपक्षेऽप्येकस्य
कारणस्य कालभेदात् सहकारिभेदाच्चानेककार्यजनकत्वत्
तत्र क्रमकारित्वं किं न स्यात् । नचेताबता क्षणिकस्था
यिवादिनोर्मतसाङ्कर्यं शङ्कनीपं पूर्वस्य प्रतिकर्म्मव्यव-
स्थवादस्यान्ते निराकृतत्वात् । तदेवमतिदुष्टं क्षणिक
विज्ञानवादिमतमुपेक्ष्य कूटस्थनित्यचैतन्ये सर्व्वमध्यस्त-
तया प्रतीयत इत्ययमेव वेदान्तवादोऽतिनिर्दोषत्वादादर-
णीय” इति ।
आत्मतत्त्वविवेके च “अथ बाधकं भवदात्मानि क्षणभङ्गो-
वेत्यादिना” पञ्चविप्रतिपत्तीनाद्भावितानां मध्ये प्रथम-
विप्रप्रतिनिरासेऽस्य विवृतिर्दृश्या

क्षणभङ्गुर त्रि० क्षणं प्राप्य भङ्गुरः । क्षणमात्रेण विनाश-

शालिनि “यदि पुनरमी किमपि नाहमाभ्पदमस्ति किञ्चि-
दपि वस्तु स्थिरं, विश्वमेव क्षणभङ्गुरम्, अलीकंवेत्यवधार
येरन् न किञ्चिदपि कामयेरन्, न चाकामयमानाः
केचिटपि प्रवर्त्तन्ते” आत्मत० शिरोमणिः
पृष्ठ २३५६

क्षणरामिन पुंस्त्री० क्षणेक्षणे रमते रम--णिनि । पारावते शब्दमा०

क्षणिक त्रि० क्षणः स्वसत्ता व्याप्यतयाऽस्त्यस्य ठन् । क्षणमात्र

स्थायिनि । तल्लक्षणञ्च आत्मतत्त्वविवेकव्याख्याने रघुनाथ
शिरमण्युक्तम् यथा
“क्षणिकत्वञ्च स्वाधिकरणसमयप्रागभावाधिकरणक्षणा-
नुत्पत्तिकत्वे सति कादाचित्कत्वम् उत्पत्तिमत्त्वंवा ।
उत्पत्तिश्च स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षण
सम्बन्धः । क्षणश्च स्वाधेयपदार्थप्रागभावानाधारः समयः
वसिद्धिस्तु विधेर्नैर्यायिकानां प्रागभावे चरमध्वं से च,
निषेधस्य बौद्धानामलीके, स्वाधिकरणसमयप्रागम्भावाधि-
करणक्षणावृत्तित्वं क्षणिकत्वमिति तु ज्यायः” । अत्र
गदाधरव्याख्या कादाचित्कशब्दे १८८२ पृ० दर्शिता अत्र
कादाचित्कत्वं सत्त्वे सति किञ्चित्कालवृत्त्यभाबप्रति-
योगित्वम् । “क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंस प्रतियो-
गित्वम्” मुक्ताव० । २ विद्युति स्त्री हेम०

क्षणित त्रि० क्षणः संजातोऽस्य तार० इतच् । जातक्षणे

क्षणिन् त्रि० क्षणः विश्रान्तिकालः उत्सवोवाऽस्त्यस्य इनि ।

क्षणात् १ विश्रान्ते २ उत्सवान्विते च । “तं विश्रान्तं शुभे
देशे क्षणिनं कल्यमच्युतम्” भा० स० १२ अ० । स्त्रियां
ङीप् सा च ३ रात्रौ शब्दर०

क्षणेपाक पु० क्षणे पच्यते पच--कर्म्मणि घञ् न्यङ्क्वा कु

अलुक्स० । क्षणेन पच्यमाने पदार्थे ।

क्षत् स्त्री० क्षण--भावे सप० क्विप । हनने २ विदारणे ३ पीडने च क्षत्त्रम् ।

क्षत त्रि० क्षण--क्त । १ विदारिते २ पीडिते ३ घर्षिते च ।

“रवोरवष्टम्भमयेन पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः”
रघुः । ४ क्षतियुक्ते “रुद्राणामपमूर्द्धानः क्षतहुङ्कार
शंसिनः” कुमा० “क्षततिमिरेषु दिग्बधूमुखेषु” भट्टिः
क्षतयोन्या अपि स्त्रियाः” “कन्यैवाक्षतयोनिर्या पाणिग्र-
हणदूषिता” इति च नारदः । विदारणञ्च शस्त्रादिभि-
रवयवविमागः, “अङ्गुलीवोरगक्षता” रघुः । सर्पेण
दशनेनाङ्गुल्याविदारणात्तथात्वम् । भावे क्त । ५ विदारणे
न० “नखक्षतानीव वनस्थलीनाम्” कुमा० “अनलङ्कृतोऽपि
सुन्दर! हरसि मनोमे यतः प्रसभम् किं पुनरलङ्कृतस्त्वं
नखरक्षतैस्तस्याः” सा० द० । ६ घर्षणे “क्षतोज्ज्वलाङ्गुष्ठनखां-
शुभिन्नया” माघः । उपचारात् तत्कार्य्ये ७ दुःखादौ
“क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दोभुवनेषु
रूढः” रघः उपचारात् (घा) इति प्रसिद्धे स्रवद्रक्त
पूयादौ ८ ब्रणे हेमच० “प्रकुपितास्तु दोषामेढ्रममिपन्ना-
मांसशोणिते प्रदूष्य कण्डूं जनयन्ति तत्र कण्डूयनात्
क्षतं समपजायते क्षते दुष्टमांसजाः प्ररोहाः पिच्छिल
रुधिरस्राविणो जायन्ते कूर्चकिणोऽभ्यन्तरमुपरिष्टाद्वा”
सुश्रु० “यस्तु क्षतेषूपयुज्यते स भूयःकल्क इति संज्ञां ल
भते” सुश्रु० व्रणशब्दे विवृतिः
क्षतनिमित्तमरणेऽशौचभेदमाह शु० त० व्याघ्रः “क्षतेन
म्रियते यस्तु तस्याशौचं भवेद्द्विधा । आ सप्ताहात्त्रिरात्र
स्यात् दशरात्रमतः परम् । शस्त्रघाते त्र्यहादूर्द्ध्वं यदि
कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्व्ववर्ण्णेषु नित्य-
शः” । “अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारिभाधि-
कशस्त्रघातपरमपि । यथा देवीपु० “पक्षिमत्स्यमृगैर्ये तु
दंष्ट्रिशृङ्गिनखैर्हताः । पतनानशनप्रायैर्वज्राग्निविषबन्ध-
नैः । मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः” ।
अन्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिनग्रह-
णेऽनध्यवसायः स्यात् । न च शास्त्रीये व्यवहासेऽन्तरङ्ग-
त्वेन पारिभाषिकग्रहणस्यैव युक्तत्वमिति वाच्यम् श्राद्धे
पारिभाषिकापारिभाषिकशस्त्रघातग्रहणवदत्रापि तथा
युक्तत्वात् पारिभापिकत्वादेव न प्रकरणनियमः” शु० त०

क्षतकास पु० ५ त० । क्षतजाते कासभेदे “पञ्च कासाः स्मृता

वातपित्तश्लेष्मक्षतक्षयैः” भावप्र० । कासशब्दे २०४२ पृ०
विवृतिः

क्षतघ्न पु० क्षतं हन्ति हन हेतौ--क । (कुकुरस्ॐगा)

१ क्षुपभेदे । शब्दच० । २ लाक्षायां स्त्री हेम० ।

क्षतज न० क्षतात् जायते जन--ड । १ रुधिरे “अमरः स

च्छिन्नमलः क्षतजेन रेणुः” रघुः “क्षतजकणवर्षबभ्रुणा च
भ्रमता” काद० २ पूये हेम० । ३ क्षतजातमात्रे त्रि० । सुश्रु-
तोक्ते ४ कामभेदे कासशब्दे तद्विस्तार उक्तप्रायोऽपि
स्पष्टार्थं सुश्रुतवाक्यमत्रोदाह्रियते यथा
“उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः ।
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः । धूमोपघाताद्र-
जसस्तथेव व्यायामरूक्षान्ननिषेवणाच्च । विमार्गगत्वादपि
भोजनस्य वेगावरोधात् क्षवथोस्तथेव । प्राणोह्युदानानु-
गतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यकोषः । निरेति वक्त्रा-
त्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु । स
वातपित्तप्रभवः कफाच्च क्षतात्तथान्यः क्षयजोऽपरश्च । पञ्च-
प्रकारः कथितोभिषग्भिर्विवर्द्धितो यक्षविकारकृत् स्यात् ।
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः ।
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ।
पृष्ठ २३५७
हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः ।
प्रसक्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ।
उरोविदाहज्वरवक्त्रशेषंरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः ।
पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिद-
ह्यमानः । विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तः
कफपूर्णदेहः । अभक्तनगगौरवसादयुक्तः कासेद्भृशं
सान्द्रकफः कफेन । वक्षोऽतिमात्रं विहतञ्च यस्य व्याया-
मभाराध्ययनाभिघातैः । विश्लिष्टवक्षाः स नरः सरक्तं ष्ठी-
वत्यभीक्ष्णं क्षतजःस उक्तः । अतिव्यवायभाराध्बयुक्ता-
श्वगजविग्रहैः । रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमाव-
हेत् । स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् ।
कण्ठेन रुजतात्यर्थं विभिन्नेनैव चोरसा । सूचीभिरिव
नीक्ष्णाभिस्तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन
मेदपीडाभित पिना । पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः ।
पारावतैवाकूजन् कासवेगात् क्षतोद्भवात्” ।

क्षतजव्रण पु० भावप्र० उक्ते व्रणभेदे

“पृथक् समस्तदोषोत्या रक्तजागन्तुजौ तथा । व्रणशोथाः
षड़ेते स्युःसंयुक्ताः शोथलक्षणैः । (शोथलक्षणैः पूर्वोक्तैः)
विशिष्टं रूपमाह । “विषमं पच्यते वातात पित्तो-
त्थश्चाचिरञ्चिरम् । कफजः पित्तवच्छ्वोथो रक्तागन्तु
समुद्भवौ” । अत्र रक्तजेत्युक्तेः क्षतजव्रणैत्येव शब्दस्यौ-
चित्यात् शब्दकल्पद्रुमे क्षतव्रणशब्दकलपनं प्रामादिकम्
भावप्र० उक्ते ५ पिपासाभेदे स्त्री यथा
  • “भयश्रमाभ्यां बलसंक्ष्याद्वा ऊर्द्ध्वं चित पित्तवि-
वर्द्धनैश्च । पित्तं सवातं कुपितं नराणां तालु प्रपन्नं
जनयेत् पिपासाम् । स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च
तृट् सम्भवतीह जन्तोः । तिस्रः स्मृतास्ताः क्षतजा
चतुर्थी क्षयात्तथान्याऽऽमसमुद्भवा च । भक्तोद्भवा सप्त-
मिकेति तासां निबोध लिङ्गान्यनुपूर्ब्बशस्तु” । नराणां
चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः
कष्ट्वम्लोष्णादिभ्रिः कुपितं भयश्रमाभ्यां बलसंक्षयादुपवासा-
देश्च वातः कुपितः । तद्द्वयस् ऊर्द्ध्वं प्रसरत् तालु प्रपन्नं
सत् पिपासां जनयेत् । न केवलं तालुन्येव दूषिते तृष्णा
भवति । किन्तु जलवाहिस्रोतःस्वपि अत आह स्रो-
तःस्वित्यादि । नन्वत्र बहुवचनं न युक्तम् । यतो
जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयोरेवा-
जेकप्रतानयोगान्न दोषः । अपांवाहिषु स्रोतःस्विति
जिह्वादेरप्युपलक्षणम् यत आह चरकः “रसवाहि
नीश्च घमनीर्जिह्वा हृदयगलतालु क्लोम च । संशो-
ष्य नृणां देहेषु कुरुतस्तृष्णामतिप्रबलौ पित्तानिला-
विति । संख्यामाह तिस्र इत्यादि । तृष्णायाः
सामान्यलक्षणमाह । “सततं यः पिबेत्तोयं न तृप्ति
मविगच्छति । मुहुः काङ्क्षति तोयन्तु तं तृष्णर्ज्ञितना
दिशेत्” । क्षतजामाह “क्षतस्य रुक्शोणितनिर्गमा-
भ्यां तृष्णा चतुर्थी क्षतजा मता तु” । क्षतस्य शस्त्रा-
दिक्षतयुक्तस्य रुक् पीड़ा” ।

क्षतविध्वंसिन् पु० क्षवं विध्वंसयति वि + ध्वन्स--णिच्--णि-

नि ६ त० । वृद्धदारकवृक्षे शब्द च०

क्षतव्रत पु० क्षतं ब्रतमस्य । गृहीतव्रतत्यागिनि अवकी-

र्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके
“अथावकीर्ण्णिप्रायश्चित्तम् “अथावकीर्णी मैथुनेन क्षत-
व्रतः यथाह याज्ञवल्क्यः “अवकीर्णी भवेद्गरुता ब्रह्म-
चारी तु योगितमिति” प्रायश्चित्तमाहाङ्गिराः “अवकी-
र्णा{??}मित्तञ्च ब्रह्महत्याव्रतञ्चरेत् । स्वरचर्म्मवासाः
षण्मासांस्तथा मुच्येत किल्विषात्” । अवकीईर्ण्णमवकीर्ण्णता-
भावे क्तः । अत्र सार्द्धसप्तधेन्वः । इदं प्रमादसम्पन्ने
एतद्विषय एव याज्ञवल्क्यः “अवकीर्ण्णी भवेद्गात्वा ब्रह्मचा-
री तु योषितम् । गर्द्धभं पशुमालभ्य नैरृतं स विशु-
द्ध्यति” । प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः “एत
स्मिन्नेव संप्राप्ते वसित्वा गर्द्दभाजिनम् । सप्ताहानाचरे-
द्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् । तेभ्यो लब्धन भैक्ष्येण
वर्त्तयन्नैककालिकम् । उपस्पृशंस्त्रिषवणम्वदेन स
विशुद्ध्यति” । एतद्विषयएवाभ्यासे शातातपः “अथातो--”
वकीर्ण्णिप्रायश्चित्तं व्याख्यास्यामः “ब्रहचारी यद्यव-
कीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीति-
तथा पैठीनसिरपि “अवकीर्ण्णी गर्द्धभाजिनं वसेत्
संवत्सरं प्राजापत्यं चरेत्” शङ्खलिखिताभ्यान्तु
विकल्प एवोक्तः । तद्यथा “सप्तरात्रेणावकीर्य्येत भैक्षाग्नि-
कार्य्येकुर्व्वन् सद्यः कामादुतसर्गे रेतसोऽन्यत्र स्वप्नात् तत्र
प्रायश्चित्तं महाव्याहृतिभिर्जुहुयात् ओङ्ककारपूर्व्विकाभिः
संवत्सरं वा नक्तं भैक्षञ्चरेत् चतुर्थकाले मितभुग्गायत्रीं
तरत्समानुगाञ्जपेदिति” । गायत्रीमपि संवत्सरं
जपेदित्यर्थः । महाव्याहृतिहोमश्च लघुत्वादातिदेशिकाव-
कीर्ण्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेत-
स्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गे
प्रमादगमने च वशिष्ठः “ब्रह्मचारी चेत् स्त्रियमुपेयादरण्ये
पृष्ठ २३५८
चतुष्पथे लौकिकेऽग्नौरक्षोदैवतं गर्द्धभं पशुमालभेत नैरृ-
तं वा चरुं निर्व्वपेत् तस्य जुहुयात् कामाय स्वाहा
कामकामाय स्वाहा । नैरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहा
इति एतदेव रेतसः प्रयत्रोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु च” ।
आसमावर्त्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम् ।
पशोरभावे नैरृतं चरुं निर्वपेदित्यर्थः । एतच्चामावास्यायां
कर्त्तव्यमित्याह बौधायनः । “अथावकीर्ण्ण्यमावस्यायां
निश्यग्निमुपसमाधाय संपरिस्तीर्य्य दार्व्वीं हौमिकीं
परिचेष्टां कृत्वा द्वे आज्याहुती जुहुयात्” । अत्र
च व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषु
पुण्यार्थचान्द्रायणादिषु च यथातिदिष्टं तथाचैतदतिदिष्ट-
मविशेषात् । अतएव “कामतो रेतसः सेकं व्रतस्थस्य
द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः”
इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि
अकामतो रेतसः स्रावे मनुः “स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः
शुक्रमकामतः । स्नात्वार्कमर्च्चयित्वातु पुनर्भ्वमित्यृचं
जपेत्” । ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्ते-
नैव गुरुणा लघ्ववकीर्ण्णिप्रायश्चित्तं कृतम्भवेत् । यथा
दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरण
प्रायश्चित्तं सम्पद्यत” ।

क्षतहर न० क्षतं हरति हृ--हेतौ ट । क्षतहरणहेतौ १

अगुरुचन्दने शब्दच० । २ क्षतहारकमात्रे त्रि०

क्षताशौच न० क्षतनिमित्तमशौचम् । व्रणादिक्षतकृते

स्मृत्युक्ते अशौचे । “सव्रणः सूतकी सूयी मत्तोन्मत्तर-
जत्वलाः । मृतबन्धुरबन्धुश्च वर्ज्यान्यष्टौ स्वकालतः”
प्रा० त० देवलः । अशुचित्वमप्याह तत्रैव सएव । “दन्त-
लग्नमसंहार्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः
कुर्यात् यत्नमुद्धरणे पुनः । भवेदशौचमत्यन्तं तृणवेधात्
व्रणे कृत । तृणवेधादित्युपलक्षणं व्रणहेतुक्षतमात्रस्य ।
अस्यापवादः “चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्म्म-
णि । महातीर्थे तु संप्राप्ते क्षतदोषो न विद्यते” प्रा० त०
पुलस्त्यः । मृतानां पिण्डकर्म्मणि निरवकाशत्वात् चिता-
पिण्डोदकदानादौ । संप्राप्ते नियतवासादिना सम्यक्प्राप्ते ।

क्षति स्त्री क्षण--क्तिन् । १ हानौ, २ अपचये ३ क्षये च । “हयानां

न क्षतिः काचिन्न रथस्य न मातलेः” भा० व० १७२ अ० ।
“द्विषां क्षतीर्या प्रथमे शिलीमुखाः” किरा०

क्षतोदर क्षतजाते उदररोगभेदे उदरशब्दे ११५० पृ० विवृ-

तिः । शल्यमित्यादि तत्रत्यं सुश्रुतवाक्यं भावप्र० व्या-
ख्याय चरकमुनि सम्मतिप्रदर्शनेन विशेष उक्तो यथा
“शल्यं कण्टककर्करादि । अन्नोप हतं भुक्तं यत् अन्नं
भिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं, शर्क
राभिरितरथापि यदन्नं मिनत्ति तत् । उपलक्षणम् ।
जम्भणमत्यशनं वा यदन्त्रम्भिनत्ति । यतौक्तञ्चरकेण
शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः । भिद्येतान्त्रं
यदा भुक्तं जृम्भयात्यशनेन चेत्” । तस्मात् भिन्नादन्त्रात् ।
गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः ।
दाल्यति विदार्य्यत एव । पदसिद्धिरार्षत्वात् । एतत्
क्षतोदरन्तन्त्रान्तरे परिस्राव्युदरम्प्रदिष्टम्”

क्षत्तृ पु० सौ० क्षद--संभृतौ संज्ञायाम् तृच् अनिट् । १ सारथौ

२ द्वाःस्थे ३ क्षत्रियायां शूद्रेण जाते वर्णसङ्करे पुंस्त्री०
अमरः स्त्रियां ङीप् । ४ दासीपुत्रे ५ नियुक्ते ६ वेधसि पु०
मेदि० ७ मत्स्ये संक्षिप्तसा० । उपधादीर्घविधौ क्षत्तृशब्दस्य
पृथग्ग्रहणात् औणादिकतृजन्तस्यान्यस्य निषेधेऽपि दीर्घः
क्षत्तारौ “क्षत्तारौ ते प्रजापते । ताविहावतां स्फातिम्”
३, २४, ७, “यत् क्षत्तारं ह्वयत्या” अथ० ९, ६, ४९,
आविक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः” शत० ब्रा० १३, ५,४,६
“विविक्त्यै क्षत्तारम्” यजु० ३०, १३, । “क्षत्रिया
मागधं वैश्यात् शूद्रात् क्षत्तारमेव च” या० उक्तेः
“शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोनृणाम् । वैश्य
राजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः । एकान्तरे त्वानु-
लोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत्
प्रातिलोम्येऽपि जन्मनि” मनूक्तेश्च क्षत्रियायां विप्रा-
ज्जात इति अमरमतत्वेन शब्दक० उक्तिः प्रामादिकी ।
“क्षत्ता स्यात् सारथौ द्वाःस्थे, क्षत्रियायाञ्च शूद्रजे”
इति नानार्थेऽमरोक्तेः मनुयाज्ञवल्वाक्यादिसंवादाच्च
“माहिष्योऽर्य्यक्षत्रिययोः क्षत्तार्य्याशूद्रयोः सुतः” इत्यम-
रोक्तौ अर्य्याशूद्रजातस्य क्षत्तृत्वोक्तावपि तत्र अर्य्या स्वा-
मिनी योग्यत्वात्तत्र क्षत्रिया, तेन न पूर्व्वापरविरोध इति
भानुदीक्षितव्याख्या । अतएव मेदिन्याम् “क्षत्ता शूद्रक्ष-
त्रियाजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि
स्यान्नियुक्तवेधसोः पुमान्” । तस्य वृत्तिमाह मनुः “क्षत्त्रुग्र
पुक्वसानां तु बिलौकोबधबन्धनम्” । तत्र दासीपुत्रे “ततः
प्रीतमनाः क्षत्ता (विदुरः) धृतराष्ट्रं विशाम्पते! ।
उवाच दिष्ट्या कुरवोवर्द्धन्त इति विस्मितः । वैचित्र-
वीर्य्यस्तु नृपो निशम्य विदुरस्य तत्” भा० आ० २०० अ० ।
विदुरस्य दासीपुत्रत्वं विदुरशब्दे वक्ष्यते “ततोऽपश्यत्
पृष्ठ २३५९
विदुरं तूर्ण्णमारादभ्यायान्तं सत्यसन्धः स राजा ।
अथाब्रपीत् भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यते न
समेत्य?” भा० व० ५ अ० । द्वःस्थे । “तत द्वास्थः
प्रविश्यैवेत्युपक्रमे “ततो हृष्टो मत्स्यराजः क्षत्तार-
मिदमव्रवित्” “क्षत्त्रारं कुरुराजस्तु शनैः कर्णमुपा-
जपत्” इति च भा० वि० ६८ अ० । सारथु “जानयुतिर्ह-
पौत्रायण उपशुश्राव सह संजिहान एव क्षत्तार-
मुवाच” “सह क्षतान्विच्य नाविदमिति” “सह क्षत्ता-
ऽविदमिति” च छा० उप० । ८ कोषाध्यक्षे च “अथ
क्षत्ता पालागलीमभिमेथति” शत० व्रा० १३ । ५ । २ । ८
“क्षतासन्निधितः कोषाध्यक्षः” भा०

क्षत्त्र पुंन० । क्षतस्त्रायते त्रै--क ५ त० क्षद--संभृतौ कर्त्तरि त्र

वा अर्द्धर्चा० । १ क्षत्रिये “यस्य व्रह्म च क्षत्त्रं च उमे भवति
ओदनः” श्रुतिः “यत्र ब्रह्म च क्षत्त्रञ्च सम्यञ्चौ चरतः सह”
यजु०२० । २५ । “क्षत्त्रं क्षतयजातिः” वेददी० “क्षतात् किल
त्रायते इत्युग्रः क्षत्त्रस्य शब्दोभुवनेषु रूढः” रघुः । अत्र
मल्लि० “क्षणु हिंसायामिति धातोः सम्पदादित्वात् क्विप्
गमादीनामिति वक्तव्यादनुनासिकलोपे तुगागमे च
क्षदिति रूपं सिद्धम् क्षतः न शात् त्रायते इति क्षत्त्रः
सुपीति योगविभागात् कः । तामेतां व्युत्पत्तिं
कविरर्थतोऽनुक्रामति क्षतादित्यादिना । उदग्रः उन्नतः
क्षत्त्रस्य क्षत्त्रवर्णस्य वाचकः शब्दः क्षत्त्रशब्द इत्यर्थः
क्षतात् त्रावते इति व्युत्पत्त्या भुवनेषु रूढः किल
प्रसिद्धः खलु नाश्वकर्णादिवत् केवलरूढः किन्तु पङ्कजा-
दिवत् योगरूढः” । “नाब्रह्म क्षत्त्रमृध्नोति नाक्षत्त्रं ब्रह्म
बर्द्धते । ब्रह्मक्षत्त्रञ्च संयुक्तमिहामुत्र च वर्द्धते” मनुः ।
क्षद्यते संभ्रियते राज्ञा, क्षद--कर्म्मणि त्र । २ राष्ट्रे “क्षत्त्रं
वा एष प्रपद्यते योराष्ट्रं प्रपद्यते क्षत्त्रं राष्ट्रम्”
शत० व्रा० । २२ । क्षत्त्रस्य कर्म्म अण् । तत्कर्म्मणि,
“क्षात्त्रं द्विजत्वञ्चपरस्परार्थम्” भट्टिः तस्येदमण् । क्षात्त्र
तत्सम्बन्धिनि त्रि० “क्षात्त्रं कर्म्म स्वभावजम्” गीता
३ उदके ४ धने च निघ० ५ देहे उणादिको० ६ तगरे न०
राजनि०

क्षत्त्रकर्म्मन् न० ६ त० । “शौर्य्यं तोजोधृतिर्दाक्ष्यम् युद्धे

चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रकर्म्म स्वभावजम्”
गीतीक्ते कर्म्मभेदे । अत्र क्षात्त्रं कर्म्मेति वा पाठः

क्षत्त्रधर्म्म पु० ६ त० । स्मृत्याद्युक्ते क्षत्त्रियस्य धर्म्मभदे ।

यथाह हारीतः
“राज्यस्थः क्षत्त्रियश्चापि प्रजा धर्म्मेण पालयन् । कुर्य्या
दध्ययनं स यग्यजेद्यज्ञान् यथाविधि । दद्याद्दानं द्वि-
जातिभ्योधर्म्मबुद्धिसमन्वितः । स्वभार्य्यानिरतेनित्यं
षड़्भागार्हः सदा नृपः । नी तशास्त्रार्थकुशलः सन्धि-
विग्रहतत्त्ववित् । देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ।
धर्म्मेण यजनं कार्य्यमधर्म्मपरिवर्जनम् । उत्तमां
गतिमाप्नोति क्षत्त्रियोऽप्येवमाचरत्” ।
“त्रीणि राजन्यस्याध्ययनं शस्त्रेण च प्रजापालनं
स्वधर्मस्तेन जीवेत्” वशिष्ठः । पद्मपु० स्वर्गखण्डे २६ अ०
“क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव! ।
दद्याद्राजा न याचेत यजेत न च याजयेत् । नाध्याप-
येदधीयीत प्रजाश्च परिपालयेत् । नित्योद्युक्तो दस्यु-
वधे रणे कुर्य्यात् पराक्रमम् । ये तु क्रतुभिरीजानाः श्रुत-
वनश्च पार्थिवाः । ये तु युद्धे विजेतारस्ते तु
लोकजितो नृपाः । अविक्षतशरीरो हि संगराद्यो
निवर्त्तते । क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ।
क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः । नास्य
कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् । दानमध्ययनं
यज्ञो राज्ञां श्रेयोऽभिधीयते । तस्माद्राज्ञा महाराज!
योद्धव्यं धर्म्मशीलिना । प्रजाः स्वेषु च धर्म्मेषु स्था-
पवेत महीपतिः । धर्म्म्यास्येव हि कर्म्माणि कारयेत्
सपतं प्रजाः । परमां सितिमाप्नोति नृपतिः परिपाल-
नात् । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते ।
राजन्यानां करादानं विना वैवाहिकञ्च यः । प्रतिग्रहः
स निन्द्योऽत्र परत्र चासुखप्रदः । युद्धे पलायनञ्चैव तथा
कातरताऽर्थिषु । अपालनं प्रजानाञ्च दाने धर्म्मे
विरक्तता । अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः ।
अमात्यानामसम्मानस्तेषां कर्म्मानवेक्षणम् । भृत्यानाञ्च
परीहासो निषिद्धं क्षत्त्रजन्मनाम् । राजन्यस्तु महाराज!
यथा क्षेममवाप्नुयात् । तत् शृणुष्व तवाख्यास्ये धर्म्मसं-
ग्रहतत्परः । वेदानधीत्य धर्म्मेण राजशास्त्राणि
चानघ! । सत्तानादीनि कर्म्माण कृत्वा सोभं निषेव्य च ।
पालयित्वा प्रजाः सर्व्वा धर्म्मेण जयतां पर । राजसू-
याश्वमेधादीन् मखानन्यांस्तथैव च । आहृत्य च यथा
पाठं विप्रेभ्यो दत्तदक्षिणः । संग्रामे विजयं प्राप्य
तथाल्पं यदि वा बहु । स्थापयित्वा प्रजापालं पुत्त्रं
राज्ये च पार्थिवः । अत्यगोत्रं प्रशस्तं वा क्षत्त्रियं
क्षत्त्रियर्षभ! । अर्च्चयित्वा पितॄन् सम्यक् पितृयज्ञे यथा-
पृष्ठ २३६०
विवि । देवान् यज्ञैरृषीन् वेदैरर्च्चयित्वा प्रयत्नतः ।
अन्तकाले च सम्प्राप्तेय इच्छेदाश्रमान्तरम् । सोऽनुपूर्व्या-
श्रमानराजन्! गत्वा सिद्धिमवाप्न यात् । राजर्षित्वेन
रान्नेन्द । भैक्षचर्य्याध्वसेवया । अपेतगृहधर्म्मोऽपि चरेज्जी-
वितकाम्यया । न चनन्नाष्ठकं कर्म्म त्रयाणां भूरिदक्षिणम् ।
चतुर्णां राजशार्द्दूल! प्राहुराश्रमवासिनाम् । बाह्वायत्तं
क्षत्त्रियैर्मानवानां लोकश्रेष्ठं धर्म्ममासेवमानैः । सर्व्वे
धर्म्माः सोपधर्म्मास्त्रयाणां राज्ञो धर्म्मा दति वेदात्
शृणोमि । एवं धर्म्मात्राजधर्म्मेषु सर्व्वान् सर्व्वावस्थं
संप्रलीनान्निबोध । अन्यश्रमानल्पफलात् वदन्ति धर्म्मान-
न्यान् वेदविदोमनुक्याः । महाश्रमः बहुकल्याणरूपं
क्षात्त्रं धर्मं नेतरं प्राहुरार्य्याः । सर्व्वे धर्माः राजधर्म-
प्रधानाः सर्व्वे धर्माः पाल्यमानाश्चरुन्ति । सत्यं त्यागो
राजधर्म्मेषु राजंस्त्यागं धर्म्मञ्चाहुरग्र्यं पुराणम् ।
मज्जेत्त्रयीदण्डनीतौ क्षतायां, सर्व्वे धर्म्माः प्रक्षयेयु-
र्व्विरुद्धाः । सर्वे धर्म्माश्चाश्रमाणां क्षताः स्वुः क्षात्त्रे
त्यक्ते राजधर्म्मे पुराणे । सर्वे त्यागा राजघर्म्मेषु
चीक्ताः सर्वा विद्या राजधर्म्मेषु युक्ताः । सर्वे लोका
राजधर्म्मो प्रविष्टा यथा जीवाः प्राकृतैर्बध्यमानाः ।
धर्म्मश्रुतानामुपपीडनाय एवं धर्म्मा राजधर्म्मैर्विमुक्ताः ।
चातुराश्रम्यधर्म्माश्च यतिधर्म्माश्च प्रार्थिव! । लोकवेदो-
त्तरश्चैव क्षात्त्रे धर्म्मे समाहिताः । सर्वाण्येतानि
धर्माण क्षात्त्रे राजन्यसत्तम! । अप्रत्यक्षं बहुद्वारं
धर्ममाश्रमवासिनाम् । क्षात्रेणैव हि धर्मेण प्रत्यक्षं
क्रियते नृप! । द्विजार्च्चनं क्षत्त्रियाणां तथा नाराय-
णाच्चनम् । राज्यानां पालनञ्चैव रणे निर्भयता
तथा । नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ।
पुत्त्रतुल्यं प्रजानाञ्च दुःखिनां परिपालनम् । शस्त्रा-
स्त्राणाञ्च नैपुण्यं रणे शौर्य्यं तयैव च । तपश्च
धर्मकृत्यञ्च यत्नतः कुरुते मुदा । पण्डितं नोतिशास्त्रज्ञं
नित्यञ्च परिपालयेत् । समामध्ये वासयेच्च नित्यं सद्भिश्च
संयुतः । हस्त्यश्वरथपादातं सेनाङ्गञ्च चतुष्टयम् ।
पालयेत् यत्नतो नित्यं यशस्वी च प्रतापवान् ।
रणेऽरिमन्त्रितश्चैव दानेनाभिमुखो भवेत् । रणे यो
वा त्यजेत् प्राणान् तस्य स्वर्गो यशस्करः” । विस्तरस्तु
भा० शा० राजधर्म्मे

क्षत्त्रधर्म्मन् पु० नहुषम्रातुरनेनसीवंश्ये संकृतेः पुत्रे १

नृपनेदे । “संकृतेरपि धर्म्मात्मा क्षत्त्रधर्म्मा महायशाः ।
अनेनसः समाख्याताः क्षत्त्रवृद्धस्य मे शृणु” हरिवं०
२९ अ०
क्षर्त्त्रस्य । धर्म्मा । २ क्षत्त्रियस्य धर्म्मणि युद्धादौ । क्षत्त्रं
तत्सम्बन्धी धर्म्मो यस्य अनिच् समा० । ३ क्षत्त्रियधर्म्म-
युते । “शास्त्रेणाभिमुखोयस्तु वध्यते क्षत्रधर्म्मणा” मनुः

क्षत्त्रधृति पु० क्रतुभेदे “क्षत्त्रधृतिः” “तदुभयत एके त्रिष्टोमज्यो-

तिष्टोमौ” कात्या० श्रौ० १५ । ९१ । २४ । २५ । “ततोमासान्ते श्राव-
ण्याम् क्षत्त्रधृतिसंज्ञः क्रतुर्भवति । कुर्ब्बन्ति एके
उपरिष्टात् । अत्र च वैशाखामावास्ययां पशुबन्धौ, ज्यैष्ठ-
मासपौर्णमास्यां केशबपनीयः, आषाढ़्यां व्युष्टिद्वि-
रात्रः, श्रावण्यां क्षत्रधृतिः” भाद्रपदाश्वयुजयोस्त्रिष्टोम-
ज्यौतिष्ठोमौ, कार्त्तिक्यां सौत्रामणीति” कर्कः ।

क्षत्त्रबन्धु पु० क्षत्त्रं राष्ट्रं बन्धुरिवास्य । १ क्षत्रिये “ब्राह्मणं

कुशलं पृछेत् क्षत्त्रबन्धुमनामयम्” । “आ द्वाविंशात्
क्षत्त्रबन्धोण चतुविंशतेर्विशः” मनुः । क्षत्त्रस्य बन्धुरिव ।
२ क्षत्त्रियतुल्ये अपकृष्टक्षत्त्रिये । “क्षत्त्रबन्धुः सचानार्य्यो
रामः परमदुर्म्मतिः” रामा० ल० ३३ अ०

क्षत्त्रभृत् पु० क्षत्त्रं बिभर्त्ति भृ--क्विप् । क्षत्त्रियभरणकर्त्तरि

अग्निभेदे । “अग्निर्ब्राह्मण्वानग्निः क्षत्त्वभृत्” आश्व० श्रौ०
४ । १ । २२ । “विराडग्ने क्षत्त्रभृदा दिहीह” यजु० २७ । ७ ।
क्षत्त्रं भर्त्तव्यत्वेनास्त्यस्य मतुप् मस्य वः । क्षत्त्रवत् तत्रैव ।

क्षत्त्रवनि सु० क्षत्त्रं वनति “छन्दसि वनसनरक्षिमन्थाम्”

पा० कर्म्मण्युप पद्ये इन् । १ क्षत्त्रजातिभागिनि । “ब्रह्म
वनि त्वा क्षत्रवनि रामस्तोषवनि” यजु० २७ । सुपां सु
लुगिति” पा० सर्वत्र अमो लुक् । क्वचित् कर्म्मणि वाच्ये-
ऽपि इनि । २ क्षत्त्रस्येव्य “ध्रुवमसि पृविवीं दृंह
ब्रह्मवनि त्वा क्षत्त्रवनिः” यजु० १ । १७ । “क्षत्रेण वन्यते
पुरोडाशनिष्पत्त्यर्थं क्षत्रवनि” वेददी०

क्षत्त्रविद्या स्त्री ६ त० । धनुर्वेदे । तस्य व्याख्यानः ऋगयना०

अण् । क्षात्त्रविद्य १ तस्याव्याख्याने ग्रन्थे तां वेत्ति
अधीते वा अण् । “विद्यालक्षणकल्पान्ताच्चेति वक्तव्यमु
वार्त्ति० विद्यान्तत्वेन ठञि प्राप्ते “अङ्गक्षत्त्रधर्म्मत्रिपूर्व
विद्यान्तान्नेति” वार्त्ति० ठञो तिषेधात् न ठञ् । क्षात्त-
वेद्य तद्विद्याध्येतरि तद्वेत्तरि च त्रि० ।

क्षत्त्रवृक्ष पु० क्षत्रः क्षत्रविशेषनामा वृक्षः । मुचकुन्दाख्ये

वृक्षे राजनि० तस्य मुचकुन्दक्षत्त्रनामकत्तात्तथात्वम् ।
पृष्ठ २३६१

क्षत्त्रवृद्ध पु० आयुवंश्ये वृद्धशर्म्मनामान्तरके नृपभेदे “क्षत्त्रधर्म्मन्

शब्दे दृश्यम् । “अनेनसः समाख्याता क्षत्त्रवृद्धस्य मे शृणु ।
क्षत्रवृद्धात्मजस्तत्र सुहोत्रोऽथ महायशाः” हरिवं० २९ अ०
क्षत्रवृध् अप्यत्र । “यः पुरूरवसः पुत्र आयुस्तस्याभव-
न् सुताः । नहुषः क्षत्त्रवृद्धश्च अजिराभश्च वीर्य्यवान् ।
अनेना इति राजेन्द्र! शृणु क्षत्त्रवृद्धोन्वयम् । क्षत्त्रवृद्ध
सुतस्यासन् सुहोत्रस्यात्मजास्त्रयः” भाग० ९ । १७ ३
क्षत्रेषु वृद्धः । २ श्रेष्ठक्षत्त्रिवे त्रयोदशय्स रुचिना-
मकस्य मनोः ३ पुत्रभेदे “त्रयोदशस्य पुत्रास्ते विज्ञे-
यास्तु रुचेः सुताः । चित्रसेनोविचित्रश्च नाभोधर्म्म-
भृतोधृतिः । सुनेत्रः क्षत्त्रवृद्धश्च सुतपानिर्भयो दृढ़ः”
हरिवं० ७ अ०

क्षत्त्रसव पु० ६ त० । क्षत्त्रियकर्त्तव्ये यज्ञभेदे

क्षत्त्रान्तक पु० ६ त० । परशुरामे “क्षत्त्रान्तकस्याभिभवेन

चैव” भट्टिः ६ त० । क्षत्त्रान्तकारिन् अप्यत्र “महानन्दसुतः
शुद्रागर्भोद्भवोऽतिलुब्धः परशुराम इव अपरोऽखिलक्ष-
त्तान्तकारी भविता ततः प्रभृति शुद्रा भूपाला भविष्य-
न्ति” शु० त० विष्णुपु०

क्षत्त्रिय पुंस्त्री० क्षत्त्रे राष्ट्रे साधु तस्यापत्यं जातौ वा घः ।

१ ब्राह्मणानन्तरवर्णे अमरः ठाप् । “नृपायां नृपसंस-
र्गात् प्रच्छन्नात् गूढजातकः । सोऽपि क्षत्त्रिय एव
स्यादभिषेके च वर्ज्जितः” उशनसोक्ते नृपात् अपरणी-
तायां क्षत्त्रियजातिस्त्रियां गूढ़ोत्पन्ने पुत्रे च” । पा०
उक्तोघस्तु जातावेव अपत्यमात्रे इञ् । क्षात्त्रि
क्षत्त्रजातेरपत्यमात्रे पुंस्त्री स्त्रियां वा ङीप् । स्वार्थे क ।
तत्रार्थे स्त्रियां टापि यपूर्वत्वात् वा अत इत्त्वम् ।
क्षत्त्रियिका क्षत्त्रियका । ततो भावे त्व क्षत्त्रियत्व
न० तल् क्षत्त्रियता स्त्री तद्भावे । ब्राह्मणत्ववत्
क्षत्त्रियत्वस्य जातिविशेषत्वेऽपि गुणविशेषेण शूद्रस्यापि
क्षत्त्रियत्वादि भवति । “शूद्रयोनौ हि जातस्य
सद्गुणाननुतिष्ठतः । वैश्वत्वं लभते ब्रह्मन । क्षत्त्रियत्वं
तथैव च । आर्जवे वर्त्तमानस्य ब्राह्मण्यमभिजायते” भा०
व० २११ अ० । सद्गुणाश्च तत्रैवोक्ताः । “शूद्रस्येति
कर्म्मणि षष्ठी वैश्यत्वादि कर्त्तृ सद्गुणवन्तं वैश्यत्वादयः
स्वयमायान्तीति गुणकृत एव वर्ण्णविभागो न जातिकृत
इति भावः” नीलक० । तस्य पत्नी ङीष् वा आनुक् ।
क्षत्त्रियाणी क्षत्त्रियी अमरः । “अर्य्यक्षत्त्रियाभ्याम्”
वास्वार्थे आनुक ङीष चेति सि० कौ० । पत्न्यान्तु ङीषे-
वेत्युक्तम् । जातौ तु योपधत्वात् न ङीष् किन्तु टाप् ।
क्षत्रिपा क्षत्तृशब्दे उदा० ।

क्षत्त्रियहण पु० क्षत्त्रियं हन्ति अच् णत्वम् । पर्शुरामे ।

“किं न वै क्षत्त्रियहणो हरतुल्यपराक्रमः । विदितः
पुत्र! रामस्ते यतस्त्वं योद्धुमिच्छसि” भा० उ० १७९ अ०

क्षत्त्रियासन न० “क्षत्त्रियासनमावक्ष्ये यत्कृत्वा धनवान्

भवेत् । केशेन पादयुनलं बद्धा तिष्ठेदधोसुखः” रुद्रया-
मलोक्ते आसनभेदे

क्षद संभूतौ पेषणे भक्षणे च सौ० आ० सक० सेट् । क्षदते

अक्षदिष्ट क्षत्त्रः । “तद्यथैवादो मनुष्यराज आगतेऽ-
न्यस्मिन् वार्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा
एतत्” ऐत० ब्रा० १ । १५ “शतं मेषान् वृक्ये चक्षदानम्”
ऋ० १ । ११६ । १६ । “तस्मै वृतं सुरां मध्बन्नमन्नं क्षदामहे”
अथ० । १० । ६ । ५

क्षद्मन् न० क्षद--भक्षणे--मनिन् । १ उदके २ अन्नेच निघ०

“दादृहाणो वज्रमिन्द्रो गभस्त्योःक्षद्मेव तिग्ममसनाय संश्यत्”
ऋ० १ । १३० । ४ “क्षद्मेवार्थेषु तर्तरीथ उग्रा” ऋ० १० । १०६ । १७

क्षन्तृ त्रि० क्षम--तृच् । क्षमाशीले सहिष्णौ अमरः “ये

क्षन्तारो नाभिजल्पन्ति चान्यान्” भा० अ० । १०२ अ० ।

क्षन्तव्य त्रि० क्षम--तव्य । १ सोढव्ये “तदेतत् क्षन्तव्यं न खलु

पशुरोषः ससुचितः” कर्पूरस्तवः, भावे क्त कर्त्तव्य २
क्षमायां न० “क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्य्यिणां
नृणाम्” । मनुः “सर्व्वथा वर्त्तमानस्य राज्ञोह्यस्मद्विधैः
सदा । क्षन्तव्यं पुत्र!” भा० अ० ४१ अ०

क्षप क्षपे अद० चुरा० उभ० सक० सेट् । क्षपयति ते अचिक्षपत्

त । क्षपयाम् बभूव आस चकार चक्रे । “अरण्ये
काष्ठवत् त्यक्त्वा क्षपयेयुस्त्र्यहं ततः” मनुः

क्षप सहने चुरा० इदित् उभ० सक० सेट् । क्षम्पयति ते

अचक्षम्पत् त । क्षम्पयाम् बभूव आस चकार चक्रे ।
अयं मित् “तेन इणि अक्षम्पि--अक्षाम्पि । णमुलि क्षम्पं
क्षम्पं--क्षाम्पं क्षाम्पम्” अनुपधाया अपि वा दीर्घः ।

क्षप् स्त्री चु० क्षप--क्विप् । रात्रौ “स क्षपः परि षस्वजे”

ऋ० ८ । ४१ । ३ । “क्षपोरात्रीः भा० “क्षप उस्रा वरिवस्यन्तु
देवाः” ६ । ५२ । १५ ।

क्षप पु० चु० क्षप--कर्म्मणि अच् । उदके निघ०

क्षपण पु० क्षपयति विषयरागं क्षप--ल्यु । बौद्धसंन्यासिनि

दिगम्बरे स्वार्थे क । तथार्थे “एकः क्षपणक । शाकाहर्त्ता
तत्र क्षपणक । दश शाकाशाः । यत्र अपणक! दश
शाकाशास्तत्र क्षपणक । का शाकाशा” उद्भ० “स पथि नग्नं
क्षपणकमपश्यत् “भा० आ० ७८९ श्लो० “नग्नक्षपणकेदेशे-
पृष्ठ २३६२
रजकः किं करिष्यति” पञ्चत० भावे ल्युट् । २ क्षेपणे
“सव्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् “भुक्त्वातोऽन्य-
तमस्यान्नममत्या क्षयणं त्र्यहम्” मनुः कर्त्तरि ल्यु ।
३ क्षपके त्रि० “चरितानि यत्र गायन्ति लोकशमलक्षपणा-
नि भक्ताः” भाग० ३ । १५ । ७० श्लो०

क्षपणी स्त्री क्षप--कर्म्मणि ल्युट् ङीप् । क्षेपण्याम् अमरटी०

क्षपण्यु क्षप--बा० अन्यु । अपराधे शब्दमा० ।

क्षपा स्त्री क्षपयति चेष्टाम् क्षप--अच् । १ रात्रौ २ हरिद्रायां ह

अमरः “क्षपातमस्काण्डमलीमसं नभः” । “प्रतिक्षपं
हर्म्म्यतलेषु यत्र” माघः “दिनक्षपामध्यगतेव सन्ध्या” रघुः ।

क्षपाकर पु० क्षपां करोति कृ--ट । १ चन्द्रे २ कर्पूरे च अमरः

क्विप् क्षपाकृदयत्र । “विशदाश्मकूटघटिताः क्षपाकृतः” माघः

क्षपाचर पुंस्त्री० क्षपायां चरति चर--ट । १ राक्षसे “निर्याणे

च मतिं कृत्वा निधायासिं क्षपाचरः” भा० व० २८८ अ० ।
स्त्रियां जातित्वात् ङीष् । २ रात्रि चरमात्रे त्रि०

क्षपाट पु० स्त्री० क्षपायासटति अट--पचा० अच् । १ राक्षसे

“ततः क्षपाठैः पृथुपिङ्गलाक्षैः” भट्टिः स्त्रियां ङीष् ।

क्षपानाथ पु० ६ त० । १ चन्द्र २ कर्पूरे च “क्षिप्रं क्षपानाथ

इवाधिरूढः” माघः क्षपापत्यादयोऽप्यत्र ।

क्षम सहने भ्वादि० आत्म० सक० वेट् । क्षमते अक्षमिष्ट अक्षंस्त

चक्षमे क्षान्तः क्षात्तिः । क्षमिता क्षन्ता । “इन्द्र त्वा यज्ञः
क्षममाण मानट्” ऋ० १० । १०३ । ६ । योनित्यं क्षमते तात!
बहून् लोकान् स विन्दति” भा० व० १०३५ श्लो० ।
“कार्पण्यात् साधुभावाच्च कुन्ती राजन्न चक्षपे” भा० आ०
१५७ अ० । “ऋते रवेः क्षालयितुं क्षमेत कः” माघः
“कुरुस्थ्यं भीरु! यत्तेभ्योद्रुहद्भोऽपि क्षमामहे”
ट्टिः । षित् क्षमा “तेजः क्षमा वानैकान्तम्” माघः
पैदिके तु नि० क्षमति क्षमिति । इति पा ।

क्षम सहने दिवा० पर० सक० सेट् शमादि० इरित् । क्षाम्यति

अक्षमत् अक्षनीत् । चक्षाम “कामं क्षाम्यतु यः क्षमी” माघः ।

क्षम न० क्षम--अच । १ युद्धे । २ शक्ते, “रुषितुं सहितुं

रणे--काकुत्स्थं भीरु! कः क्षमः” भट्टिः आत्मकर्भ
क्षयं देहस्” रघुः “प्रियासु बालासु रतक्षमासु”
च नैप्र० ४ क्षमावति त्रि० “अतोऽत्र ३ हिते, किञ्चित्
भवतीं बहुक्षमाम्” कुमा० ।

क्षमता स्त्री० क्षमस्य भावः तल् । १ योग्यतायां, शब्दनिष्ठे

२ अर्थ्यकाशनसामर्थ्ये च “श्रुतिर्द्वितीया च क्षमता
च लिङ्गम्” भट्टकारिका ।

क्षमा स्त्री क्षम अङ् । “बाह्ये वाध्यात्मिके चैव दुःखे चौत्पातिके

क्वचित् । न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता”
‘आक्रुष्टोऽभिहतो वापि नाक्रोशेन्न च हन्ति वा ।
अदुष्टैर्वाङ्मनःकायैस्तितिक्षोः सा क्षमा मतेतिं’ चोक्त
लक्षणायाम् तितिक्षायाम् चित्तवृत्तिभेदे, “आक्रुष्टोऽ-
भिहतो यस्तुनाक्रोशेन्न हनेदपि । अदुष्टैर्वाडमनोकार्यै
स्तितिक्षुश्च क्षमा स्मृता” मात्स्पे १२० अ० । “विभा-
गशीलः सततं क्षमायुक्तोदयान्वितः गृहस्थः स्यात्
क्षमायुक्तो न गृहेण गृही भवेत् “क्षमा दया च
विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनिष्ठता पिज्ञानं
ज्ञानमेतद् व्राह्मनलक्षणम् । विगर्हातिक्रमो हिंसाब-
न्धबधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनं
क्षमा” कूर्म्म पु० १४ अ० । २ भूमौ च । अमरः । क्षान्तौ
अव्य० क्षस्वरा० । पृपो० क्षाम् क्ष्मा क्षा क्षमि क्षामा
इत्यादयोऽपि निघ० क्षमायां धवायां “क्षामं तुभ्यं हक्षा
अणु क्षत्त्रं महना मन्यत द्यौः” ऋ० ४ । १७ । १ “द्यौ-
रृष्वाज्जनिमन्त्रेजत्क्षाः” ४ । २२ । ४ “अजोन क्षां
दाधार पृथिवीम्” ऋ० ४ । ६७ । ५ “क्षांदासायोपवर्हणीं कः”
१ । १७४ । ६ “सुवृद्रथो वर्तते यन्नभि क्षाम्” १ । १८३ । २
“दिवि क्षमा च” ५ । ५२ । ३ । “क्षमा मन्महे रपो विश्वं
नो अस्तु भेषजम्” अथ० ६ । ५७ । ३ “अधिक्षमि विषुरूपं
यदस्ति” ऋ० ७ । २७ । ३ “अग्निर्यद्रोधति क्षमि” ऋ०
४ । ४३ । ६ । “स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च” १ । १०० । १५
“द्यावाक्षामा” ऋ० १ । ९६ । ५ “तुरगरसयति र्नौततौगः
क्षमा” वृ० र० उक्ते ३ त्रयोदशाक्षरपादके छन्दोभेदे स्त्री
“दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा” नमोऽस्तु ते”
४ इत्युक्ते दुर्गाशक्तिभेदे ५ राधिकासहचरीभेदे “मया
पूर्व्वन्तु त्वं दृष्टो गोप्या च क्षमया सह” “क्षमा देहं
परित्यज्य लज्जया पृथिवीं गता” ब्रह्मवैपु० प्रकृ-
तिखं० ९ अ० । ६ खदिरे राजनि०

क्षमाज पु० क्षमातोजायते जन + ड ५ त० । १ मङ्कले २ नरकातुरे

३ पूजातमाने त्रि० क्षमाजातादयोऽत्यत्र

क्षमादंश पु० क्षमायाः दंश इव । शिग्नुपक्षे राजनि०

क्षमापि क्षमं क्षनान्वितं करोति क्षम--णिच स या० पुक् दी

र्घश्च । क्षमापयति ते अचि(च)क्षमापत् त क्षमापयाम्--
बभूव आस चकार चक्रे । “तन्निमित्तं ब्राह्मणं क्षमा-
पयति हेतुवचनोक्त्या” छा० उ० भा० । “क्षमापय महाभागं
ततः शान्तिर्भवष्यति” भाग० ९ । ४ । ५२ श्लो०
पृष्ठ २३६३

क्षमाभुज् पु० क्षमां भुनक्ति भुज--अवने क्विप् । नृपे “मुर-

वैरिवक्ष उरसि क्षमाभुजः” माघः । क । क्षमाभुजोऽप्यत्र

क्षमावत् त्रि० क्षमा + अस्त्यर्थे मतुप् मस्य वः । क्षमायुक्ते ।

“एकः क्षमावतां दोषो द्वितीयोनोपपद्यते । यदेनं क्षमवा
युक्तमशक्तं मन्थते जनः” गरु० पु० ११४ अ० स्त्रियां ङीप्

क्षमितृ त्रि० क्षम--तृच् । साढरि सहनशीले अमरः

क्षमिन् त्रि० क्षम--ताच्छील्ये घिनुण । क्षमाशीले “कामं क्षा-

म्यतु यः क्षमी” माघः “अक्रूरः पेशलो दक्षोदक्षिणः
क्षमिणां वरः” विष्णुस० स्त्रियां ङीप् ।

क्षय पु० क्षि--क्षये क्षि--निवासगत्योर्वा भावादो यथायथम्

अच् । त्रिवर्गात्तर्गते नीतिवेदिनां राज्ञाम् १ अष्टवर्गा
पचये । अष्टवर्गश्च । “ऋषिर्वणिक्पथोदुर्गं सेतुकुञ्जर
बन्धनम् । धात्वाकरः करादानं सैन्यानाञ्च निवेशनम् ।
अष्टवर्गः स्मृतो राज्ञाम्” भरतः । “क्षयस्थानं च वृद्धिश्च
त्रिवर्गो नीतिवेदिनाम्” अमरः । क्षयः अष्टवर्गस्यापचयः
तस्यैवोपचयः वृद्धिः, स्थानं तस्य उपचयापचयहीनतया
स्थितिः” २ प्रलये तस्मिन् सर्व्वेषां क्षयात्तथात्वम् । ३
अपचये सच भावविकारभेदः यास्कोक्तः यथा
“षड् भावविकारा भवन्तीति कार्ष्णायणिः जायतेऽस्ति
विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति । जायत
इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति,
अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्य-
प्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं,
सांयौगिकानां कम्मणा वर्धते विजयेनेति वा वर्धते श
रीरणेति वा, अपक्षीयत इत्यनेनैव व्याख्यातः प्रति-
लोमं, विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे
न प्रतिषेधति” । ४ गृहे अमरः ५ यक्ष्मरोगे यक्ष्मरोगस्य
क्षयसंज्ञाकारणं यथा “क्रियाक्षयकरत्वाच्च क्षय इत्यु-
च्यतेबुधैः । राज्ञयन्द्रमसो यस्मादभूदेष महामयः ।
तस्मात्तं राजयक्ष्मति केचिदाहुर्मनीषिणः” सुश्रु० ।
“रक्तपित्तात्भवेत् कासः कासात् संजायते क्षयः” वैद्यकम्
“राजयक्ष्मपरिहाणिमाययौ” इत्युपक्रमे “राज्ञि
तत् क्षणमभूत् क्षयातुरे” रघुः । ६ रोगमात्रे राजनि० ।
षष्टिवर्षन्तर्गते षष्टितमे ७ वर्षे तल्लक्षणं ज्यो० त० । भवि० पु०
“मेदिनी लभते देवि! सर्वभूतं चराचरम् । देशभङ्गञ्च
दुर्भिं क्षये संक्षीयते प्रजा । सौराष्ट्रे मालवे देशे
दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते वोरं क्षये संवत्सरे
प्रिये! । कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम् । वि-
न्ध्यायां सैन्धवश्चापि विनश्यति न संशयः । सिंहलो
मध्यदेशश्च कालञ्जरस्तथैव च । क्षये क्षयन्ति सर्वाणि
नान्यथा वरवर्णिनि ।” ।
ता० ब्राह्मणोक्ते ८ स्तोत्रसंघे ८ देवसंघे च यथा
“रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता वृहस्पतये
स्तुत” ता० व्रा० “तैतीरीयाणां पञ्चमकाण्डोक्तब्राह्मणे रश्मि-
रिति मन्त्र णामादित्यादिसृष्टि हेतुत्वाभिधानादादित्यादि-
परतया रश्म्यादिशब्दाव्याख्ययाः तत्तु ब्राह्मणमुत्तर-
त्रोदाहरिष्यते । हे आदित्य! त्वं रश्मिरसि रश्मि-
युक्तोऽसि देवा यस्मिन् क्षियन्ति निवसन्ति इति स्तोत्र-
संघः क्षयः तस्मै क्षयाय तत्सङ्घाय तत्प्राप्त्यर्थं हे
आदित्य! त्वां स्मरामीति शेषः । ततः क्षंयं देवसङ्घञ्जिन्व
प्रीणय क्षयशब्दस्य देवविषयत्वं तैत्तिरीयास्तृतीयकाण्डो-
क्तब्राह्मणे समामनन्ति “रश्मिरसि क्षयाय त्वा क्षयं
जिन्वेत्याह देवे क्षय इति” भा० । ज्योतिषोक्ते
९ द्विसंक्रान्तियुक्ते शुक्लप्रतिपदाद्यमावस्यान्ते चान्द्रे मासे
यथाह सि० शि०
“असंक्रान्तिमासोऽधिमासः स्फुटं स्याद्द्विसंक्रान्तिमासः
क्षयाख्यः कदाचित् । क्षयः कार्त्तिकादित्रये नान्यतः
स्यात् तदा वर्षमध्येऽधिमासद्वयं च” ।
“यस्मिन् शशिमासेऽर्कसंक्रान्तिर्नास्ति सोऽधिमास इति
प्रसिद्धम् । तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षय-
मासो ज्ञेयः । यतः संक्रान्त्युपलक्षिता मासाः । अत
एकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं
जातम् । स क्षयमासः कदाचित् कालान्तरे भवति । यदा
भवति तदा कार्त्तिकादित्रय एव । तदा क्षयमासात् पूर्वं
मासत्रयान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्य-
श्चासंक्रान्तिमासः स्यात् । अत्रोपपत्तिः । चन्द्रमासप्रमाण-
मेकोनत्रिंशत् सावनदिनान्येकत्रिंशत् घटिकाः पञ्चाशत्
पलानि २९ । ३१ । ५० । तथार्कमासस्त्यिंशद्दिनानि षड्विंशति-
र्घटिकाः सप्तदशपलानि ३० । २६ । ७ । एतावद्भिर्दिवसैरविर्म-
ध्यगत्या राशिं गच्छति । यदार्कगतिरेकषष्टिः कलास्तदा
सार्धैकोनत्रिंशता दिनै २९ । ३० राशिं गच्छति । अत
श्चान्द्रमासादल्पोऽर्कमासस्तदा स्यात् । एवं रविमासस्य
परमाल्पता २९ । २० । ४० । सा चैकषष्टिर्गतिर्वृश्चिकादित्रये-
ऽर्कस्य । स ईदृशोऽल्पोऽर्कमासो यदा चन्द्रमासस्या-
नल्पस्यान्तःपाती भवति तदैकस्मिन् मासे संक्रमणद्वय-
सुपपद्यो । अत उक्तं क्षयः कार्त्तिकादित्रय इति । पूर्वं
पृष्ठ २३६४
किल भाद्रपदेऽर्कसंक्रान्तिर्जाता ततोऽर्कगतेरधिकत्वान्मार्ग-
शीर्षो द्विसंक्रान्तिः । ततः पुनर्गतेरल्पत्वाच्चैत्रोऽप्यसंक्रान्ति-
र्भवति । ततो वर्षमध्येऽधिमासद्वयमित्युपपन्नम्” प्रमिता० ।
मेषादिषु सूर्य्यस्य गतिभेदात् भोगकालसावनदिनादिक
मुच्यते
मे वृ मि सि तु वृ कु मी
३० ३१ ३१ ३१ ३० २९ २९ २९ २९ २९ २९ ३०
५५ २४ ३७ २८ २९ ५७ २७ १५ २४ ४९ २१
३३ ५६ ३२ ३५ ५२ ३९ ४३ ३१
“इदानीं गणकानां प्रतीत्यर्थं क्षयमासकालान् गतागतान्
कतिचिद्दर्शयति स्म” प्रमिता० ।
“गतोऽब्ध्यद्रिनन्दै ९७४ र्मिते शावकाले तिथीशै १११५
र्भविष्यत्यथाङ्गाक्षसूर्यैः १२५६ । गजाद्र्यग्निभूमि १३७८
स्तथा प्रायशोऽयं कुवेदेन्दु १४१ वर्षैः क्वचिद्गोकुभिश्च १९ ।
“स्पष्टम् । अत्रोषपत्तिः । यदा किलैकविंशतिः शुद्धि-
स्तदा भाद्रपदोऽधिमासः । तस्मिन् जाते कार्त्तिकादित्रये
क्षयमासः संभाव्यते । सा च तथविधा शुद्धिः कुवेदेन्दु
१४१ वर्षान्तरे काले पुनर्भवति । किन्तु सत्रिभागाभिः
षड्भिर्घटिकाभिरधिका भवति । कदाचिदेकोनविंशत्या
वर्षैस्तादृशी भवति । तत्र त्रिभागोनाभिश्चतुर्दशघटिका-
भिरधिका भवति । कुवेदेन्दुवर्षेभ्यस्तथकोनयिंशतिवर्षेभ्यो-
द्विधाव्दा द्विरामैः खरामैश्च भक्ता इत्यादिना लब्धेष्वधि-
मासेषु शेषतिथिषु शून्यं पथमस्थाने सत्र्यंशाः षड्घ-
टिकाः स्युः ६ । २० । द्वितीये वित्र्यंशाश्चतुर्द्दश १३ ।
४० । अत उक्तं प्रायशोऽयं कुवेदेन्दुवर्षैः क्वचिद्गोकुभि-
श्चेति । प्रागायतश्चेत्यर्थादुक्तं स्यात्” प्रमिता० ।
कालमा० उक्तं सि० शि० वाक्यं व्याख्यायविशेषोऽभिहितः
“स्फुटमानेन योऽयमसक्रान्तः सः स्फुटोऽधिमासः तेनैव
मानेन यो द्विसंक्रान्तियुक्तः स क्षयाख्यः स च कार्त्तिक-
मार्गशीर्षपौषेष्वेव त्रिष्वन्यतमोभवति नान्येषु माघादिषु
नवसु एवंविधक्षयमासयुक्ते वर्षे क्षयमासात् पूर्वेषु त्रिषु
मासेषु मध्ये कश्चिदधिमासो भवति क्षयमासादूर्द्ध्वमपि
मासत्रयमध्येऽपरोऽधिमासः । तदेवंविधमेकवर्षस्थं मल
मासद्वयं चिरेण कालेन यदा कदाचिदायाति नत्वेकाधि
मासवत् पुनः पुनः क्षयसासः समायाति तत्त्रितयागमन
कालः सिद्धान्तशिरोमणौ दर्शितः । “गतोऽब्ध्यद्रीत्यादि
(बाक्यं प्रागुदाहृतम्) अस्यायमर्थः । चतुःसप्तत्यधिकन-
वशतसंख्याकैर्वर्षैः परिमिते शाककाले कश्चिदुक्तमासत्र-
योपेतो वत्सरोगतः । यथोक्तसंख्या चाब्ध्यद्रिनन्दै-
रित्यनेन पदेन विवक्षिता । अब्धयश्चत्वारः अद्रयः
सप्त नन्दा नव । एतत्संख्यात्रयगमका अङ्का गणकप्र-
सिद्ध्या प्रातिलोम्येन लिखिता यथोक्तसंख्यायां पर्य्यव-
स्यन्ति । तिथीशैरित्यत्रापि तिथयः पञ्चदश ईशा एकादश
तत्र गणकैरङ्केषु प्रक्षिप्तेषु पञ्चदशाधिकशतयुक्तसहस्र-
संख्या सम्पद्यते । तावद्भिःशकवर्षैर्मिते काले, कश्चिदु-
क्तमासत्रययुतः संवत्सरः । अङ्गाक्षसूर्य्यैरित्यत्राङ्गानि
षट् अक्षाणीन्द्रियाणि पञ्च सूर्य्या द्वादश तत्राङ्कप्रक्षेपे
षट्पञ्चाशदधिकशतद्वयोपेतसहस्रसंख्या सम्पद्यते ।
तावद्भिर्वत्सरैर्मिते शककाले यथोक्तमासत्रयोपेतः कश्चित्सं-
वत्सरः । तस्य चोदाहरणम् । पूर्ब्बोदाहृत ईदृश
संवत्सरः प्राचीनोभावी वा संवत्सरः । तत्र भाद्रपदवहुला-
मावास्यायां कन्यासंक्रान्तिस्तत ऊर्द्ध्वम् असंक्रान्तमेकमास
मतीत्य उत्तरयीर्मासयोः क्रमेण तुलावृश्चिकसंक्रान्ती
तत ऊर्द्ध्वमेकस्मिन्नेव मासे शुक्लप्रतिपदि धनुःसंक्रान्विः
ततऊर्द्ध्वं दर्शे मकरसंक्रान्तिः । तत ऊर्द्ध्वं कुम्भसंक्रान्तिः
समनन्तरे मासे दर्शे । तत ऊर्द्ध्वं ससंक्रान्तिमासमती-
त्योत्तरस्यां शुक्लप्रति पदि मीनसंक्रान्तिरेवं च एकस्मि-
न्नेववत्सरे द्वावसंक्रान्तौ मासौ एकोद्विसंक्रान्तिमास इति
यथोक्तमासत्रयं सम्पद्यते । गजाद्यग्निभूमिरित्यत्रापि
गजा अष्टौ, अद्रयः सप्त, अग्नवस्त्रयः भूरेका तत्राङ्क-
प्रक्षेपे सत्यष्टसप्नत्यधिकशतत्रयोपेतसहस्रसंख्या सम्पद्यते ।
तावर्द्भिर्वत्सरैर्मिते शाककाले कश्चिदुक्तविधः सम्पत्स्यते
वत्सरः । कुवेदेन्दुवर्षैरित्यत्र कुरेकः वेदाश्चत्वारैन्दु-
रेकस्तत्राङ्कप्रक्षेपेणैकचत्वारिंशदधिकशतसंख्या भवति
एतावद्भिर्वर्षेः क्वचित्पूर्व्वोत्तरक्षयमासयोर्व्यवधानं भवति
गोकुभिश्चेत्यत्र नपुंसकवर्जितेषु स्वरान्तेषु गण्यमानेष्वो-
कारो नवमः सम्पद्यते । कुरेका तत्राङ्कप्रक्षेये सति
एकोनविंशतिर्भवति तावद्भिर्वत्सरैः क्वचित्पूर्वोत्तरयोः क्षय-
मासयोर्व्यवधानमिति । अत्र द्विसंक्रान्तियुक्तस्य क्षय
संज्ञायामुपपत्तिरुच्यते । यदा धनुःस्थे रवौ दर्शपूर्त्ति-
स्तदा तस्य मेषादिस्थवचनेन मार्गशीर्षत्वं प्राप्तम् । तथा
सति पूर्वोदाहृते द्विसंक्रान्ते मासे धनुःस्थे रवौ दर्शो
न समाप्तः मकरस्थे तु रवौ समाप्तः । अतः
पौषमासत्वं तस्य सम्पन्नम् । तथा च मार्गशीर्षस्य तत्र
लुप्नत्वात् तस्य क्षयसंज्ञा युक्ता । अत एवैकमास-
पृष्ठ २३६५
ग्रासित्वादंहसः पापस्य पतिरिति व्युत्पत्त्या स एवां-
हस्पतिसंज्ञयापि व्यवह्रियते । स च व्यवहारो वार्ह-
स्पत्यज्योतिर्ग्रन्थे दृश्यते “यस्मित् मासे न संक्रान्तिः
संक्रान्तिद्वयमेव वा । संसर्पांहस्पती मासावधिमासश्च
निन्दितः” इति तत्र क्षयमासात्प्राचीनोयोऽसंक्रान्तः
स संसर्पस्तस्यासंक्रान्तत्वेनेतराधिमासवत् कर्मानर्हः
सन् सम्यक् सर्पतीति संसर्पः । तस्य कर्मानर्हत्वप्राप्ति
रेवं स्मर्य्यते “सिनीवालीमतिक्रम्य यदा संक्रमते रविः ।
रविणा लङ्घितो मासोह्यनर्हः सर्वकर्म्मस्विति” । तदपवा-
दश्चैवं स्मर्य्यते । “मासद्वयेऽव्दमध्ये तु संक्रान्तिर्न
यदाभवेत् । प्राकृतस्तत्रं पूर्वः स्यादधिमासस्तथोत्तरः” इति
संक्रान्तिरहितयोर्द्वयोर्मासयोर्यः पूर्वोऽसंक्रान्तः स प्रा-
कृतः शुद्ध्वः । कर्म्मार्ह इत्यर्थः । अस्मिन्नेवार्थे जावालिः
“एकस्मिन्नेव वर्षे चेद्द्वौ मासावधिमासकौ । प्राकृतस्तत्र पूर्वः
स्यादुत्तरस्तु मलिम्लुचः” इति । अतः संसर्पत्वं तस्योपप-
न्नम् । असंक्रान्तमासद्वयमध्यवर्त्तिनः क्षयमासस्यांहस्प-
तित्वनिरुक्तिः पूर्वमेव दर्शिता । तदुत्तरभाविनोऽ
संक्रान्तस्य कालाधिक्यादधिमासत्वम् । त एते त्रयोऽपि
ज्योतिःशास्त्रप्रसिद्धा विवाहादौ निन्दिताः । यथोक्त
प्रकारेणांहस्पतिनाम्नः क्षयमासस्य द्वितीयसंक्रान्तिप्रयु-
क्तनामसम्भवे सति शुद्धमासवत् स्वातन्त्र्यान्न पूर्वोत्तर-
मासशेषत्वशङ्कावकाशः” ।
मुहु० चि० पी० तादृशमासत्रयस्य माङ्गल्यकर्म्मसु
वज्यतोक्ता यथा
“गृहप्रवेशगोदानस्थानासनमहोत्सवम् । न कुर्य्यात्
मलमासे तु संसर्पेऽंहस्पतौ तथा” मरीचिः “यदा क्षय-
मासी भवति तदा पूर्ब्बोत्तरावधिमासौ भवतः तत्र पूर्वः
संसर्पः द्वितीयोऽंहस्पतिः मासः” वाप्यादिषु वर्ज्जनीये
“शिशुत्वैज्यसितयोर्न्यूनाधिनासे तथा” मुहु० चि० ।
अपचये । “सर्वपार्थिव धनान्यपि क्षयम्” माघः” क्षयं
वृद्धिञ्च बणिजा पण्यानामविजानता” या० स्मृ० गृहे
“दधतोऽसुलभक्षयागमाः” मावः “अवेक्ष्य निरये चैव
यातनाश्च यमक्षये” मनुः । १० नाशे “कालोऽस्मि लोकक्ष-
यकृत् प्रवृत्तः” । “कुलक्षये विनश्यन्ति कुलधर्म्माश्च
शाश्वताः” गोता । “अन्वष्टकासु वृद्धौ च गयायां च क्षया-
हनि” उ० त० भवि० पु०

क्षयङ्कर त्रि० क्षयं करोति कृ--ख । क्षयकारके । “शत्रुपक्ष-

क्षयङ्करः” । भा० आ० २६६० श्लो०

क्षयज पु० क्षयात् जायते जन--ड । कासभेदे । यथा

“विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् । घृणि-
नां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः । कुपिताः
क्षयजं कासं कुर्य्युर्देहक्षयप्रदम् । स गात्रशूलज्वरदा-
हमोहान् प्राणक्षयञ्चोपलभेत कासी । शुष्यन् विनि
ष्ठीवति दुर्ब्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् । तं सर्व
लिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ।
वृद्धत्वमासाद्य भवत्यथोवै याप्यन्तमाहुर्भिषजस्तु कासम्”
“क्षयजे क्षयमासाद्य कर्त्तव्यो वृंहणोविधिः” इति च
सुश्रुतः । क्षयात् कासः । क्षयकासोऽप्यत्र ।

क्षयतरु पु० क्षयस्य क्षयहेतुस्तरुः अश्वघासादिवत् चतुर्थ्य

र्थे ६ त० । स्थालीवृक्षे राजनि०

क्षयथु पु० क्षि--अथुच् । कासरोगे हेम० ।

क्षयनाशिनी स्त्री क्षयं रोगं नाशयति नश--णिच्--णिनि

ङीष् । १ जीवन्तीवृक्षे शब्दमाला । २ क्षयरोगनाशके त्रि० ।

क्षयपक्ष पु० क्षीयते चन्द्रोऽस्मिन् क्षि आधारे अच् कर्म्म० ।

कृष्णपक्षे । “चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः”
ज्यो० उक्तेस्तस्य तथात्वम् ।

क्षयमास पु० कर्म्म० । द्विसंक्रान्ते चान्द्रे० मासे क्षयशब्दे दृश्यम् ।

क्षयरोग पु० क्षयहेतुः रोगः । यक्ष्मरोगे “क्रियाक्षयकर-

त्वाच्च क्षय इत्यभिधीयते” सुश्रुतः स विद्यतेऽस्य इनि ।
तद्रोगयुक्ते त्रि० “राजहा क्षयरोगी स्यादेषा तस्य च
निष्कृतिः । गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः ।
घृतधेनुप्रदानेन तिलधेनुप्रदानतः । इत्यादिना क्रमेणैव
क्षयरोगः प्रशाम्यति” शाता० ।

क्षयवायु पु० क्षयस्य प्रलयस्य वायुः । प्रलयवायौ “युष्मा-

नचेतन् क्षयवायुकल्पान् इति” भट्टिः

क्षयिन् त्रि० क्षयो राजयक्ष्माऽस्त्यस्य इनि । १ राजयक्ष्मयुक्त

२ चन्द्रमसि पु० चन्द्रस्य यक्ष्मरोगश्च काश्यपशापात् तत्
कथा राजयक्ष्मशब्दे दृश्या । राज्ञश्चन्द्रममोयस्मादभूदेष
महामयः । तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः”
सुश्रु० “क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च” मनु,
“श्वित्रिकुष्टि कुले जातां क्षविणां मनुजेश्वर!”! भा०
आनु० १०४ अ० । क्षि--ताच्छील्ये इनि, ३ क्षयशीले त्रि०
“स तु तत्समवृद्धिश्च न चाभूत् ताविव क्षयी” रघुः

क्षयिष्णु त्रि० क्षि--बा० इष्णुच् । क्षयशोले “स्वस्वेदक्षयिष्णु

मायामयशूकरस्य” भाग० ६ । १३ । २४ अन्तर्भूतण्यर्थोऽत्र ।
पृष्ठ २३६६

क्षय्य त्रि० क्षेतुं शंक्यः क्ष--शक्यार्थे यत् “क्षय्यजय्यौ शक्यार्थे

पा० नि० । क्षतुं शक्ये । शब्दक० क्लीवोक्तिः प्रामादिकी

क्षर सञ्चलने भ्वा० पर० अक० सेट् । क्षरति अक्षारीत् । चक्षार

क्षरितः क्षरन् क्षारः । “इयं त इन्द्र! राति क्षरति
सुन्वतः” ऋ० ८, १३, ४ । “मधु क्षरन्ति सिन्धबः” मधुसूक्तम् ।
“यज्ञोऽनृतेन क्षरति तपः क्षरति कीर्त्तनात्” “इन्द्रि-
याणां हि च सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य
क्षरति प्रज्ञा” मनुः । “त्वत्प्रसादान्महादेव! तपोमे
न क्षरेत वै” भा० व० ७०११ श्लो० । आर्षत्वात् पदव्यत्ययः ।
“अक्षारिषुः शरास्त्राणि तस्मिन् रक्षःपयोधराः” भट्टिः
ज्वला० क्षरः क्षारः । उपसर्गपूर्वस्तु तदुपसर्गद्यीत्या-
र्थयुक्ते चलने । आङ्पूर्ककः णिजन्तस्तु आक्षारणे ६०२
पृ० दृश्यम् । सञ्चननञ्च मोचनं स्रवणं चलनं स्यन्दनञ्च
तत्र मोचने सक० अन्यत्र अक० । तत्र मोचने “मधु
क्षरन्ति सिन्धबः” । “स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः”
किरा० । स्रवणे “तपः क्षरतीत्यादि प्रागुक्तम् । वेदे
नि० तिपि क्षरिति ।

क्षर न० क्षरति स्यन्दते मुञ्चति वा क्षर--जला० वा अच् ।

१ जले २ मेघे पु० मेदि० । ३ चले त्रि० ४ देहे “द्वाविमौ
पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि
कूटस्थोऽक्षर उच्यते” गीतोक्तेषु ५ सर्वप्राणिषु तेषां स्वो-
पाध्यन्तःकरणचलनेन औपाधिकचलनवत्त्वात्तथात्वम्
भा० अनु० १७ अ० जीवानां क्षरणप्रकार उक्तो यथा
“आयुःकीर्त्तिकराणीह यानि कृत्यानि सेवते । शरीर-
ग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः । आयुःक्षयपरीतात्मा
विपरीतानि सेवते । बुद्धिर्व्यावर्त्तते चास्य विनाशे प्रत्यु-
परियते । सत्वं बलञ्च कालञ्च विदित्वा चात्मनस्तथा ।
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवात् । यदाऽयमति-
कष्टानि सर्वापयुपनिषेवते । अत्यर्थमपि वा भुङ्क्ते न
वा भुङ्क्ते कदाचन । दुष्टान्नामिषपानञ्च यदन्योन्यविरो-
धि च । गुरु चाप्यभितं भुङ्क्ते नातिजीर्णेऽपि वा
पुनः । व्यायाममतिमात्रञ्च व्यवायञ्चोपसेवते । सततं
कर्म्मलोभाद्वा प्राप्तं वेगं विधारयेत् । रसाभियुक्तमन्नं
बा दिवास्वप्तञ्च सेवते । अपक्वान्नागते काले स्वयं दोषान्
प्रकोपयेत् । स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति । तस्य तैः
कारणैर्ज्जन्तोः शरीरं च्यवते तदा । जीवितं च्यवमानं
तद्यथावदुपधारय । ऊष्मा प्रकुपितः काये तीव्रवायुसमी-
रितः । शरीरमनुपर्य्येत्य सर्वात् प्राणान् रुणद्धि वै ।
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः । भिनत्ति
जीवस्थानानि कर्म्माणि विद्धि तत्त्वतः । ततः सवेदनो जीवः
सद्यः प्रच्यवते क्षरात् (देहात्) । शरीरं त्यजते जन्तुश्छि-
द्यमानेषु मर्म्मसु । वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम! ।
जाता मरणसंविग्नाः सततं सर्वजन्तवः । दृश्यन्ते सन्त्यज-
न्तश्च शरीराणि द्विजर्षभ! गर्भसंक्रमणे चापि कर्म्मणा-
मतिसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः ।
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः । यथा पञ्चसु
भूतेषु सम्भूतत्वं नियच्छति । शैत्यात् प्रकुपितः काये
तीव्रवायुसमीरितः । यः स पञ्चसु भूतेषु प्राणापाने व्यव-
स्थितः । स गच्छत्यूर्द्ध्वगो वायुः कृच्छान्मुक्त्वा शरीरिणम् ।
शरीरञ्च जहात्येवं निरुच्छासश्च दृश्यते । स निरूष्मा
निरुच्छासो निःश्रीको हतचेतनः । ब्रह्मणा सम्परिष्वक्तो
मृत इत्युच्यते नरः । स्रोतोभिर्य्यैर्विजानाति इन्द्रिया-
र्थान् शरीरभृत् । तैरेव च विजानाति प्राणानाहारस-
म्भवान् । तत्रैव कुरुते काये यः स जीवः सनातनः ।
तथा यद्यद्भवेद्युक्तं सन्निपाते क्वचित् क्वचित् । तत्तन्मर्म्म
विजानीहि शास्त्रदृष्टं हि तत्तथा । तेषु मर्म्मषु भिन्नेषु
ततः स समुदोरयन् । आविश्य हृदयं जन्तोः सत्त्व-
ञ्चास्य रुणद्धि वै । ततः सचेतनो जन्तुर्नाभिजानाति
किञ्चन । तरसा संवृतज्ञानः संवृतेष्वेव मर्म्मसु ।
सजीवो निरधिष्ठानश्चाल्यते मातरिश्वना । ततः स तं
महीच्छासं भृशमुच्छस्य दारुणम् । निष्क्रामन् कम्पयत्याशु
तच्छरीरमचेतनम् । स जीवः प्रच्युतः कायात् कर्म्मभिः
स्वैः समावृतः । अभितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्यु-
पपद्यते । ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः । यथाऽन्ध-
कारे खद्योतं लीयमानं ततस्ततः । चक्षुष्मन्तः प्रपश्यन्ति
तथा च ज्ञानचक्षुषः । पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन
चक्षुषा । च्यवन्तं जायमानञ्च योनिञ्चानुपवेशितम ।
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः । कर्म्म-
भूमिरियं भूमिर्य्यत्र तिष्ठन्ति जन्तवः । ततः शुभाशुभं कृत्वा
लभते सर्वदेहिनः । इहैवोच्चावचान् भोगान् प्राप्नुवन्ति
खकर्म्मभिः । इहैवाशुभकर्म्माणः कर्म्मभिर्निरयं गताः ।
अर्वाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः । तस्मात्
सुदुर्लभो मोक्षे रक्ष्यश्चात्मा ततोभृशम् । ऊर्द्ध्वन्तु जन्तवो
गत्वा ये तु स्थानेष्ववस्थिताः । कोर्त्यमानानि तानीह त-
पृष्ठ २३६७
त्त्वतः सन्निवोध मे । तच्छ्रुत्वा नैष्ठिकीं बुद्धिं विन्देथाः
कर्म्मनिश्चयम् । तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् ।
यत्र विभ्राजते लोके स्वभासा सूर्य्यमण्डलम् । स्थानान्ये-
तानि जानीहि जनानां पुण्यकर्म्मणाम् । कर्म्मक्षयाच्च
ते सर्वे च्यवन्ते वै पुनः पुनः । तत्रापि च विशेषोऽस्ति दिवि
नीचोच्चमध्यमः । न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरां
श्रियम् । इत्येता गतयः सर्वाः पृथक् ते समुदीरिताः ।
उपपत्तिन्तु वक्ष्यन्ति गर्भस्याहमतः परम् । तथा तन्मे
निगदतः शृणुष्वावहितो द्विज!” ।
११ अज्ञाने च “क्षरं त्वविद्या च स्मृतं तु विद्या” श्वेताश्व०
उ० । १२ परमेश्वरे “सदसत्क्षरमक्षरम्” विष्णुस० । “सर्वं
खल्विदं ब्रह्मेति” श्रुतेस्तस्य सर्वभूतमयत्वात्तथ त्वम् ।
“कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते” इत्युक्तयोः
१३ कार्य्यकारणयोः ।

क्षरे(र)ज त्रि० क्षरे जायते जन--ड वा सप्तम्या लुक् । मेघजाते

क्षरण न० क्षर--भावे ल्युट् । १ स्रवणे २ मोचने च “क्षरणात्

क्षणनाद्वा क्षारः” सुश्रुतः “अङ्गुलीक्षरणसन्नविर्त्तकः ।
कर्त्तरि ल्यु । ३ क्षरणशीले त्रि० ।

क्षरिन् पु० क्षर--इनि । १ वर्षाकाले हेमच० । २ क्षरणयुक्ते

त्रि० स्त्रियां ङीप् ।

क्षल शोधने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । क्षाल-

यति ते क्षलति अचिक्षलत् त अक्षालीत् । क्षालयाम्
बभूव आस चकार चक्रे चक्षाल । ज्वला० क्षलः क्षालः ।
“ऋते रवेः क्षालयितुं क्षमेत कः” माघः । “क्षालित
मपि हृदयं मलिनं शोकोर्म्मिभीः क्रियते” प्रबो० ।
क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेनो निकृन्तति” हितो० ।
भ्वादिस्तु चाले चयने कवि० इति भेदः । प्राद्युपर्ग
पूर्व्वस्तत्तदुपसर्गद्योत्यार्थयुक्तशोधने । “गात्राणि वाससी
चैव प्रक्षाल्य सलिलेन सा” भा० वि० १७ अ० । “सुखं
प्रक्षालयेत्ततः” स्मृतिः ।

क्षव पु० क्षु--भावादौ अप् । १ क्षुते (हाँचि) २ राजिकायां

(राइसर्षा) । अमरः । ३ कासे शब्दरत्ना० ।

क्षवक पु० क्षु--करणे अप् संज्ञायां क । १ राजिकायाम्

२ अपामार्गे ३ भूताकाशे च राजनि० ।

क्षवकृत् पु० क्षवं करोति कृ--क्विप् । क्षुपभदे (छिकनी) भावप्र० ।

क्षवथु पु० क्षु--अथुच् । १ क्षुते (हाँचि) । २ कासे च मेदि० ।

क्षुतलक्षणं सुश्रुते उक्तं “घ्राणाश्रिते मर्मणि संप्रदुष्टे
यस्यानिलोनासिकया निरेति । कफानुयातो बहुशः सशब्द
स्तं रोगमाहुः क्षवथुंविधिज्ञाः” । “उद्घाततोयः क्षव-
थुर्निरेति” सुश्रुतः । क्षतजशब्दे २३५६ पृ० उदा०

क्षवपत्रा स्त्री क्षवः क्षुतहेतुः पत्रं यस्याः । द्रोणपुष्प्याम्

राजनि० तत्पत्राघ्राणे हि क्षुतं जायते । क्षरपत्त्रेति वा पाठः ।

क्षविका स्त्री क्षवः क्षुतं साध्यतयाऽस्त्यस्य ठन् । वृहतीभेदे

राजनि० ।

क्षात्त्र न० क्षत्रस्य कर्म्म भावो वा--अण् । “शौर्य्यं तेजो

धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षा-
त्रं कर्म्म स्वभावजम्” गीतोक्ते १ क्षत्रियकर्म्मणि ।
तस्येदमण् । २ तत्सम्बन्धिनि त्रि० “आत्मकर्म्मक्षमं देहं
क्षात्रोधर्म्म इव श्रितः” रघुः ।
क्षत्तॄणां समूहः अण् । ३ तत्समूहे न० “शतं क्षात्त्र
संगृहीतानाम् पुत्राः” शत० ब्रा० १३, ४, २, ५, “क्षत्तारः
कोषाध्यक्षाः तेषां समूहः क्षात्त्रम्” भा० ।

क्षात्त्रि त्रि० क्षत्त्रस्यायं जातिभिन्न इञ् । क्षत्त्रसम्बन्धिनि

जातौ तु क्षत्त्रिय इत्येव ।

क्षान्त त्रि० क्षम--कर्त्तरि क्त । १ सहिष्णौ केनचित्पीड़नेऽपि

सामर्थ्ये सति तत्प्रतीकारपराङ्मुखे । कर्म्मणि क्त ।
२ सोढे । ३ निर्वैरो निर्वृतिः क्षान्तो निर्मन्युः कृति-
रेव च । विघसो मातृवर्त्ती च व्याधाः परमधार्म्मिकाः”
हरिव० २१ अ० उक्ते सप्तव्याधमध्ये ३ व्याधभेदे । ते च
गुरोर्गोहरणात् क्रमेण मृगचक्रवाकादियोनिमाप्ताः
तत्रैव तत्कथा । क्षान्ताशब्दे परे प्रिया० कर्म्मधारये न
पुंवत् । परमाक्षान्ता । उत्करा० चतुरर्थ्यां छ । क्षान्तीय
तन्निर्वृत्तादौ त्रि० । ४ ऋषिभेदे पु० । क्षान्तस्य गोत्रापत्यम्
अश्वा० फञ् । क्षान्तायन तदृषिगोत्रापत्ये पुंस्त्री०

क्षान्ति स्त्री क्षम--भावे क्तिन् । क्षमायाम् सामर्थ्ये सत्यप्यप-

कारिणीऽप्यपकाराचिकीर्षायाम् । “क्षान्त्या शुध्यन्ति
विद्वांसः” मनुः । “शमोदमस्तपः शौचं क्षान्तिरार्ज्ज-
वमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजम्”
गीता “शमोदमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं
दयाच्युतात्मत्वं सत्यञ्च ब्रह्म लक्षणम्” भाग० ७ । ११ । २२

क्षान्तु पु० क्षम--तुन् वृद्धिश्च । १ क्षमाशीले उणादिकोषः

२ पितरि पु० संक्षिप्तसा०

क्षाम त्रि० क्षै--कर्त्तरिक्त । १ क्षीणे २ अल्पे शब्दरत्ना०

“क्षामोविवर्णवक्त्रश्च नखैःकिञ्चिच्छिनत्त्यपि” । “क्षामेण
मृदुकोष्ठेन मन्दाग्निना” सुश्रुतः “क्षामच्छायं भवनमधुना
यद्वियोगेन नूनम्” “मध्येक्षामा चकितहरिणीप्रेक्षणा नि-
पृष्ठ २३६८
म्ननाभिः” मेघ० । अतिसूक्ष्मत्वात् ३ परमेश्वरे “नक्षत्र-
नेमिर्नक्षत्री क्षमः क्षामः समीहनः” विष्णुस० । “क्षा-
मा भिन्दन्तो अरुणीरपव्रन्” ऋ० ४ । २ । १६ । ३ धरायां स्त्री
निघ० । भावे क्त १ क्षवे न०

क्षामन् त्रि० क्षै--मनिन् । १ क्षयशीले २ पृयिव्यां निघ० । “कृशा

क्षामन् रुरुच उषसो न भानुना” यजु० १७, १०, “तेन
इन्द्रः पृथिवी क्षाम वर्द्धन्” ऋ०५, ५१, ११ । हिरण्ययं शकुनं
क्षामणि स्थाम्” ९, ८५, ११

क्षामवत् त्रि० क्षामं दोषक्षयः साध्यतयाऽस्त्यस्य मतुप्

मस्य वः । १ अग्निभेदे । “गृहदाहेऽग्नये क्षामवते पुरो-
डाशः” कात्या० श्रौ० । २ इष्टिभेदे स्त्री । “क्षामवत्या-
दिना यद्वत्कर्म्मणा पृतनापते! । दैवदोषादकरणे जाते
दोषकदम्बके । होमेनैकेन दोषाणां सर्व्वेषां क्षयमा-
दिशेत्” । एवञ्चैकप्रायश्चित्तेनानेकदोषक्षये क्षामवतीष्टिः
सर्व्वत्र दृष्टान्तः” प्रा० त० ।

क्षामास्य न० क्षामस्य क्षयस्यास्यं स्थानम् । कुपथ्ये “अपथ्य

सहितं रोग्यं क्षामास्यं परिकीर्त्तितम्” शब्दच० । क्षम-
स्यमिति वा पाठ पृषो० ।

क्षार त्रि० क्षर--ज्वला० बा ण । १ क्षरणशीले । २ लवणरसे ३ धूर्त्ते

४ लवणे ५ भस्मनि च पु० मेदि० ५ पुड़े हेम० ६ टङ्कणे ७ सर्जि-
काक्षारे पु० राजनि० । ७ विडलवणे ८ यवक्षारे च
न० त्रिका० । चक्रदत्तोक्ते ९ भस्मभेदजाते औषधभेदे यथा
“प्रणस्तेऽहनि नक्षत्रे कृतमङ्गतपूर्ब्बकम् । कालमुष्क-
कमाहृत्य दग्ध्वा भस्म समाहरेत् । आढ़कन्त्वेकमादाव
जलद्रोणे पचेद्भिषक् । चतुर्भागावशिष्टेन वस्त्रपूतेन
वारिणा । शङ्खचूर्णस्य कुड़वं प्रक्षिप्य विपचत् पुनः ।
शनैःशनैर्मृदावग्नौ यावत् सान्द्रतनुर्भवेत् । सर्जिकाय-
वशूकाभ्यां शुण्ठी मरिचपिप्पली । वचा चातिविषा चैव
हिङ्गुचित्रकयोस्तया । एषां चूर्णानि निक्षिप्य पृथक्त्वेना-
ष्टमांशकम् । दर्व्या संघट्टितञ्चपि स्थापयेदायसे घटे ।
एष वह्निसमः क्षारः कीर्त्तिदः काश्यपादिभिः । तोये
कालकमुष्ककस्य विपचेद्भस्माढ़कं षड़्गुणे पात्रे
लोहमये दृढ़े विपुलधीर्दर्व्या शनैर्घट्टयन् । दग्ध्वाग्नौ
बहुशङ्खनाभिशकलान् पूतापशेषे क्षिपेत् यद्येरण्डजना-
लमेप दहति क्षारो वरो वाक्शतात् । प्रायस्त्रिभागशि-
ष्टेऽस्मिन्नच्छषैच्छिल्यरक्तता । संजायते तदा स्राव्यं क्षा-
राम्भो ग्राह्यमिष्यते । तुर्य्येणाष्टमकेन षीडशभवेनांशेन
संव्यूहितो मध्यः श्रेषठ् इति क्रमेण विहितः क्षारो-
दकाच्छङ्खकः । योऽतिसान्द्रो नातितनुः क्षारपाक
उदाहृतः । दुर्नामकादौ निर्द्दिष्टः क्षारोऽयं प्रतिसारणः ।
पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम् । स्राव-
येत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे” ।
यवक्षारादिविशेषगुणाः सुश्रुते उक्ता यथा
यवक्षारसर्जिकाक्षारपाकिमटड्कणक्षाराः । गुल्मार्शोग्र-
हणीदोषशर्कराश्मविनाशनाः । क्षारास्तु पाचानाः सर्वे
रक्तपित्तकराः स्मृताः । ज्ञेयौ वह्निसमौ क्षारौ सर्जिका-
यावशूकजौ । शुक्रश्लेष्मविबन्धार्शोगुल् मप्लीहविनाशनौ ।
उष्णोऽनिलघ्नः प्रक्लेदी ऊषक्षारो बलापहः । मेदोघ्नः
पाकिमः क्षारो मूत्रवस्तिविशोधनः । विरूक्षणोऽनिल-
करः श्लेष्मघ्नः पित्तदूषणः । अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः
क्षार उच्यते” । मेदि न्युक्तं भस्म च शुष्ककदलीत्वगादिभस्म
तच्च रजकस्य वस्त्रशोधकद्रव्यम् । “यथा क्षारोदचण्डनिर्नो-
दनाभिर्वासांसि शुद्धिमुपयन्ति” प्रा० त० हारीतः ।
कालभेदे वस्त्रे क्षारयोजननिषेधमाह स्मृतिः “द्वादश्यां पक्ष-
योरन्ते संक्रान्त्यां श्राद्धवासरे । वस्त्रं न पीडयेत्तत्र न
च क्षारेण योजयेत्” । ततः उत्करा० चतुरर्थ्यां छ ।
क्षारीय तत्सन्निकृष्टदेशादौ त्रि०

क्षारक पु० क्षर--ण्वुल् । १ अचिरजाते फले (उलि)

अमरः । २ पक्षिमीनादिपिठके (स्वाचा) मेदि० । क्षाराय
तद्योजनाय साधु कन् । ३ रजके शब्दमा० ।

क्षारगुड पु० क्षरेण पक्वः गुडः शा० त० । च० द० उक्ते

क्षारपक्वे गुडभेदे यथा
“पञ्चमूलं च त्रिफलामर्कमूलं शतावरीम् । दन्तीं चित्रक-
मास्फोतां रास्नां पाठां सुधां शठीम् । पृथग्दशपलान्
भागान् दग्ध्वा भस्म समावपेत् । त्रिःसप्तकृत्वस्तद्भस्म
जलद्रोणेन गालयेत् । तद्रसं साधयेदरनौ चतुर्भागावशेषि-
तम् । ततो गुड़तुलां दत्त्वा साधयेन्मृदुनाग्निना । सिद्धं
गुड़न्तु विज्ञाय चूर्णानीमानि दापयेत् । वृश्चिकालीं द्वि-
काकल्यौ यवक्षारं समां घचाम् । एतत् पञ्चपला मागाः
पृथक् पञ्च पलानि च । हरीतकीं त्रिकटुक सर्जिकां
चित्रकां वचाम् । हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्र
दापयेत् । अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम् ।
अजीर्णं जरयत्येष जीर्ण्णे सन्दीपयत्यपि । भुक्तं भुक्तञ्च
जीर्य्येत पाण्डुत्वमपकर्षति । प्लीहार्शःश्वयथञ्चैव श्लेष्म-
कासमरोचकम् । मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि
स्थिते । कुषठानि च प्रमेहश्चां गुलमञ्चाशु नियच्छति ।
ख्यातः क्षारगुड़ो ह्येष रोगयुक्ते प्रयोजयेत्” ।
पृष्ठ २३६९

क्षारतैल न० चक्र० उक्ते कर्णशूलनिवारके १ पक्वतैलभेदे यथा

“बालमूलकशुण्ठीनां क्षारी हिङ्गु सनागरम् । शतपु-
ष्पवचामुष्कं दारुशिग्रुरसाञ्जनम् । सौवर्च्चलं यवक्षारः
सर्जिकोद्भिदसैन्धवम् । भूर्जग्रन्थिविडं मुस्तं मधुशुक्तं
चतुर्गुणम् । मातुलुङ्गरसश्चैव कदल्या रस एव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् । बाधिर्य्यं कर्ण-
नादश्च पूयस्रावश्च दारुणः । पूरणादस्य तैलस्य क्रिमयः
कर्णमंश्रिताः । क्षिपं विनाशं गच्छन्ति कृष्णात्रेयस्य
शासनात् । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ।
मधुप्रधानं शुक्तन्तु मधुशुक्तं तथोषरम् । जम्बीरस्य
फलरसं पिप्पलीमूलसंयुतम् । मधुभाण्डे विनिक्षिप्य धान्य-
राशौ निधापयेत् । मासेन तज्जातरसं मधुशुक्तमुदाहृ-
तम्” । गारुडे १९८० अ० इत्थमेव । तत्रोक्ते निर्लोमता-
दिसाधने २ तैलभेदे च यथा
“शुक्तिशम्बू कशङ्खानां दीर्घवृन्तात् समुस्ककात् । दग्ध्वा
क्षारं समादाय खरमूत्रेण गालयेत् । क्षाराष्टभागं
विप्रचेत् तैलञ्च सार्षपं बुधः । इदमन्तःपुरे देयं तैलमात्रे-
षु पूजितम् । विन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः ।
मदनादिव्रणे देयमश्विभ्याञ्च विनिर्म्मितम् । अर्शसां कुष्ठ-
रोगाणां पामादद्रुविचर्च्चिकाम् । क्षारतैलमिदं श्रेष्ठं
सर्वक्लेदहरं परम् ।”

क्षारत्रय न० ६ त० “सार्ज्जिकश्च यवक्षारः टङ्कणक्षारएव च

क्षारत्रयञ्च त्रिक्षारम् क्षारत्रितयमेव च” राजनि० ।
उक्ते शारद्रव्यत्रये

क्षारदला स्त्री क्षारोदलेऽस्याः । चिल्लीशाके क्षुद्रवास्तुके राजनि०

क्षारदशक न० ६ त० । “शिग्रुमूलकपलाशचूक्रिका चित्रका-

र्द्रक सनिम्बसम्भवैः । इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्व-
दशकं प्रक्लीर्त्तितम्” राजनि० उक्ते दशविधक्षारद्रव्ये

क्षारदेश पु० क्षारप्रधानोदेशः शा० त० । क्षारप्रधाने देशे

“जीवनं जीवनं हन्ति प्राणान् हन्तिं समीरणः ।
किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिका” उद्भटः

क्षारद्र पु० क्षारप्रधानोद्रुः । घण्टापारुलिवृक्षे रत्नमा०

क्षारनदी स्त्री क्षारप्रधाना नदी । नरकविशेषस्थे नदीभेदे

क्षारपत्र पु० क्षारः पत्रेऽस्य । वास्तूकशाके राजनि० वा कप् ।

तत्रार्थे हेमच०

क्षारपाक पु० सुश्रुतोक्ते क्षारद्रव्यस्य पाकमेदे तत्र क्षार

भेदस्य गुणप्रयोगादिकमुक्त्वा तत्पाकविधिरुक्तो यथा
“अथातः क्षारपाकविधिमध्याय व्याख्यास्यामः । शस्त्रा-
नुशस्त्रेभ्यः क्षारः प्रधानतमश्छेद्यभेद्यलेखकरणात्त्रिदोष-
घ्नत्वाद्विशेषक्रियावचारणाच्च । तत्र क्षरणात् क्षणनाद्वा
क्षारः । नानौषधिसमवायात्त्रिदोषन्नः शुक्लत्वात्सौम्यस्तस्य
सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा स
खल्वाग्नेयौषधिगणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्रः
पाचनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः
कृम्यामयकफकुष्ठविषमेदस मुपहन्तापुंस्त्वस्य चातिसेवितः ।
स द्विविधः प्रतिसारणीयः पानीयश्च । तत्र प्रतिसारणीयः
कुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रणनाडीच-
र्म्मकीलतिलकालकव्यङ्गमशकवाद्व्यविद्रधिकृभिविषार्शःसू-
पदिश्यते सप्तसु च मुखरोगेपूपजिह्वाधिजिह्वोपकु-
शदन्तवैदर्भेषु तिसृषु च रोहिणीष्वेतेषु चैवानुशस्त्र-
प्रणिधानमुक्तम् । पानीयस्तु गरगुल्मोदराग्निशूलाजी-
र्ण्णारोचकानाहशर्कराश्मर्य्याभ्यन्तरविद्रविकृमिविषार्शःसूप-
युज्यते । अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिवालवृद्ध-
दुर्बलभ्रममदमूर्द्व्यातिमिरपरीतेभ्योऽन्येभ्यश्चैवंबिधेभ्यः ।
तञ्चेतरक्षारवदृध्वा परिस्रावयेत्तस्य विस्तारोऽन्यत्र । सच
त्रिविधोमृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षुः शरदि गिरिसा-
नुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं
मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः
पाटयित्वाभिमन्त्य्रानेन मन्त्रेण । अग्निवीर्य्य! महावीर्य्य!
मा ते वीर्य्यं प्रणश्यतु । इहैव तिष्ठ कल्याण! मम
कार्य्यं करिष्यसि । मम कार्य्ये कृते पश्वात् स्वर्गलो-
कं गमिष्यसि । श्वेतपुष्परक्तपुष्पसहस्रं ज्रहुयात् ।
खण्डशः प्रकल्प्याथ निर्व्वाते देशे निचितं कृत्वा सुधाश-
र्कराश्च प्रक्षिप्य तिलनालैरादीपयेदथोपशान्तेऽग्नौ तद्भत्म
पृथग्गृह्लीयाद्भस्मशकर्राश्च । अथानेनैव विधानेन कुष्टज-
पलाशाश्वकर्ण्णपारिभद्रकविभीतकारग्बधविल्वकार्क्कस्नुह्य-
पामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रदृक्षास्फो-
ताश्वमारकसप्तच्छदाग्निमन्थान् गुञ्जाथतस्रश्च कोशातकीः स
मूलफलपत्रशाखा दहेत् । ततः क्षारद्रोणमुदकद्रोणैः
षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिवारान् विस्राव्य-
महति कटाहे शनैर्दर्व्या विवट्टयन् बिपचेत् । स यदा
भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे
परिस्राव्येतरं विसृज्य च पुसरग्नावधिश्रयेत् । तत
एव च क्षारोदकात् कुडवमध्यर्द्धं वाऽपनयेत् । ततः
कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीर ग्नवर्ण्णा । कृत्याऽऽयसे
पृष्ठ २३७०
पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणे
ऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य
सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् । स यथा नातिसान्द्री
नातिद्रवश्च भवति तथा प्रयतेन । अथैनमवगतपाकमव-
तार्य्यानुगुप्तमायसे कुम्मे संवृतमुखे निदध्यादेष मध्यमः ।
एष एवाप्रतीवापः पक्वः संव्यूहितो मृदुः । प्रतिवापे
यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकाप्रबालतालपत्री
विडमुवर्चिकाकनकक्षीरीहिङ्गुवचाविषाः समाः श्लक्ष्णचू-
र्ण्णाः शुक्तिप्रमाणाः प्रतिवापः । स एव सप्रतिवापः पक्वः
पाक्यस्तीक्ष्णस्तेषां यथाव्याधिवलमुपयोगः । क्षीणबले तु
क्षारोदकमावपेद्धलरक्षणार्थं । भवतश्चात्र । नैवातितीक्ष्णो
न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः । अभिघ्यन्दी शिवः
शीघ्रः क्षारो ह्यष्टगुणः स्मृतः । अतिमार्दवशैत्यौष्ण्यतै-
क्ष्ण्यपैच्छिल्यसर्पिताः । सान्द्रताऽपक्वता हीनद्रव्यता
दोष उच्यते । तत्र क्षरसाध्यव्याधिव्याधितमुपवेश्य निर्वा
ते देशेऽसम्बाधे ऽग्रोपहरणीयोक्तेन विधानेनोपस-
म्भृतसम्भारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य
पिच्छलयिता शलाकया क्षारं पातयित्वा वाक् शतमात्र
मुपक्षिपेत् । तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् ।
तत्राम्लवर्गः शमनः सर्पिर्म्मधुकसंयुतः । अथ चेत् स्थि-
रमूलत्वात् क्षारं दग्धं न शीर्य्यते । इदमालेपनं तत्र
समग्रमवचारयेत् । अम्लकाञ्जिकवीजानि तिलान्मधुकमे-
व च । प्रपिष्य समभागानि तेनैवमनुलेपवेत् । तिलकल्कः
समधूको घृताक्तो व्रणरोपणः । रसेनाम्लेन तीक्ष्णेन
वीर्य्योष्णेन च योजितः । आग्नेयेनाग्निना तुल्यः कथं
क्षारः प्रशाम्यति । एवं चेत्मन्यसे वत्स! प्रोच्यमानं
निबोध मे । अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत् ।
कटुकस्तत्र भूयिष्ठो लवणानुरसस्तथा । अम्लेन सह
संयुक्तः स तीक्ष्णलवणी रसः । माधुर्य्यं भजतेऽत्यर्थं
तीक्ष्णभावं विमुञ्चति । माधुर्य्याच्छममाप्नोति वह्निरद्भिरि-
वाप्लुतः । तत्र सम्यग्दग्धे विकारोपशमो लाघवमनाम्रा-
बश्च । हीनदग्धे तोदकण्डूजाद्ध्यानि व्याधिवृद्धिश्च ।
अतिदग्धे दाहपाकरागसावाङ्गमर्दक्लमपिपासामूर्च्छा
दुर्म्मरणं वा । क्षारदग्धव्रणन्तु यथादोषं यथाव्याधि
चोपक्रमेत् । तथा नैतेषु क्षारकृत्याः । तद्यथा दुर्बलबा
लस्थविरभीगसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृ-
द्धज्वरिप्रमेहीरःक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीवापवृत्तोद्वृ-
त्तफलयोनयः । तथां मर्म्मशिरास्नायुधमनीसन्धितरुणा-
स्थिसेवनीगलनाभीनखान्तरशोफस्रोतःस्वल्पमांसेपुच प्रदे-
शेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् । तत्र क्षारसा-
ध्येष्वपि व्याधिषु शूनगात्रभस्थिशूलिनमन्नद्वेषिणं
हृदयसन्धिपीडोपद्रुतं क्षारो न साधयति” ।

क्षारभूमि स्त्री क्षारयुक्ता भूमिः । क्षाराम्बुधिसमीपस्थभूम

क्षारमध्य पु० क्षारोमध्येऽस्य । अपमार्गे रत्ना०

क्षारमृत्तिका स्त्री क्षारसंयुक्ता मृत्तिका । उषरस्थाने ।

अमरः ।

क्षारमेलक पु० क्षाराणां मेलःसंघः स्वार्थेक । क्षारसमूहे राजनि०

क्षारमेह पु० मुश्रुतोक्ते पित्तजे मेहभेदे “पित्तान्नीलहरिद्रा-

म्लक्षारमञ्जिष्ठाशोणितमेहाः षट् याप्याः” सुश्रु० “क्षार-
मेहिनं त्रिफलाकषायम्” सुश्रुतः

क्षारवृक्ष पु० क्षारप्रधानोवृक्षः । मुष्ककवृक्षे राजनि०

क्षारश्रेष्ठ न० क्षारः श्रेष्ठोऽत्र । १ पलाशे २ मुष्कके च राजनि०

क्षारषट्क न० ६ त० । “धावापामार्गकुटजलाङ्गलीतिल

मुष्ककैः । क्षारैरेतैस्तु मिलितैः क्षारषट् कादिकोगणः ।
राजनि० उक्ते क्षारद्रव्यषट्के ।

क्षारसमुद्र पु० क्षारप्रधानः समुद्रः । लवणसमुद्रे “सीता तु

व्रह्मसदनात् केशराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती
गन्धमादनमूर्द्धमु पतित्वाऽन्तरेण भद्राश्वं वर्षं प्राच्यां दिशि
क्षारसमुद्रमभि प्रविशति” भाग० ५, १७८, । क्षारसिन्धु
क्षाराम्बुधिप्रभृतयोऽप्यत्र “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं
जम्बुद्वीपं प्राहुराचार्थ्यवर्य्याः । अर्द्धेऽन्यस्मिन् द्वीपषट्-
कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः” सि० शि० ।

क्षारसूत्र न० चक्र० द० उक्ते क्षारभाविते सूत्रभेदे “भावितं

रजनीचर्ण्णैः स्नुहीक्षीरे पुनः पुनः । बन्धनात् सुदृढं
सूत्रं भिनत्त्यर्शोभगन्दरम्” ।

क्षारागद पु० सुश्रुतोक्ते औषधभेदे यथा

“धवाश्वकर्णतिनिशपलाशपिचुमर्द्दपाटलिपारिभद्रकाम्रोडु-
म्बरकरहाटकार्जुनककुभसर्ज्जकफीतनश्लेष्मातकाङ्कोठाम-
लकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षा-
रुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्व्वातिल्वकेक्षुरकगो-
पघण्डारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारक-
ल्पेन परिस्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयक-
वराङ्गचोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पल-
सारिवाविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशा-
म्नश्वेतसर्षपलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्त्रश्रेणीस-
प्तपर्णदण्डकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरि-
पृष्ठ २३७१
द्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षारवदा-
गतपाकमवतार्य्य लोहकुम्भे निदध्यात् । अनेन
दुन्दुभिं लिम्पेत् पताकातोरणानि च । श्रवणाद्दर्शनात्
स्पर्शात् विषात् सम्प्रतिमुच्युते । एष क्षारागदो नाम
शर्करास्वश्मरीषु च । अर्शःसु वातगुल्मेषु कासशू-
लोदरेषु च । अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे ।
शोफे सर्व्वसरे चापि देयः श्वासे च दारुणे । एष सर्ववि-
षार्त्तानां सर्वथैवोपयुज्यते । तथा तक्षकमुख्यानामयं
दर्पाङ्गुशोऽगदः” ।

क्षाराच्छ न० क्षारेणाच्छम् । सामुद्रलवणे हारा० ।

क्षारिका स्त्री क्षर--ण्वुल टाप् अतैत्त्वम् । क्षुधायां हारा०

क्षारित त्रि० क्षर--णिच्--क्त । १ अपवादग्रस्ते, प्राप्तदोषे,

अमरः २ स्राविते मेदि०

क्षारोद(क) पु० क्षारौदकेऽस्य वा उदादेशः । लवणससद्रे

“क्षारोदेक्षुरसोदसुरोदवृतोदक्षीरोददधिमण्डोदशुद्धोदाः
सप्त जलधयः” भाग० ५ । १० । २५ श्लो० “क्षारोदधिरप्यत्र
“जम्बुद्वीपोऽयं यायत्प्रमाणविस्तारस्तावता क्षारोदधिः”
भाग० ५ । २० । २ श्लो०

क्षाल त्रि० क्षल--शोधने ज्वला० १ कर्त्तरिण । शोधनकर्त्तरि

क्षालन न० क्षल--भावे ल्युट् । शोधने “स्त्रीशूद्रौ प्रयतौ

नित्यं क्षालनाच्च करौष्ठयोः” आ० त० ब्रह्मपु० “प्रक्षा-
लनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” नीतिसा०

क्षालित त्रि० क्षल--क्त । १ शोधिते कृतप्रक्षालने च । “क्षालितं

नु शमितन्नु बधूनां द्रावितुं नु हृदयं मधुवारैः” मावः

क्षि क्षये अक० ऐश्वर्ये सक० भ्वा० पर० अनिट् । क्षयति

अक्षेयीत् चिक्षाय क्षीयात् । क्षीणः क्षितिः । क्षयः । क्षयन्
क्षेतुम् भावे दैन्ये आकोशे च निष्ठातस्य वा नः दीर्घो
वा । तत्र दैन्ये क्षितं क्षीणं वा तपस्विना । आक्रोशे
क्षितायुः क्षीणायुः भूयात् । “क्षयन्तमस्य रजसः पराके”
ऋ० ७, १००, १५, “यस्मिन् क्षयन्ति षडुर्व्वीः” अथ० १३, ३, १,
“ताहि मध्यं भराणामिन्द्राग्नी अधिक्षितः” ऋ० ८, ४०,
३, कर्म्मकर्त्तरि क्षीयते “अपक्षीयते नश्यति” यास्कः
“क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” कठो० ।
“शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा
राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” मनुः

क्षि हिंसायां स्वा० पर० सक० अनिट् । क्षिणोति, क्षिणुतः

क्षिण्वः--क्षिणुवः । अक्षैषीत् । चिक्षाय । “खटिनी क्षि-
णोति” नैष० । “यन्मां तुदन्वाक्यशल्यैः क्षिणोषि” भा०
व० ३४ अ० । “सिंहीवैनं भूत्वाक्षिणोति” शत० व्रा०
३ । ५ । १ । २५ । अयं क्रादिरपि तत्रार्थे । “क्षिणामि ब्रह्म-
णामित्रान्” अथ० ३ । १९ । ३ ।

क्षि वासे अक० गतौ सक० तु० प० अनिट् । क्षियति ।

अक्षैषीत् चिक्षाय । “अन्तरीक्षं पृथिवीं क्षियन्ति” तैत्ति०
३, १, १, ७, “मत्स्यं न दीन उदनि क्षियन्तम्” ऋ० १०, ६८, ८,
वेदे गणव्यत्ययात् क्वचित् शपीलुक् । “जयति क्षेति
पुष्यति” ऋ० ७ । ३२ । ९ । “क्षेति क्षेमोभिः साधुभिः” ८ । ७३ । ९ ।

क्षि त्रि० क्षि--बा० डि । १ निवासे २ गतौ ३ क्षये च मेदि० ।

क्षिण हिंसायां तना० उभ० सक० सेट् । क्षिणोति क्षिणुते

अक्षणीत् अक्षणिष्ट । चिक्षणचिक्षिणे ।

क्षित त्रि० क्षि--हिंसायां कर्म्मणि क्त । १ हिंसिते । भावेक्त

२ हिंसायां न०

क्षिति स्त्री क्षि--निवासे आधारे क्तिन् । १ भूमौ, “निपीय यस्य

क्षितिरक्षिणः कथाम्” नैष० । भावे क्तिन् । २ निवासे
क्षि--क्षये भावे--क्तिन् । ३ क्षये, कर्त्तरि क्तिच् । ४ रोचना-
ख्योगन्धद्रव्ये शब्दच०५मनुष्ये निघ० ॥” इन्द्र! प्रराजसि
क्षितीः” ऋ० ८, ६, २६ “क्षितोर्मनुष्यान्” भा०! “प्रजासु
ता नः क्षितीः करतमूर्ज्जयन्तीम्” ऋ० ७, ६६, २, “ध्रुवासु
क्षितिषु क्षियन्तः” ऋ० ७, ८८, ७, “पञ्च क्षितीर्मानुषीर्वोध-
यन्ती” ७, ७९, १ । “क्षितीर्हि सा” अथ० १२, ५, १६ । क्षि क्षये
आधारे क्तिन् । ६ प्रलयकाले मेदि० । क्षितिशब्दनिरुक्तिः
ब्रह्मवै० पु० प्रा० ख० ७ अ० । “महालये क्षयं याति क्षिति-
स्तेन प्रकीर्त्तिता” । अस्मिन्पक्षे कर्त्तरि क्तिच् इति भेदः ।

क्षितिकण पु० ६ त० । धूलौ त्रिका० ।

क्षितिकम्प पु० ६ त० क्षितिधराणां चलननिमित्ते भूमेः

कम्पे तत्र विशेषः अद्भुतसागरे, “मेषे वृश्चिकभे गजः
प्रचलति व्यासादिभिः कथ्यते, चापे मीनकुलीरभे च वृषभे
सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने
कन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणी
तदा कम्प्ते । कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगो ।
सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे । प्रथितनरे-
श्वरमरणं व्यसनान्याग्नेयमारुतयोः । क्षद्भयमतिवृष्टि-
भिरुपपीड्यन्ते जनाश्चापि । त्रिचतुर्थपञ्चमदिने मासे
पक्षे त्रिपञ्चके । भवति यदा भूकम्पः प्रधाननृपनाशनं
कुरुते” । “क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः” भट्टिः ।

क्षितिक्षम पु० क्षितौ क्षमते क्षम--अच् । स्वदिरवृक्षे राजनि०

क्षितिक्षित् पु० क्षितिमीष्टे क्षि ऐश्वर्य्ये क्विप् । भूमीश्वरे-

राजनि । “अपदान्तरञ्च परितः क्षितिक्षिताम्” माघः ।
मही क्षदादयोऽप्यत्र ।
पृष्ठ २३७२

क्षितिज पु० क्षितेर्जायते जन--ड । १ मङ्गले “क्षितिजा-

न्तर्दशां गतः” ज्यो० । २ नरकासुरे । ३ भूनागे उपरसभदे
र जनि० । ४ महीरुहे वृक्षे च । ५ भूमिजाते त्रि० सि० शि०
गोलबन्धाधिकारोक्ते ६ वृत्तक्षेत्रभेदे यथा
पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदि-
शोर्वलयद्वयं च । ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्ट्य
तिर्यगपरं क्षितिजं तदर्धे” सि० शि० ।
“एकं पूर्वापरमन्यद्याम्येत्तरं तथा कोणवृत्तद्वयमेवं वृत्तचतु-
ष्टयमूर्द्धाधोरूपमावेष्ट्य तठर्द्धे वृत्तं क्षितिजाख्यं निवे-
शयेत् । अत्र याम्योत्तरवृत्त उत्तरक्षितिजादुपरि पलां-
शान्तर एकं ध्रुवचिह्नं कार्य्यम् । दक्षिणक्षितिजादधोऽ-
न्यत् । इदानीमुन्मण्डलमाह” प्रसि० ।
“पूर्वापरक्षितिजसंगमयोर्विलग्नं यास्ये ध्रुवे पललवैः क्षि-
तिजादधःस्थे । सौम्ये कुजादुप र चाक्षलवैर्ध्रुवे
तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि० शि० ।
“समवृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्घ्रुवचित्त-
योश्च सक्तं यन्निबध्यते तदुन्मण्डतसंञ्चम् । दिनरात्र्यो-
र्वृद्धिक्षयौ तद्वशेन भवतः” प्ररि० ।

क्षितिजन्तु पु० क्षितेर्जनरिव । भूभागे उपरसभेदे राजनि० ।

क्षितिदेव पु० क्षितौ देवैव पूज्यत्वात् । ब्राह्मणे क्षितिदेव-

तापयोऽपि तत्रार्थे । “अच्छिद्रमिति यद्वाक्यं वदन्ति
क्षितिदेवताः” आ० त० पराशरः ।

क्षितिधर पु० क्षितिं धारयति धृ--णिच् अच् ह्रस्वः ।

१ पर्व्वते “क्षितिधरपतिकन्यामाददानः करेण” कुमा० ।
२ कूर्म्मवासुकिदिग्गजेषु च हला० ।

क्षितिनाग पु० क्षितिजातो नागः । उपरसभेदे भूनागे राजनि० ।

क्षितिनाथ पु० ६ त० । भूमिपाले राजनि क्षि तपत्यादयो-

ऽप्यत्र । “क्षितिपतिमण्डलमन्यतो वितानम्” रघुः ।

क्षितिप पु० क्षितिं पाति पा--क । भूपाले राजनि “क्षितिपः

क्षयितोद्धृतान्धकः” माघः । “क्षितिपसमाजमगात् स्वयं-
वरस्थम्” रघुः । “अहंयुनाऽयुथ क्षितिपः शुभंयुः” भट्टिः ।

क्षितिपाल पु० क्षितिं पालयति पालि--अण् उप० स० ।

महीपालके राजनि “शिलोच्चयोऽपि क्षितिपालमुच्चैः” रघुः ।
ण्वुल । क्षितिपालकोऽप्यत्र । “कृताकृतेभ्यः क्षितिपालभा-
ग्भ्यः भट्टि । “क्षतिपालं भजन्ते यानि दूतप्रेषणादीनि
तेभ्यः क्षितिपालभागभ्यः” जयर० । अत्र शब्दक० क्षिति-
पालभाक्शब्दस्य राजार्थकत्वकल्पनमतीव प्रामादिकम् ।

क्षितिपुत्र पु० ६ त० । १ मङ्गलग्रहे २ नरकासुरे च तयोस्तत्-

पुत्रत्वकथा आवनेयशब्दे ८२६ पृ० कुजशब्दे २०६ ०पृ०
दर्शितां “स मानुषेण मानेन क्षितिपुत्रः (नरकासुरः)
शतं समाः” कालिकापु० ३८ अ० । क्षितितनयादयोऽप्यत्र ।

क्षितिमृत् पु० क्षितिं बिभर्त्ति धारयति पालयति भृ धारण

पोषणयोः क्विप । भूधरे १ पर्वते “क्षितिभृदिव क्षिति-
कम्पकीर्णङ्कङ्गः” भट्टिः । २ महीपाले राजनि । “अधुना
धनैः क्षितिभृतेऽतिभृताः” किरा० भूभृदादयोऽप्यत्र ।
“प्रमथितभूमृतः प्रतिपदं मथितस्य भृशं महीभृता” माघः ।

क्षितिरन्ध्र न० ६ त० । गर्ते शब्दचि० ।

क्षितिरुह पु० रोहति रुह--क ७ त० । दृक्षे हेम० । “क्षि-

तिरुहपल्लपपुष्पकर्ण्णपूरे” माघः ।

क्षितिवदरी स्त्री क्षितौ सक्ता वदरी । भूवदर्य्याम् राजनि०

क्षितिवर्द्धन त्रि० क्षितिं वर्द्धयति वृघ--णिच् ल्यु । मृते

शवे त्रिका० । “करोमि क्षितिवर्द्धनम्” भट्टिः ।

क्षितिव्युदास पु० क्षितिं व्युदस्यति वि + उद् + अस--अण्

उप० स० । गर्त्तस्थगृहे शब्दचि०

क्षितीश पु० क्षितिमीष्टी ईश--अण् । भूमीश्चरे नृपे “आसमुद्र-

क्षितीशानाम्” रघुः “पश्यध्वं मे वीर्य्यमद्य क्षितीशाः”
भा० व० १९२ अ० । १ विष्णो च “देवकोनन्दनः स्वष्टा-
क्षितीशः पापनाशनः” विष्णुस० ।

क्षितीश्वर पु० ६ त० । भूमीश्वरे नृपे “तदाननं मृतसुरभि

क्षितीश्वरः” “कौशिकेन स किल क्षितीश्वरः” रघुः ।

क्षित्यदिति स्त्री क्षितौ स्मदितिः । क्षितौ अदितेरवतारे

देवक्यां वसुदेवपत्न्याम । तत्कथा च हरिव० ५६ अ० ।
“या च सा सुरभिनाम अदितिश्च सुरारणी । उभे ते
तस्य वै भार्य्ये सह तेनंव यास्यतः । ताभ्यां सह स
गोपत्वे कश्यपो भुवि रंस्यत । तदस्य कश्यपस्यांशस्ते-
जसा कश्यपोपमः । वसुदेव इति ख्यातो गोषु तिष्ठति
भूतले । गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः ।
तत्रासौ गोष्वभिरतः कंसस्य परदायकः । तस्य भार्य्या-
द्वयञ्चैव अदितिः सुरभिस्तथा देवकी रोहिणी
चैवपसुदेवस्य धीमतः । तत्रावतर लोकानां भावाथ
मधुसूदन! । विष्णु० प्रति ब्रह्मोक्तिः ।

क्षित्वन् पु० क्षि--क्वनिप् तुक् च । भयौ उज्ज्वतदत्तः

क्षिद्र पु० क्षिद--रक् । १ रोगेऽसूर्य्ये २ विषाणे च संक्षिप्तसा० ।

पृष्ठ २३७३

क्षिप प्रोरणे तुवा० उभ० सा० अनिट । क्षिपति--ते अक्षै-

पसीत् अक्षिप्त । चिक्षेप चिक्षिपे । क्षिप्तः क्षेपकः ।
क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन् । “क्षिपत्येकेन वेगेन पञ्च-
वाणशतानि च” भा० व० १०१८ श्लो० । “सुशर्म्मा
सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा० वि० ३३ अ० ।
“पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा० १ । ११ अ०
“यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा० आ०
६७ अ० “स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते
मयि” भा० व० २८१ अ० “चिक्षेप मारीचोरसि” रासा०
वा० ३२ स० । आक्षेपे च “चिक्षेप च स तं धीमान्
वाग्भिरुग्रामिरच्युतम्” भा० आश्व० ३५ अ० । प्रेरणे
क्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् त
  • अति + अत्यन्तक्षेपे । “सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तित
मवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्” “अति-
क्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः ।
  • अधि--तिरस्कारे “तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा”
मनुः । “त्वं नाधिक्षेप्तु मर्हसि” भा० व० ९९ अ० ।
अधिक्षेपशब्दे विवृतिः ।
  • अव + अधःक्षेपणे “अवक्षिप दिवो अश्मानमुच्चाः” ऋ० २, ५३, ५ अवक्षेपणशब्दे विवृतिः
  • आ + आकर्षणे “आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्ड-
वम्” भा० वि० ७५० श्लो० । भत्र्सने । आक्षेपशब्दे
६०३ पृ० विवृतिः । “आक्षिपन्तं प्रभां भानोः” भा० आ०
११०३ । “आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा०
व० २१४७ श्लो० ।
  • परि + आ + आकृष्य तन्धने । “पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा० ।
  • उद् + ऊर्द्वक्षेपणे । “वलिमाकाश उत्क्षिपेत्” मनुः “शिर
उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा० आ० ११२६ श्लो०
उत्क्षेपणशब्दे १०८६ पृ० विवृतिः
  • नि + नितरां क्षेपणे निधाने च । “अन्नं भूमौ श्वचाण्डाल
वायसेभ्यश्च निक्षेपेत्” याज्ञ० । गात्राणि कान्तासु च
निक्षिपन्तः” रामा० ५ । ११ निक्षेपशब्दे विवृतिः
  • निस् + निशेषेण क्षेपे । “मक्षिकाव्रणजातस्य निःक्षिपन्ति
यदा कृमीन्” सुश्रुतः ।
  • परि + परितः क्षेपे । “गङ्गास्रोतःपरिक्षिप्तम्” कुमा० ।
  • प + प्रंकर्षेण क्षेपे “नामेध्यं प्रक्षिपेदग्नौ” मनुः
  • प्रति + प्रतिरूपक्षेपे । “अन्तः सिराणां श्वसनः स्थितोदृष्टिं
प्रतिक्षिपन्” सुश्रु० । अधिक्षपे निवारणे प्रेरणे च
  • वि + विशेषेण क्षेपे “विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा० आ०
७०२२ श्ला० । वायुकृते उणादे, विक्षिप्तचित्तः । योगा-
न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च “अस्वण्डवस्त्वनव-
लम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा०
“लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्था
कारिका
  • सम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे “आतपा-
त्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः । “संक्षिप्तैः प्रति-
संस्कृतैः” अमरः । “संक्षिप्तसारमाचष्टे” संक्षिप्तसा०

क्षिप प्रेरणे दिवा० प० सक० अनिट् । क्षिपयति--ते अक्षे-

प्सीत् । चिक्षेप । “शत्रुघ्नान् युधि हस्तिग्नोगिरीन्
क्षिप्यन्नकृत्रिमान्” “वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्र-
मिन्द्रजित्” भट्टिः ।
उपसर्गभेदेनार्थविशेषः तौदादिकवत् ।

क्षिप् स्त्री क्षिप--क्विप् । अङ्गुलौ निरु० । “दश क्षिपः पूर्ब्बं

सीमजीजनन्” ऋ० ३, २३, ३, हलन्तत्वात् वा टाप् ।
“हिन्वन्ति धीराः दशभिः क्षिपाभिः ऋ० ९, ९७, ५७,

क्षिप त्रि० क्षिप--क । १ क्षेपके । भावे भिदा० अङ् टाप् ।

क्षिपा । २ क्षेपणे स्त्री ।

क्षिपक त्रि० क्षिप--क क्षिपः ततः अज्ञातादौ कन् । क्षेपके

स्त्रियां टापि क्षिपका० नात इत्त्वम् । ततः निर्वृत्तादौ
प्रेक्षादि० चतुरर्थ्याम् इनि । क्षिपकिन् तन्निर्वृत्तादौ त्रि०
स्त्रियां ङीप् ।

क्षिपकादि पु० पा० उक्ते कापि इत्त्वनिषेधनिमित्ते शब्द

गणभेदे स च गणः । क्षिपका धुवका चरका सेवका
करका चटका अवका लहका अलका कन्यका ध्रुवका
एडका” आकृतिगणः ।

क्षिपण न० क्षिप--भावे बा० क्युन् । क्षेपणे जटा०

क्षिप(णि)णी स्त्री क्षिप्यतेऽनया क्षिप--अनि किच्च वा ङीप् ।

१ नौकादण्डे (दाँड) अमरटीका । कर्म्मणि अनिं ।
२ जालभेदे ३ आयुधे च उज्ज्वल ४ वडिशे शब्दचि० ।
५ अध्वर्य्यौः संक्षिप्तासा० । भावे अनि । ६ क्षपणे “उ
तस्य वाजी क्षिपणि तुरण्यति” ऋ० ४ । ४० । ४ ।
इमामुदाहृत्य “क्षिपणिं क्षेपणम्” इति २ । २८ । निरुक्तोक्तम्

क्षिपणु पु० क्षिप--अनुङ् १ वाते त्रिका० २ व्याधे “मृगाइव

क्षिपणोरीयमानाः” यजु० १७ । ९४ । “क्षिपणेः क्षिप-
ति हिनस्ति क्षिपणुर्व्याधः” वेददी०

क्षिपण्यु पु० क्षिप--कन्युच् । १ वसन्ते उज्जल० २ देहे पु०

३ सुरभिगन्धे पु० ३ तद्वति त्रि० मेदि०

क्षिपति(स्ति) पु० क्षिप--वा० करणे अति(स्ति) । लाहौ निव०

पृष्ठ २३७४

क्षिप्त त्रि० क्षिप--क्त । १ प्रेरिते, २ त्यक्ते, ३ विकीर्णे ४ अवज्ञाते,

५ रागद्वेषादिवशाद्विषयासक्ते चित्ते, ६ बायुरोगग्रस्ते च ।
७निहिते निधानरूपेण स्थापिते “क्षिप्तः समीरैः सरितां
पुरः पतत्” “केशरी निष्टुरक्षिप्तमृगयूथो मृगाधिपः”
माघः “तिरस्कृता विप्रलब्धाः शप्नाः क्षिप्ता हता अपि”
भाग० २ । १८ । ४८ । “क्षिप्ता अवज्ञाताः” श्रीधरः । “आलस्यं
क्षिप्तचित्तताम” भा० स० ५ अ० । “कृतस्य भेषजमथो
क्षिप्तस्य भेषजीम्” अथ० ६ । १०९ । ३ । ८ रात्रौ स्त्री हला०

क्षिप्तकुक्कुर पुंस्त्री कर्म्म० । अलर्के (क्षेपा कुकुर) स्त्रियां

ङीष् ।

क्षिप्तयोनि त्रि० क्षिप्ता योनिर्मातृरूपोत्स्थानमस्य । क्षिप्त-

मापृके स्वभर्त्त्रनासक्तमातृके । “क्षिप्तयोनिरिति चैके”
आश्व० गृ० सू० १, २३, १८ “क्षिप्तयोनिर्नाम यस्य माता
स्वभर्त्तरि नावतिष्ठते” नारा० वृत्तिः । तस्य (तत्कर्त्तृ-
कम्) आर्त्त्विज्यं न कार्य्यमित्यनुषङ्गः

क्षिप्नु त्रि० क्षिप--क्नु क्षुभ्रा० न णत्वम् । क्षेपणशीले त्रि०

क्षिप्र न० क्षिप--रक् । १ शीघ्रे क्रियाविशेषणत्वे क्लीवता “क्षिप्रं

ततोऽध्वन्यतुरङ्गयायी” भट्टिः । २ तद्वति त्रि० । “अति क्षिप्रेव
विध्यति” ऋ० ४ । ८ । ८ । “पुष्याश्विन्यभिजिद्धस्ता लघु क्षिप्रं
गुरुस्तथा” ज्यो० उक्ते पुष्यादिषु ३ नक्षत्रेषु “रिक्ताभौ-
मघटान् विना च विपणी मित्रध्रुवक्षिप्रभे” मुहु० चि०
४ शीघ्रगे त्रि० “ऋतज्येन क्षिप्रेण धन्वना” ऋ० २ । २४ । ५ ।
ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः । क्षेपिष्ठ
क्षेपीयस् अतिशयशीघ्रे त्रि० “वायुर्वै क्षेपिष्ठा देवता”
श्रुतिः इयसुनि स्त्रियां ङीप् । क्षेपीयसी ।

क्षिप्रकारिन् त्रि० क्षिप्रं करोति कृ--णिनि । (चालाक)

शीघ्रक्रियाकारके ।

क्षिप्रपाकिन् पु० क्षिप्रं शीघ्रं पच्यते पच--बा० घिणुन् ।

(गन्धभादिलिया) १ द्रुमभेदे रत्नमा० । २ शीघ्रपाकवति त्रि०

क्षिप्रहोम पु० क्षिप्रं हूयते हु--मन् । सायं प्रातःकर्त्तव्ये होमे

तद्विवृतिः सं० त० “द्विविधा होमा याज्ञिकप्रसिद्धाः
क्षिप्रहोमास्तन्त्रहोमाश्च । तत्र क्षिप्रहोमाः क्षिप्रं हूयन्त
इति व्युत्पत्त्या सायंप्रातर्होमादयः । तन्त्रहोमाश्च
परिसमूहनबर्हिरास्तरणाद्यङ्गविस्तारयुक्ताः । अत्र ये समिद्ध-
विस्कास्तन्त्रहोमाः यश्च सुखप्रसवार्थं सोष्यन्तीहोमस्तेषु
येषाञ्च वैश्वदेवसायंप्रातर्होमादीनामेतदिध्माख्यं द्रव्यं उपरि
पश्चात् अथ इध्मानुकल्पयेत इत्यनेन सूत्रेणोक्तं तेषु वा
तत्सदृशेषु क्षिप्रहोमेषु इध्मस्य निवृत्तिर्भवेदिति” ।
तत्र विशेषमाह व्यासः “दग्धे गृहे न कुर्वीत क्षिप्रहो-
मे त्विदं द्वयम्” द्वयं परिसमूहनमास्तरणं चेति । “विरूपक्ष
च न जपेत् प्रणवञ्च बिवर्जयेत् “क्षिप्रहोमेषु अव्राह्मणेषु
सायं प्रातःशेष्यन्तीहोमादिषु ब्राह्मणम्” इमं स्तोममर्हते
इत्यादिमन्त्रकरणं वा परिसमूहनं न कुर्य्यात्” ।

क्षिया स्त्री क्षि--क्षये भावे भिदा० अङ् । १ अपचये अमरः

२ धर्म्मव्यतिक्रमे सि० कौ० । “हेति क्षियायाम्” “क्षियाशीः
प्रयोगेषु तिङाकाङ्क्षम्” पा० “क्षयायां धर्म्मव्यतिक्रमे
सि० कौ० यथा “स्वयं ह रथेन याति ३ उपाध्यापं पदातिं
गमयति” उदा० अत्राद्यतिङ् प्लुतः ।

क्षिव निरसने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् ।

चिक्षेव उदित् । क्षिवित्वा क्ष्यूत्वा क्ष्यूतः क्ष्यूतिः ।
निरसनं फूत्कार इति भट्टमल्लः मुखेन श्मेष्मादेर्वमनमित्यन्ये

क्षिव निरसने दिवा० पर० सक० सेट् । क्षीव्यति अक्षेवीत्

चिक्षेव । उदित् क्षेबित्वा क्ष्यूत्वा ।

क्षी हिंसायां भ्वा० उभ० सक० अनिट् । क्षयति ते अक्षेषीत्

अक्षेष्ट । चिक्षाय चिक्षिये

क्षीज अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्षीजति अक्षीजित् चिक्षीज

क्षीजन न० क्षीज--भावे ल्युट् । कीचकवंशशब्दे हेम० ।

क्षीण त्रि० क्षि--क्त । १ दुर्बले, २ क्षामे च “अष्टमांशे चतुर्द्दश्याः

क्षीणोभवति चन्द्रमाः” छन्दो० । “क्षीणे पुण्ये मर्त्यलोकं
विशन्ति” श्रुतिः
भावप्र० वातादिक्षयभेदेन क्षीणभेदास्तल्लक्षणादिकमुक्तम्
“वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता । पित्तक्षयेऽधिकः
श्लेष्मा वह्निमान्द्यं प्रभाक्षयः । सन्धयः शिथिलमूर्च्छा
रौक्ष्मन्दाहः कफक्षये । हृत्पीड़ा कण्ठशोथोऽथ त्वक्
शून्या तृड् रसक्षये । सिराः श्लथा हिमाम्लेच्छा त्वक्-
पारुष्यं क्षयेऽसृजः । गण्डौष्ठकन्धरास्कन्धवक्षोजौरः
सन्धिषु । उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता ।
मेदीधमन्यः शिथिलाः भवेयुर्माससंक्षये । प्लीहाभि-
वृद्धिः सन्धीनां शून्यता तनुरूक्षता । प्रार्थना स्निग्ध-
मांसस्य लिङ्गं स्यान्मेदसः क्षये । अस्थिशूलन्तनौ रौक्ष्यं
नखदन्तत्रुटिस्तथा । अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्व्वै-
रुदाहृतम् । शुक्राल्पत्यं पूर्व्वभेदस्तोदः शून्यं त्वनस्थिनि ।
लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये । शुक्रक्षये
रतेऽशक्तिर्व्यथा शेफसि सुष्कयोः । चिरेण शुक्रसेकः
स्यात्सेके रक्ताल्पशुक्रता । अथौजःक्षयस्य निदानमाह
“ग्रोजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः । रूक्षती
पृष्ठ २३७५
क्ष्णोष्णकटुकैः कर्षणैरपरैरपि । अथ क्षीणौज आदीनां
लक्षणमाह । “बिभेति दुर्बलोऽभीक्ष्णंचिन्तयेद्व्यथितेन्द्रि-
यः । अभ्युत्थानोन्मना रूक्षः क्षामः स्यादोजसः क्षये ।
पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत् । सशब्दस्यानि-
लस्यीर्द्धगमनं कुक्षिसंवृतिः” । कुक्षिसंवृतिः उदरसङ्कोचः
“मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते । स्वेदनाशे
त्वचो रौक्ष्यञ्चक्षुषोरपि रूक्षता । स्तब्धाश्च रोमकूपाः
स्युर्लिङ्गं स्वेदक्षये भवेत् । आर्त्तवस्य स्वकाले चाभावस्त-
स्याल्पताथ वा । जायते वेदना योनौ लिङ्गं स्यादार्त्त-
वक्षये । अभावः स्वल्पता वा स्यात् स्वप्नस्य भवतस्तथा ।
म्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये । अनुन्नतो भवेत्-
कुक्षिर्गर्भस्यास्पन्दनन्तथा । इति गर्भक्षये प्राज्ञैर्लक्षणं
समुदाहृतम्” । अथ क्षीणानां धातुदोषमलानां वर्द्धन-
माह । “तत्तत्संवर्द्धनाहारविहारातिनिषेवणात् ।
तत्तत् प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति । ओजस्तु
वर्द्धते नॄणां सुस्निग्धस्वादुभिस्तथा । वृष्यैरन्यैर्विशेषात्तु
क्षीरमांसरसादिभिः” । अन्यच्च “दोषधातुमलक्षीणो
बलक्षीणोऽपि मानवः । तत्तत्संवर्द्धनं यत्तदन्नपानं प्रका-
ज्ञति । यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः । तस्य
तस्य स लाभेन तत्तत्क्षयमपोहति” । तत्र केन क्षीणः
किङ्खाङ्क्षतीत्याकाङ्क्षायामाह “कषायकटुतिक्तानि रूक्ष-
शीतलघूनि च । यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्ष-
ति” । पित्तक्षीणः किं काङ्खतीत्याकाङ्क्षायामाह “तिल-
माषकुलत्थादिपिष्टान्नविकृतिन्तथा । मस्तुशुक्लाम्लतक्राणि
काञ्जिकञ्च तथा दधि । कट्वम्ललवणोष्णानि तीक्ष्णं
क्रोधं विदाहि च । समयं देशमुष्णञ्च पित्तक्षीणोऽभिका-
ङ्क्षाति । मधुरस्निग्धशीतानि लवणाम्लगुरूणि च ।
दधि क्षीरं दिवास्वप्नं कफक्षीणोभिकाङ्क्षति ।
रसक्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः । रात्रि
निद्रां हिमं चन्द्रं भोक्तुञ्च मधुरं रसम् । इक्षुं मांस रसं
मन्थं मधुसर्पिर्गुड़ौदनम् । द्राक्षादाड़िमशुक्तानि
सस्नेहलवणानि च । रक्तसिद्धानि मांसानि रक्तक्षीणो-
ऽभिकाङ्क्षति । अन्नानि दधिसिद्धानि षाड़वांश्च
बहूनपि । स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्-
क्षति” । षाड़वा मधुराम्लादिरससंयोगपाचिताः गुड़
प्रभृतयः । “मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानि
च । सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति ।
अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम् । स्वा-
द्वम्लसंयुतं द्रव्यं मज्जाक्षीणोऽभिकाङ्क्षति । शिखिनः
कुक्वुटस्याण्डं हंससारसयोस्तथा । ग्राम्यानूपौदकानाञ्च
शुक्रक्षीणोऽभिकाङ्क्षति । यवान्नं यावकान्नञ्च शाकानि
विविधानि च । मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति ।
पेयमिक्षुरसं क्षीरं समुड़ं वदरोदकम् । मूत्रक्षीणोऽभि-
लषति त्रपुसेर्वारुकाणि च । अभ्यङ्गोद्वर्त्तने मद्यं निवा-
तशयनासने । गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्ष-
ति । कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च ।
फलशाकानि पानानि स्त्री काङ्खत्यार्त्तवक्षये । सुराशा-
ल्यन्नमांसानि गोक्षीरं शर्करान्तथा । आसवं दधि हृद्यानि
स्तन्यक्षीणाऽभिवाञ्छति । मृगाजाविवराहाणां गर्भा-
न्वाञ्छति संस्कतान् । वसाशूल्यप्रकारादीन् भोक्तु
गर्भपरिक्षये” ।

क्षीणचन्द्र पु० कर्म्म० । उभयपक्षयोरष्टमीमध्यस्थे चन्द्रे

“कृष्टाष्टमीदलादूर्द्ध्वं यावच्छुक्लाष्टमीदलम् । तावत्कालं
शशी क्षीणः पूर्ण्णस्तत्रोपरि स्मृतः” ज्यो० ।

क्षीणाष्टकर्म्मन् पु० क्षीणान्यष्ट कर्म्माण्यस्य । जिने हेम०

अर्हच्छब्दे ३८६ पृ० विवृतिः “अष्टकर्म्मक्षयान्मोक्षः”
“क्षीणाष्टकर्म्मणोमुक्तिः” इति तत्रत्यवाक्यम्

क्षीब(व) मदे भ्वा० आत्म० अक० सेट् क्षीब(व)ति अक्षीबी-

(वी)त् । चिक्षीब(व)

क्षीब(व) त्रि० क्षीब(व)--क्त नि० । मत्ते । “क्षीबाः(वाः)

कुर्वन्ति हास्यञ्च कलहं च तथाऽपरे” रामा० सु० ६० स० ।

क्षीर पु० न० क्षि--क्रन् दीर्घश्च, धस--अदने ईरन् किच्च उपधा-

लोपे चर् वा अर्द्धर्चा० । १ दुग्धे २ जले अमरः ३ सरलद्रव्ये
शब्दच० । “आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते ।
परतो मोरटं विद्यादप्रसन्नं कफात्मकम्” रत्नमा० ।
क्षीरवर्गशब्दे विवृतिः “शाकाम्लपलपिण्याकंकुलत्थलवणा
मिषैः । करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते । स्नि-
ग्धं शीतं गुरु क्षीरं सवेकालं न सेवयेत् । दीप्ताग्निं
कुरुते मन्दं मन्दाग्निं नष्टमेव च । क्षीरं न भुञ्जीत
कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम् । पिष्टान्नसन्धाय-
कमाषमुद्गकोषातकीकन्दफलादिकैश्च” । “मत्स्यमांसगु-
ड़मुद्गमूलकैः कुष्ठितां वहति सेवितं पयः । शाकजा-
म्बवरसादिसेवितं मारयत्यबुधमाशु सर्पवत्” वैद्यके
द्रव्यान्तरसंयोगे तस्यवर्ज्यतोक्ता ।
“धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य योनरः । शिरसा
प्रतिगृह्लाति स पापेभ्यः प्रमुच्यते” वरा० पु० “येषु क्षीरवहा
पृष्ठ २३७६
नद्योह्रदाः पायसकर्दमाः । तान् लोकान् पुरुषा यान्ति
क्षीरस्नपनका हरेः । आह्लादं निर्वृतिं स्वाम्यमारोग्यं
चानुरूपताम् । सप्तजन्मस्ववाप्नोति क्षीरस्नानपरोहरेः ।
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा । तथैवा-
शेषकामानां क्षीरस्नपनमुत्तमम् । यथा च विमलं क्षीरं
यथा निर्वृतिकारकम् । तयास्य विमलं ज्ञानं भविष्यति
फलपदम् । ग्रहानुकूलतां पुष्टिं प्रियत्वञ्चाखिले जने ।
करोति भगवान् विष्णुः क्षीरस्नपनतोषितः । सर्शोऽस्य
स्रिग्धतामेति दृष्टिमात्रे प्रसीदति । शृतक्षीरेण देवेशे
स्नपिते मधुसूदने” । वह्नि० पु० क्रियायोगनामाध्याये ।
तत्पाकविधिः भावप्र० । “क्षीरमष्टगुण द्रव्यात् क्षीरान्नीरं
चतुर्गुणम् । क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत्”

क्षीरक पु० क्षीरमिव कायति कै--क । क्षीरमोरटलतायाम्

रत्नमा० ।

क्षीरकञ्चुकी स्त्री क्षीरं कञ्चुक मिव त्वगस्य । क्षीरीश वृक्षे रत्नमा० ।

क्षीरकण्ठ पु० क्षीरं कण्ठे यस्य । स्तनन्धये बालके ।

क्षीरकन्द पु० क्षीरमिव कन्दोयस्य । १ क्षीरविदार्य्याम्,

जटाधरः २ क्षीरवल्ल्यां स्त्री राजनि० । “क्षीरकन्दोद्विधा
प्रोक्तो विनालश्च सनालकः” राजनि० ।

क्षीरकाकोलिका क्षी क्षीरमिव शुभ्रा काकोली । क्षीर-

विदार्य्यां भावप्र० काकोलीशब्दे १८५४ दृश्यम् ।

क्षीरकाण्डक पु० क्षीरान्वितं काण्डं यस्य कप् । १ स्नुही-

वृक्षे, २ अर्कवृक्ष च अमरः ।

क्षीरकाष्ठा स्त्री क्षीरप्रधानं काष्ठमस्याः । वटीवृक्ष राजनि०

क्षीरकीट पु० ६ त० । दुग्धजाते कीटभेदे हारा०

क्षीरक्षव पु० क्षीरं क्षवति क्षु--अच् । दुग्धपाषाणे राजनि०

क्षीरखर्ज्जूर पु० क्षीरवत् स्वादुः खज्र्जूरः । पिण्डखज्र्जूरे

क्षीरघृत न० क्षीरावस्थात उड्भूत घृतम् । मथितदुग्धजाते

घृते “क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं
नेत्ररोगहितञ्च” सुश्रुते तद्गुणा उक्ताः “द्राक्षारसं क्षीरवृतं
पिबेद्वा” सुश्रुतः

क्षीरज न० क्षीराज्जायते जन--ड । १ दध्नि हेम० २ दुग्धजातमात्रे त्रि०

क्षीरतेल न० क्षीरपक्वं तैलम् । सुश्रुतोक्ते तैलभेदे “द्रोणेनक्वाथ्य

पादांशशिष्टमवतार्य्य परिस्राव्य तैलेनोन्मिश्र्य पुनरग्नावधि-
श्रयेत् ततस्तैलं क्षीरानुगतमवताय्य शीतीभूतमभिमथनी
यात्तत्र यः म्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयु-
क्तं विपचेदेतत् क्षीरतैलमर्दितातुरागां पानाभ्यङ्गादिषूप-
योज्यम् । तैलहीनं वा क्षीरसपिर क्षतर्पणमिति” ।

क्षीरदल पु० क्षीरं दले यस्य । अर्कवृक्षे (आकन्द) राजनि०

क्षीरद्रुम पु० क्षीरप्रधानोद्रुमः शा० त० । अश्वत्यवृक्षे राजनि०

क्षीरधि पु० क्षीरं धीयतेऽस्मिन् धा--आधारे कि । क्षीरस-

मुद्रे क्षीरनिधिरप्यत्र । “इन्दुः क्षीरनिधाविव” रघुः

क्षीरधेनु स्त्री क्षीरनिर्म्मिता धेनुः । दानार्थकल्पितक्षीर-

विहितधेन्वाम् तद्विधानादि हेमा० दा० ख० स्क पु० यथा
“क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिय! । अनुलिप्ते
महीपृष्ठे गोमयेन नरोत्तम! । गोचर्म्ममात्रमानेन कुशा-
नास्तीर्य्य सर्वतः । तत्रोपरि महाराज! न्यसेत् कृष्णा-
जिनं बुधः । तत्रोपरि कुण्डलीकां गोमयेन कृतामपि ।
क्षीरकुम्भं ततः स्थाप्य चनुर्थांशेन वत्सकम् । सुवर्ण-
मुखशृङ्गाणि चन्दनामुरुकाणि च । प्रशस्तपत्रश्रवणां
तिलपात्रोपरि न्यसेत् । मुखं गुड़मयं तस्या जिह्वा
शर्करया तथा । फलपशस्तदन्ताञ्च मुक्ताफलमयेक्षणाम् ।
इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम् । ताम्रपृष्ठां
कांस्यदोहां पट्टसूत्रमयं तथा । पुच्छञ्च, नृपशार्दूल! नवनी-
तमयस्तनीम् । स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नमयीं भुवि ।
चत्वारि तिलपात्राणि चतुर्द्दिक्षपि स्थापयेत् । सप्तव्री-
हिसमायुक्तां दिक्षु सर्वासु प्रक्षिपेत् । एवं लक्षणसंयुक्तां
क्षीरधेनुं प्रकल्पयेत् । आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः
समर्च्चयेत् । धूपन्दीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ।
आच्छाद्यालङ्कृतं कृत्वा मुद्रिकाकर्णपत्रकैः । पादुको-
पानहं छत्रं दत्त्वा दानं समर्पयेत् । अनेनैव तु मन्त्रेण
क्षीरधेनुं प्रकल्पयेत् । या लक्ष्मीः सर्वभूतानामित्यादि
नरपुङ्कव! । आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रदापयेत् ।
गृह्णामि त्वां देवि! भक्त्याग्राहको मन्त्रमुच्चरेत् । एवं धेनुं
प्रादायाथ क्षीराहारोदिनं चरेत् । त्रिरात्रन्तु पयोभक्षो
ब्राह्मणो राजसत्तम! । दीयमानां प्रपश्यन्ति ते यान्ति
परमां गतिम् । एतां हेमसहस्रेण शतेनाथ स्वशक्तितः ।
शतार्द्धमथ वाप्यर्द्धं, तथैवार्द्धं यथेच्छया । दत्त्वा धनु
महाराज! शृणु तस्यापि तत्फलम् । दिव्यं वर्षसहस्रन्तु
रुद्रलोके महीयते । पितृपितामहैः सार्द्धं ब्रह्मणो-
भवनं व्रजेत् । दिव्यं विमानमारूढो दिव्यगन्धानुलेपनः ।
क्रीड़ित्वा सुचिरं कालं विष्णुलोकं स गच्छति । द्वाद-
शादित्यसङ्काशैर्विमानैर्वरमण्डितैः । गीतवादित्रनिर्घोषै-
रप्सरोगणमेवितैः । तत्रोपविष्टोऽसौ राजा विष्णुसा-
युज्यतां व्रजेत् । य इदं शृणुयाद्राजन् । पठेद्वा भक्तिभा
वितः । सर्वपापविनिर्म्मुक्तो विष्णुलोकं स गच्छति”
पृष्ठ २३७७

क्षीरनाश पु० क्षीरं नाशयति नश--णिच् अण् उप० स० ।

शाखोटकवृक्ष राजनि० । तद्दलदुग्धयोगादन्यदुग्धस्य श्रन्थनं
लोकसिद्धम् ।

क्षीरनीर न० क्षीराक्तं नीरमिव । १ आलिङ्गने शब्दमा०

आलिङ्गने हि क्षीरनीरयोविव संसर्गोभवति । समा० द्व० । २ क्षीरनीर-
समाहारे न० “क्षीरनीरसमंमित्रं प्रशंसन्ति विचक्षणाः ।
तत्र नीरं क्षीरयति” वेता० । क्षीरमिव नीरम् । ३ क्षीरतुल्ये
जले न० क्षीरनीरं धीयतेऽत्र धा--आधारे कि । क्षीर-
धि दुग्धसमुद्रे पु० ।

क्षीरप त्रि० क्षीरं षिबति पा--क । दुग्धपायिनि बालक

भेदे पु० “तत्रोनषोडशवर्षा वालास्तेऽपि त्रिविधाः क्षीर-
पाः क्षीरान्नादा अन्नादा इति तेषु सम्वत्सरपराः क्षीरपाः
द्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादाः” सुश्रु०
“क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः । न तेषां
क्षीरपाः केचित् भवन्ति कुलवर्द्धनाः” भा० आनु० १२५ अ०

क्षीरपर्ण्णिन् पु० क्षीरयुक्तं पर्ण्णमस्त्यस्य इनि । अर्कवृक्षे राजनि०

क्षीरपर्णी स्त्री क्षीरं पर्णेऽस्या गौ० ङीष् । अर्कवृक्षे शब्दचि०

क्षीरपलाण्डु पु० स्थिरमिव शुभ्रः पलाण्डुः । श्वेतपलाण्डौ

स्निग्धोरुचिष्यः स्थिरधातुकर्त्ता वल्योऽस्रमेधाकर
पुष्टिदश्च । स्वादुर्गुरुः स्वादितपित्तशस्तः सपिच्छलः क्षीर-
पलाण्डुरुक्तः” सुश्रुते तद्गुणा उक्ताः ।

क्षीरपाण पु० पीयते पा--कर्म्मणि ल्युट् क्षीरं पानंयस्य

“पानं देशे” पाणत्वम् अत्र देशः देशस्थायिजनपरः ।
१ उशीनरवासिजने सि० कौ० “वा भावकरणयोः” पा० भावे
करणे च ल्युटि वा णत्वम् ६ त० । २ तत्पानकरणे त्रि० ।
३ तत्पानपात्र्यां स्त्री ङीष् । ४ दुग्धस्य पाने न० ।

क्षीरभृत पु० क्षीरेण भृतः । दुग्धमात्रभृतिके गोपाले

भृय्तभेदे । “गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः
“यो गोपालख्यो भृत्यः क्षीरेण भृतो न भक्तादिना स
स्वाम्यनुज्ञया दशभ्योगोभ्यः श्रेष्ठामेकां गां भृत्यर्थं
दुह्यात् सा प्रक्तादिरहिते गोपाले भृतिः स्यात् ।
एवञ्चैकगवीक्षीरदानेन दश गाः पालयेदित्युक्तम्” कुल्लू०

क्षीरवर्ग पु० ६ त० सुश्रुतोक्ते क्षीरभेदसंघे यथा

“गव्यमाजन्तथा चौष्ट्रमाविकं माहिषञ्च यत् । अश्वा-
याश्चैव नर्य्याश्च करेणूनाञ्च यत्पयः । तत्त्वनेकौषधिर-
सप्रसादं प्राणदं गुरु । मधुरं पिच्छ्विलं शीतं स्निग्धं
श्लक्ष्णं सरं मृदु । सर्वप्राणभृतां तस्मात्स्यत्म्यं क्षीरमि-
होच्यते । तत्र सर्व्वमेव क्षीरं प्राणिनामप्रतिषिद्धं
जातिसात्म्यात् । वातपित्तशोणितमानसविकारेष्वविरुद्धम् ।
जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममद-
दाहपिपासाहृद्वस्तिपाण्डुरोगग्रहणीदोषार्शःशूलोदाव-
र्त्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लम-
हरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं
मेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनं
वृंहणंवमनं विरेचनञ्च तुल्यगुणत्वाच्चौजसो वर्द्धनमि-
ति बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानाञ्च
पथ्यतमम् । गोक्षीरमनभिस्यन्दि स्निग्धं गुरु रसाय-
नम् । रक्तपित्तहरं शीतं मधुरं रसपाकयोः ।
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् । गव्यतुल्यगुणं
त्वाजं विशेषाच्छोषिणां हितम् । दीपनं लघु संग्राहि
श्वासकासास्रपित्तनुत् । अजानामल्पकायत्वात् कटुतिक्त-
निषेवणात् । नात्यम्बुपानाद्व्यायामात्सर्व्वव्याधिहरं पयः ।
रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु । शोफगुल्-
मोदरार्शोघ्नं कृमिकुष्ठविषापहम् । आविकं मधुरं
स्निग्धं गुरु पित्तकफावहम् । पथ्यं केवलवातेषु कासे
चानिलसम्भवे । महाभिस्यन्दि मधुरं माहिषं वह्नि-
नाशनम् । निद्राकरं शीतकरं गव्यात् स्निग्धतरंगुरु ।
उष्णं चैकशफं बल्यं शाखावातहरं लघु । नार्य्यास्तु
मधुरं स्तन्यं कषायानुरसं हिमम् । नस्याश्च्येतनयोः
पथ्यंजीवनंलघु दीपनम् । हस्तिन्या मधुरं वृष्यं
कषायानुरसं गुरु । स्निग्धं स्थैर्य्यकरं शीतंचक्षुष्यं
बलवर्द्धनम् । प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि
शीतलम् । रात्रौ सोमगुणत्वाञ्च व्यायामाभावतस्तथा ।
दिवाकराभितप्तानां व्यायामानिलसेवनात् । वातानुलोमि
श्रान्तिघ्नं चक्षुष्यंचापराह्णिकम् । पयोऽभिस्यन्दि गुर्व्वा-
मंप्रायशः परिकीर्त्तितम् । तदेवोक्तं लघुतरमनभि-
स्यन्ति वै शृतम् । वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि
तद्धितम् । धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ।
तदेवातिशृतंसर्वं गुरु वृंहणमुच्यते । अनिष्टगन्धम-
म्लञ्च विवर्णं विरसञ्च यत् । वर्ज्यं सलवणं क्षीरं यच्च
विश्रथितं भवेत्” । भावप्र० अत्रविशेष उक्तस्तत्रैव दृश्य ।

क्षीरमोरट पु० क्षीरवत् स्वादुः मोरटः । मोरटभेदे मोरट-

शब्दे विवृतिः । “क्षीरमोरटमधूलिकाकुष्माण्डप्रभृतीनि
समासेव मधुरोवर्गः” सुश्रु० सा च पीलुपर्णीत्येके ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/क्षण&oldid=312268" इत्यस्माद् प्रतिप्राप्तम्