वाचस्पत्यम्/दण्डहस्त

विकिस्रोतः तः
पृष्ठ ३४३७

दण्डहस्त पु० दण्ड इव हस्तो वृन्तमस्य । तगरपुष्पे राजनि० ।

दण्डाक्ष न० चम्पानदीसमीपस्थे तीर्थभेदे । “तथा चम्पां

समासाद्य भागीरथ्यां कृतोदकः । दण्डाक्षमभिगम्यैव
गोसहस्रफलं लभेत्” भा० व० ८५ अ० । दण्डार्त्तमि-
त्यपि तत्र पाठान्तरम् ।

दण्डाजिन न० दण्डश्चाजिनञ्च समा० द्व० । १ दण्डचर्मणोः

समाहारे । तत् छलेन धार्यतयाऽस्त्यस्य अच् । २ शाठ्ये
शब्दार्थचि० ।

दण्डादण्डि अव्य० दण्डैश्च दण्डैश्च प्रहृत्येदं प्रवृत्तं युद्धम्

“क्रियाव्यतिहारे इच् समा० पूर्वपददीर्घः । परस्पर-
दण्डकरणकप्रहारपूर्वकं प्रवृत्ते युद्धे ।

दण्डादि न० “दण्डादिभ्यो यत्” पा० अर्हार्थे यत्प्रत्ययनि-

मित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा “दण्ड,
मुसल, मधुपर्क, कशा, अर्घ, मेघा, मेघ, सुवर्ण, उदक,
वध, युग, गुहा, भाग, इभ, भङ्ग” ।

दण्डापूप पु० दण्डे दण्डाकर्षे अपूपस्य तत्सम्बद्धस्या-

पूपस्याकर्षः । दण्डाकर्षणे अर्थसिद्धे तत्सम्बद्धापूपस्या-
कर्षे । तत्प्रतिपादकः न्यायः दण्डापूपन्यायः । यथा
“भुञ्जीतामरणात् क्षान्तेति” वचनेन जाताधिकारायाः
पत्न्या अभावे अनुत्पन्नाधिकारपत्न्यभायोक्तानां पूर्वधन-
स्वामिदायग्राहिणां दुहित्रादीनां घनाधिकारस्य
दर्भितत्वात् पत्नीतो जघन्यदुहितृदौहित्रयोरधिकारे
दण्डापूपन्यायसिद्धोऽयमर्थः” “स्थावरपदाद्दण्डापूप-
न्यायादेवापरस्य धनस्य सिद्धिः” दा० भा० दण्डापूप
इवाचरति क्यच ततः कर्त्तरि क्तः । दण्डापूपायित-
दण्डापूपवदाचरिते पदार्थे “पत्न्या च भर्त्तृधनात्
कन्यायै विवाहार्थं तुरीयांशो देयः, पुत्राणामेव तद्दान-
प्रतिपादनात् दण्डापूपायितं पत्न्यादीनां दानम्” दा० भा० ।
“यथा दण्डाकर्षे तत्सम्बद्धस्यापूपस्याप्याकर्षः तथा अपुत्र-
संक्रान्तधनस्य पत्नीगततया आकर्षे तत्सम्बद्धस्य कन्यावि-
वाहधनावशिष्टत्वविशेषस्याप्याकर्ष इति भावः” श्रीकृष्णः ।

दण्डार त्रि० दण्डमृच्छति ऋ--अण् उप० स० । दण्डप्राप्ते ।

२ मत्तहस्तिनि शब्दर० । ३ कुम्भकारचक्रे ४ यन्त्रभेदे
५ वाहने पु० मेदि० ।

दण्डार्त्त न० चम्पानदीसमीपस्थे तीर्थभेदे “अथ चम्पां

समासाद्य भागीरथ्यां कृतोदकः । दण्डार्त्तभभिगम्याथ
गोसहस्रफलं लभेत्” भा० व० ८३ अ० । दण्डाक्षमिति वा पाठः

दण्डावतानक पु० सुश्रुतोक्ते वातरोगभेदे “कफान्वितो

भृशं वायुस्त्वास्वेव यदि तिष्ठति । स दण्डवत्सम्भव-
वति कृच्छ्रो दण्डापतानकः” ।

दण्डासन न० आसनभेदे हेमच० ।

दण्डाहत न० दण्डेन मन्थानयष्ट्याऽऽहतम् । (घोल) मन्थन-

दण्डेनालोड़िते तक्ते अमरः ।

दण्डिक त्रि० दण्डोऽस्त्र्यस्य ठन् । १ दण्डधारके (डाडिकोणा)

२ मत्स्यभेदे राजनि० ३ हारभेदे स्त्री जटाधरः । ४ रज्ज्वां
सुपद्मव्या० वृत्तिः ।

दण्डिन् पु० दण्ड + अस्त्यर्थे इनि । १ यमे, हेमच० २ नृपे

३ द्वारपाले, ४ मञ्जुघाषे, ५ रवेः पार्श्वचरभेदे, शब्दार्थचि०
६ जिनभेदे, त्रिका० ७ दमनकवृक्षे, राजनि० ८ चतुर्थाश्र-
गविशिष्टे, काव्यादर्शग्रन्थकर्त्तरि ९ कविभेदे च । “जाते
जगति वाल्मीके कविरित्यभिधीयते । कवी इति ततो
व्यासे कवयस्त्वयि दण्डिनि” उद्भटः । १० दण्डधारके
त्रि० । स्त्रियां ङीप् । ११ महादेवे पु० । “दण्डिने सोमक-
र्णाय दण्डिदण्डाय वै नमः” भा० शा० २८५ अ० ।
दण्डिदण्डोऽपि शिवे “गुह्यकेशनखश्मश्रुः पात्री दण्डी
कुसुम्भवान्” १२ धृतराष्ट्रपुत्रभेदे दण्डधारशब्दे दृश्यम् ।

दण्डिमन् पु० दण्डस्य भावः कर्म वा पृथ्वा० इमनिच् ।

दण्डभावे दण्डकर्मणि च ।

दण्डोत्पल न० दण्डयुक्तमुत्पलमिव । १ वृक्षभेदे, (डानिकोणा)

२ मत्स्यभेदे राजनि० । तत्रार्थे स्त्री रत्नमाला ।

दण्ड्य त्रि० दण्ड--कर्म्मणि यत् । १ दण्डनीये । दण्डमर्हति

दण्डा० यत् । २ दण्डार्हे । दण्डशब्दे उभयीदा० दृश्यम्

दत् पु० दन्त + पृषो० । १ दन्ते शब्दरत्ना० । “दत् दतौ

दतः नासाकर्ण्णदतो भङ्गे” मनुः । दन्तशब्दस्यैव
रूपमित्येके दन्तशब्दस्य शसादौ दत आदेशे तत्सिद्धेः
शुद्धादेः परतः दन्तस्य तु दत्रादेशे “शुद्ददन् लोलकुण्डलः”
भट्टिः । “सुदतीजनमज्जनार्तितेः” नैष० ।

दत्त त्रि० दा--कर्म्मणि क्त । १ त्यक्ते कृतदाने उत्सृष्टे

“स्वहस्तदत्ते मुनिमासने मुनिम्” माघः । दत्तं च
सप्तविधं दत्ताप्रदानिकशब्दे वक्ष्यते । २ अत्रेरनसूयागर्भ-
जाते दत्तात्रेयापरनामके विष्ण्ववताररूपे पुत्रभेदे पु० ।
आत्रेयशब्दे ३९२ पृ० तत्सम्भवकथा दृश्या “कपिली
नारदो दत्तो योगेशाः सनकादयः” भाग० ४ । १९ । ६ ।
३ अग्निसिंहमन्दने जिनभेदे हेमच० । ४ सात्वतवंश्ये
भजमानान्वयजे राजाधिदेवस्य पुत्रभेदे । “राजाधिदेवस्य
पृष्ठ ३४३८
सुता जज्ञिरे वीर्य्यवत्तराः । दत्तातिदत्तौ बलिनौ
शोणाश्वः श्वेतवाहनः । शमी च दत्तशर्म्मा च दत्तशत्रुश्च
शत्रुजित् । श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः”
हरिवं० ३९ अ० । भावे क्त । ५ दाने न० “दत्तभुक्तफलं धनम्”
दायभा० भारतवाक्यम् । “शरणागतसंत्राणं भूतानां
चाप्यहिंसनम् । बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते”
भा० शा० उक्ते ६ शरणागतादित्रिके अत्र दण्डमिति
लिपिकरप्रमादपाठदर्शनात् शब्दकल्पद्रुमे दण्डशब्दस्य
शरणागतत्राणाद्यर्थकतोक्ता तद्दृष्ट्वैवास्माभिः दण्ड-
शब्दस्य तदर्थकता पागुक्ता प्रमादकृतैव अर्थपर्य्यालोच-
नया तत्र “दत्तमित्यभिधीयते” इति पाठस्यैव समुचित-
त्वात् द्वादशपुत्रान्तर्गते ७ गौणपुत्रभेदे । स च
कलियुगेऽपि कर्तुं शक्यते “दत्तौरसेतरेषान्तु पुत्र-
त्वेन परिग्रहः” कलिवर्ज्ज्ये आदित्यपु० “दत्तपदं
कृत्रिमस्याप्युपलक्षणं “औरसः क्षेत्रजस्यैव दत्तः कृत्रिम
एव च” कलिधर्म्मे पराशरः इति दत्तकमीमा० ।
अन्यैस्तु क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिम-
पदस्य दत्तकविशेषणत्वं मत्वा द्वयोरेव कलौ पुत्र-
त्वमिति व्यवस्थापितम् । स्वार्थे क । तत्रार्थे । तल्ल-
क्षणं याज्ञव० “दद्यान्माता पिता वा यं स पुत्रो दत्तको
भवेत्” मनुरपि “माता पिता वा दद्यातां यमद्भिः
पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः”
इति । “आपद्ग्रहणादनापदि न देयो दातुरयं प्रति-
षेधस्तथा एकः पुत्रो न देयः “न त्वेवैकं पुत्रं दद्यात्
प्रतिगृह्णीयाद्वेति” वसिष्ठस्मरणात् । तथानेकपुत्रसद्भा-
वेऽपि ज्येष्ठो न देयः । “ज्येष्ठेन जातमात्रेण पुत्री
भवति मानवः” इति तस्यैव पुत्रकार्य्यकरणे मुख्यत्वात्”
मिता० ।
अथ दत्तकग्रहणाधिकारादिकं दत्तकचन्द्रिकायां दर्शितं
तच्चेह प्रदर्श्यते ।
मनुः “अपुत्रेण सुतः कार्य्यो यादृक्तादृक् प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर्नामसंकीर्त्तनाय च ।” अत्रिश्च
“अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा । पिण्डोदक-
क्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः” । अपुत्रेण अजात-
पुत्रेण मृतपुत्रेण वा । “अपुत्रो मृतपुत्रो वा पुत्रार्थं
समुपोष्य च” इति शौनकसंवादात् । तेन पुत्रोत्पत्त्या
“ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणाम-
नृणश्चैव स तस्माल्लब्धुमर्हतीति” मनुवचनावगते ऋण-
परीहारेऽपि तत्पुत्रमरणे पिण्डोदकाद्यर्थं पुनः पुत्र-
करणमावश्यकम् । अत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युप-
लक्षणम् तयोरपि पिण्डदातृत्ववंशकरत्वाविशेषात् ।
अन्यथा सत्यपि पौत्रे मृतपुत्रस्य निर्निमित्तपुत्रपरि-
ग्रहापत्तिः अतः पुत्रपौत्रप्रपौत्ररहितस्यैव पुत्रीकरण-
मवगम्यते । अपुत्रेणेत्यत्र पुंस्त्रैकत्वयोर्विधेयविशेषण-
तया विवक्षितत्वम् तेन द्वाभ्यां त्रिभिर्वा नैकः प्रति-
ग्राह्य इति तु न देश्यं द्व्यामुष्यायणस्य द्वाभ्यां
परिग्रहस्य वक्ष्यमाणत्वात् । स्त्रिंयाश्च भर्त्तुरनुज्ञया तदधि-
कारात् । यथाह वशिंष्ठः “न तु स्त्री पुत्रं दद्यात्
प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुरिति” । प्रतिनिधि-
रिति । स च क्षेत्रजादिरेकादशविधः । यथाह मनुः
“क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रति
निधीनाहुः क्रियालोपान्मनीषिणः” । वृहस्पतिः
“पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः । सन्तान-
कारणन्तेषामौरसः पुत्रिका तथा । आज्यं विना
यथा तैलं सद्भिः प्रतिनिधीकृतम् । तथैकादश पुत्रास्तु
पुत्रिकौरसयोर्विना” । तत्रापि कलौ न सर्वेषामभ्यनु-
ज्ञानम् । “अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः ।
न शक्यन्तेऽधुना कर्तुं शक्तिहीनैरिदन्तनैरिति” वचनात् ।
“दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः” इत्याद्यभिधाय
“इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मणीषिण” इति
दत्तकेतरप्रतिनिधिनिषेधात् अतो दत्तकविधिर्विवेच्यते ।
तत्र शौनकः । “ब्राह्मणानां सपिण्डेषु कर्त्तव्यः
पुत्रसंग्रहः । तदभावेऽसपिण्डे वा अन्यत्र तु न
कारयेत्” । सपिण्डेष्विति सामान्यश्रवणात् समाना-
समानगोत्रेष्वित्यर्थः । तथाच सपिण्डाभावे असपिण्डः
सगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याह शाकलः
“सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा । अपुत्रको
द्विजो यस्मात् पुत्रत्वे परिकल्पयेत् । समानगोत्रजाभावे
पालयेदन्यगोत्रजम् । दौहित्रं भागिनेयञ्च मातृस्वसृ-
सुतं विना” इति । “अन्यत्र तु न कारयेदिति” ब्राह्म-
णातिरिक्तः क्षत्त्रियादिरसमानजातीयो दत्तको व्याव-
र्त्त्यते” यदाह मनुः । “माता पिता वा दद्यातां यमद्भिः
पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः
सुतः” । आपदि पुत्रप्रतिग्रहीतुरपुत्रत्वे सदृशं
सजातीयम् । यत्तु “सदृशं न जातितः किन्तु कुलानु-
रूपैर्गुणैस्तेन क्षत्रियादिरपि ब्राह्मणस्य पुत्रो युज्यते”
पृष्ठ ३४३९
इति मेधातिथिव्याख्यानम् । तत्रायमभिसन्धिः औरसा-
सत्त्वे क्षत्त्रियादेरसमानजातीयतया पिण्डोदकाद्यनर्ह-
त्वेऽपि नामसंकीर्त्तनादिप्रयोजनकतया पुत्रत्वमुत्पद्यते
एव शास्त्रीयत्वात् परन्त्वल्पोपकारतया ग्रासाच्छादनमात्र-
भागित्वं यदाह कात्यायनः “असवर्णास्तु ग्रासा-
च्छादनभागिन” इति । तथा शौनकः “यदि
स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित् । अंश
भाजं न तं कुर्य्याच्चौनकस्य मतं हि तत् ।”
याज्ञवल्क्येनाऽपि पिण्डदोऽंशहरश्चैषां पूर्व्वाभावे
परः परः । सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः” ।
सजातीयस्य पिण्डदातृत्वांशहरत्वे विहिते न तु
विजातीयस्य पुत्रत्वं निषिद्धम् व्यक्तमाह वृद्धयाज्ञ-
वल्क्यः “सजातीयः सुतो ग्राह्यः पिण्डदाता स
रिक्थभाक् । तदभावे विजातीयो वंशमात्रकरः स्मृतः
“ग्रासाच्छादनमात्रन्तु स लभेत तदृक्थिन” इति । वस्तु-
तस्तु मुनिवचने सदृशपदस्य सजातोयार्थकतैव युक्ता
परत्र तादृशदत्तकस्य विभागदर्शनात् असवर्णस्य च
विभागासम्भवात् । “दौहित्रो भागिनेयश्चेति” दौहित्र-
भागिनेयनिषेधः शूद्रातिरिक्तविषयः तथा च शौनकः
“क्षत्रियाणां सजातौ च गुरुगोत्रसमेऽपि वा ।
वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु । सर्वेषामेव
वर्णानां जातिष्वेव न चान्यतः । दौहित्रो भागिनेयश्च
शूद्रैस्तु क्रियते सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः
सुतः क्वचित्” । गुरुगोत्रसमेऽपि वेति क्षत्रियाणां
प्रातिस्विकगोत्राभावात् गुरुगोत्रनिर्देशः “पौरोहित्यान्
राजन्यविशां प्रवृणीते इति” सूत्रेण तस्य पुरोहितगोत्र-
भागित्वोक्तेः । जातिष्वेव नचान्यतं इति नियमः
सजातीयसम्भवे विजातीयनिषेधार्थः अन्यथा प्रागुक्त-
कात्यायनविरोधः स्यात् । तत्रापि सन्निहितसपिण्डेषु
सति भ्रातृसुते स एव पुत्रीकार्य्य इत्याह मनुः
“सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते
तेन पुत्रेण पुत्रिणो मनुरब्रवीत्” । वृहस्पतिः
“यद्येकजाता बहवो भ्रातरश्च सहोदराः । एकस्यापि
सुते जाते सर्वे ते पुत्रिणः स्मृताः” इति । अत्र
वचनद्वयेऽपि भ्रातृसुते पुत्रप्रतिनिधितया कथञ्चित् सम्भ-
वति अन्यो न प्रतिनिधिः कार्य्य इत्यवगम्यते । न
चापत्यमुत्पादयितव्यमिति नित्योह्ययं विधिः स यथा
कथञ्चित् पालनीयस्तत्र भ्रातृव्ये पुत्रातिदेशेन तत्फलस्य
पिण्डोदकादेरलोकतापरीहारस्य च सिद्धत्वेन न
पुनस्तत्र प्रवृत्तिरत एवाकृतस्यैव भ्रातृपुत्रस्य पुत्रत्वम् ।
“अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एव
तस्य कुर्वीत श्राद्धपिण्डोदकक्रियामिति” वृहत्पराशर-
स्मरणात् । तस्मिन् सति तु न दत्तकाद्युपदानमिति
वाच्यम् । भ्रातृव्यस्य पुत्रातिदेशेनालोकतापरीहारादि-
साधकत्वेऽपि नामसंकीर्त्तनोचितवंशकरत्वानुपपत्त्या तदर्थं
तदुपादानस्यावश्यकत्वात् । किञ्च इदं हि वचनद्वयं
सति भ्रातृपुत्रे न दत्तकाद्युपादाननिषेधकं परन्तु श्राद्धा-
दिकर्तृत्वरूपपुत्रधर्म्मातिदेशकम् अन्यथा सत्यपि भ्रातृपुत्रे
क्षेत्रजपुत्रोत्पादनविधिविरोधापत्तेः । “अकृता वा कृता
वापि यं विन्देत् सदृशात् सुतम् । पौत्री मातामहस्तेन
दद्यात् पिण्डं हरेद्धनमिति” वचने दौहित्रेऽपि पौत्रा-
तिदेशसत्त्वात् दौहित्रसत्त्वेऽपि प्रागुक्तयुक्त्या दत्तका-
द्यनुपादानप्रसङ्गाच्च । ननु सत्यपि भ्रातृपुत्रे दत्तका-
द्युपादानस्य शास्त्रीयत्वे “बह्वीनामेकपत्नीनामेष एव
विधिः स्मृत” इति वृहस्पतिवचने “सर्वासामेकपत्नीनामेका
चेत् पुत्रिणी भवेत्” सर्वास्ता स्तेन पुत्रेण प्राह पुत्रवती-
र्म्मनुरिति” मनुवचने च सपत्नीपुत्रे पुत्रधर्म्मातिदेशेन
सत्यपि तस्मिन् दत्तकाद्यपादानमस्त्विति चेन्न यथा “तप्ते
पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्यो
वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तस्योद्देश्यीभूतामिक्षापचारे
अमिक्षा पुरुषं प्रवर्त्तयति न तु वाजिनम् अनुद्देश्यत्वेना-
प्रयोजकत्वात् यथा वा पितुः क्षयाहे पित्रादित्रिकस्य
पार्वणे कृते मातामहादिश्राद्धाय न पुनः पार्वणारम्भः
तस्य पितृश्राद्धाधीनप्रवृत्तेः तथात्रापि भर्तुरनुज्ञा-
शास्त्रेण तत्पुत्रोपादानाय प्रवृत्तायास्तत्पुत्राभाव एव
तदुपादानं न तु तत्पुत्रानपचारेऽपि स्वपुत्रापचारे
तदुपादानं तत्प्रवृत्तेरप्रयोजकत्वात् तत्रालोकतापरीहारो-
ऽस्या न स्यादित्यपेक्षायां मनुवृहस्पतिवचनद्वयं सपत्नी-
पुत्रे पुत्रातिदेशेनालोकतापरीहारश्राद्धोपपादकं, भर्त्तृ-
वंशमन्तरेण चास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्वं
चेत्यतः समस्तस्यापि पुत्रप्रयोजनस्य सम्भवेन सति
सपत्नीपुत्रे न दत्तकाद्युपादानं, भ्रातृपुत्रस्य तु वंशकरत्वा-
भावेन सत्यपि तस्मिन्नुपादीयन्ते दत्तकादय इत्येतावान्
परं विशेषः । ननु सति भ्रातृसुते तस्यैव पुत्रीकरणा-
वश्यम्भावे यत्रैक एव भ्रातृपुत्रस्तत्र तदसम्भवः ।
“नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्तानाय
पृष्ठ ३४४०
पूर्वेषामिति” वशिष्ठस्मरणादिति चेन्न एतस्य द्व्यामुष्या-
यणेतरविषये सावकाशत्वात् द्व्यामुष्यायणे च हेतुवन्नि-
गददर्शितसन्ततिविच्छेदाभावात् वेतालस्य च भैरवपुत्र-
पुत्रीकरणे पौराणिकलिङ्गदर्शनाच्च । यथा “ततः
कदाचिदुर्वश्यां भैरवी मैथुनं गतः । तस्यां स जनया-
मास सुवेशं नाम पुत्रकम् । तमेव चक्रे तनयं वेता-
लोऽपि स्वकं सुतम् । ततस्तौ तेन पुत्रेण स्वर्ग्यां
गतिमवापतुरिति” ।
केन पुत्रो देय इत्याह शौनकः
“नैकपुत्रेण कर्त्तव्यं पुत्रदानं कदाचन । बहुपुत्रेण
कर्त्तव्यं पुत्रदानं प्रयत्नतः” इति । द्विपुत्रस्यापि पुत्रदाने
अपरपुत्रनाशे वंशविच्छेदमाशङ्क्याह बहुपुत्रेणेति ।
स्त्रियास्तु जीवति भर्त्तरि तदनुमतौ, प्रोषिते मृते वा
तदनुज्ञां विनापि यथाह वशिष्ठः । “न तु स्त्री पुत्रं
दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्तुरिति” ।
अनुमतिश्च अप्रतिषेधेऽपि भवति “अप्रतिषिद्धिं परमत
मनुमतं भवतीति” न्यायात् । निरपेक्षदानमाह याज्ञ-
वल्क्यः “दद्यान्माता पिता वा यं स पुत्रो दत्तको
भवेत्” । तथा । “मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण
चेति” ।
अथ पुत्रपरिग्रहविधिमाह शौनकः “शौनको-
ऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम् । अपुत्रो मृतपुत्रो
वा पुत्रार्थं समुपोष्य च । संग्रहं संग्रहणविधिम् ।
उपोष्य ग्रहणात् पूर्वदिने कृतोषवासः । वृद्धगोतमः
“वाससी कुण्डले दत्त्वा उष्णीषञ्चाङ्गुलीयकम् ।
आचार्य्यं धर्म्मसंयुक्तं वैष्णवं वेदपारगम् । मधुपर्केण
सम्पूज्य राजानञ्च द्विजान् शुचीन्” । राज्ञो विप्रकृष्टत्वे
ग्रामस्वामिनम् “बन्धूनाहूय सर्वांस्तु ग्रामस्वामिनमेव
च” इति स्मरणात् । द्विजानिति बहुत्वं त्रित्वपर्य्यवसितं
कपिञ्जलन्यायात् । द्विजानां पूजनं याचनार्थम् । “वर्हिः
कुशमयञ्चैव पालाशं चेध्ममेव च । एतानाहृत्य बन्धूंश्च
ज्ञातीनाहूय यत्नतः । बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च
विशेषतः । अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम् ।
दातुः समक्षं गत्वा च पुत्नं देहीति याचयेत् । दाने
समर्थो दातास्मै “ये यज्ञनेति पञ्चभिः” (१) । दद्यादिति
शेषः । बन्धूनात्ममातृपितृबन्धून् । ज्ञातीन् सपिण्डान् ।
तदाह्वानं दृष्टार्थम् बन्धूनाहूतान् ब्राह्मणान् पूर्व-
वृतान् । चकारात् आहूतान्, ज्ञातींश्च सम्भोज्येत्यर्थः ।
तथा “देवस्यत्वेति” (२) मन्त्रेण हस्ताभ्यां परिगृह्य च ।
अङ्गादङ्गेत्यृचं (३) जप्त्वा आघ्राय शिशुमूर्द्धनि । वस्त्रा-
दिभिरलङ्कृत्य पुत्रच्छायावह सुतम् । पुत्रच्छाया पुत्रसा-
दृश्यं नियोगादिना (४) स्वयमुत्पादनयोग्यत्वमिति यावत् ।
तथा “नृत्यनीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम् ।
गृहमध्ये तमाधाय चरुं कृत्वा विधानतः । यस्त्वाहृदेत्यृचा (५)
चैव तुभ्यमग्रेत्यृचैकया (६) । सोमोऽदददित्येताभिः (७)
प्रत्यृचं पञ्चभिस्तथेति” ।
(अत्र प्रतीकसूचिताः ऋचः प्रायशोऽनेकेषां तत्स्व-
रूपाज्ञानात् तेषां प्रबोधाय वेदादुद्धृत्य प्रदर्श्यन्ते ।
(१) “ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृ-
तत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति-
गृभ्रीत मानवं सुमेधसः” ऋ० १० । ६२ । १ । “य उदाजन्
पितरो गोमयं वस्वृतेनाभिन्दन् परिवत्सरे वलम् ।
दीर्घायुस्त्वमङ्गिरो वो अस्तु प्रतिगृभ्नीत मानवं सुमे-
धसः । २ । य ऋतेन सूर्य्यमारोहयन् दिव्यप्रथयन्
पृथिवीं सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रतिगृभ्नीत मातरं
सुमेधसः । ३ । अयं नाभा वदति वल्गु वो गृहे
देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु
प्रतिगृभ्नीत मानवं सुमेधसः । ४ । विरूपास इदृषयस्त
इद्गम्भीरवेपमः । ते अङ्गिरसः सूनवस्ते अग्नेः
परिजज्ञिरे” ५ । (२) “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वा-
हुभ्यां पुष्णो हस्ताभ्यां प्रतिगृह्णामि” यजु० १ । २ ।
(३) “अङ्गादङ्गं सम्भवसि ह्रदयादधिजायसे । आत्मा
वै पुत्रनामासि संजीव शरदां शतम्” । (४) “नियो-
गादिनेति आदिना विवाहसंग्रहः । दुहितृभमिनी-
प्रभृतीनां विवाहयोग्यत्वाभावात् अर्थतएव तत्सिद्धौ
विरुद्धसम्वन्धोपलक्षणार्थमित्युक्तिरपि विवाहयोग्यत्वा-
भावसूनार्थं शूद्रादेर्दौहित्रादिप्रतिसम्भवार्थञ्चातस्तेषां
पृथग्ग्रहणमिति बोध्यम्) । (५) (“यस्त्वा हृदा
कीरिणा मन्यमानोमर्त्वं मर्त्यो जीहवीमि ।
जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्व-
मानश” ऋ० ५ । ४ । १० । (६) “तुभ्यमग्रे पर्य्यवहन्त्सूर्य्यां
वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने! प्रजया
सह” ऋ० १० । ८५ । ३८ । (७) “सोमोऽददद्रन्धर्वाय गन्धर्या-
ऽदददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्मथो इमाम्” ऋ०
१० । ८५ । ८१ । “इहैव स्तं मा वि यौष्टं विश्वमायुर्व्य-
श्नुतम् । कीलन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे ग्दहे” ४२ ।
पृष्ठ ३४४१
“आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्रर्यमा ।
अदुर्मङ्गलीः पतिलोकमाविश शं नो भव द्विपदे शं
चतुष्पदे” ४३ “अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः
सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव
द्विपदे शं चतुष्पदे” ४४ “इमां त्वमिन्द्रसीढ्वः सुपुत्रां
सुभगां कृणु । दशास्यां पुत्रानाधेहि पतिमेकादशं
कृधि” ४५) ।
वृद्धगौतमः । “पायसं तत्र साज्यञ्च शतसङ्ख्यञ्च
हामयेत् । “प्रजापते न (८) त्वदेतामित्युद्दिश्य प्रजा-
पतिमिति” । (“प्रजापते न त्वदेतान्यन्यो विश्वा
रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो
अस्तु वयं स्याम पतयोरयीणाम्” (८) यजु० १० । २० ।)
वशिष्ठः । “पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि
निवेद्य निवेशनम्य सध्ये व्याहृतिभिर्हुत्वा अदूर-
बान्धवं बन्धुसन्निकृष्टमेव गृह्णीयात् सन्देहे चोत्पन्ने
दूरबान्धवं शूद्रमिव स्थापयेत् विज्ञायते ह्येकेन
बहुजायते इति” । (मुद्रितपुस्तके बहूंस्त्रायते इति पाठस्तु
संहिताऽसंवादी अनन्वितश्चेत्युपेक्षितः । बहुस्त्रायते”
मीमांसाधृतपाठः । एकेन पुत्रेण बहवः पित्रादय-
स्त्रायन्ते इति व्याख्याय विज्ञायते इत्यादि श्रुतिं
मत्वा बहुरिति जसः स्थाने सुप् इति त्रायते इति
वचनव्यत्ययः” मीमांसाशयः) निवेशनं गृहम् । सन्देहे
इति दूरावस्थितबान्धवस्य अत्यन्तदेशभाषाविप्रकर्षादिना
कुलशीलादिसन्देहो भवत्येव तथात्वे तन्निर्णयपर्य्यन्तं न
व्यवहरेत् तत्र हेतुरेकेनेति । एतदन्यतरविधिराव-
श्यकः । ततश्च शौनकः “दक्षिणां गुरव दद्यात् यथा
शक्ति द्विजोत्तमः । नृपो राज्यार्द्धमेवाथ वैश्यो
वित्तशतत्रयम् । शूद्रः सर्वस्वमेवापि अशक्तश्चेद्-
यथाबलम्” । राज्यार्द्धमर्द्धराज्योत्पन्नमेकवर्षीयद्रव्यम् ।
“प्रदद्यादर्द्धराज्योत्थमेकवर्षाहृतं धनमिति” वृद्धगौतम-
स्मरणात् । उत्तममध्यमाधमभेदेन वित्तानां सुबर्णरजत-
ताम्राणामिति ज्ञेयम् । “शतत्रयं नाणकानां सौवर्णमथ
राजतम् । प्रदद्यात् ताम्रमथ वा उत्तमादिव्यवस्थयेति”
वृद्धगौतमस्मरणात् । सर्वस्वमेकवर्षभृतिलब्धमिति यावत् ।
तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः “अथ
पुत्रपरिग्रहविधिं व्याख्यास्यामः प्रतिग्रहीष्यन्नृपकल्पयते
द्वेवाससी द्वे कुण्डले अङ्गुलीयकम्, आचार्य्यञ्च वेदपारगञ्च
कुप्रमयं वर्हिः, पर्णमयमिघ्मसित्यथ बन्धूनाहूयनिवेशनस्य
मध्ये राजनि निवेद्य परिषदि वागारमध्ये व्राह्मण-
वागालम्बेन उपविश्य पुण्याहं स्वस्ति ऋद्धिमिति
वाचयित्वा यद्देवयजनोल्लेखप्रभृति आप्रणीताभ्यः कृत्वा
दातुः समक्ष गत्वा मे पुत्रं देहीति भिक्षेत ददानीती-
तर आहं तं परिगृह्णाति धर्म्माय त्वा परिगृह्णामि
सन्तत्यै त्वा परिगृह्णामि इत्यथैनं वस्त्रकुण्डलादिभि-
रलङ्कृत्य परिधानप्रभृत्यग्निमुखं कृत्वा पक्त्वा जुहोति
यस्त्वाहृदा कीरिणाः मन्यमान (९) इति” पुरोऽनुवाक्या
मनूद्य “यस्मै त्वं सुकृते जातवेद” इति (१०) याज्यया
जुहोत्यथ व्याहृतीर्हुत्वा स्विष्टिकृत्प्रभृति सिद्धमा-
धेनुवरप्रदानदक्षिणां ददाति एते च वाससी एते कुण्डले
एतच्चाङ्गुरीयकं य एवं त्वौरस उत्पद्यते तुरीयभागे
सम्भवतीति आह स्म वौधायनः” इति । (९) प्राग्वत्
(१०) यस्मै त्वं सुकृते जातवेद उ लोकमग्ने! कृणवः
स्योनम् । अश्विनं पुत्रिणं वीरन्तं गोमन्तं रयिं नशते
स्वस्ति” ५ । ४ । ११) । एवसुक्तविध्यभावे परिगृहीतस्य
तु विवाहोचितधनमात्रभागित्वं नत्वंशभागित्वमिति
वक्ष्यते तथा मनुः । “गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः
सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधेति ।
एतेन दातृधने दानादेव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्य
स्यत्वनिवृत्तिर्दातृगोत्रनिवृत्तिश्च भवतीत्युच्यते । तथा च
गोत्रादिनिवृत्तेरेर्वदर्शनात् “संस्कुर्य्यात् स्वसुतान् पितेति”
स्मरणात् ग्रहणानन्तरसम्भाव्यमाना एव दत्तकस्य
संस्काराः प्रतिग्रहीत्रा कार्य्या न पुनर्जनकेन कृतपूर्वा
अपि आवर्त्तनीयाः “एवमेनः शमं याति वीजगर्भ-
सञ्चुद्भवमिति” । “चित्रं कर्म यथानेकैरङ्गैरुन्मील्यते शनैः ।
ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैरिति” मनुवच-
नबोधितस्य तत्तत्क्रियातो वीजादिदोषनाशस्य ब्राह्मण्या-
धानस्य च जातत्वेन तदावृत्तौ प्रमाणाभावात् । अन्यथा
“अष्टौ संस्कारकर्म्माणि गर्भाधानमिव स्वयम् । पिता
कुर्य्यात्तदन्यो वा तस्याभावेऽपि तत्क्रमात्” इत्यनेन पुंस-
वनसीमन्तोन्नयनयोरपि करणापत्तेः । तच्चायुक्तं
असाम्प्रदायिकत्वात् । किञ्च ग्रहणानन्तरमेव पितृत्वेन
संस्काराधिकारात् तत्पूर्वभाविषु संस्कारेषु प्रतिग्रहीतु-
रनधिकार एवायाति कालाभावात् । यदि च
तत्पूर्बभाविनोऽपि संस्कारा जनकेन न कृतास्तदा वीजगर्भ-
दोषनाशावश्यकत्वेन क्रमानुरोधेन च प्रतिग्रहीत्रैव ते
समाधेयाः । एवञ्च उपनयनमात्रकरणेऽपि प्रतिग्रहीतु-
पृष्ठ ३४४२
र्दत्तकपुत्रसिद्धिः । “अन्यशाखोद्भवो दत्तः पुत्रश्चैवोप-
नायितः । स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाख-
भागिति” वशिष्ठस्मरणात् । एतच्चाष्टमाव्दरूपतन्मुख्य-
कालाभ्यन्तरवर्त्तिपरिग्रहे बोध्यम् अन्यथा मुख्यकालेऽधि-
कारयोग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धि-
रिति । अत्र च जनकप्रतिग्रहीत्रोरुभयोरपि पुत्राभि-
सन्धाने सति दत्तकस्य द्व्यामुष्यायणत्वेनोभयगोत्र-
भागित्वम् । विशेषो वक्ष्यते यत्तु पुराणनाम्ना
पठन्ति । “पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते! ।
आचूड़ान्तं न पुत्रः स पुत्रतां याति चान्यतः । चूड़ाद्या
यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तन-
यास्ते स्युरन्यथा दास उच्यते । यदि स्यात् कृतसंस्कारो
यदि वातीतशैशवः । ग्रहणे पञ्चमाद्वर्षात् पुत्रेष्टिं
प्रथमं चरेदिति” । तदमूलम् । समूलत्वेऽपि यज्जन-
कगोत्रेण चूड़ान्तसंस्कारसंस्कृतस्य न ग्रहीतुः पुत्रत्वं
ग्रहीत्रैव चूड़ादिसंस्कारकरणे तत् । यदि च
कृतचूड़ोऽतीतपञ्चवर्षो वा ग्राह्यो भवति न तदास्य पुत्रत्वं
सम्भवतीति च विवृण्वन्ति तन्न अनुवादापत्तेः । पञ्च-
वर्षाभ्यन्तरगृहीतस्याप्युपनयनात् पूर्वं सकलशिष्टानु-
मोदितपुत्रत्वव्यवहारानुपपत्तेः तदानीं ग्रहीतरि मृते
तच्छाद्धानधिकारापत्तेश्च । किन्त्वयं वचनार्थः
जनकगोत्रेण कृतचूड़ान्तसंस्कारस्य पुत्रत्वं निषिद्ध्य प्रति-
ग्रहीत्रा पुनश्चूड़ादिकरणे तत् प्रतिप्रसूतम् । ततश्च
कृतसंस्कारस्यातीतपञ्चवर्षस्य च ग्रहीत्रा चूड़ादिकरणात्
पूर्वं दासत्वाक्षेपात् चूड़ादिकरणानन्तरं पुत्रत्वं लब्धम् ।
अकृतसंस्कारस्यानतीतपञ्चवर्षस्य तु परिग्रहशास्त्रादेव
तत्प्राप्तं तच्च विततम् । अथवा जनकेन चूड़ान्तं
संस्कृतोऽपि पुत्रो न पुत्र इत्यपुत्रत्वादेशः यतोऽन्यतश्च
पुत्रतां यातीति हेतुरुपदिष्टः । तथा च एकस्य पुत्र-
पदस्य चकारस्य च वैयर्थ्यदूषणमपि परिहृतम् । एवञ्च
चूड़ाद्या इत्यतद्गुणसंविज्ञानबहुव्रीहिणा द्विजातीना-
मुपनयनलाभः शूद्रस्य तु विवाहलाभः । “अन्यशास्यो-
द्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेण स्वशाखीक्त-
विधिना स स्वशाखभागिति” प्रागुक्तैकवाक्यत्वात् । पञ्च-
माद्वर्षादिति । ब्रह्मवर्चसफलार्थिविप्राभिप्रायं “ब्रह्मवर्च्चसं-
कामस्य कार्य्यं विप्रस्य पञ्चमे) इति मनुवचने तत्कामस्य
पञ्चमवर्षस्यैव उपनयनमुख्यकालत्वेन तदेकमूलत्वात् ।
तदनर्थिनस्त्वाष्टमाव्दादिति । क्षत्त्रियादेरप्युपनयनतत्त-
न्मुख्यकालादरः । मुख्यकालेऽपि सिद्धाधिकारयोग्यत्वस्यैव
गौणकालेऽपि संस्काराधिकारादित्युक्तप्रायम् । चूड़ायां
गौणकालादरस्तु वचनबलादेव । पुत्रेष्टिमिति तत्र वर्ण-
त्रयस्यैवाधिकारं तेन पुत्रेष्टिपूर्वकचूड़ादिभिः पुत्रत्वं
सम्पाद्यम् । शूद्रेण तु तदापि संस्कारमात्रादेवेति
सर्वमनवद्यम् ।
एवञ्च सर्वेषामेव प्राचां कालविशेषमनन्तर्भाव्यैव
पुत्रपरिग्रहविधानमुपपद्यते उक्तार्थस्य स्वतःसिद्ध-
त्वात् । अथैवमुक्तवचनपरव्याख्याने कृतचूड़स्य दत्त-
कस्य जनकमात्रपुत्रत्वं निषिध्य अन्यतश्च पुत्रत्वं
यातीत्यत्र चकारेण जनकप्रतिग्रहीतृसाधारण्यं लब्धम्
उभयोरेव संस्कारकत्वात् तच्च उभयोरावयोरयं
पुत्र इत्थभिसन्धाने सति बोध्यम् । अयमेव द्व्यामुष्या-
यणो नाम द्विपितृको द्विगोत्रश्च । ननु क्षेत्रजस्यैव
द्विपितृकत्वं दृश्यते । यथा हारीतः, “जीवति क्षेत्रज-
माहुरस्वातन्त्र्यान्मृते द्व्यामुष्यायणं अगुप्तवीजत्वात्”
जीवत्यपि क्रियाभ्युपगमाद्द्विपितृको भवतीत्याह मनुः,
“क्रियाभ्युपगमात्त्वेवं वीजार्थं यत्प्रदीयते । तस्येह
भागिनौ दृष्टौ वीजी क्षेत्रिक एव चेति” । अपुत्रवीज-
क्षेत्रिकयोर्मम क्षेत्रं तव वीजं यदपत्यं तदावयोरित्ययं
क्रियाभ्युपगमः । तथा “अपुत्रेण परक्षेत्रे नियोगोत्-
पादितः सुतः । उभयोरप्यसावृक्थी पिण्डदाता च
धर्मतः” इति । दत्तकस्य तु तददृष्टचरं प्रत्युत “गोत्र-
रिक्थे जनयितुर्न हरेद्दत्रिमः सुतः” इति प्रागुक्तमनु-
वचनं तद्विपरीतार्थग्राहकमेवास्तीति चेन्न दत्तकादिष्वपि
“सर्वेषामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषामेव तत्
कुर्य्यादेकरूपा हि ते स्मृताः” इति बौधायनवचनेन
क्षेत्रजधर्मलाभात् । “द्वे श्राद्धे कुर्य्यादेकश्राद्धे वा पृथग-
नुद्दिश्य एकपिण्डे वा द्वावनुकीर्त्तयेत् प्रतिग्रहीतारं
चोत्पादयितारम् आ तृतीयात् पुरुषादिति” साङ्ख्यायनप्रव-
राध्याये सामान्यतोदर्शनाच्च दत्तकस्यापि द्विपितृकत्व-
सिद्धिः । अतएव सत्याषाढ़ोऽपि “नित्यानां द्व्यामु-
ष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यामुष्यायणानां
क्षेत्रजानां सप्रवरगोत्रद्वयसम्बन्धमुक्त्वा दत्तकादीनां द्व्या-
मुष्यायणवदिति सूत्रेण तद्धर्मोऽतिदिष्टः । विवृतञ्चैत-
द्भाष्यकारैः “नित्यद्व्यामुष्यायणप्रसङ्गेनानित्यानाह
दत्तकादीनामिति” । तावदेव नोत्तरसन्ततौ प्रथमेनैव
संग्रहोत्रा चेत्तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्रेति” ।
पृष्ठ ३४४३
एतद्भाष्यार्थस्तु क्षेत्रजवत् उभयोरभिसन्धौ दत्तकस्योभ-
यगोत्रभागित्वम् अन्यथा जनकेनैव सर्वसंस्कारकरणे
जनकगोत्रभागित्वं न गृहीतृगोत्रभागित्वं ग्रहीत्रा
संस्कारकरणे तु उत्तरस्य ग्रहीतुः पूर्वत्वात् प्राघान्यात्तेनैव
उत्तरसन्ततेर्गोत्रमिति । तथा च पैठीनसिः “अथ दत्त-
कक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणार्षेण येऽत्र
जातास्तेऽसङ्गतकुलीना द्व्यामुष्यायणा भवन्तीति” ।
आर्षेण ऋष्युक्तेन परिग्रहेण जनकग्रहीत्रोः स्वीका-
रेण द्व्यामुष्यायणा भवन्तीत्यर्थः । व्यक्तमुक्तम् “द्व्यामु-
ष्यायणका ये स्युर्दत्तक्रीतादयः सुताः । गोत्रद्वयेऽप्यनू-
द्वाहः शुङ्गशैशिरयोर्यथेति” । न च दत्तकस्य द्व्यामुष्या-
यणत्वं न घटते जनकस्यापि तत्र स्वत्वानपायेन “माता
पिता वा दद्यातामिति” दानविध्यनुपपत्तेरिति वाच्यम् ।
“सामान्यं सर्वभूतेभ्यो मयोत्सृष्टमिदं जलम् । रमन्तु
सर्वभूतानि स्नानपानावगाहनैः” इत्यादौ स्वमात्रस्वत्व-
नाशकसर्वभूतोद्देश्यकत्यागादेव नद्यादिवत् साधारणीकृते
जले स्वामिनोऽपि उद्दिश्यतया स्वत्ववत् अत्रापि तादृशाभि-
सन्धिपूर्वकादेव दानात् तादृशदत्तकस्य साधारण्यसिद्धिरि-
त्यास्तां विस्तारः ।
अथ दत्तककर्त्तृकश्राद्धनिर्णयः । तत्र पितुः
सपिण्डीकरणान्तषोड़शश्राद्धे दत्तकस्य पूर्वगृहीतत्वेऽपि
सत्यौरसे नाधिकारः । “औरसे पुनरुत्पन्ने तेषु
ज्यैष्ठ्यं न विद्यते” इति देवलेन ज्येष्ठत्वप्रतिषे-
धात् । “पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः पर” इति
याज्ञवल्क्यवचनाच्च । अन्यत्र सर्वत्रौरसवत् । “क्षयाहे
तु विशेषमाह जातूकर्णः, “औरसक्षेत्रजौ पुत्रौ
विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्युरेकोद्दिष्टं सुता
दश” । इतरे दश दत्तकादयः” । तथा पराशरः
“पितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम् । सर्वत्रानेक-
गोत्राणामेकोद्दिष्टं क्षयेऽहनीति” अनेकगोत्राणां द्वि-
गोत्राणाम् । औरसक्षेत्रजयोरपि साग्न्योरेव पार्वणा-
धिकारः “पार्वणेन विधानेन देयमग्निमता सदेति”
जावालमत्स्वपुराणैकवाक्यत्वात् । औरसक्षेत्रजव्यतिरि-
क्तानान्तु साग्निनिरग्निसाधारणानामेकोद्दिष्टमिति
सिद्धम् । द्व्यामुष्यायणस्येतिकर्त्तव्यतायां विशेषमाह
साङ्ख्यायनसूत्रम् “पिण्डान् यथावनेजनं निधाय
उभावेकस्मिन् पिण्डे पित्रभेदे” इति । पितृमेदे
एकस्मिन् पिज्वे उभौ जनकग्रहीतारौ कीर्त्तयेदिति शेषः ।
प्रवराध्याये, “पितृव्येण चैककार्य्यजातास्ते परिगृहीतु-
रेव भवन्ति अथ यद्येषां भार्य्यास्वपत्यं न स्यात् तदा
रिक्थं हरेयुः पिण्डं तेभ्यः त्रैपुरुषिकं दद्युः यद्यपि
स्पादुभाभ्यामेव दद्युरित्याचार्य्यवचनं द्वे श्राद्धं कुर्य्याट्-
कश्राद्धे वा पृथगनूद्दिश्य एकपिण्डे वा द्वानुकीर्त्तयेत्
प्रतिग्रहीतारं चोत्पादयितारं आ तृतीयात् पुरुषा-
दिति” । ग्रहीतुः क्रियानियमाभावे पुत्रान्तराभावे च
तस्यैव क्रियानियमे अपत्यसद्भावे च न द्विपितृकत्वमत्यर्थः ।
अत्र श्राद्धभेदाभेदयोर्विकल्पः । न चेदं क्षेत्रजविषयं
सत्याषाढ़ेन दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेण
दत्तकेऽपि तद्धर्मस्यातिदेशात् । तथा हारीतः, “तेषामुत्-
पादयितुः प्रथमं प्रवरो भवति द्वौ द्वौ पिण्डौ निर्वपेत्
एकपिण्डेवा द्वावनुकीर्त्तयेद्द्वितीये पुत्रः तृतीये पौत्रः
लेपिनस्त्रीन् वाचक्षाण आ सप्तमादित्येके” इति । तेषां
पितॄणां मध्ये वीजिनः प्रथममार्षेयं क्षेत्रिणो द्वितीय-
मिति द्विप्रवरता । एकपिण्डे वेत्यत्र वीप्साध्याहारः ।
“यदि द्विपिता स्यादेकैकस्मिन्नेव द्वौद्वावुपलक्षयेत्” इत्या-
पस्तम्बवचनात् । द्वितीये पितामहपिण्डे द्व्यामुष्याय-
णस्य पुत्रः, तृतीये प्रपितामहपिण्डे द्वामुष्यायणस्य पौत्र
इति । यदि ग्रहीता प्रथमं मृतः तदा तस्मै तद्यात् अथ
यदि जनकस्तदा जनकाय, यद्युभौ तदादौ जनकाय
पश्चाद्ग्रहीत्रे दद्यादित्याह मरीचिः, “सगोत्रादन्य-
गोत्राद्वा यो भवेद्विधवासुतः । पिण्डं श्राद्धविधानञ्च
क्षेत्रिणे प्राक् प्रदापयेत् । वीजिने तु ततः पश्चात्
क्षेत्री जीवति चेत् क्वचित् । वीजिने दद्युरादौ तु
मृते पश्चात् प्रदीयते । उभौ यदि मृतौ स्यातां वीजि-
न्यादौ ततो ददेत् । क्षेत्रिण्यादौ न दत्तं स्याद्वीजिने
नोपतिष्ठते” इति । एतेनैकतरोपरतावपि द्विपितृकस्य
पार्वणं दर्शितम् । तथा तुल्यन्यायेन मातृभेदेऽपि द्व्या-
मुष्यायणदत्तकस्य “पितरो यत्र पूज्यन्ते तत्र मातामहा
ध्रुवम्” इत्यनेन प्राप्तमातामहश्राद्धे जननीपितॄणां प्रथमं
निर्देशस्ततः प्रतिग्रहीत्री या माता तत्पितॄणाम् ।
शुद्धदत्तकस्य तु प्रतिग्रहीत्र्या एव मातुः पित्रादिपिण्ड-
दानं तस्य तन्मात्रस्वधाकरत्वादिति । एवञ्च “स हि मन्ना-
नाय पूर्वेषामिति” हेतुवन्निगदस्वरसान्नैकं पुत्रं दद्या-
दिति निषेधो द्व्यामुष्यायणातिरिक्तविषयः सन्तान-
विच्छेदाभावादित्युक्तमेव ।
अथास्य सापिण्ड्यम् । जनककुले अवयवान्वयेन
पृष्ठ ३४४४
प्रतिग्रहीतृकुले च पिण्डान्वयेन त्रिपौरुषं यदाह
कार्ष्णाजिनिः “यावन्तः पिवृवर्गाः स्युस्तावद्भिर्दत्त-
कादयः । प्रेतानां योजनं कुर्य्युः स्वकीयैः पितृभिः
सह । द्वाभ्यां सहाथ तत् पुत्राः पौत्राश्चैकेन
तत्समम् । चतुर्थे पुरुषे च्छेदं तस्मादेषा त्रिपौरुषीति” ।
अस्यार्थः दत्तकादयः पुत्राः प्रेतानां प्रतिग्रहीत्रादीनां
पितृणामीरसत्वे दत्तकत्वे द्व्यामुष्यायणत्वे वा
यावन्तः पितृवर्गाः त्रयः षट् वा तावद्भिः सह तेषां
योजनं सपिण्डनं कुर्य्युः तत्र प्रतिग्रहीत्रादीना-
मौरसत्वे तत्पितृपितामहप्रपितामहास्त्रयः, दत्त-
कत्वे तत्प्रतिग्रहीतृपितामहप्रपितामहास्त्रयः, द्व्यामु-
ष्यायणत्वे तज्जनकाद्यास्त्रयः तत्प्रतिग्रहीत्रादयस्त्रयं
इति षट् । एवञ्च दत्तकस्य स्वकर्त्तृके पार्वणे येषां
देवतात्वं स्वपुत्त्रकत्तेके सपिण्डीकरणेऽपि तेषामेव तथात्व-
मिति ज्ञापितम् । दत्तकस्य पुत्त्रास्तु दत्तकसपिण्डीकरणं
तत्प्रतिग्रहोत्रा तत्पितॄणां त्रयाणां मध्ये द्वाभ्याञ्च
सह कुर्य्युः । एवञ्च दत्तकस्य पौत्रा दत्तकप्रतिग्रही-
तृभ्या ग्रहीतुः पितॄणां त्रयाणां मध्ये एकेन ग्रहीतुः
पित्रेति यावत्तेन च समं सह तत् स्वपितृसपिण्डनं
कुर्य्युः । चतुर्थपुरुषे च्छेदमिति । यो यदा यत्
सपिण्डीकरोति स तत्पित्रादिभिस्त्रिभिरेव करोतीति
चतुर्थे विरामः सिंद्ध एवेति तदारम्भः “सिद्धे सत्या-
रम्भी नियमाय” इति न्यायेन लेपिनां लेपनिरासेन
सापिण्ड्यव्यवच्छेदार्थः । तदेवाह तस्मादेषेति । एषा
सपिण्डता । तथाच “लेपनाजश्चतुर्थाद्याः पित्राद्याः
पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं
साप्तपौरुषमिति” मत्स्यपुराणोक्तसाप्तपौरुषसापिण्ड्यस्य
सामान्यस्यानेन विशेषेण बाध एव । अतएव हारी-
तेन “लेपिनस्त्रीन् वाचक्षाणः आ सप्तमादित्येके”
इति पक्षान्तरमुपन्यस्तं सङ्गच्छते । तदेव संगृह्यान्यत्रो-
क्तम् “दत्तकानान्तु पुत्त्राणां सापिण्ड्यं स्यात्त्रिपौरु-
षम् । जनकस्य कुले तद्वद्सहीतुरिति धारणेति” ।
यदिदसभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्या-
यणाभिप्रायेण, तस्य त्रिकद्वयेन सपिण्डनविधानात् ।
शुद्धदत्तकस्य तु “गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः
सुतः । गोत्ररिकृथानुगः पिण्डो व्यपैति ददतः स्वघनि”
प्रागुक्तमनुवचने पिण्डनिवृत्तिदर्शनात् प्रतिग्रहीतृकुल
सापिण्ड्यमिति ।” यत्तु वृद्धगोतमीयम् “सगोत्रेषु
कृता ये स्युदत्तक्रीतादयः सुताः । विधिना गोत्रतां
यान्ति न सापिण्ड्यं विधीयते” । सगोत्रेषु मध्ये
कृता अपि दत्तकादयो विधिनैव गोत्रं भजन्ते परन्तु
तेषु सापिण्ड्यं नोत्पद्यते सगोत्रेष्वपि सापिण्ड्या-
नुत्पत्तौ परगोत्रेषु सुतरां सापिण्ड्यानुत्पत्तिरिति ।
तत्तु पुत्रान्तरवत् साप्तपौरुषसापिण्ड्यप्रसक्तौ निषेधकं
सापिण्ड्यपयुक्तदशाहाशौचादिप्रतिषेधकम् वा न तु
सामान्यतसापिण्ड्यनिषेधमुक्तवचनजातात् ।
अथ दत्तकाशौचनिर्णयः । तत्र शुद्धदत्तकस्य
जनककुले परस्परमशौचं नास्त्येव गोत्रषिण्डनिवृत्त्या
अशौचनिवृत्तेरर्थसिद्धत्वात् द्व्यामुष्यायणस्य तु
उभयत्रैवाशौचमिति । ब्रह्मपुराणे “दत्तकश्च स्वय-
न्दत्तः कृत्रिमः क्रीत एव च । अपबिद्धाश्च ये
पुत्त्रा भरणीयाः सदैव ते । भिन्नगोत्राः पृथक्
पिण्डाः पृथग्वंशकराः स्मृताः । जनने मरणे चैव
त्र्यहाशौचस्य भागिनः” । पराशरः “भिन्नगोत्रः
स्वगोत्रो वा नीतः संस्कृत्य चेच्छया । जनने मरणे
तस्य त्र्यहाशौचं विधीयते” । तथा “औरसं वर्जयित्वा
च सर्ववर्णेषु सर्वदा । क्षेत्रजादिषु पुत्रेषु जातेषु च
मृतेषु च । अशौचन्तु त्रिरात्रं स्यात् समानमिति
निश्चयः” । सर्वदा उपनयनानन्तरमपि । अत्र सगोत्र-
स्यापि विधिना जनकगोत्रविच्छित्तिपूर्वकग्रहीतृगोत्र-
प्राप्तावसगोत्रदत्तकाविशेषात् त्र्यहाशौचमुक्तं युक्त-
मेव । तथा दत्तके अकृतोद्वाहे पश्चाज्जातस्यौरसस्य
विवाहे न परिवेदनदोषः न वा दत्तकस्याग्रजसोदरात्
पूर्वं विवाहकरणेऽपि क्षतिः । ननु शुद्धदत्तकस्य
जनककुले सापिण्ड्यविच्छेदस्य दर्शितत्वात् तत्र विवाहः
प्रसज्येत प्रसज्येत च द्व्यामुष्यायणस्यापि त्रिपुरुषा-
नन्तरितकन्यासन्ततिपरम्परया विवाहः, मैवं
“असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रणस्ता
द्विजातीनां दारकर्मणि मैथुने” । मनुवचने चकारात्
पितुरसपिण्डा च इति ग्रहीतृमात्रगोत्रस्यापि दत्त-
कस्य जनकस्यापि सपिण्डासगोत्रावर्जनाथ पितुरिति
पदोपादानात् । न च तथापि दत्तकस्य पितुरपि दत्त-
कत्वे तत्त्रिपुरुषानन्तरितकन्यासन्ततेर्विवाहः कन वार्य्यते
पितृसापिण्ड्यसगोत्रत्वयोरभावादिति वाच्यम् यतो
विवाहे नैतत् सापिण्ड्यमुपयुज्यते किन्तु सर्वसाधारणं
परिभाषितं पितृपक्षे साप्तपौरुषं मातामहपक्षे पाञ्च-
पृष्ठ ३४४५
पौरुषञ्चेति न काप्यनुपपत्तिः । तत्प्रपञ्चस्तु तत्र तत्र
द्रष्टव्य इति ।
अथ दत्तकविमागः । तत्र वृहस्पतिः “एक
एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशं-
स्यार्थं प्रदद्यात्तु प्रजीवनम्” । शेषाणां ये तत्रांश-
भागित्वेन निषिद्धास्तेषाम् । आनृशंस्यं दया । प्रजी-
वनं भरणम् । तथा यमः “पुत्रास्तु द्वादश प्रोक्ता
मुनिभिस्तत्त्वदर्शिभिः । तेषां षड्बन्धुदायादाः षड़दायाद-
बान्धवाः । स्वयमुत्पादितस्त्वेको द्वितीयः क्षेत्रजः स्मृतः ।
तृतीयः पुत्रिकापुत्रो जातिधर्मविदो विदुः । पौनर्भवश्चतु-
र्थस्तु कानीनः पञ्चमः स्मृतः । गृहे च गूढ़ उत्पन्नः षड़ेते
पिण्डदायिनः । अपविद्धः सहोढ़श्च दत्तः कृत्रिम एव
च । क्रीतश्च पञ्चमः पुत्रो यश्चोपनयते स्वयम् । इत्येते
सङ्करोत्पन्नाः षड़दायादबान्धवाः” नारदः । औरसः
क्षेत्रजश्चैव पुत्त्रिकापुत्त्र एव च । कानीनश्च सहोढ़श्च
गूढ़ोत्पन्नस्तथैव च । पौनर्भवोऽपविद्धश्च दत्तः क्रीतः
कृतस्तथा । स्वयं चोपागतः पुत्त्रा द्वादशैते प्रकीर्त्तिताः ।
तेषां षड़्बन्धुदायादाः षड़दायादबान्धवाः । पूर्वः पूर्वः
स्मृतो ज्येष्ठो जघन्यो यो य उत्तरः । क्रमादेते प्रव-
र्त्तन्ते मृते पितरि तद्धने । ज्यायसो ज्यायसोऽभावे
जघन्यो यो य आप्नुयात्” । पूर्वपूर्वामावे उत्तरोत्तरेषां
द्रविणार्हत्वमित्यर्थः । औरसक्षेत्रजपुत्रिकापुत्रपौनर्भव-
कानीनगूढ़ोत्पन्नसहोढजदत्तकक्रीतस्वयमुपागतापविद्धयत्र
क्वचनोत्पादितानभिधाय विष्णु “तेषां पूर्वः पूर्वः
श्रेयान् स एव दायहरः स चान्यान् बिभृयात्” ।
औरसपुत्रिकापुत्रक्षेत्रजगूढ़जकानीनपौनर्भवदत्तकक्रीतकृत्रि-
मस्वयंदत्तसहोढ़ापविद्धानभिधाय याज्ञवल्क्यः “पिण्ड-
दोऽंशहरश्चैषां पूर्वाभावे परः परः ।” मनुः “न
भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः” तथा
“श्रेयसः श्रेयसोऽभावे यवीयानृकुथमर्हति । बहवश्चेत्तु
सदृशाः सर्वे रिक्थस्य भागिनः” । सदृशा गुणेन
औरसत्वक्षत्रजत्वाद्युपाधिना वा । श्रेयस औरसादेः । यवीयान्
न्यूनः क्षेत्रजादिरित्यर्थः । तथा “औरसक्षेत्रजौ पुत्रौ
पितृरिक्थस्य भागिनौ । दशापरे च क्रमशः पितृरि
कथांशभागिनः” । दश दत्तकादयः । हारीतः “स्वय-
मुत्पादितः क्षेत्रजः पौनर्भवः कानीनः पुत्रिकापुत्रो
गूढ़ोत्पन्नश्चेति बन्धुदायादाः, दत्तः क्रीतोऽपविद्धः
सहोढ़जः स्वयसपागतः सहसादृष्टश्चेत्यबन्धुदायादाः” ।
मनुः “पुत्त्रान् द्वादश यानाह नॄणां स्वायम्भुवो मनुः ।
तेषां षट् बन्धुदायादाः षड़दायादबान्धवाः । औरसः
क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढ़ोत्पन्नोऽपविद्धश्च
दायादबान्धवास्तु षट् । कानीनश्च सहोढ़श्च क्रीतः
पीनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षड़दायादवान्धवाः” ।
बौधायनः “औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृ-
त्रिमौ । गूढ़ञ्चैवापविद्धञ्च रिक्थभाजः प्रचक्षते । कानी-
नञ्च सहोढ़ञ्च क्रीतं पौनर्भवं तथा । स्वयंदत्तं निषा-
दञ्च गोत्रभाजः प्रचक्षते” । एतच्च कानीनादीनां गोत्र-
मात्रभागित्वकथनमौरसीनां मध्ये कस्यापि सम्भवेऽंश-
हरत्वप्रतिषेधार्थम् । सहोढ़दत्तकक्रीतस्वयमुपागताप-
विद्धशौद्रानभिधाय औरसादीन् परामृष्य पुनर्वशिष्ठः
“यस्य तु सर्वेषां वर्णानां न कश्चित् दायादः स्यादेते तस्य
भागं हरेयुः” । औरसपुत्रिकापुत्रक्षेत्रजकानीनगूढ़ोत्-
पन्नापविद्धसहोढ़पौनर्भवदत्तकस्वयमुपागतकृतकक्रीतानभि-
धाय देवलः “एते द्वादश पुत्रास्तु सन्तत्यर्थमुदाहृताः ।
आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा । तेषां
षड्बन्धुदायादाः पूर्वेऽन्ये पितुरेव षट् । विशेषश्चापि
पुत्राणामानुपूर्व्या विशिष्यते । सर्वे ह्यनौरसस्यैते पुत्रा
दायहणः स्मृताः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न
विद्यते । तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
हीनास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः” कात्यायनः,
“उत्पन्ने त्वौरसे पुत्रे तृतीयांशहराः स्मृताः । सवर्णा
असवर्णास्तु ग्रासाच्छादनभागिनः” । चतुर्थासहराः
स्मृता” इति द्वितीयचरणे क्वचित् पाठः । वर्शिष्ठः,
“तस्मिंश्चेत् प्रतिगृहीते औरस उत्पद्यते स चतुर्थ-
भागभागी यदि नाभ्युदयिकेषु प्रयुक्तं स्यात्” । स प्रति-
गृहीतपुत्रः आभ्युदयिकेषु यज्ञादिषु यदि औरसेन
प्रयुक्तं न स्यात् प्रभूतं धनमिति शेषः । अत्र नानाविध-
मुनिवचनानां परस्परविरोधपरिहार्थमेवं व्याख्यायते
वृहस्पतिवचने औरसमात्रस्य धनभागित्वकथनमत्थेषां-
भरणमात्रकथनञ्च असवर्णक्षेत्रजदत्तकादिविषयं, देवलका-
त्यायनवचनैकवाक्यत्वात् । नारदादिवचनेषु च
औरसाद्यभावे क्षेत्रजदत्तकादीनामृक्थग्रहणविधिरपि सर्व-
धनग्रहणविषयः । अतश्च दत्तकग्रहणानन्तरगौरनीत-
पत्तौ तदौरसचतुर्थांशविधिर्वशिष्ठोक्तो दत्तकविषये ज्ञेयः ।
तथा देवलकात्यायनवचने तृतीयांशग्रहणविधिवन्युत्-
कृष्टगुणदत्तकविषयो वाच्यः । “उपपश्री गुणैः सर्वैः पुत्रो
पृष्ठ ३४४६
यस्य हि दत्त्रिमः । स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्य-
गोत्रतः” इति मनुवचनैकवाक्यत्वात् । गुणैः जातिविद्या-
चारैः । “समग्रधनभोक्ता स्यादौरसोऽपि जघन्यजः ।
त्रिभागं क्षेत्रजो भुङक्ते चतुर्थं पुत्रिकासुतः” इति ब्रह्म-
पुराणदर्शनात् । क्षेत्रजविषय इत्यन्ये । तथा केनापि
मुनिना दत्तकस्य बन्धुदायादत्वमन्येन चादायादत्वमुक्तम्
तत् गुणवदगुणवद्भेदेन समाधेयम् । पितुरिव बन्धूनां
सपिण्डानामपि दायहरत्वाद्बन्धुदायादत्वं पितृमात्रदा-
यहरत्वात् अबन्धुदायादत्वम् “तेषां षडबन्धुदायादाः
पूर्वेऽन्ये पितुरेव षट्” इत्यत्र पितुरेवेत्येवकारश्रवणात् ।
एवं दत्तकस्य धनग्रहणादौ मुनिभेदेन पूर्वापरोक्तिवैषम्यं
गुणागुणविवेकेनापास्तम् । एतेनौरसस्य भ्रात्रादिधने
येनैव भ्रातृत्वादिना संबन्धेनाधिकारत्वं तादृशेनैव
सम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचितांशभागि-
त्वमवधेयम् । एव धनिनः पुत्रान्तरसत्त्वे मृतपितृकस्य
दत्तकपौत्रस्यापि दत्तोचितांशभागित्वं तदसत्त्वे
सर्वहरत्वमपीति । न च पौत्रस्य स्वपितृयोग्यांश-
भागित्वनियमात् दत्तकस्य ग्रहीतुः पितामहौरसत्वे
तादृशपितृव्यतुल्यस्यैवांशस्य तद्योग्यत्वाद्दत्तकपौत्रः पितृ-
व्यतुल्यमेवांशं लभतामिति वाच्यं पुत्रस्य दत्तकत्वे
चतुर्थांशः पौत्रस्य तु तथात्वे समानांश इति
वैषखात् । ततश्च स्वसमानरूपस्य पितुर्यादृशांशः शास्त्र-
सिद्धस्तस्यैव स्वपितृयोग्यांशतेति यथोक्तमेव साधु । एवं
रोतिः प्रपौत्रेऽप्यनुसर्त्तव्येति । ननु क्षेत्रजदत्तकादीनां
नामान्यधनाधिकारित्वेऽपि राज्येऽनधिकारः श्रूयते ।
यथा “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढ़ोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे । कानीनश्च
महो ढ़्श्च क्रोतः पौनर्भवस्तथा । स्वयंदत्तश्च दासश्च
षड़िमे पुत्रपांशुलाः । अभावे पूर्वपूर्वेषां परान् समभि-
वचवेत् । पौनर्भवं । स्वयंदत्तं दासं राज्ये न योजयेत्” ।
तथा “न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् ।
पितृणां साधयेन्नित्यमौरसे तनये सतीति” उच्यते ।
शास्त्रान्तरसद्भावे विशेषशास्त्रस्य सामान्यपरत्वमेव
लाचवात् । अतएव पूर्वपूर्वाभावे परपराधिकारबोधकं
हि पूर्ववाक्यं प्रागुक्तनारदादिवचनैकवाक्यतया समग्र-
राज्यमेव विषयोकरोति परवचनञ्च सत्यौरसे क्षेत्रजदत्त-
कादीनां समानांशनिषेधकम् असवर्णक्षेत्रजदत्तकादिविषयं
वा । अन्यथा वाक्यभेदे गौरवम् । तत्स्वीकारेऽपि नानेन
वचनेन क्षेत्रजदत्तकादीनां सत्यौरसे स्वस्वोचितांशो
निषिध्यते किन्त्वोरससत्त्वे तेषामभिषेकं निषिध्यौरसस्य
राज्येऽभिषेको विधीयते तथा च क्षेत्रजदत्तकादयः
सामान्यशास्त्रप्राप्तमंशं लभन्त एव तत्सङ्कोचकाभावात् ।
न चैतदेव वचनं बाधकं भिन्नविषयत्वात् । अतएव
“भागार्हास्तनया इमे” इत्यनेन पूर्ववचने भागार्हत्वं स्पष्टी-
कृतम् । राज्यातिरिक्तस्य भाम इति न शक्यते वक्तु
राज्यस्यैव तत्रोपस्थितत्वात् पौनर्भवादीनान्तु पूर्बपूर्वाभा-
वेऽपि राज्यनियोजनाभावः पृथगभिधानसामर्थ्यादिति ।
एतावता प्रबन्धेनाभिहितोऽये क्षेत्रजदमकादीनामौ-
रसेन सह विभागप्रकारः । स तु शूद्रस्य न सम्भवति तस्य
तु “दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थित” इति मनुवचनेन
“जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् । मृते
पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिनम् । अभ्रातृको
हरेत् सर्वं दुहितॄणां सुतादृते” इति याज्ञवल्क्यीयेन च
दासोपुत्रस्याप्यौरसेन समांशाभिधानेन पितुरनन्तरं
भ्रातृरहितस्य तस्यैव दोहित्रेण सह विभागदर्शनेन
दण्डापूपायितः सति पितरि क्षेत्रजदत्तकादीनामौरसेन
समांशः असति तु तदर्द्धांशः । अन्यथा यत्र च क्षेत्रज-
दत्तकादीनामौरसचतुर्थांशित्वं तत्र तदपेक्षया अत्यन्त-
विप्रकृष्टस्य दासीपुत्रस्यौरससमांशित्वमिति महद्वैषम्यं
स्यात् । एवं सत्सु क्षेत्रजादिषु सत्योश्च पत्नीकन्ययोर्दौ-
हित्राधिकारे कॢप्ताधिकारविधिबाधापत्तिः । तेन दौहि-
त्रपर्य्यन्ताधिकारिशृङ्खलायां तदेकतमे सत्यपि न दासी-
पुत्रस्य सर्वहरत्वं किन्तु तत्समांशः । अतएव “दत्तपुत्रे
यथा जाते कदाचित्त्वौरसो भवेत् । पितुर्वित्तस्य सर्वस्य
भवेतां समभागिनौ” इत्यपि वचनं शूद्रविषय एव
योजनीयम् । तथा “शूद्रस्य तु सवर्णैव नान्या भार्य्योपदि-
श्यते । तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्”
इत्यत्र वचने शूद्राणां भार्य्योत्पन्नानां सर्वेषां समांशमभि-
धाय पुनर्यदि पुत्रशतम् इत्यनेन पुत्रान्तराणामपि
समांशता प्रतिपादिता । औरसमात्रपरत्वे पूर्वेणैतत्-
प्राप्त्या पुनरेतदभिधानं व्यर्थं स्यात् । द्व्यामुष्यायणदत्त-
कस्य तु जनकप्रतिग्रहीत्रोरुभयोरपुत्रत्वे सर्वरिकथ-
हरत्वं सत्यौरसे गृहीतस्य तु नांशहरत्वं ग्रहणा
नन्तरमौरसोत्पत्तौ तु जनकधने तदौरसार्द्धहरत्वं
ग्रहीतुरसाधारणदत्तकस्य यादृशोऽंशः शास्त्रीयः तदर्द्ध-
पृष्ठ ३४४७
हरत्वञ्चेति । यदाह प्रबराध्यायः । “यद्येषां स्वासु
भार्य्यासु अपत्यं न स्यात् तदा रिक्थं हरेयुरिति” । तथा
नारदः “द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थादर्द्धां शमादद्युर्वीजिक्षेत्रिकयोस्तथा” । वीजिक्षे-
त्रिकपदयोर्जनकप्रतिग्रहीत्रुभयोपलक्षकत्वं प्रागेवाभिहितम् ।
अथान्धपङ्गुप्रभृतिपुत्राणां धनानधिकारितया
तदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृही-
तदत्तकपुत्रादेः पितामहधनाधिकारः । किन्तु भरणमात्रम्
अन्धादिभार्य्याणां भरणविधानेन तद्भरणस्य दण्डापूपा-
यितत्वात् । तथा हि, “अन्धपङ्ग्वादीननधिकारिपुत्रा-
नभिधायाह “औरसाः क्षेत्रजास्त्वेषां निर्दोषा
भागहारिणः । अपुत्रा योषितश्चैषां भर्त्तव्याः साघुवृत्तयः ।
सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः” याज्ञ० । एवं
ग्रहणानन्तरमुत्पन्नौरसेन सह दत्तकस्य विभागदर्शनात्
सत्यौरसे गृहीतस्यापि नांशभागित्वमिति । तथा विधा-
नं विना परिगृहीतस्यापि नांशभागित्वमित्याह
“तस्मिन् जाते सुते दत्ते न कृते च विधानके । तत् स्व
तस्यैव वित्तस्य यः स्वामी पितुरञ्जमा” । तथा मनुः
“अविधाय विधानं यः परिगृह्णाति पुत्रकम् । विवाह-
विधिभाजं त न कुर्य्यात् धनभाजनम्” इति । अन्य-
जातीयदत्तकस्यापि नांशभागित्वमित्याह “यदि स्यादन्य-
जातीथो गृहीतोऽपि सुतः क्वचित् । अंशभाज न तं
कुर्य्यात् शौनकस्य मतं हि तत्” ।
दत्तकमीमांसोक्तो विशेषो दिङमात्रमत्रोदाह्रियते ।
“पुत्त्रानुमत्या पुत्त्रवतोऽप्रि पुत्त्रग्रहणेऽधिकारः “यन्नः
पिता सजानीते तस्मिंस्तिष्ठामहे वयम् । पुरस्तात्
सर्वे कुर्म्महे त्वामन्वञ्चो वयं स्म हीति” श्रौतलिङ्गात्” ।
“अपुत्रेणेति पुस्त्वं विवक्षितं स्त्रियाहोमप्रति-
ग्रहमन्त्रानधिकारेण तद्ग्रहणानधिकारः इति
वाचस्पतिमत तद्दूषयित्वा ब्राह्मणादिद्वारा होममन्त्रपाठेन
भर्त्त्रनुज्ञया तासामप्यधिकारः इति” व्यवस्थापितम् ।
“एकत्वविवक्षया द्वाभ्यां त्रिभिर्वा एकः पुत्रो न ग्रहीतुं
शक्यते द्व्यामुष्यायणविधिश्च जनकपरिग्रहीतद्वयविषयकः
न प्रतिग्रहीतृहयविषयक इत्यविरोधः” इति ।
अतअन्द्रिकामताद वैलक्षण्यम् । सोदरभ्यातृपुत्रस्य पुत्री-
करणे बहूनामपि मिलितानां मुगपदेवाधिकारः ।
“तदयं निर्गलिताऽर्द्धः । ससाबगोत्रः सपिण्डो मुख्यः
तदभावेऽसमानगोत्रः सपिण्डः । यद्यप्यसमानगोत्रः
सपिण्डः समानगोत्रोऽसपिण्डश्चेत्युभावपि तुल्यकक्षौ
एकैकविशेषणराहित्यादुभयोस्तथापि गोत्रप्रवर्त्तकपुरुषात्
सापिण्ड्यप्रवर्त्तकपुरुषस्य सन्निहितत्वेनाभ्यर्हितत्वं तेन
चासमानगोत्रोऽपि सपिण्ड एव ग्राह्यो मातामहकुलीनः
सर्वथा सपिण्डाभावेऽसपिण्डस्तत्रापि समानोदकः आ
चतुर्द्दशात्समानगोत्रः प्रत्यासन्नः । तस्याभावे असमानोदकः
सगोत्र ऐकविंशात् । तस्याप्यभावे असमानगोत्रोऽसपिण्ड-
श्चेति तदाह शाकलः “सपिण्डापत्यकञ्चैव सगोत्रज-
मथापि वा । अपुत्त्रको द्विजो यस्मात् पुत्त्रत्वे
परिकल्पयेत् । समानगोत्रजाभावे पालयेदन्यगोत्रजम्”
इति । सगोत्र इत्यनेन सोदकसगोत्रौ गृह्येते । अत्र
च पूर्वपूर्वस्य प्रत्यासत्त्यतिशयेन निर्देश इति तदेवाह
वशिष्ठोऽपि “अदूरवान्धवं बन्धुसन्निकृष्टमेव प्रति-
गृह्णीयात्” इति । अस्यार्थः अदूरश्चासौ बान्धव-
श्चेत्यदूरबान्धवः सन्निहितः सपिण्ड इत्यर्थः । सान्नि-
ध्यञ्च द्विघा सगोत्रतया स्वल्पपुरुषान्तरेण च भवति ।
तत्र सगोत्रः स्वल्पपुरुषान्तरः सपिण्डो मुख्यस्तदभावे
बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डः । तदभावे असमा-
नगोत्रः सपिण्डस्तस्याप्यभावे वन्धुसन्निकृष्टः सपिण्डः
बन्धूनां सपिण्डानां सन्निकृष्टः सपिण्डः स्वस्यासपिण्डः
सोदक इत्यर्थः पर्य्यवस्यति । तत्रापि सन्निकर्षो द्वि-
विधः सगोत्रतया स्वल्पपुरुषान्तरेण च । स्वस्यासपि-
ण्डोऽपि स्वसमानगोत्रः स्वल्पपुरुषान्तरः सपिण्डानां
सपिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः
सपिण्डसपिण्डः सोदक इति यावत् । सपिण्डसोदकास-
म्भवे समानगोत्र ऐकविंशात् ग्राह्यः । “तदभावेऽसमान-
गोत्रोऽसपिण्डोऽपि ग्राह्यः । “तदभावेऽसपिण्डेवेति”
शौनकीयात् “सन्देहे चोत्पन्ने दूरबान्धवं शूद्रमिव स्थाप-
येत्” इति वशिष्ठलिङाच्च । “दूरे बान्धवा यस्यामौ
दूरबान्धवः गोत्रसापिण्ड्याभ्यामसन्निहिय इत्यर्थः ।
सन्देहोऽत्र कुलशीलादिविषय । स चामषिण्डेऽस-
गोत्रे च भवतीति सोऽप्यनुज्ञायते” ।
सगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्त्रीकार्य्य इत्युक्तं यथा
“तत्र सोदरभ्रातृपुत्र एव पुत्त्रीकार्य्य इत्याह मनुः ।
“भ्रातॄणामेकजातानामेकश्च त् पुत्त्रवान् भवेत् । सर्वे
ते तेनपुत्त्रेण पुत्त्रिणो मनुरव्रवीत” इति । अत भ्रा-
तृणां प्रतिग्रहीतृत्वप्रतिपादनात् ग्राह्यत्वाभावोऽयमत्वते ।
पृष्ठ ३४४८
एकजातानामित्यनेनैकेन पित्रा एकस्यां मातरि जातानामेव
ग्रहीतृत्वं न भिन्नोदराणां भिन्नपितृकाणां वेति गम्यते ।
भ्रातृणामिति पुंस्त्वनिर्देशात् पदद्वयोपादानसामर्थ्याच्च
सोदराणां भ्रातृभगिनीनामपि परस्परपुत्रग्रहीतृ-
त्वाभावोऽवगम्यते । तदाह वृद्धगौतमः “ब्राह्मणादि-
तृये नास्ति भागिनेयः सुतः क्वचिदिति” भागिनेयपदं
म्रातृपुत्त्रस्याप्युपलक्षणम् तेन भगिन्या भ्रातृपुत्त्रो न
ग्राह्य इत्यर्थः सिद्ध्यति” ।
एकपुत्त्रेण पुत्त्रदानस्य निषेधेन प्रतिग्रहीऽपि
निषिद्धः यथोक्तं तत्रैव ।
“एक एव पुत्त्रो यस्येति एकपुत्त्रः तेन तत्पुत्त्र-
दानं न कार्य्यम् “न त्वेवैकं पुत्त्रं दद्यात्प्रतिगृह्णीया-
द्वेति” वशिष्ठशरणात् । अत्र स्वस्वत्वनिवृत्तिपूर्वकपरस्व-
त्वापादनस्य दानपदार्थत्वात् परस्वत्वापादनस्य च
परप्रतिग्रहं विनानुपत्तेस्तमप्याक्षिपति तेन प्रतिग्रह-
निषेधीऽपि अनेनैव सिद्ध्यति । अतएव वशिष्ठः “न
त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वेति” उक्त्वा तत्र हेतु-
माह “स हि सन्तानाय पूर्वेषामिति” सन्तानार्थत्वाभि-
धानेनैकस्य दाने सन्तानविच्छित्तिप्रत्यवायो बोधितः । स
च दातृप्रतिग्रहीत्रोरुभयोरपि उभयशेषत्वात्” ।
मातापित्रोर्मध्ये पितुर्निरपेक्षतथा स्त्रियास्तु भर्त्त्र-
नुज्ञापेक्षतया मुख्यगौणाधिकारौ तत्राक्तौ यथा
  • “बहुपुत्रेणेति पुंस्त्वश्रवणात् स्त्रियाः पुत्त्रदान-
प्रतिषेधः । “न स्त्री पुत्त्रं दद्यात्” नैरपेक्ष्यश्रवणात्
भर्त्त्रनुज्ञाने तस्या अप्यविकारः । वथा च वशिष्ठः
“अन्यत्रानुज्ञानाद्भर्तुः” इति । यत्तु “दद्यान्माता
पिता यं वा” इति यच्च “माता पिता वा दद्या-
तामिति” मातुः पितृसमकक्षतयाभिधानं तदपि
भर्त्त्रनुज्ञानविषयमेव । न चैवं विधवाया आपद्यपि
पुत्रदानं न स्यात् भर्त्त्रनुज्ञानासम्भवात् परिग्रहवदिति
वाच्यम् । मानवोयलिङ्गदर्शनेन तथाकल्पनात् नैरपेक्ष्यक-
त्वश्रवणाच्च स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दाकाधिकारः ।
“दद्यात् माता पिता यं वा” । “माता पिता वा
दद्यातामिति” मातृनिरपेक्षैकपितृनिर्देशात् वीजस्य प्रा-
धान्यात् “अयोनिजा अपि पुत्रादृश्यन्त” इति वौधाय-
नीयहेतुदर्शनाच्च । भारतेऽपि “मावा भस्त्रा पितुः पुत्रो
येन जातः स एव हि” इति । श्रुतिरपि “आत्मा वै
जायते पुत्र” इति । मानवे दद्यातामित्युभयकर्तृकता-
श्रवणाच्चोभयाधिकारो मुख्यः । अतएव वशिष्ठः
“शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकस्तस्य प्रदान-
विक्रयपरित्यागेषु मातापितरौ प्रभवतः” इति । बौधाय-
नोऽपि “मातापित्रोरेव संसर्गसाम्यात्” इति । अतएव
“माता पिता वा दद्यातामिति” मनृना मातुर्भर्त्त्रनुज्ञान-
सापेक्षत्वात् जघन्यत्वं स्त्र्यनुज्ञाननैरपेक्ष्यात् पितुर्मध्यम-
त्वं जनकतासाम्यात् उभयोर्मुख्यत्वमभिप्रेत्य पूर्वपूर्वास्व-
रसादुत्तरोत्तरमभिहितम् । न चेदमेकमेव वाक्यं द्विवच-
नान्तैकक्रियाश्रवणादिति वाच्यम् मध्ये विकल्पासङ्गतेः
तस्मात् कल्पत्रयमेव । अतएव योगीश्वरः “दद्यान्माता
पिता यं वा” इति प्रत्येकमेकवचनान्तमेव क्रियापदमुदा-
जहार । तत्रापि निमित्तमाह प्रयत्नत इति । प्रकृष्टो
यत्नो यस्मिन् कालेऽसौ प्रयत्न आपत्कालस्तेन चापत्काल
एव पुत्त्रदानं नान्यथेत्यर्थः” ।
पञ्चवर्षातीतस्यनग्राह्यता तत्रोक्ता यथा
“कालिकापु० “दत्ताद्या अपि तनया निजगोत्रेण
संस्कृताः । आयान्ति पुत्रतां सम्यगन्यवीजसमुद्भवाः ।
पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते ।
आचूड़ान्तं न पुत्रः स पुत्रतां याति चान्यतः । चूड़ाद्या
यदि संस्करा निजगोत्रेण वै कृताः । दत्ताद्या-
स्तनयास्ते स्युरन्यथा दास उच्यते । ऊर्द्ध्वन्तु
पञ्चमाद्वर्षात् न दत्ताद्याः सुता नृप! । गृहीत्वा पञ्च-
वर्षीयं पुत्रेष्टिं प्रथमञ्चरेत् । पौनर्भवन्तु तनयं
जातमात्रं समानयेत् । कृत्वा पौनर्भवष्टोमं जातमात्रस्य
तस्य वै । सर्वांस्तु कुर्य्यात् संस्कारान् जातकर्म्मादि-
कान् नरः । कृते पौनर्भवष्टोमे ततः पौनर्भवः सुतः
इति” । अन्यवीजसमुद्भवा अपि दत्ताद्यास्तनया
निजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वसूत्रो-
क्तविधिना जातकर्म्मादिभिः संस्कृताश्चेत् तदैव प्रति-
ग्रहीतुः पुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः । तदाह
वशिष्ठः “अन्यशाखीद्भवो दत्तः पुत्रश्चैवोपनायितः ।
स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभागिति” दत्ताद्या
इत्यादिपदेन कृत्रिमादीनां ग्रहणम् । औरसः क्षेत्रज-
श्चैव दत्तः कृत्रिम एव च । गूढ़ोत्पन्नोऽपविद्धश्च
भागार्हास्तनया इमे । कानीनश्च सहोढ़श्च क्रीतः
पौनर्भवस्तथा । स्वयन्दत्तश्च दासश्च षड़िमे पुत्रपांशुलाः ।
अभावे पूर्वपूर्वेषां परान् समभिषेचयेत् । पौनर्भर्व स्वय-
न्दत्तं दासं राज्ये न योजयेदिति” पूर्वोपक्रमात्
पृष्ठ ३४४९
योऽयं पौनर्भवादीनां राज्यनियोजनाभावः स
ओरसव्यतिरिक्ताभाव एव “अभावे पूर्वपूर्वधामित्यस्येवानेनापवा-
दात् सत्यौरसे तु राज्याभावस्य “न क्षेत्रजादींस्तनयान्
राजा राज्येऽभिषेचयेत् । पितॄणां साधयेन्नित्यमौरमे तनये
सतीत्त्यतेन” प्रागेवाभिधानात् । सत्यौरसे क्षेत्रजादीन्
राज्ये नैवाभिषेचयेत् पितॄणां नित्यं श्राद्धादि च
नैव साधयेत् न कारयेदित्यर्थः । गोत्रेणेति यद्यपि
जातकर्म्मादीनां साक्षाद्गोत्रस्य करणता न श्रूयते तथापि
तदङ्गभूते वृद्धिश्राद्धे तत्सम्बन्धावश्यम्भावात् प्रधानेऽपि
तत्सम्बन्ध इति । चूड़ादिषु साक्षादेव तत्सम्बन्धः ।
“शिखा अपि च कर्त्तव्याः कुमारस्यार्षसङ्ख्ययेति”
स्मरणात् । संस्कारैः पुत्रत्वमित्युक्तम् तानेवान्वयव्य-
तिरेकाभ्यामाह पितुर्गोत्रेणेति । यः पुत्र आचूड़ान्तं
चूड़ान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण सस्कृतः
सोऽन्यतोऽन्यस्य पुत्रतां न याति । अयमत्राभिसन्धिः ।
कृतचूड़स्य परिग्रहीतुः पुत्रताभावप्रतिपादनम् असाधा-
रणपुत्रतां विषयीकरोतीत्यवश्यं वाच्यम् । अन्यथा
गृहीत्वा पञ्चवर्षीयमिनेन कृतचूड़स्यापि परिग्रहीतृपुतृ-
ताप्रतिपादनविरोधात् । गृहीत्वेत्यस्य च कृतचूड़विषय-
त्वावश्यम्भावः स्पष्टमिष्यते ततश्च चूड़ान्तसंस्कृतस्य परिग्रहे
द्व्यामुष्यायणता भवति गीत्रद्वयेन संस्कृतत्वात् तस्य
च फलं गोत्रद्वयसम्बन्ध इत्यग्रे वक्ष्यते । अनेन
जातकर्म्मादीनां चूड़ान्तानां संस्काराणां पुत्रताहेतुत्वमुक्तम् ।
आचूडमिति वक्तव्ये यदन्तग्रहणं तदकृतार्षसमसङ्ख्य
शिखस्य पुत्त्रीकरणाभ्यनुज्ञानार्थं प्रधाननिष्पत्त्या पुत्त्र-
तार्हत्वात् चूल्लाद्या इति वक्ष्यमाणत्वाच्च । अकृतजातक-
र्म्माद्यसम्भवे कथमित्यत आह चूड़ाद्या यदीति । यदि
चूड़ाद्याः संस्कारा निजगोत्रेण प्रतिग्रहीत्रगोत्रेण
कृता वैशब्दोऽवधारणे तदैव दत्ताद्यास्तनयाः स्युर-
न्वथा ते दासा उच्यन्ते इति । चूडा आद्या येषां
ते तथेति न तु चूड़ाया आद्या इति पूर्वेण
पौनरुक्त्यापातात् । अनेन जातकर्म्माद्यन्नप्राशनान्तानां
जनकगोत्रेणानुष्ठानेऽपि न विरोधः । तथा च अकृत-
जातकर्म्मादिर्मुख्यः अकृतचूड़ोऽनुकल्प इति सिद्ध्यति ।
दत्ताद्या इत्यादिपदेन कृत्रिमादिग्रहणमित्युक्तमेव तेषा-
मपि संस्कारैरेव पुत्त्रत्वं न परिग्रहमात्रेण अन्यथा
दास उच्यत इति विपक्षबाधकात् । अन्यथा चुड़ाद्य-
करणे कृतचूड़ादिपरिग्रहे वा दासता भवति न तु
पुत्त्रत्वमित्यर्थः अस्य पुत्त्रत्वस्य यूपत्वादिवत् संस्का-
रजन्यत्वात् । असंस्कृतः पुत्त्रीकार्य्य इति स्थितम्
तत्रावध्यपेक्षायामाह ऊर्द्धमिति । असंस्कृतोऽपि
पञ्चमादूर्द्ध्वं न ग्राह्यः कालाभावेन पुत्त्रत्वानुपपत्तेः ।
अनेन पञ्चैव वर्षाणि पुत्त्रपरिग्रहकाला इत्युक्तं
भवति तद्व्यतिरेकेणाभिधानन्तु पञ्चमानन्तरं गौणोऽपि
काली नास्तीति प्रतिपादनाय । अन्यथा “स्वका-
लादुत्तरः कालो गौणः सर्वः प्रकीर्त्तित” इति न्यायेन
पञ्चमानन्तरस्य गौणकालत्वापत्तिः । ततश्च
जननमारभ्यातृतीयवर्षं, तत्रापि तृतीयवर्षस्य मुख्यकालता
ऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्युपसंहारे वर्षश्रवणाच्च अत्रापि
चूड़ाशब्दस्य तृतीयवर्षपरतैवाभिप्रेतेति गम्गते । अन्यथा
उपनीतिसहभावपक्षे अष्टमवर्षस्याकृतचूड़स्य परिग्रहा-
पत्तिः । नचेष्टापत्तिः “ऊर्द्ध्वन्तु पञ्चमाद्वर्षादित्यनेन
विरोधात्” । तस्मादाचूड़ान्तमित्यत्र चूड़ाशब्दस्तृतीय-
वर्षपर एव युक्तः तृतीयानन्तरमापञ्चमं गौणः ऊर्द्ध्वन्तु
गौणोऽपि नेति स्थितम्” ।
“यत्तुकात्यायनस्मरणम् । विक्रयञ्चैव दानञ्च न
नेयाः स्युरनिच्छवः” । दाराः पुत्त्राश्च” इत्यनिच्छूनां
दानादिनिषेधः सोऽपि पञ्चवार्षिकस्यैव नाधिकस्येति
व्याख्ययम् । यच्च “सदृशन्तु प्रकुर्य्यात् यमिति” वाक्ये
गुणदोषविचक्षणमिति पाठमभिग्रेत्य विचक्षणं न तु
बालमिति सर्वज्ञेन व्याख्यातम् तदपि पञ्चवार्षिकमेव ।
विचक्षणं चातुर्य्यविशेषेण” न तु बालम् “बाल आ षोड़-
शाद्वर्षात्” इति लक्षणविशिष्टं न कुर्य्यादित्यर्थ इति
व्याख्येयम् । तर्ह्यसंस्कृताभावे कथमित आह
ग्रहीत्वेति । पञ्चवर्षीयं चूड़ान्तसंस्कारसंस्कृतमित्यर्थः ।
ननु कथं तस्य ग्रहणं दासताभिधानादित्यत आह
पुत्त्रेष्टिमिति । अयमत्राभिसन्धिः “अग्नये पुत्रवते
पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोड़ा-
शमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजन-
यति वृद्धामिन्द्रः प्रयच्छतीति” वाक्ये प्रजाफलकत्वामष्टेः
श्रूयते तत् यत्रानुत्पन्ना प्रजा तत्र तदुत्पत्तिरेव
भाव्या यत्र तूतान्ना परिगृह्यते तत्रोत्पत्तेरभावात्तत्याः
प्रजात्वमेव भाव्यमिति कल्प्यते प्रकृतविध्यन्यथानुप-
पत्तेः । तच्च दासत्वापनीदनमृते न सम्भवतीति
तदपनोदोऽप्यवश्यमभ्युपेयः । अन्यथा प्रजात्वमात्रसम्पा
कत्वे पुत्रपरिग्रहमात्रे स्यात् । यदि च संस्कारै-
पृष्ठ ३४५०
रेव तत्र पुत्रत्वोत्पत्तेर्न्न तदपेक्षेति तर्हि प्रकृतेऽपि
तुल्यं प्रथमपदेनात्र तत्सूचनात् । “सर्वांस्तु कुर्य्यात्
संस्कारान् जातकर्म्मादिकान्नरः” इत्यन्तेऽभिधानाच्च ।
तस्मात् पुत्रेष्ट्या पूर्वसंस्कारप्रयुक्तदासत्वापनोदपूर्व-
कप्रजात्वसम्पादनात् संस्कृतोऽपि परिग्राह्य इति
स्थितम् । यद्येवं तर्हि संस्कृतमित्येव वाच्यम् किं पञ्च-
वर्षीयपदोपादानेनेति चेन्मैवम् पञ्चवर्षीयस्यैवेति
नियमार्थत्वात् नियमश्चाक्षरग्रहणपूर्वकब्रह्मवर्च्चसफ-
लकोपनयनप्राप्त्यर्थः । नचायन्नियमः पूर्ववाक्येनैब
सिद्ध इति वाच्यम् तस्याकृतसंस्कारावधिसमर्पकत्वेन
प्रकृतत्वाभावे परिगृहीतत्वात् । प्रथममिति संस्कारेभ्यः
प्रागित्यर्थः । ननु परिग्रहहोमादेव प्रागिति कुतो
नष्यते, गृहीत्वेति साङ्गाया ग्रहणभावनायाः
क्त्वाप्रत्ययेन पूर्वकालतावगमात् । पुत्रेष्ट्या पूर्वसंस्का-
रापनोदेन संस्कारान्तरावश्यापेक्षणाच्चेति” ।
पुत्त्रच्छायावहमित्यस्यार्थस्तत्रैवोक्तो यथा
“पुत्रच्छाया पुत्रसादृश्यं तच्च नियोगादिना स्वयमुत्-
पादनयोग्यत्वम् यथा भ्रातृसपिण्डसगोत्रादिपुत्रस्य,
नंचासम्बन्धिनि नियोगासम्भवः “वीजार्थं ब्राह्मणः कश्चि-
द्धनेनोपनिमन्त्र्यतामिति” स्मरणेन निमन्त्रणसम्भवात् ।
ततश्च भ्रातृपितृव्यमातुलदौहित्रभागिनेयादीनां निरासः
पुत्रसादृश्याभावात् । एतदेवाभिप्रेत्योक्तमग्रे तेनैव
“दौहित्रो भागिनेयश्च शूद्राणां विहितः सुतः । ब्राह्मणादि-
त्रये नास्ति भागिनेयः सुतः क्वचिदिति” । अत्रापि
भागिनेयपदं पुत्त्रासदृशानां सर्बेषामुपलक्षणं विरुद्ध-
सम्बन्धस्य समानत्वात् । विरुद्धसम्बन्धश्च नियोगादिना
स्वयमुत्पादनायोग्यत्वम् । यथा विरुद्धसम्बन्धो विवाह-
गृह्यपरिशिष्टे च वर्जितः । “दम्पत्योर्म्मिथः पितृमातृ-
साम्ये विवाहो विरुद्धसम्बन्धो यथा भार्य्यास्वसुर्दुहिता
पितृव्यपत्नीस्वसा चेति” । अस्यार्थः यत्र दम्पत्योर्बधू-
वरयोः पितृमातृसाम्यं बध्वा वरः पितृस्थानीयो भवति
वरस्य वा बधूर्मातृस्थानीया भवति तादृशो विवाहो
विरुद्धसम्बन्धः तत्र यथाक्रममुदाहरणद्वयं भार्य्यास्वसु-
र्दुहिता श्यालिकापुत्त्री पितृव्यपत्नीस्वसा पितृव्यपत्न्या
भनिनी चेति । तथा प्रकृते विरुद्धसम्बन्धः पुत्त्रो बर्त्ज-
नीय इति यतो रतियोगः सम्भवति तादृशः कार्य्य
इति यावत् ।”
“परिग्रहविध्यभावे विशेषमाह मनुः । “अविधाय
विधानं यः परिगृह्णाति पुत्त्रकम् । विवाहविधिभाजं
तं कुर्य्यान्न धनभाजनमिति” । परिग्रहविधिं विना
परिगृहीतस्य विवाहमात्रं कार्य्यं न धनदानमित्यर्थः
किन्तु तत्र पत्न्यादय एव धनभाजः विधिं विना तस्य
पुत्त्रत्वानुत्पादात् । अतएव वृद्धगौतमः “सगोत्रेषु
कृता ये स्युर्दत्तक्रीतादयः सुताः । विधिना गोत्रतां
यान्ति न सापिण्ड्यं विधीयते” इति विधिनैव गोत्रतां
यान्तीति नियमः दानादिविधीनां दत्तकादिलक्षणान्त-
र्गतत्वेन स्वरूपनिर्वाहकत्वात् यथोक्तं “यमद्भिः पुत्त्र-
मापदि” । अब्ग्रहणं सकलदानविधेरुपलक्षणं तेन च
प्रतिग्रहविधिरप्याक्षिप्तो भवति” ।
“मेधातिथिरपि दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्व-
माह “सत्यपि प्रयोगे इन्द्रादिशब्दवल्लोकतोऽर्थातिशयात्
शास्त्रे चोत्पत्तिविधानात् भार्य्यादिव्यवहारवत् पुत्त्रत्व-
व्यवहारोऽवगन्तव्य इत्यादिग्रन्थसन्दर्भेण” । तस्मात्
दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमिति सिद्धम् ।
दानप्रतिग्रहहोमाद्यन्यतमाभावे तु पुत्त्रत्वाभाव एवेति ।”
दत्तकस्य जनकग्रहीत्रोर्मध्ये सापिण्ड्यमस्ति न वेति
संशनिर्णयाय सापिण्ड्यविशेषस्य तयोरभावस्तत्र प्रतिपादितः
“ननु मनुवचनात् जनकगोत्रनिवृत्तावपि प्रतिग्रहीतृगोत्र-
प्राप्तौ किं मानमित्यत आह वृहन्मनुः । दत्तक्रीतादि-
पुत्त्राणां वीजवप्तुः सपिण्डता । पञ्चमी सप्तमी तद्वत्
गोत्रं तत्पालकस्य चेति” । दत्तक्रीतादिपुत्त्राणां
वीजवप्तुर्जनकस्य सपिण्डतास्त्येव दानादिनापि सा न
निवर्तते तस्या अवयवान्वयरूपतया यावच्छरीरं दुरपनेय-
त्वात् अनेनावयवान्वय एव सापिण्ड्यं न पिण्डान्वय
इत्युक्तं भवति पिण्डान्वयस्य “व्यपैति ददतः स्वधेति”
अपगमावगमात् । सा च सपिण्डता कियतीत्यपेक्षाया-
माह पञ्चमी सप्तमीति । पञ्चानां पूरणी पञ्चमी पञ्च-
पुरुषव्याप्तेत्यर्थः एवं सप्तमी । गोतमोऽपि “ऊर्द्ध्वं
सप्तमात् पितृवन्धुभ्यः वीजिनश्च मातृबन्धुभ्यः पञ्च-
मादिति” । अत्र वीजिग्रहणं दत्तकाद्युत्पादकानां सर्वे-
षामपि संग्रहार्थं न केवलं क्षेत्रजोत्पादकस्यैव “य
एतेऽभिहिताः पुत्त्राः प्रसङ्गादन्यवीजजाः । यस्य ते
वीजतो जातास्तस्य ते नेतरस्य त्विति” मनुस्मरणात् ।
तस्य ते पुत्त्रा इति पुत्त्रत्वप्रतिपादनं सापिण्ड्य-
प्रतिपादनार्थं न तु पुत्त्रत्वोत्पादनार्थं “पुत्त्रान् द्वादश
यानाह” इत्यादिप्रतिग्रहीतृपुत्त्रत्वप्रतिपादनविरोधात्
पृष्ठ ३४५१
नेतरस्य प्रतिग्रहीतुरित्यर्थः । नन्वेवं कन्यावदुभयत्रापि
सापिण्ड्यमास्तां प्रतिग्रहेण गोत्रवत् सापिण्ड्यस्याप्युत्-
पत्तेरिति चेन्मैवम् “सगोत्रेषु कृता ये स्युर्दत्त-
क्रीतादयः सुताः । विधिना गोत्रतां यान्ति न सापिण्ड्यं
विधीयते” इति वृद्धगोतमस्मरणविरोधात् । ये दत्ता-
दयः सुताः सगोत्रेषु सगोत्रमध्ये कृतास्ते विधिना
गोत्रतां सन्ततित्वं यान्ति परन्तु तैः सह विधिना
सापिण्ड्यं न विधीयते नोत्पद्यत इत्यर्थः । सगोत्रेष्वपि
सापिण्ड्यनुत्पत्तौ परगोत्रे सुतरां सापि ण्ड्यानुत्पत्ति-
रुक्ता । युक्तञ्चैतत् पित्रारब्धत्वेन भर्त्रा सहैकशरीरारब्ध-
कत्वेन च यथा उभयत्रापि सापिण्ड्यं सिद्ध्यति न तथा
दत्तके पित्रारब्धत्वेऽपि प्रतिग्रहीत्रा सहैकशरीरारम्भ-
कत्वाभावात्” । तत्र चायमर्थः धर्मार्थं स्वस्यालोकता-
परिहारकधर्मसम्पत्त्यर्थं तत्तद्गोत्रेण जनकापेक्षया भिन्न-
गोत्रेणापि परिग्रहीत्रा पुत्रवत् पुत्त्रप्रतिनिधितया
परिगृह्य ये पुत्रा वर्द्धिताः तेषु केवलं परिग्रहीत्रंशपिण्ड-
विभागित्वमेव न सापिण्ड्यमिति तस्मात् अत्र दत्तके
नापरिग्रहीतृसापिण्ड्यं किन्तु जनककुल एव साप्तपौरु-
षिकं सापिण्ड्यमिति सिद्धम्” ।
“नन्वेवं दत्तकस्य प्रतिग्रहीतृकुले सापिण्ड्याभावे
कथं विवाहो न स्यादिति चेत् सत्यम् । सगोत्रत्वादिति
व्रूमः । तर्हि तद्भगिन्यादिसन्ततौ विवाहोऽस्तु
सगोत्रत्वसपिण्डत्वयोरभावात् न चात्र निषेधकं
वचनमुपलभामहे प्रत्युत “सावित्रीं यस्य यो दद्यात् तत्कन्यां
न विवाहयेत् । तद्गोत्रे तत्कुले वापि विबाहो नैव
दोषकृत्” इत्याद्यनुकूलमेव वचनमस्ति । न चेष्टापत्तिः
अविच्छिन्नाविगीतसकलदेशीयशिष्टाचारविरोधात् तस्मात्
किं तत्राविवाहनिमित्तमिति । अत्र कैश्चिदुच्यते
“असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता
द्विजातीनां दारकर्मणि मैथुने” इति मनुवाक्ये स्वस्या-
सपिण्डेति वक्तव्ये यत् पितुरसपिण्डावचनं तद्दत्त-
कस्य प्रतिग्रहीतृसपिण्डाया विवाहो मा प्रसाङ्क्षीदित्येव-
मर्थम् अन्यथा पितृद्वारके सापिण्ड्ये मूलपुरुषादष्टमस्य
वरस्य, मातृद्वारके सापिण्ड्ये मूलपुरुषात् षष्ठ्याः कन्याया
विवाहो न स्यात् पितुः सपिण्डत्वेन असपिण्डताऽ-
भावात् न चष्टापत्तिः “पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृ-
तस्तथा” इत्यादिसकलस्मृतिनिबन्धशिष्टाचारविरोधात् ।
न चेदं दूषणं दत्तकेऽपि समानम् अष्टमस्य तस्य षष्ठ्याः
कन्यायाः पितुः सषिण्डत्वेन अविवाह्यत्वप्रसङ्गादिति
वाच्यम् “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति
वक्ष्यमाणवाक्येन सप्तमस्य दत्तकपितुर्मूलपुरुषासपिण्ड-
त्वेन षष्ठ्याः कन्यायास्तदसापिण्ड्येन षष्ट्याः
सप्तमस्य च पितुः सपिण्डत्वाभावादित्युक्तमेव । तस्मात्
दत्तकसापिण्ड्यनिर्णायकमिदमेव वचनमिति कानुप-
पत्तिः ७ । तदतिभ्रान्तप्रलपितं विकल्पासहत्वात् तथा हि
किमिदं दत्तकस्यैव सापिण्ड्यनिर्णायकम् उत दत्तकौरस-
योरुभयोरिति । नाद्यः द्वेधा हि अस्य वचनस्य दत्त-
कविषयता सम्भवेत् दत्तकप्रक्रमाद्वा दत्तकमापिण्ड्य-
निर्णायकविशेषवचनैकवाक्यत्वाद्वा न चेहोभयमप्यस्ति
अनुपलम्भात् । किञ्चास्य दत्तकपरत्वे अत्रत्यं पितुपदं
गौण्यां प्रतिग्रहीतृपितृपरं स्यात् तच्च अनिष्टम् “न विधौ
परः शब्दार्थ” इति न्यायविरोधात् । नाप्यन्त्यः पितृपदे
युगपद्वृत्तिद्वयविरोधात् । न च गङ्गायां मीनघाषावि-
त्यत्रेव वृत्त्यन्तरतात्पर्य्यग्राहकं प्रमाणमस्ति । तस्मात्
औरसबिषयमेवेदं वचनं गर्भाधानादिप्रक्रमात् “पञ्चमात्
सप्तमादूर्द्ध्वमिति” वचनान्तरैकवाक्यत्वाच्च । न चास्यौरस-
परत्वे कूटस्थात्” अष्टमस्य वरस्य षष्ठीकन्यायाश्च
अनुद्बाह्यत्वप्रसङ्गः पितुरसपिण्डत्वाभावादित्युक्तमेव दूषण-
मिति वाच्यम् तस्य पितुरिति पञ्चम्यां षष्ठीभ्रमनि-
बन्धनत्वेन अदूषणत्वात् । अतएव योगीश्वरेण “मातृत-
पितृतस्तथा” इत्यत्र पञ्चमीत्वनिर्णायकस्तसिल्प्रयोग
आदत्तः । तस्यापि सार्वविभक्तिकत्वशङ्कायाम् “ऊर्द्ध्वं सप्तमात्
पितृबन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति” गौतम-
वाक्ये पञ्चम्या निर्णय इति न किञ्चित् समाधान-
मिति समाधानान्तरं वक्तव्यम् । तत्रापरे आहुः “क्षेत्र-
जादीन् सुतानेतानेकादश यथोदितान् । पुत्त्रप्रतिनिधी-
नाहुः क्रियालोपान्मनीषिणः” इत्यत्र वाक्ये क्षेत्रजादीनां
पुत्रप्रतिनिधित्वाभिधानात् “प्रतिनिधिस्तद्धर्मा स्यादिति”
न्यायेन सकलौरसधर्म्मप्राप्त्या प्रतिग्रहीत्रादिपितृम-
पिण्डावर्जनं सेत्स्यतीति । तन्न “न सापिण्ड्यं विधीयते”
इत्यनेन निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेना-
प्राप्त्या तद्वर्जनासम्भवात् । एतेन पुत्रनाम्ना औरसधर्मा-
तिदेशात् प्रतिग्रहीत्रादिपितसपिण्डावर्जनसिद्धिरित्यपा-
स्तम् “न तौ पशौ करोतीति” वत् निषिद्धस्य सापिण्ड्यस्य
अतिदेशासम्भवेन वर्जनासम्भवात् तस्मात् अनन्यगत्या
वाचनिकमेव प्रतिग्रहीतृकुले सापिण्ड्यम् अभ्युपगन्त-
पृष्ठ ३४५२
व्य पति । चेदुच्यते । द्विविधं हि सापिण्ड्यम् अवयवा-
न्वयेन पिण्डान्वयेन चेति तत्रावयवान्वयसापिण्ड्यस्य
दत्तके प्रत्यक्षवाधितत्वेन हेमाद्रिः पिण्डान्वयमेवोपा-
दाय दत्तकादीनां प्रतिग्रहीतृकुले त्रिपुरुषमेव सापिण्ड्यं
व्यवातिष्ठिपत्” ।
“दत्तकानामेषा पिण्डान्वयरूपा अशौचाविवाह्यत्वा-
दिपयोजिका त्रैपौरुष्येव सपिण्डता, न “लेपभाजश्चतु-
र्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेपां
मापिण्ड्यं साप्तपौरुषमिति” मात्स्याभिहिता साप्त-
पौरुषी तस्याः सामान्यरूपतया विशेषेणापवादात्” ।
“एतदेवाभिप्रेत्योक्तं संग्रहकारेण “दत्तकानान्तु
पुत्राणां सापिण्ड्यं स्यात् त्रिपौरुषम् । जनकस्य
कुले तद्वद्ग्रहीतुरिति धारणेति” । यदिदमुभयत्र त्रिपुरुष-
सापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण तस्य
त्रिकद्वयेन सह सपिण्डीकरणाभिधानात् शुद्धदत्त-
कस्य तु प्रतिग्रहीवृकुले त्रिपुरुषं पिण्डान्वयरूपं
सापिण्ड्यं जनककुले साप्तपौरुषमवयवान्वयरूपमेवेति ।
तद्वत् सपिण्डतावंत् गोत्रमपि वीजवप्तुर्जनकस्य न
केयलं जनकस्य अपि तु तत्पालकस्य च दत्तकादेर्यः
मालकस्तस्य च गोत्रं दत्तकादीनां भवतीति । अनेन
सपिण्डतावैलक्षण्यं गोत्रेऽभिहित यथा सपिण्डता
जनकम्यैव न तथा गोत्रं किन्तु उभयोरपि तदिति ।
न चेदमपि दत्तकमात्रे किन्तु द्व्यामुष्यायणे दत्तक-
विशेषे । तथा हि द्विविधा दत्तकादयो नित्यवद्-
द्व्यामुष्यायणा अनित्यवद्द्वामुष्यायणाश्चेति । तत्र
नित्यवदद्व्यामुष्यायण नाम ये जनकप्रतिग्रहीतृभ्यामाव-
थोरयं पुत इति संप्रतिपन्नाः । अनित्यवद्द्व्यामुष्याय-
णास्तु ये च्डान्तैःसंस्कारेर्जनकेन संस्कृताः उपनया-
दिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वात्
द्व्यामुषकायणत्वं परन्त्रनित्यं जातमात्रस्यैव
परिग्रहे गोत्रद्वयेन संस्काराभावात् तस्य प्रतिग्रहीत्र-
गीतमेव । तदिदं सर्वमभिप्रेत्याह सत्याषाढ़ः “नित्यानां
द्व्यामुष्यायणानां द्वयोरिति” सूत्रेण नित्यद्व्यमुष्या-
यणानां गोत्रद्वयप्रवरसम्बन्धमुक्त्वा तमेवानित्येष्वप्यति-
विशति “दत्तकादीनान्तु द्व्यामुष्यायणवदिति” सूत्रेण ।
न्याख्यातञ्चैतत् शवरस्वामिभिः द्व्यामुष्यायणप्रसङ्गे-
नानित्यानाह दत्तकेति । तावदेव नोत्तरसन्ततौ प्रथ-
मेनैव संस्काराः परिग्रहीत्रा चेत् तदा उत्तरस्य
पूर्वत्वात्तेनैव उत्तरत्र । तथा पितृव्येण भ्रातृव्येण
चैकार्षेण ये जातास्ते परिग्रहीतुरेवेति” । अस्य भाष्य-
स्यायमर्थः यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वय-
सम्बन्धो नोत्तरसन्ततेः जनकगोत्रसम्बन्धे किं कारण-
मित्यत आह प्रथमेनेति प्रथमो जनकस्तेनैव संस्कृत-
त्वात् । संस्काराश्च चौड़ान्ताः । “पितुर्गोत्रेण यः
पुत्त्रः संस्कृतः पृथिवीपते! । आचूड़ान्तं न पुत्त्रः
स पुत्त्रतां याति चान्यतः” इति कालिकापुराणात् ।
व्याख्यातञ्चैतत् प्रागेव अन्यस्यासाधारणीं पुत्त्रतां
न याति किन्तु द्व्यामुष्यायणो भवतीति । प्रथमेना-
संस्कारे कथमित्येत आह परिग्रहीत्रा चेदिति ।
परिग्रहीत्रैव जातकर्म्मादिसर्वसंस्कारकरणे चौडादि-
संस्कारकरणेऽपि वा उत्तरस्य परिग्रहीतुरेव गोत्रम्
तत्र हेतुः पूर्वत्वात् संस्कारकरणे प्रथमत्वात् । द्व्यामु-
ष्यायणसन्ततौ दत्तकसन्ततौ चापेक्षितं गोतृमाह
तेनैर्वति । परिग्रहीत्रगोत्रेणैव उत्तरसन्ततेर्गोत्रमुभ-
यत्रापि । सगोत्रपरिग्रहमाह तथेति । जनकपरि-
ग्रहीत्रोरेकगोतत्वेऽपि परिग्रहीत्रैव व्यपदेशः
परिग्रहसंस्कारकरणादिति । यत्तु “गोत्ररिक्थे जनयितु-
र्न्न भजेद्दत्त्रिमः सुत इति तत्परिग्रहीत्रैव जातकर्म्मा-
दिसर्वसंस्कारकरणपक्षे वेदितव्यम् । ये तु नित्यवद्द्व्यामु-
ष्यायणादत्तकादयस्ते षां गोत्रद्वयम् । “द्व्यामुष्ययणका
ये स्युर्दत्तकक्रीतकादयः । गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशै-
शिरयोर्यथेति” पारिजातधृतस्मरणात् । गोत्रद्वये
जनकगोत्रे परिग्रहीतृगोत्रे च । दत्तकादीनाञ्च द्व्यामु-
ष्यायणत्वे” इदं वचनं “नित्यानां द्व्यामुष्यायणाना-
मिति” सत्याषाढ़वचनं च प्रमाणम् । प्रवरमञ्जर्य्या-
मप्यनेनैवाभिप्रायेणोक्तं “दत्तक्रीतकृत्रिमपुत्त्रिकापुत्रा-
दीनां यथासम्भवं गीत्रद्वयं सप्रवरमस्तीति” एतावता
द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमिति” ।
शाखायां विशेषस्तत्रोक्तो यथा
“शाखापि प्रतिग्रहीतुरेवेत्याह वशिष्ठः “अन्यशाखो-
द्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेण स्वशा-
खोक्तविधिना स स्वशाखभागिति” । स्वस्य प्रतिग्र-
हीतुः शाखा यस्मिन् कर्म्मणि तत् स्वशाखं कर्म्म
तद्भजतीति स्वशाखभागिति प्रतिग्रहीतृशाखीयमे० कर्म
तेन कर्त्तव्यमित्यर्थः । दत्तकादीनां मातामहा अपि
प्रतिग्रहीत्री या माता तत्पितर एव पितृन्यायस्य
पृष्ठ ३४५३
मातामहेष्वपि समानत्वात्” दत्तकमीमांसाकृत् ।
श्राद्धीयद्रव्यग्रहणनिषेधे विशेषस्तत्रोक्तो यथा
“एवं प्रतिग्रहीतृकुलश्राद्धीयद्रव्यं दत्तकाय प्रतिग्रही-
तृजनककुलश्राद्धीयद्रव्यञ्च द्व्यामुष्यायणाय न दातव्यं
“सपिण्डाय सगोत्राय श्राद्धीयं नैव दापयेत् । न
भोजयेत् पितृश्राद्धे समानप्रवरं तथेति” हेमाद्रि-
पारिजातधृतवचनात् । श्राद्धीयं श्राद्धे दत्तद्रव्यम्” ।
दत्तदुहिताऽपि ग्रहीतुं शक्यते यथोक्तं तत्रैव
“औरसपुत्त्रस्येव औरसपुत्त्र्या अप्यपचारे क्षेत्र-
जाद्याः पुत्र्यः प्रतिनिधयो भवन्ति । “मुख्यापचारे
प्रतिनिधिरिति” न्यायात् । मुख्यत्वञ्चास्या दानादि-
विधौ साधनत्वेन साधनत्वञ्च ऋतुगमनविधिना
साधिताया द्रव्यार्ज्जनविधिना अर्ज्जितस्य व्रीह्यादेः
क्रतुसाधनत्ववत् । तथा हि रात्रिसत्रन्यायेन “ऋत्वि-
यात् प्रजां विन्दामहे ऋत्वयात् प्रजां विन्दते”
इत्याद्यर्थवादोन्नीते “ऋतावुपेयात् तस्मिन् संविशेत्”
इत्यादौ नित्ये ऋतुगमनविधौ स्त्रीपुंससाधारण्याः
श्रुतिसिद्धायाः प्रजाया एव भाव्यत्वमवगम्यते ।
प्रजनयतीति प्रजेतिव्युत्पत्त्या प्रजननशक्तिमतः स्त्रीपुंस-
योरेव प्रजाशब्दवाच्यत्वात् न नपुंसकस्य, तस्य शुक्र-
शोणितसाम्यजन्यत्वेन नान्तरीयकत्वात् । अतएव
“अनधीत्य द्विजो वेदमनुत्पाद्य च सन्ततिम् । अनिष्ट्वा
विविधैर्यज्ञैर्म्मोक्षमिच्छन् पतत्यधः” इति तादृश्या
एव सन्ततेरनुत्पादे अधःपातः स्मर्य्यते । संतनीत्य-
न्वयमिति सन्ततिः प्रजापर्य्याय एव । “प्रजा स्यात्
सन्ततौ जने” इति कोषात् । एवम् “अपत्यार्थं स्त्रियः
सृष्टाः स्त्री क्षेत्रं वीजिनो नराः । क्षेत्रं वीजवते
देयं नावीजी क्षेत्रमर्हति” इत्यत्र अपत्यशब्दो
व्याख्यातः “अपत्यं कस्मादपतनं भवति प्रनेन
पततीति” यास्कस्मरणात् । “आत्मजस्तनयः सूनुः
सुतः पुत्रः स्त्रियान्त्वमी । आहुर्दुहितरं सर्वेऽपत्य
तीकं तयोः समे” इति कोषाच्च । यद्यत्र “पुमान्
पुरुमना भवति पुंसतेर्वेति” यास्कीक्त्या पुंपदं
बहुज्ञपरं तदा पुंसतेर्वेति” तदुक्त्यैव प्रसवकर्त्तृमिथुन-
परमेव व्याख्यायताम् । अतएव यास्कः “मिथुनाः
पित्र्यदायादा” इति तदेतादृक, श्लोकाभ्यामप्युक्तम् ।
“अङ्गादङ्गात् सम्भवति हृदयादधिजीवसे । आत्मा वै
पुत्रनामासि स जीव शरदां शतमिति” । “अविशेषेण
पुत्राणां दायो भवति धम्मतः । मिथुनानां
विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत्” इत्यत्र पुत्रपदं मिथु-
नपरं दर्शितवान् । नचात्र मिथुनपदं पुत्रस्नुषा-
परमिति वाच्यम् । अङ्गादङ्गात् सम्भवसि इत्यस्या-
सङ्गतेः । “न दुहितर इत्येके पुमान् दायादोऽदा-
यादा स्त्रीति विज्ञायत” इत्येकीयमते दुहितृनिरा-
कारणासङ्गतेश्च । यच्च “नापुत्रस्य लोकोऽस्तीत्यादौ
पुत्रपदं तदप्युभयपरमेव । “भ्रातृपुत्रौ स्वसृदुहितृ-
भ्यामिति” पाणिनिना पुत्रदुहितृपदयोरेकशेषस्मरणात् ।
एतेन “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा” इत्यादा-
वपि पुत्रपदं व्याख्यातम् । तत्साधनञ्च पुत्रिकाकरण-
लिङ्गमग्रे वक्ष्यते । अतएवोक्तस “तत्समः पुत्रिकासुत”
इति । “अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणामिति”
च । यदि च अदृष्टवैकल्येन कन्यानुत्पादः तदा
कृष्णप्रतिपच्छाद्धादिना तत्सम्पादनं कार्य्यं कृष्णचतु-
र्थीश्राद्धादिना पुत्रादृष्टस्येव” । यत्तु गमनकरणिकाया-
मेव भावनायाम् “एवं गच्छन् पुत्रं जनयेदिति” पुत्र-
स्यैव भाव्यत्वं प्रतीयते तत्प्रजापदोपात्तयोः स्त्रीपु-
सयोर्म्मध्ये पुत्रस्य तद्वाक्यविहितगुणफलतया अवधृ-
त्यानुवादः पुत्रार्थिप्रवृत्त्यर्थः । गुणाश्च युग्मनिशाशुक्रा-
धिक्यस्त्रीक्षामतेन्दुसौस्थ्यपुंसवनापूपादयो योगिमन्वा-
दिभिरेव एवमित्यादिना स्पष्टीकृताः । आश्वलायने-
नापि पाणिग्रहणे पुत्रपुत्र्योर्गुणफलत्वं प्रकटितम् ।
“गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीवात
यदि कामयेत पुमांस एव मे पुत्रा जायेरन्नित्य-
ङ्गुलीरेव, स्त्रीकामोरोमान्ते हस्तं साङ्गुष्ठमुभयकाम
इति” । एतेन “स्त्रियोऽयुग्मासु रात्रिषु” इत्यपि व्याख्या-
तम् । तस्मात् पुत्रस्येव श्राद्धकर्त्तृत्वेन परलोकसा-
धनतया च पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेन
सिद्धे मुख्यत्वे तदपचारे प्रतिनिधिर्युक्त एव ।
“दुहिता दुरहिता दूरे हिता दोग्धा” इति निरुक्त्या
दुहितुर्द्दौहित्रद्वारापि पित्रुपकारकत्वं दर्शयति यास्कः
मनुरपि “पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवदिति” ।
महाभारते गान्धार्य्युक्तिश्च “एका शताधिका बाला
भविष्यति गरीयसी । तेन दौहित्रजाल्ल्ॐकान् प्राप्नु-
यामिति मे मतिः” । अन्यत्रापि “दुहितर एव माता-
पित्रोः किमौरसाः पुत्रः । निपतन् दिवो यथा-
पृष्ठ ३४५४
तिर्दौहित्रैरुद्धृतः पूर्वमिति” । दौहित्रैरष्टकादिभिः
कानीनैर्म्मागधीपुत्रैः । एवञ्चौरसदुहित्रभावे दौहित्र-
कृतलोकप्राप्त्यर्थं क्षेत्रजादिदुहितॄणामपि प्रतिनिधि-
त्वेनोपादानं सिद्धमेव । न च व्रीहिप्रतिनिधित्व
इव वचनमस्ति । यद्येवं तर्हि भर्त्रपचारे देवरस्येव
भार्य्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात् श्वशुरशरी-
रावयवान्वयेन सौसादृश्यादिति चेन्मैवम् नहि श्वशुरशरी-
रावयवान्वयेन भार्य्योपादानं किन्तु तस्याः संस्कृत-
स्त्रीत्वेन, न च तत् श्यालिकायामस्ति । यत्र च
कनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः ज्येष्ठाप्रति-
निधित्वम् । यथाह व्यतिरेकमुखेन योगीश्वरः ।
“सत्यामन्यां सवर्णायां धर्म्मकार्य्यं न कारयेत् ।
सवर्णासु विधौ धर्म्मे ज्येष्ठया न विनेतरेति” । तस्मात्
सिद्धमासां न्यायत एव प्रतिनिधित्वम्” ।
“दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि
उपलभ्यन्ते । तत्र दत्तकाया रामायणे बालकण्डे दशरथं
प्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम् ।
“इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना
दशरथो वीरः श्रीमान् सत्यपराक्रमः । सख्यं तस्या-
ङ्गराजेन भविष्यति महात्मना । कन्या चास्य
महाभागा शान्ता नाम भविष्यति । अपुत्रस्त्वङ्गराजो वै
लोमपाद इति श्रुतः । स राजानं दशरथं प्रार्थयिष्यति
भूमिपः अनपत्योऽस्मि धर्मज्ञ! कन्येयं मम
दीयताम् । शान्ता शान्तेन मनसा पुत्रार्थे वरवर्णिनी ।
ततो राजा दशरथो मनसाभिविचिन्त्य च । दास्यते
तां तदा कन्यां शान्तामङ्गाधिपायः सः । प्रतिगृह्य तु
तां कन्यां स राजा विगतज्वरः । नगरं यास्यति क्षिप्रं
प्रहृष्टेनान्तरात्मना । कन्यां तामृष्यशृङ्गाय प्रदास्यति
स वीर्य्यवान्” इत्यादि” ।
“तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम् । “अयं
राजा दशरथः सखा मे दयितः सुहृत् । अपत्यार्थं
ममानेन दत्तेयं वरवर्णिनी । याचमानस्य मे व्रह्मन्!
शान्ता प्रियतमा मम । सोऽयं ते श्वशुरो धीर!
यथैवाहं तथा नृपः” इत्यादि । अत्र दीयतां दास्यते प्रति-
गृह्य दत्ताशब्दैर्द्दानविधिः स्पष्ट एव । तथा पुत्र इत्यु-
पक्रम्य पुत्रार्थ इत्युपसंहारात् औरसपुत्रीवत् दत्तपुत्र्यपि
पुत्रप्रतिनिधिर्भवतीति गम्यते” ।
  • एवं कृत्रिमादिपुत्रीकरणमपि शकुन्तलादीतिहासादौ दृश्यम् ।


“दत्तकाशौचनिर्णयः । तच्च जनककुले परस्परं
नास्त्येव । “गोत्ररिक्थे जनयितुर्न भजेद्दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा” इति
मनुवचनात् । अत्र च स्वधापिण्डशब्दौ अशौचादि-
सकलपितृकर्मोपलक्षणं पिण्डदानादिनिमित्तीभूतगोत्र-
रिक्थयोर्निवृत्तिश्रवणात् प्रेतपिण्डदानादेश्चाशौचपूर्वका-
लत्वनियमात् ततश्च पिण्डनिवृत्त्या अशौचनिवृत्तिरर्थ्र-
सिद्धैव । “असगोत्रः सगोत्रो वा यदि स्त्री यदि वा
पुमान् । प्रथमेऽहनि योः दद्यात् स दशाहं समाप-
येत् । प्रग्राहिणान्तु नैव स्यात् कर्त्तुः स्वस्ति तथापि
च । यावदशौचमुदकं पिण्डमेकञ्च दद्युः” इत्यादिवाक्य-
पर्य्यालोचनया पिण्डाशौचयोः समव्याप्तिसिद्धैः तस्मात्
दत्तकतज्जनकादीनाञ्च परस्परं नाशौचादि । यत्तु
“वैजिकादपि सम्बन्धादनुरुन्ध्यादघं त्र्यहमिति” तदपि
“व्यपैति ददतः स्वधा” इत्यनेनापोदितम् दत्तकातिरिक्तस्थले
तस्य सावकाशत्वात् । किञ्च अशौचोदकदानादौ गोत्र-
सापिण्ड्ययोर्मिलितयोर्निमित्तत्वावगमात् अन्यतरापाये
न तन्निमित्तमशौचादि । तथा च शङ्खलिखितौ
“सपिण्डता तु विज्ञेया गोत्रतः साप्तपौरुषी । पिण्डश्चोद-
कदानञ्च शौचाशौचं तदानुगमिति” ।
प्रतिग्रहीतृपित्रादीनान्तु दत्तकादिमरणे त्रिरात्रम-
शौचम् । तदाह वृहस्पतिः अन्याश्रितेषु दारेषु
परपत्नीसुतेषु च । मृतेष्वाप्लुत्य शुद्ध्यन्ति त्रिरात्रेण
द्विजोत्तमाः” । इदञ्च त्रिरात्राशौचविधानं
यत्प्रतियोगिकं भार्य्यात्वं पुत्रत्वञ्च तस्यैव । त्रिपुरुषा-
लन्तरवर्तिनां पितृसपिण्डानान्तु पृथगाह मरीचिः
“सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु
सपिण्डानां त्रिरात्रं यत्र वै पितुः” इति । यद्यपि
दत्तकादीनामुत्पन्नानामेव स्वीकारात् परिग्रहीतुस्त-
दुत्पत्त्याशौचं न घटते तथापि तदपत्योत्पत्त्याशौचं
घटत एवेति सूतकनिर्द्देशः । इदमपि समानजाती-
यानामेव पुत्राणाम् । तथा च ब्रह्मपुराणम् ।
“औरसं वर्ज्जयित्वा तु सर्ववर्णेषु सर्वदा । क्षेत्रजादिषु
पुत्रेषु जातेषु च मृतेषु च । अशोचन्तु त्रिरात्रं स्यात्
समान इति निश्चयः” इति । सर्वदा सर्वकाले उपनयना-
न्तरमपि । “अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्त्ववित्” इति ।
यद्यपि प्रतिग्रहीतृमरणे दत्तकस्य दशाहाशौचं न घटते
पृष्ठ ३४५५
सपिण्डसगोत्रत्वयोंर्मिलितयोरभावात् अशौचविशेषश्चा-
हत्य नोपलभ्यते तथापि “गुरोः प्रेतस्य शिष्यस्तु पितृ-
मेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण
शुद्ध्यतीति” मरीचिवचनेन शिष्यस्य गुरुप्रेतकार्य्यकरण-
निमित्तदशाहाशौचमुक्तम्भवति । अत्र गुरुशब्द
आचार्य्यादिरूपः । गुरुत्वमत्राप्यस्ति उपनयनादिकर्तृत्वात् ।
ततश्च दत्तकस्य प्रतिग्रहीतृक्रियाकरण एव दशरात्रा-
शौचं सिद्ध्यति अन्यथा त्रिरात्रमेव पूर्वोक्तवचनात् ।
एवं दत्तकस्य प्रतिग्रहीतुस्त्रिपुरुषानन्तरवर्तिसपिण्डमरणे
एकाहः “एकाहस्तु सपिण्डानाम्” इति पूर्वोक्तमरीचि-
वाक्यात् । सोदकसगोत्रयोर्मरणे स्नानमात्रम् । “अन्या-
श्रितेषु दारेषु परपत्नीसुतेषु च” इति पूर्वोक्तप्रजापति-
वाक्यात्” ।
अन्येऽपि मीमांसादौ विशेषाः सन्ति ते च तत
एवावगन्तव्या विस्तरभयात् न लिखिताः ।
दत्तकचन्द्रिकानुसारिव्यवस्था वङ्गदेशे प्रचलिता मीमां-
सानुसारिव्यवस्था तु पाश्चात्त्यदेशप्रचलितेति भेदः ।
वीरमित्रोदये अकृतानुज्ञे भर्त्तरि मृते स्त्रिया दत्तको
ग्रहीतुं शक्यते इति व्यवस्थापितम् यथा
“न तु स्त्री पुत्रं दद्यात्प्रतिगृण्हीयाद्वान्यत्रानुज्ञाना-
द्भर्त्तुरिति” । अत्र भर्त्रनुज्ञां विना स्त्रियाः पुत्रप्रति-
ग्रहनिषेधाददत्तानुज्ञे भर्त्तरि मृते बिधवया कृतः
पुत्रो दत्तको न भवतीत्याहुस्तन्न अपुत्रस्य गत्यभावात्-
पुत्रकरणस्यावश्यकत्वश्रवणाच्छास्त्रमूलकतदनुज्ञायास्तत्राप्य-
क्षतेः । न चैवमनुज्ञानादन्यत्रेति व्यर्थम् व्यावर्त्त्या-
भावाच्छास्त्रीयानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम् ।
मुमुक्षोः, पत्न्यन्तरे पुत्रवतो वानुज्ञाया असम्भवाद्भार्य्या
यदि स्वपुत्रार्थिनी तां प्रति निषेधात् । तथा हि “सर्वा-
सामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन
पुत्रेण प्राह पुत्रवतीर्मनुरिति” । पुत्रकार्य्यश्राद्धादेः सपत्नी-
पुत्रेण सिद्धेर्भर्त्रनुज्ञां विना तादृश्याः पुत्रो न कार्य्यः ।
उभयोरपि तत्र कार्य्यस्य तेन निष्पत्तेः । भर्त्तुर्हि स
औरस एव मुख्यः तस्या अपि दत्तवद्गौण इति तादृश्या
भर्त्रनुमतिमन्तरेणेतरो न प्रतिग्राह्य इति तात्प-
र्य्यार्थः । वस्तुतस्तु “भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान्
भवेत् । सर्वाँस्ताँस्तेन पुत्रेण पुत्रिणो मनुरब्रवीदिति”
वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तकपुत्रत्वादिसम्भ-
वेऽन्यपुत्रप्रतिनिधिर्न कार्य्य इत्यर्थकतया मिताक्षरा-
स्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्त्तरि जीवति भार्य्यया
स्वातन्त्र्येण तदननुमत्या न पुत्रीकरणीय इति भर्त्तुरनु-
ज्ञानादन्यत्रेत्यस्यार्थः । मृते तु तस्मिन् न पारतन्त्र्यम्
तस्या यत्पारतन्त्र्यं तदनुमतिरेवापेक्षिता । एवं सति
दृष्टार्थता भवति प्रतिषेधस्य, । तस्माददत्तानुज्ञे मृतेऽपि
भर्त्तरि भार्य्याया दत्तकादिकरणमविरुद्धम् । मनुवचनद्व-
यस्य पूर्वोक्तार्थकत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता” ।
इयमपि व्यवस्था पाश्चात्त्यकदेशे प्रचलिता ।
८ वैश्यस्योपाधिभेदे “शर्मा देवश्च विप्रस्य वर्मा त्राता च
भूभुजः । भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्”
उद्वा० त० ।

दत्तशत्रु पु० अधिदेवनृपपुत्रभेदे दत्तशर्म्मापि तत्पुत्रभेदे हरिवं० ३९ अ० दत्तशब्दे दृश्यम् ।

दत्तात्मन् पु० द्वादशपुत्रान्तर्गते बुत्रभेदे “दत्तात्मा तु स्वयं-

दत्तः” याज्ञ० । “मातापितृविहीनस्ताभ्यां मुक्ती वा तवाहं
पुत्रो भवामीति स्वयंदत्त उपनतः” मिता० । “स्वय-
मेव स्वात्मानमन्यस्मै दत्तवांस्तवाहं पुत्रो भवामीति स्वय-
मुपगतो मातापितृविहीनस्ताभ्यां त्यक्तो वा सवर्णो-
ऽपतितः स उच्यते तथा च मनुः “मातापितृविहीनो
यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्तु स्वय-
न्दत्तस्तु स स्मृतः” इति । अकारणात् पातित्यादिकार-
णमन्तरेणैव दुर्भिक्षादौ पोषणाद्यसामर्थ्यादिना मातापि-
तृभ्यान्त्यक्तः स्वतन्त्र इत्यर्थः” वी० मि० ।

दत्तात्रेय पु० दत्तसंज्ञकः आत्रेयः । योगाचार्य्ये अनुसूया-

गर्भजे अत्रिपुत्रे षष्ठे भगवदवतारभेदे । आत्रेयशब्दे
तस्योत्पत्तिक्वथा दृश्या “षष्ठमत्रेरपत्यत्वं वृतः प्राप्नो-
ऽनुसूयया । आन्विक्षिकीमलर्काय प्रह्लादादिभ्यः स
ऊचिवान्” भाग० १ । ३ । १२ । तेन च स्वसंहितायां योगो-
ऽनुशिष्ठः कार्त्तवीर्य्याय च तेन वरो दत्तः कार्त्तवीर्य्य-
शब्दे दृश्यः ।

दत्तात्रेयेश्वर पु० काशीस्थे शिवलिङ्गभेदे “भीष्मकेशवना-

मासौ दत्तात्रेयेश्वराह्वयम् । दत्तात्रेयेश्वरात् पूर्वमेष
आदिगदाधरः” काशीख० ३३ अ० ।

दत्तानपकर्म्मन् न० दत्तस्य न अपकर्म्म यत्र । दत्ताप्रदानि-

काख्ये व्यवहारविषयभेदे ।

दत्ताप्रदानिक न० दत्तस्य असम्यक्तया दत्तत्वात्

पुनराप्रदानं ग्रहणमस्त्यत्र ठन् । अष्टादशविवादान्तर्गते व्यव-
हारविषयभेदे तत्स्वरूपादिकं वी० मि० उक्तं यथा
नारदः “दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति ।
पृष्ठ ३४५६
दत्ताप्रदानिकं नाम व्यवहारपदं हि तदिति” ।
असम्यक् अशास्त्रोयमार्गाश्रयणेनेत्यर्थः । दानप्रकारस्या-
देयादिभेदैश्चतुर्विधत्वमाह स एव । “अदेयमथ देयञ्च
दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्ग-
श्चतुर्विधः” इति । तत्र तावद्देयस्य स्वरूपभेदानाह
वृहस्पतिः “सामान्यं पुत्रदाराधिसर्वस्वन्यासयाचि-
तम् । प्रतिश्रुतमथान्यस्य न देयं त्वष्टधा स्मृतमिति” ।
सामान्यं साधारणं प्रतिश्रुतं वाचादत्तम् । नारदोऽपि
“अन्वाहितं याचितकमाधिः साधारणञ्च यत् । निक्षेपः
पुत्रदाराश्च सर्वस्वञ्चान्वये सति । आपत्स्वपि हि
कष्टासु वर्त्तमानेन देहिना । अदेयान्याहुराचार्य्या
यच्चान्यस्मै प्रतिश्रुतमिति” । साधारणं बहुस्वामिकं
रिक्थादिकं न त्वविभक्तस्वामिकं सुवर्णादिकं तस्या
सम्मतौ देयत्वेन वक्ष्यमाणत्वात् । अत्र पुत्रदानमेक
पुत्रविषयं तद्दाने सन्ततिविच्छेदप्रसङ्गात् । अतएव
विष्णुः, “शुक्रशोणितसम्भवः पुरुषो मातापितृनिमि-
त्तस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतो
नत्वेकं पुत्रं दद्यात्प्रतिगृणहीयाद्वा स हि सन्तानाय
पूर्वेषामिति” । अतश्च “सुतस्य सुतदाराणां वशित्वन्त्वनु-
शासने । विक्रये चैव दाने च वशित्वं न सुते पितुः”
इत्यादीनि स्मृत्यन्तरोक्तवचनानि सुतस्यादेयत्वप्रतिपा-
दकानि एकपुत्रविषयाणीति ज्ञेयानि । अनेकपुत्रेष्वपि
मातापितृवियोगसहनक्षम एव देयः । अतएव कात्या-
यनः “विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः ।
दाराः पुत्राश्चेति” यथा दारा विक्रयं दानं वा भर्त्त्रा
न नेयास्तथा मातापितृभ्यां पुत्रा अपि पितृवियोगा-
निच्छवो न नेया इत्यर्थ उक्तः स्मृतिचन्द्रिकायाम् ।
न नेयाः स्युरनिच्छव इत्येतदनापद्विषयम् । “आपत्काले
तु कर्त्तव्यं दानं विक्रयमेव वा । अन्यथा न प्रवर्त्तेत
इति शास्त्रविनिश्चयः” इति तानेवाधिकृत्य तेनैवाभि
धानात् । मात्रापि पत्यनुज्ञया देयमित्याह विष्णुः
“न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तु-
रिति” । अन्वाहितादिवत् स्त्रीधनमप्यदेयम् । अतएव
दक्षः “सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम् ।
अन्वाहितञ्च निःक्षेपः सर्वस्वं चान्वये सति । आपत्स्वपि
न देयानि नव वस्तूनि पण्डितैह् । यो ददाति स
मूदात्मा प्रायश्चित्तीयते नरः” इति । अदेयदाने प्रतिग्रहे
च दण्डमाह मनुः । अदेयं यथ गृह्णाति यश्चादेयं
प्रयच्छति । तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहस
मिति” । अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम् । अतएव
नारदः । “गृह्णात्यदत्तं यो मीहाद्यश्चादेयं प्रयच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षितेति” । अदत्तादेय
ग्रहणाद्गृहीतस्य परावर्त्तनमपि कार्यमिति गम्यते ।
अदत्तग्रहणे दाने च दानसिद्ध्यभावात्परस्वत्वानुत्पत्ते-
रित्युक्तं स्मृतिचन्द्रिकायाम् । देयस्वरूपमाह स एव ।
“कुटुम्बभरणाद्द्रव्यं यत्किञ्चिदतिरिच्यते । तद्देयमुप-
हत्यान्यन्न तद्दोषमवाप्नुयादिति” । अन्यदुपहत्य भर्त्तव्य
कुटुम्बमनवरुद्ध्येत्यर्थः । उपरोधश्च भोजनाच्छादनादि-
राहित्यनिबन्धनतोऽत्राभिमतो न ताम्बूलादिभोगसाधन-
वैकल्यनिबन्धनः । अतएव वृहस्पतिः । “कुटुम्ब भक्त-
वसनाद्देयं यदतिरिच्यत इति” । भक्तं भोजनं वसनम्
आच्छादनम् । भक्तवसनाद्यदतिरिच्यत इत्यन्वयः ।
याज्ञवल्क्योऽपि” स्वं कुटुम्बाविरोधेन देयं दारसुता-
दृते” इति । कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कुटुम्बभ-
रणाबशिष्टं स्वन्देयमित्यर्थः । स्थावरविषये देयमाहतुः
प्रजापतिवृहस्पती “सप्तागमाद्गृहक्षेत्राद्यद्यत्क्षेत्रं
प्रदीयते । पित्र्यं वाथ स्वयंप्राप्तं तद्दातव्यं
विवक्षितमिति” । सप्तागमात्पूर्वोक्तसप्तविधागमयुक्तात् ।
क्षेत्रग्रहणमुपलक्षणम् । पित्र्यं वंशपरम्परायातम् ।
स्वयंप्राप्तं स्वयमर्जितम् । पित्र्यस्वयंप्राप्तयोरुपादानं
क्रीतादीनामुपलक्षणार्थम् । पित्र्यं वा स्वयंप्राप्तं वा
यद्गृहक्षेत्रादिकं प्रदीयते तत्सप्तागमान्विताद्गृहक्षेत्रा-
दुद्धृत्य दातव्यमिति विवक्षितमित्यर्थः । अत्र सप्ता-
गमाद्गृहक्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं कुटुम्ब-
पर्य्याप्ते सागमके गृहे क्षेत्राद्यन्तरे सत्येव नान्य-
थेत्येवमर्थम् । यत्तु कात्यायनेनोक्तम् “सर्वस्वं
गृहवज तु कुटुम्बभरणाधिकम् । यद्द्रव्यं तत् स्वकन्देय-
मदेयं स्यात्ततोऽन्यथेति” । तद्गृहाद्यन्तराभावविषयम् ।
स्वकं स्वकीयम् यथेष्टविनियोगार्हद्रव्यमिति यावत् ।
स्वयंप्राप्तं त्वविभक्तधनैर्भ्रातृभिरननुज्ञातमपि देयम् ।
“स्वेच्छादेयं स्वयंप्राप्तं बन्धाचारेण बन्धकम्” इति
वृहस्पतिस्मरणात् । स्वेच्छादेयं भ्रात्राद्यनुज्ञामन्तरेणापि
देयम् । बन्धकं बन्धाचारेणाधिरूपेण देयमित्यर्थः ।
यत्तु तेनैवोक्तम् “विभक्ता अविभक्ता वा दायादाः स्थावरे
समाः । एकोऽप्यनीशः सर्वत्र दानाधमनविक्रये” इति ।
तत् समानाधिकाविभक्तस्थावरविषयम् । आधमनमा-
पृष्ठ ३४५७
धीकरणं विभक्ता अपि स्थावरे समाः किमुताविभक्ता
इति दण्डापूपन्यायेन व्याख्येयम् । अन्यथा विभागो
निरर्थकः स्यात् । अतश्च यदुक्तं स्मृत्यन्तरे “एकोऽपि
स्थावरे कुर्य्याद्दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे
धर्मार्थे च विशेषतः” इति । तत्क्रमायातविभक्तस्थाव-
रविषयं सप्तानधिकस्थावरविषयं वेति मन्तव्यम् । स्वा-
र्जितमपि किञ्चित्प्राप्तब्यवहारेषु पुत्रेषु सत्सु तदनुम-
त्यैव दातव्यमित्यभिप्रेत्याह भगवान् व्यासः । “स्थावरं
द्विपदञ्चैव यद्यपि स्वयमर्जितम् । असम्भूय सुतान्
सर्वान्न दानन्न च विक्रयः । ये जाता येऽप्यजाताश्च
ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति
न दानन्न च विक्रयः” इति । अत्रोत्तरपद्यं पूर्वपद्य-
दर्शितवृहस्पतिवचनार्थस्य दण्डापूपन्यायप्रदर्शनेन दृढ़ी-
करणार्थम् । किञ्चिद्भर्त्रा पत्न्यनुज्ञातमेव देयम् ।
किञ्चिन्मुख्येनापि भ्रात्राद्यनुज्ञातमेव देयम् । तथा
च वृहस्पतिः “सौदायिकं क्रमायातं शौर्य्यप्राप्तं
च यद्भवेत् । स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नु-
यादिति” । सौदायिकं वैवाहिकं यस्याः परिणयने
लब्धं तस्याः अनुज्ञयैव दातव्यम् । क्रमायातम्पितृ-
पितामहादिक्रमायातम् । स्त्रीज्ञात्यनुमतं न सकलन्दे-
यम् । “वैवाहिके क्रमायाते सर्वदानन्न विद्यते” इति
तेनैवोक्तत्वात् । देयोक्तिप्रसङ्गेन प्रतिग्रहे प्रकारविशेषं
दर्शयति याज्ञवल्क्यः “प्रतिग्रहः प्रकाशः स्यात् स्था-
वरस्य विशेषतः” इति । प्रकाशः प्रकटः ससाक्षिक इति
यावत् । पुत्रप्रतिग्रहे प्रकारविशेष उक्तो वसिष्ठेन ।
“पुत्रं परिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवे-
शनस्य मध्ये व्याहृतिभिर्हुत्वाऽदूरबान्धवमसन्निकृष्टमेव
गृहणीयादिति” । अदूरवान्धवं सन्निहितमातुलादिबान्ध-
वम् असन्निकृष्टं सन्निकृष्टभ्रातृभगिनीपुत्रादिव्यतिरिक्तमेव
प्रतिगृह्णीयादित्यर्थः । प्रासङ्गिकमुक्त्वा प्रकृतमप्याह याज्ञ-
वल्क्यः “देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः” इति ।
इदन्ते दास्यामीति यत् प्रतिश्रुतन्तदवश्यं तस्मै दातव्यं
यदि धर्म्मप्रच्युतो न भवति । प्रच्युते पुनर्न दातव्यं
“प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति” गौतमस्मरणात् ।
“दत्त्वा नापहरेत् पुनः” । न्यायमार्गेण यत् दत्तं सप्त-
विधमपि पुनर्नापहर्त्तव्यम् किन्तु तथैवानुमन्तव्यमि-
त्यर्थः । यत् पुनः प्रतिश्रुतन्न ददाति दत्तं वाऽपहरति
ठस्य दोममाह हारीतः “प्रतिश्रुतार्थादानेन दत्तस्य छेद-
नेन च । विविधान्नरकान् याति तिर्य्यग्योनौ च
जायते । वाचैव यत्प्रतिज्ञातं कर्म्मणा नोपपादितम् ।
ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च” इति । यद्धनं
धर्म्मसंयुक्तं प्रतिगृहीतुः प्रवृत्तधर्म्मसम्पत्त्यर्थं वाचा
प्रतिज्ञातन्न पश्चादर्पितं तदिह परत्र च ऋणवन्नापैती-
त्यर्थः । प्रतिश्रुतमदद्राज्ञा तद्दाप्यो दण्ड्यश्चेत्याह
कात्यायनः “स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणवद्दाप्यः प्राप्नुयात्पूर्वसाहसम्” इति । मत्स्य-
पुराणेऽपि “प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः”
इति । अनयोर्दण्डयोरपराधानुसारेण व्यवस्था ।
दत्तं सप्तविधमदत्तं षोड़शप्रकारमित्याह नारदः
“दत्तं मुप्तविघं ज्ञेयमदत्तं षोड़शात्मकम्” इति । तत्र
दत्तभेदानाह स एव । “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्
प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः”
इति । पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम् । भृतिस्वरूपं कात्या-
यनेन दर्शितम् । “अभीप्सितोपलब्ध्यर्थं दानं यत्र निरूपि-
तम् । उपलब्धिक्रियालब्धंसा भृतिः परिकीर्त्तिता” इति ।
प्रयोजनक्रियासम्पादनार्थं भृतिरिष्यत इत्यर्थः । तुष्ट्या
परितोषेण वन्दिप्रसृतिभ्यो दत्तमिति शषः । स्नेहात्
प्रीत्या दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः कृतोपकाराय
प्रत्युपकारिणा दत्तम् । तत्प्रदर्शनार्थमाह । कात्यायनः
“भयत्राणोपरक्षार्थात्तथाकार्यप्रसाधनात् । अनेन विधिना
लब्धं भयत्राणादिकं धनम्” । उपकारकरणेन लब्ध-
मिति यावत् । स्त्रीशुक्लं विवाहार्थं कन्याबन्धुभ्यो-
दत्तम् । अनुग्रहार्थं परोपकारः कर्त्तव्य इति बिधिबला-
द्यत्र कुत्राप्यनुग्रहार्थं दत्तमेतत् सकलं सफलं भवतीति
दशयितुन्नारद आह “मातापित्रोर्गुरौ मित्रे विनीते
चोपकारिणि । दीनानाथविशिष्टेभ्यो दत्तं तु सफलम्भ-
वेदिति” । उपकारिणि परोपकारे सफलं फलातिशयो-
पेतमित्यर्थः । तदेतत्पण्यादि सप्तविधं दत्तमेव दान
विदोविदुः अपरावर्तनीयं विदुरित्यर्थः । वृहस्पतिरपि
“भृतिस्तुष्ट्या पण्यमूल्यं स्त्रीशुक्लमुपकारिणे । श्रद्धानुग्रह-
संप्रीत्त्या दत्तं सप्तविधं विदुरिति” अदत्ताति दर्श-
यति नारदः “अदत्तन्तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः । बालमूढ़ा
स्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् । कर्त्ता ममायं कर्मेति
प्रतिलाभेच्छया च यत् । अपात्रे पात्रमित्युक्ते कार्य्ये
वा धर्म्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति
पृष्ठ ३४५८
तत्स्मृतमिति” । रुक् उपतापः भयादिकृतोय उपताप-
स्तदन्वितैरित्यन्वयः । अपवर्ज्जितं दत्तं बालादिभिरप-
वर्ज्जितमित्यन्वयः । एतदुक्तं भवति भयोपतप्तेन वन्दि
ग्राहादिभ्यो दत्तं क्रोधोपतप्तेन क्रोधविषयीभूतानां
पुत्त्रभ्रात्रादीनां भयं कर्तुमितरेभ्यो दत्तम् । पुत्रादि
वियोगजनितशोकवेगादुपतप्तेन किं स्थितेन धनेनेति
तात्कालिक्या बुद्ध्या दत्तम् । उत्कोचेन राजकीया-
दिभ्यो दत्तम् । उपहासेन दत्तम् । व्यत्यासेन एकः
स्वद्रव्यमन्यस्मै ददाति अन्योऽपि स्वीयन्तस्मै ददातीति
दानव्यत्यासेन दत्तम् । छलयोगतः शतदानमभिसन्धाय
सहस्रमिति परिभाष्य दत्तम् । बालेनाप्राप्तव्यवहारेण
दत्तं मूढ़ेन लोकवेदानभिज्ञेन दत्तम् । अस्वतन्त्रेण
दासादिना दत्तम् । आर्त्तेन रोगीपहतेन दत्तम् ।
मत्तेन धुस्तूरादिभक्षणादिना मत्तेन दत्तम् उन्मत्तेन
वातपित्ताद्युद्रेकादिना चलितधिया दत्तम् । अयं मदीयं
कर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणाय
दत्तम् । अपात्रायायोग्याय योग्योऽहम् इत्युक्तिमात्रेण
दत्तम् । यज्ञादिं करिष्यामीत्युक्त्वा धनं गृहीत्वा द्यूता-
दिकर्म्मणि विनियुञ्जानाय दत्तं इत्येवं षोड़शप्रकार-
मपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमुच्यत इत्यर्थः ।
पुनःप्रत्याहरणीयत्वमेवंविधानामाह कात्यायनः “काम-
क्रोधास्वतन्त्रार्त्तक्लीवोन्मत्तप्रमोहितैः । व्यत्यासपरि-
हाराय यद्दत्तन्तत्पुनर्हरेत् । या तु कार्यप्रसिद्ध्यर्थ-
मुत्कोचा स्यात्प्रतिक्रिया । तस्मिन्नपि प्रसिद्धेऽर्थे न देया
स्यात्कथञ्चन । अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्ततो-
बलात् । दण्डं चैकादशगुणमाहुगार्गीयमानवाः”
उत्कोचस्वरूपमाह स एव । “स्तेयसाहसिकोद्-
वृत्तपारदारिकशंसनात् । दर्शनाद्वृत्तनष्टस्य तथाऽ-
सत्यप्रवर्त्तनात् । प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यं
तदुच्यते । न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव
दोषभागिति” एतदुक्तं भवति यदि मह्यं न प्रयच्छसि तदा
त्वत्कृतं स्तेयादि कथयामीति भीतिमुत्पाद्य स्तेयादि-
कर्त्तुः सकाशाद्धनमादत्ते । तथा त्वं यदि धनं मह्यन्न
प्रयच्छसि तदा पलायमानं त्वां दर्शयामीति भीतिमुत्पाद्य
पलायिनः सकाशाद्यत्किञ्चिदादत्ते तथा तव सत्यमपि
स्वामिनिकटेऽसत्यं वदिष्यामीत्युक्त्वा यत्किञ्चिदादत्ते
तदुत्कोचाख्यं तद्राज्ञा दात्रे दाप्यम् उत्कोचापादकग्राहकौ
च दण्डनीयाविति पुनः प्रत्याहरणीयमिति वृहस्पति-
रप्याह प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया । कार्य्ये
वाधर्म्मसंयुक्ते स्वामी तत्पुनराप्नुयादिति” । आर्त्तदत्त-
स्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम् । तथा च कात्या-
यनः “स्वस्थेनार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः” इति ।
मनुरपि सोपाधिकदानादेर्निवर्त्तनमाह “योगाधमनविक्रीतं
योगदानप्रतिग्रहम् । यस्य वाप्युपधिम्पश्येत्तत्सर्वं विनि-
वर्त्तयेदिति” । योग उपाधिः येनागामिनीपाधिविशे-
षेणाधिविक्रयादानप्रतिग्रहाः कृतास्तदुपाधिविगमे ते
सर्वेऽपि निवर्त्तेरन्नित्यर्थः ।”

दत्तामित्र पु० सौवीरे नृपभेदे । “दत्रामित्र इति ख्यातं

संग्रामे कृतनिश्चयम् । सुमित्रं नाम सौवीरमर्ज्जुनोदम
यच्चरैः” भा० आ० १३९ अ० ।

दत्ति स्त्री दा--क्तिन् ददादेशः । दाने “अनुगृह्णीष्व निवापदत्तिभिः” रघुः

दत्तिक त्रि० अल्पो दत्तः ठक् । अल्पदत्ते । दत्तान्तशब्दात्

मनुष्यनाम्नः घन् इलच् ठ क वा । देवदत्त + यज्ञदत्त +
स्वार्थाद्यर्थे घादौ पूर्वपदलोपे दत्तिय, दत्तिल दत्तिक
दत्तक देवदत्त यज्ञदत्त सोमदत्तादौ ।

दत्तेय पुंस्त्री० दत्ताया अपत्यम् ढक् । १ दत्ताया दत्तककन्याया

अपत्ये २ इन्द्रे पु० हेमच० दन्तेयेति वा तत्र पाठः ।

दत्तोलि पु० पुलस्त्यमुनौ विष्णुपु० ।

दत्र न० दा--बा० कत्रन् । १ धने “इन्द्र! यत्ते माहिनं

दत्रम्” ऋ० ३ । ३६ । ९ । “दत्रं धनम्” भा० । “दत्रे
विश्वा अधिथा इन्द्र! कृष्टीः” ऋ० ४ । १७ । ६ । “दत्रे
धने” भा० । २ हिरण्ये निरु० “यो दत्रवाँ उषसो न
प्रतीकम्” ऋ० ६ ५० । ८ ।

दत्त्रिम त्रि० दानेन निर्वृत्तः दा--क्त्रि--क्तेर्मप् च । १

दाननिर्वृत्ते । “निष्ठां गते दत्त्रिमसभ्यतोषे” भट्टिः ।
“माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृश
प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः” इत्युक्ते २ दत्तक-
पुत्रे पु० ।

दद दाने धृतौ च भ्वा० आ० सक० सेट । ददते अददिष्ट

दददे । “विटविटपममुं ददस्व तस्यै” माघः ।

दद त्रि० दा--वा० श । दातरि । पक्षे आदन्तग्वात् णः दाय तत्रार्थे ।

ददन न० दद--भावे ल्युट् । दाने शब्दर० ।

ददि त्रि० दा--कि द्वित्वम् । दानकर्त्तरि ।

ददृत् त्रि० दीर्य्यति दॄ--क्विप् ह्रस्वः द्वित्वं तुकम् । दीर्य्यति । विदारणशीले ।

पृष्ठ ३४५९

ददृशान त्रि० दृश--शानच् । दृष्टे “अस्य शुष्मासो ददृशानपवे-

र्जेहमानस्य” ऋ० १० । ३ । ६ । “ददृशानपवेः दृश्यमानायुधस्य”
भा० अत्रंदृश्यमानेति विवरणं कालाविवक्षयेति बोध्यम्

दद्धि(ग्धि) अव्य० याच्ञायाम् निघण्टुः । अयं धातुरित्यन्ये ।

दद्रु पु० ददते कण्डूं दद--रु । रोगभेदे । “सकर्ण्डुरागपिड़कं

दद्रुमण्डलमुद्गतम्” भावप्र० । उद्गतं उच्छूनम्
कुष्ठशब्दे २१५४ पृ० दृश्यम् । स्वार्थे क । द्रद्रुक तत्रार्थे
शब्दर० ।

दद्रुघ्न पु० दद्रुं हन्ति हन--टक् । १ चक्रमर्द्दके (दादमर्द्दन) । अमरः २ हाकुचेरत्नमा० ।

दद्रुण त्रि० दद्रू + पामा० अस्त्यर्थे न ह्रस्वश्च । दद्रुरोग-

युक्ते अमरः ।

दद्रू स्त्री दरिद्रात्यनयाङ्गम् दरिद्रा--ऊ नि० । त्वगरोगभेदे (दाद्) ।

दध दाने धारणे च आ० भ्वा० सक० सेट् । दधते अदधिष्ट ।

दधन्वत् त्रि० दधि--मतुप् वेदे नि० दधन्नादेशे मस्य वः ।

दविविशिष्टे । “अच्छिद्रस्य दधन्वतः सुपर्णस्य दधन्वतः”
ऋ० ६ । ४८ । १८ । “दधन्वतः दधिमतः” भा० ।

दधि त्रि० धा--कि द्वित्वम् । १ धारणकर्त्तरि किप्रत्ययान्तत्वेन

तद्योगे न कर्म्मणि षष्ठी “सृष्ट्वा दधिं सारुकमेतदर्चकान्”
मुग्ध० । दध--इन् । २ दुग्धविकृतिभेदे, (दै) ३ वस्त्रे
च न० हेमच० । दधिगुणभेदादिकं भावप्र० उक्तं यथा
“दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु ।
पाकेऽम्लं श्वासपित्तास्रशोथमेदःकफपदम् । मूत्रकृच्छ्रे
प्रतिश्याये पीनसे विषमज्वरे । अतीसारेऽरुचौ
कार्श्ये शस्यते बलशुक्रकृत् । अथ दधिभेदाः ।
“आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततः
परम् । अम्लञ्चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा ।
अथ मन्दादीनां लक्षणानि गुणाश्च । मन्दं दुग्धं
यदव्यक्तरसं किञ्चिद्घनं भवेत् । मन्दं स्यात् सृष्ट-
विण्मूत्रं दोषत्रयविदाहकृत् । यत्सम्यग् घनतां यातं
व्यक्तं स्वादुरसं भवेत् । अव्यक्ताम्लरसं तत्तु स्वादु विज्ञै-
रुदाहृतम् । स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफा-
पहम् । वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम् ।
स्वाद्वम्लसान्द्रं मधुरं कषायानुरसं भवेत् । स्वाद्वम्लस्य
गुणा ज्ञेयां सामान्यदधिवज्जनैः । यत्तिरोहितमाधुर्य्यं
व्यक्ताम्लत्वं तदम्लकम् । अम्लन्तु दीपनं पित्तरक्तश्लेष्म
विवर्द्धनम् । तदत्यम्ल दन्तरोमहर्षकण्ठादिदहकृत् ।
अत्यम्लं दीपनं रक्तवातपित्तकरं परम्” । गोदधिगुणाः
“गव्यं दधि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम् । पवित्रं दीपनं
हृद्यं पुष्टिकृत पवनापहम् । उक्तं दशानशेषाणां
मध्ये गव्यं गुणाधिकम् । माहिषदधिगुणाः ।
माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् । स्वादु-
पाकमभिष्यन्दि वृष्यं गुर्वस्रदूषकम्” । छागीदधि-
गुणाः “आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम् ।
शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम्” । पक्कदुग्ध-
दधिगुणाः । पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणो-
त्तमम् । पित्तानिलापहं सर्वधात्वग्निबलबर्द्धनम् ।
निःसरदुग्धदधिगुणाः । असारं दधि संग्राहि शीतलं
वातलं लघु । विष्टम्भि दीपनं रुच्यं ग्रहणीरोग-
नाशनम् । गालितदधिगुणाः “गालितं दधि सुस्निग्धं
वातघ्नं कफकृद्गुरु । बलपुष्टिकरं रुच्यं मधुरं नाति-
पित्तकृत् । शर्करादिसहितदधिगुणाः । सशर्करं दधि
श्रेष्ठं तृष्णापित्तास्रदाहजित् । सगुड़ं वातनुद्वृष्यं
वृंहणं तर्पणं गुरु ।” अथ रात्रौ दधिभोजननिषेधः ।
न नक्तं दधि भुञ्जीत नचाप्यघृतशर्करम् । नामुद्गसूपं
नाक्षौद्रं नोष्णं नामलकैर्विना । अयमर्थः । रात्रौ
दधि न भुञ्जीत भुञ्जीत चेत्तदा अघृतशर्करममुद्गसूपं
क्षौद्रमुष्णं विनामलकैश्च दधि न भुञ्जीत । तेन
घृतशर्करादियुक्तं दधि रात्रावपि भुञ्जीतेत्यर्थः । तथा च ।
शस्यते दधि नो रात्रौ शस्तञ्चाम्बुघृतान्वितम् । रक्त-
पित्तकफोत्थेषु विकारेषु तु नैव तत् । तदम्बुघृता-
न्वितमपि । अथर्तुविशेषेण विधिनिषेधौ । हेमन्ते
शिशिरे चापि वर्षासु दधि शस्यते । शरद्ग्रीष्मवसन्तेषु
प्रायशस्तद्विगर्हितम् । अथाविधिना दधिसेवने
दोषमाह ज्वरासृकपित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान् ।
प्राप्नुयात् कामलाञ्चोग्रां विधिं हित्रा दधिप्रियः ।
अथ सरस्य मस्तुनश्च लक्षणं गुणाश्च । दध्नस्तूपरि यो
भागो घनः स्नेहसमन्वितः । स लोके सर इत्युक्तो
दध्नोमण्डस्तु मस्त्विति । सरः स्वादुर्गुरुर्वृष्यो
वातवह्निप्रणाशनः । साम्लोवस्तिप्रशमनः पित्तश्लेष्म-
विवर्द्धनः । मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत् ।
स्रोतोविशोधनं ह्लादि कफवृष्णानिलापहम् । अवृष्यं
प्रीणनं शीघ्रं भिनत्ति मलसञ्चयम् ।
“दधि सुक्तेषु भोक्तव्यम् सर्वञ्च दधिसम्भवम्” मनुः ।
“विना लवणतोयाभ्यां दधि मासेन जीर्य्यतिः”
“कफपित्तकरं दधि” इति वैद्य० ।
दधिशब्दस्य दुग्धविकाररूपार्थत्वे क्लीवत्वेन तदर्थे उक्त-
पुंस्कत्वाभावात् दादावचि न पुंवद्भावः । धारणकर्तृ-
पृष्ठ ३४६०
रूपार्थपरत्वे तु प्रवृत्तिनिमित्तसाम्यात् उक्तपुंस्कत्वात्
क्लीवत्वेऽपि वा पुंवद्रूपं दधये दधिने कुलाय इत्यादि ।
अस्य उरःप्रभृतिषु पाठात् बहुव्रीहौ नित्यं कप्
बहुदधिको यज्ञ इत्यादि ।

दधिकूर्च्चिका स्त्री “दध्ना सह पयः पक्वं यत् स्यात् सा

दधिकूर्च्चिका” इत्युक्तलक्षणायामामिक्षायाम् ।

दधिक्रा पु० दधिः दधदन्यं धारयन् सन् क्रामति क्रम--विट्

अन्तस्यात् । १ अश्वरूपे अग्न्यात्मके देवभेदे “दधिक्रामु
दकद्युर्विश्वकृष्टिम्” ऋ० ४ । ३८ । २ । उक्ता व्युत्पत्तिर्भाष्ये
दर्शिता । “आ दधिक्राः शवसा पञ्च कृष्टीः” १० । ३ । २ अश्वे
निघ० । तन्नामनिरुक्तिः २ । २७ । तत्र दर्शिता यथा “तत्र
दधिक्रा इत्येतद् दधत् क्रामतीति वा दधत् क्रन्दतीति
वा दधदाकारी भवतीति वा । तस्याश्ववद् देवतावच्च
निगमा भवन्ति” । अतो देवार्थतापीति गम्यते” स चाग्निं-
रूपः दधिक्रावन् शब्दे माधववाक्ये दृश्यम् ।

दधिक्रावन् पु० दधिः दधत् क्रामति क्रम--वनिप् अन्तस्यात् ।

अश्वरूपे अग्न्यात्मके देवभेदे । “दधिक्राव्णो अकारिषं
जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकरत् प्राण
आयूंषि तारिषत्” ताण्ड्य० व्रा० १ । ६ । १७ । “दधिः
दधद्धारयन् क्रामतीति दधिक्रावा क्रमेर्वनिपि विड्वनोरनु-
नासिकस्यादिति” मकरास्याकारः, तस्य दधिक्राव्णः
एतत् संज्ञकस्याश्वरूपस्य देवस्य” भा० अत्र द्राह्यायणः,
“आग्नीध्रीयं गत्वा दधिमक्षं भक्षयेयुरसमुपह्वूय
दधिक्राव्ण इति । अत्र यद्यप्यस्मिन् मन्त्रे दधिक्राव्ण इति
अश्वरूपोऽग्निविशेष एव देवेतात्वेनाभिधीयते, तथापि
दधिशब्दयोगात् सामान्येन दभिभक्षणे विनियोग इति
द्रष्टव्यम्” भा० । एतदनुसारेण पञ्चगव्यादिशोधनेऽपि
दधिशोधनेऽयं मन्त्रो विनियुक्तः इति बोध्यम् ।

दधिघर्म्म पु० दधिसंस्कारके वैदिके कर्म्मभेदे । “दधिघर्म्मेण

चरन्ति प्रवर्ग्यवांश्चेत्” आश्व० श्रौ० ५ । १३ । १ । दधिघर्मो
नाम कर्मविशेषः” नारा० । स च कात्या० श्रौ० उक्तो
यथा १० । १ । २० । “सप्रवर्ग्ये दधिघर्म्मः” सू० दध्या-
हरेति प्रेषितो दधिघर्मार्थं दध्याहरति तच्च यागार्थ-
त्वात् सान्नास्यधर्मेण वत्सापाकरणादिना संस्कार्य्यं
तत्र दध्नो द्व्यहसाध्यत्वात् पूर्वस्मिन्नहनि प्रातःसवनिक
दध्यर्थदोहानन्तरं दधिचर्मः दध्यर्थमपि रात्रौ दोह
आतञ्चनान्तः कर्त्तव्यः । तत्सम्बन्धिनो वत्सापाकरणादयो-
ऽप्यनेनैव क्रमेण कर्त्तव्याः प्रवर्ग्यवत्येवायं दधिवर्मः”
कर्कः । तत्करणप्रकारमपि तदुत्तरसूत्रैराह यथा
“उपविश्य सदसः पुरस्तात् सपवित्रायामग्निहोत्रहवण्यां
ग्रहणं ययोक्तम्” २१ सू० । तत् प्रतिप्रस्थात्राहृतदधि
उत्तरवेदेः पश्चादासाद्यालभ्य ततः सदसः पश्चादुपविश्य
सपवित्रायामग्निहोत्रहवण्यां शाखापवित्रेणाग्निहो-
त्रहवण्याम यथोक्तं यथा प्रवर्ग्याध्यायोक्तं तथा
ग्रहणं करोति अतो यावतीति मन्त्रान्ते स्थालीमुखेनै-
वाग्निहोत्रहवण्यां निनयनं कर्त्तव्यम् । आनयनञ्च
निनयनमेव” कर्कः विस्तरः तदुत्तरसूत्रेषु दर्शितः । तादृश-
कर्मममुदायश्च दधिघर्मशब्दार्थः ।

दधिचार पु० दधि चारयति चालयति चर--णिच्--अण

उप० स० । मन्थानदण्डे हारा०

दधिज न० दध्नो जायते जन--ड । १ नवनीते राजनि० २ दधिजातमात्रे त्रि ।

दधित्थ पु० दधीव तद्वर्णवत् द्रवे तिष्ठति स्था--क पृषो० ।

कपित्थे अमरः तद्द्रवस्य दधिवर्णत्वात् तथात्वम् । “दघि-
त्थरससंयुक्तां पिप्पलीं माक्षिकान्विताम्” सुश्रु० ।

दधित्थाख्य पु० दधिमाख्याति आ + ख्या--क । सरलद्रवे

(लोवान) रत्नमाला ।

दधिधेनु स्त्री दानार्थं कल्पितदधिकुम्भनिर्मिते धेनुभेदे

तद्विधानं हेमा० दा० स्कन्दपु० उक्तो यथा
“दधिधेनोमहाराज! विधानं शृणु साम्प्रतम् ।
अनुलिप्ते महीभागे गोमयेन नराधिप! । गोचर्म्म-
मात्रन्तु पुनः पुष्पप्रकरसंयुतम् । कुशैरास्तीर्य्य वसुधां
कृष्णाजिनकृतास्तराम् । दधिकुम्भञ्च संस्थाप्य सप्तधान्यस्य
चोपरि । चतुर्थांशेन वत्सन्तु सौवर्णमुखसंयुतम् ।
प्रशस्तपत्रश्रवणां मुक्ताफलमयक्षणाम् । चन्दनागुरुशृङ्गीं
च मुखं वै गन्धमालिकम् । जिह्वा शर्करया राजन्!
घ्राणं श्रीखण्डकं तथा । फलमूलमया दन्ताः
सितसूत्रस्य कम्बलाः । ताम्रपृष्ठा दर्भरोमा पुच्छं सूत्रमयं
तथा । स्वर्णशृङ्गीं रौप्यखुरीं नवनीतमयस्तनीम् । इक्षु-
पादां सुसस्कृत्य सर्वाभरणभूषिताम् । आच्छाद्य वस्त्र-
युग्मेन पुष्पगन्धैस्तु पूजिताम् । ब्राह्मणाय कुलीनाय
साधुवृत्ताय धीमते । समाधियमयुक्ताय तादृशाय
प्रदापयेत् । पुच्छदेशोपविष्टाय मुद्रिकाकर्णमात्रकैः ।
पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् ।
दधिक्राव्णेतिमन्त्रेण दधिधेनु प्रदापयेत् । एवं दधिमयीं
धेनुं दत्त्वा राजर्षिसत्तम! । एकाहारो दिनं तिष्ठेद्दधा
च नृपनन्दन! । यजमानो वसेद्राजन्! त्रिदिवं च
पृष्ठ ३४६१
द्विजोत्तमः! दीयमानां प्रपश्यन्ति तेऽपि यान्ति परां
गतिम् । दश पूर्वान् दश परानात्मानञ्चैकविंशकम् ।
विष्णुलोकमवाप्नोति यावदाहूतसंप्लवम् । दाता च दापका-
श्चैव तेऽपि यान्ति परां गतिम् । यत्र मधुवहा नद्यो
यत्र पायसकर्द्दमाः । ऋषयो मुनयं सिद्धास्तत्र गच्छन्ति
धेनुदाः । य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।
सोऽश्वमेधफलं प्राप्य विष्णुलोकं स गच्छति” । वृतधेनु-
विधिवत् सर्वमत्र कर्म्म ।

दधिपयस् न० द्वि० व० । दधि च पयश्च । “जातिरप्राणिनाम्

पा० अप्राणिजातित्वात् समाहारद्वन्द्वे प्राप्ते “न
दधिपय आदीनि” पा० तन्निषेधः दधिपयसी ।

दधिपयआदि न० समाहारद्वन्द्वनिषेधनिमित्ते शब्दद्वयगण-

भेदे । स च गणः पा० ग० सूत्रे उक्तो यथा “दधिपयसी
सर्पिर्मधुनी मधुसार्पषी ब्रह्मप्रजापती शिववैश्रवणौ
स्कन्दविशाखौ परिव्राट्कौशिकौ प्रवर्ग्योपसदौ शुक्लकृष्णौ
इध्मावर्हिषी दीक्षातपसी श्रद्धातपसी मेधातपसी
अध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधे
ऋक्सामे वाङ्मनसे” ।

दधिपुष्पिका स्त्री दधीव शुभ्रं पुष्पमस्याः कप् अत

इत्त्वम् । श्वेतापराजितायाम् राजनि० ।

दधिपुष्पी स्त्री दधीव शुम्रं पुष्पमस्याः जातित्वात् ङीष् ।

कोलशिम्ब्यां राजनि० ।

दधिपूप पु० दधिपक्वः पूपः । अपूपभेदे । “शालिपिष्टं

युतं दध्ना मर्दयित्वा घृते पचेत् । वेष्टयेत् पक्वखण्डेन
सुवृत्तं दधिपूपकम् । दधिपूपो गुरुर्वृष्यो वृंहणोऽनि-
लपित्तहा । हृद्योऽग्निजननश्चैव विशेषाद् रुचिकारकः”
पाकशास्त्रम् ।

दधिफल पु० दधीव द्रवः फलेऽस्य । कपित्ये अमरः

तद्द्रवस्य दधितुल्याम्लरसत्वात् तथात्वम् ।

दधिमण्ड पु० ६ त० । दध्नः मस्तुनि (मात) ख्याते पदार्थे । रत्नमाला ।

दधिमण्डोद(क) पु० दधिमण्ड इवोदकमत्र उदकस्य वा

उदादेशः । दधिमण्डतुल्यजले समुद्रभेदे । “दधिमण्डोद
एवात्र विज्ञेयो वारिजासनः” हेमा० व्र० तद्ध्यानम् ।
“उत्तरेषु च कौरव्य! द्वीपेषु श्रूयते कथा । एवं तत्र
महाराज! ब्रुवतश्च निवोध मे । घृततोयः समुद्रोऽत्र
दधिमण्डोदकः परः । सुरोदः सागरश्चैव तथान्यो
जलसागरः” भा० भी० १२ अ० ।

दधिमुख पु० १ रामसेनापतिवानरभेदे “श्रीमान् दधिमुखो

नाम हरिवृद्धोऽतिवीर्य्यवान्” भा० व० २८२ अ० । १ नागभेदे
“सुरामुखो दधिमुखस्तथा विमलपिण्डकः” भा० आ० ३५
अ० सर्पनामोक्तौ दधिवक्त्रादयोऽप्यत्र ।

दधिवत् त्रि० दधि अस्त्यत्र मतुप् वेदे मस्य वः ।

दधियुक्ते “अपूपवान् दधिवाश्चरुरेष सीदतु” अथ० १८ ।
४ । १७ । लोके तु न मस्य वः दधिमत् इत्येव स्त्रियां ङीप्

दधिवामन न० १ शालग्राममूर्त्तिषु वामनमूर्त्तिभेदे ब्रह्मवै०

प्रकृतिख० तल्लक्षणमुक्तं यथा । “अतिक्षुद्रं द्विचक्रञ्च ।
नवीननीरदोपमम् । दधिवामनकं ज्ञेयं गृहिणाञ्च
सुखप्रदम् । दध्योदने होतव्यः वामनः । २ दध्योदनेन
हवनीये वामनभेदे पु० “दध्यादनेन शुद्धेन हुत्वा
मुच्येत दुर्गतः । स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमन-
न्यधीः” तन्त्रसारे दधिवामनप्रयोगः ।

दधिवारि न० ६ त० । दधिमस्तुपदार्थे (दधिर मात) हेमच० ।

दधिवाहन पु० अङ्गनामकनृपपुत्रे “अङ्गपुत्रो महानासीत्

राजेन्द्रो दधिवाहनः । दधिवाहनपुत्रस्तु राजा दिवि-
रथोऽभवत्” हरिवं० ३१ अ० । दधिवामनपुत्रस्तु पुत्रो
दिविरथस्य तु” भा० शा० ४९ अ० ।

दधिशोण पु० वानरे त्रिका० ।

दधिषाय्य पु० दधि स्यति सो--आय्य षत्वम् । १ घृते उज्ज्वल० ।

“दधिषाय्यः” उणा० सू० सि० कौ० वृत्तौ “दधातेराय्यः
द्द्वित्वमित्त्वं सुक्च इत्युक्त्वा “मित्रावसो दधिषाय्य” इत्यु-
दाजहार” ।

दधिसक्तु पु० व० व० । “दध्युपसिक्ताः सक्तवः “अन्नेन

व्यञ्जनम्” पा० समासः । दध्युपसिक्तेषु सक्तुषु । कन्दु-
पक्वानि तैलेन पायसं दधिसक्तवः” ति० त० कूर्म्मपु० ।

दधिसार पु० ६ त० । नवनीते हेमच० ।

दधिस्कन्द पु० तीर्थभेदे ।

दधिस्नेह पु० ६ त० । दधिसारे त्रिका० ।

दधिस्य(ध्यस्य) अतिगार्द्ध्येन दधीच्छति क्यचिक् असु

सुक् वा । अतिगार्द्ध्येन दधीच्छायाया प० अक०
सेट् । दधिस्यति दध्यस्यति ।

दधिस्वेद पु० दध्नः स्वेद इव । तक्रे (घोल) जटाधरः ।

दधी(च)चि पु० अथर्वमुनेरौरसे कर्द्दमप्रजापतिकन्यायां

शान्तिनाम्न्यां जाते मुनिभेदे । इन्द्रयाचितेन तेन च प्रा-
णांस्त्यक्त्वा स्वदेहास्थीनि दत्तानि इन्द्रेण च तैर्वज्रं
निर्माय वृत्तासुरो निहतः तत्कथा
“ऋतेऽस्थिभिर्दधीचस्य न हन्तु त्रिदशद्विद्धः । तस्मा-
पृष्ठ ३४६२
द्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः” । दधीचास्थीनि
देहीति तैर्बधिष्यामहे रिपून् । स च तैर्याचितोऽस्थीनि
यत्नादृषिवरस्तद्रा । प्राणत्यागं कुरुश्रेष्ठ! चकारैवा-
विचारयन् । सलोकानक्षयान् प्राप्तो देवप्रियकरस्तदा ।
तस्यास्थिमिरथो शक्रः संप्रहृष्टमनास्तदा । कारयामास
दिव्यानि नानाप्रहरणानि च । वज्राणि चक्राणि
गदा गुरून् दण्डांश्च पुष्कलान्” भा० शल्य० ५२ अ० ।
“गते शतधृतौ क्षत्तः! कर्द्दमस्तेन चोदितः । यथोचितं
सुदुहितॄः प्रादात् विश्वसृजां ततः” इत्युपक्रमे
“अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते” भाग० ३ । २४ । २४
अ० । “दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्म्माभेद्यं मदात्मकम्”
भाग० ६ । ९ । ५१ । तस्याथर्वणकर्द्दमदुहितृशान्तिजातत्वा-
दाथर्वणत्वविशेषणम् । “ददौ चास्थीनि देवेभ्यो दधीचिः
सुमनास्तदा” अग्निपु० दध्यन्च्शब्दे व्युत्पत्तिर्दृश्या ।

दधीचास्थि न० ६ त० । तज्जातत्वात् १ वज्रे २ तन्नामनामके

हीरके च त्रिका० ।

दधृष् त्रि० धृष--क्विन् नि० । १ धृष्टे क्विन्नन्तत्वात् झलि पदान्ते

च कुत्वम् । २ धर्षके च । “वाजेषु दधृषं कवे” ऋ० ३ । ४२ । ६ ।
“दधृषम् शत्रूणामभिभावकम्” भा० ।

दधृष्वणि त्रि० दधृगिवाचरति ददृष् + क्विप् ततो बा०

वनि । धर्षके । “सासहिमधृष्टं चिद् दधृष्वणिम्”
ऋ० ८ । ६१ । ३ ।

दध्न पु० दध--बा० न । यमभेदे । “औडुम्बराय दध्नाय नीलाय परमेष्ठिने” यमतर्पणमन्त्रः ।

दध्यन्च् पु० दधिं धारकमञ्चति अन्च--क्विप् । अथर्वर्षिपुत्रे

दधीचौ मुनिभेदे “दध्यङ्ङाथर्वणस्त्वष्ट्रे” भाग० ६६ । ९ । ५१
“स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्”
भाग० ६ । ९ । ५५ । “यामथर्वा मनुष्पिता दध्यङ्धियमत्नत
इत्यृचमधिकृत्य निरुक्ते तु १२ । ३३ अन्या निरुक्तिरुक्ता
“दध्यङ्प्रत्यक्तो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति
वा” । “दध्यङ् ह नन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र
यदीमुवाच” ऋ० १ । ११६ । १२ । आथर्वणः अथर्वणः पुत्रो
दध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येन
प्रतिहितेन शिरसा वाँ युवाभ्यामीमिमां मधुविद्यां यद्
यदा खलु प्रोवाच प्रोक्तवान् । तदानीमश्वस्य शिरसः
सन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणं
च यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्द्धः । अत्रेयमा-
ख्यायिका “इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां
चोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामी-
त्युवाच । ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरः-
प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन च
दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि
मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास ।
तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ
तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति । शाट्यायन-
वाजसनेययोः प्रपञ्चेनोक्तम् । तस्य टादावजादौ दधीचः
दधीचा इत्यादि । ततः स्वार्थे अण् इञ् वा पृषो०
वृद्ध्यभावे । दधीच दधीचि इति रूपमित्यवधेयम् ।

दध्यन्न न० दध्युपसिक्तमन्नम् “अन्नेन व्यञ्जनम्” पा० समासः ।

दध्युपसिक्ते अन्ने “दध्यन्नं पायसं चैव गुड़पिष्टं
समोदकम्” याज्ञ० दध्योदनोऽप्यत्र पु० । दध्योदनं हविश्चूर्णम्”
याज्ञ० ग्रहवल्युक्तौ ।

दध्याकर पु० ६ त० । दधिसमुद्रे शब्दार्थकल्पतरुः ।

दध्यानी स्त्री दधि--दधिरसमानयति आ--नी--क गौरा०

ङीष् । (सुदर्शनगुलञ्च) सुदर्शनायाम् रत्नमाला ।

दध्युत्तर न० ६ त० । दधिस्नेहे शब्दच० । “पयसः सर्पिष-

श्चैव दध्नोदध्युत्तरस्य च” हरिवं० ७९३ अ० ।

दध्युत्तरग न० दध्न उत्तरं गच्छति गम--ड । दधिस्नेहे

रत्नमाला ।

दध्युद(क) पु० दधि उदकमिवास्य वा उदादेशः । दधिसमुद्रे जटाधरः ।

दनायुस् पु० दक्षकन्याभेदे सा च कश्यपपत्नीभेदः दनुशब्दे

दृश्यम् । “दनुश्च दनायुश्च मातेव च पितेव च
परिजगृहतुस्तस्माद्दानव इत्याहुः” शत० ब्रा० १ । ६ । त । ९
“दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः । विक्षरो
बलवीरौ च वृत्त्रश्चैव महासुरः” भा० आ० ६५ अ० ।

दनु स्त्री दक्षकन्याभेदे सा च कश्यपर्षिपत्नी दानवमाता ।

“प्रजज्ञिरे महाभाया दक्षकन्यास्त्रयोदश । अदिति-
र्द्दितिर्द्दनुः काला दनायुः सिंहिका तथा । क्रोधा प्रधा
च विश्वा च विनता कपिला मुनिः । कद्रूश्च मनुज-
व्याघ्र! दक्षकन्यैव भारत । एतासां वीय्यं सभ न्नं
पुत्रपौत्रमनन्तकम् । “चत्वारिंशद्दनोः पुत्राः ख्याताः
सर्वत्र भारत । तेषां पथमजो राजा विप्रक्षित्ति-
र्महायशाः । सात्ररो नमुचिश्चेव पुलोमा चेति विश्रुतः ।
असिलोमा च केशी च दुर्ज्जनश्चैवादानवः ।
अयःशिरा अश्वश्विरा अश्वशङ्कुश्च वीर्य्यवान् । तथा
गगनमूर्द्धा च वेगवान् केतुमांश्च सः । स्वर्भानुरश्वा-
ऽश्वपतिर्वृषपर्य्याजक्रस्तथा । अश्वग्रीवश्च सूक्ष्मश्च तुहु-
पृष्ठ ३४६३
ण्डश्च महाबलः । एकपादेकवक्रच विरूपाक्षमहो-
दरौ । निचन्द्रश्च निकुम्भश्च कुजटः कपटस्तथा ।
शरभः शलभश्चैव सूर्य्यचन्द्रमसौ तथा । एते ख्याता
दनोर्वंशे दानवाः परिकीर्त्तिताः । अन्यौ तु खलु
देवानां सूर्य्याचन्द्रमसौ स्मृतौ । अन्यौ दानवमुख्यानां
सूर्य्यचन्द्रमसौ तथा । इमे च वंशाः प्रथिताः सत्त्वे-
वन्तो महाबलाः । दनुपुत्रा महाराज! दश दानव-
वंशजाः । एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि ।
वातापिः शक्रतपनः शठश्चैव महासुरः । गविष्ठश्च
वनायुश्च दीर्घजिह्वश्च दानवः । असंख्येयाः स्मृता-
स्तेषां पुत्राः पौत्राश्च भारत!” भा० आ० ६५ अ० ।
दनोरपत्यम् अण् । दानव दनोरपत्ये पुंस्त्री स्त्रियां ङीप् ।

दनायु पु० दानवभेदे दानवशब्दे दृश्यम् । अयं शब्दः

दनायुम् शब्दात् प्राक् पाठ्यः ।

दनुज पु० दनोर्जायते जन--ड । दनोरपत्ये असुरे अमरः ।

दनुजद्विष् पु० दनुजान् द्वेष्टि द्विष--क्विप् । देवे हेम० ।

दनुजारिप्रभृतयोऽप्यत्र ।

दनुसूनु पु० ६ त० । दानवे जटाधरः ।

दन्त पु० अन्तर्भावितण्यर्थे दम--तन् । १ मुखान्तःस्थचर्वण-

साधनेऽस्थिभेदे (दाँत) २ कुञ्जे, ३ पर्वतनितम्बे ४ सानुनि,
५ द्वात्रिंशत्संख्यायाञ्च मेदि० । अत एव नैषध० दन्तानां
द्विगुणितषोड़शपदार्थरूपत्वेन भङ्ग्या द्वात्रिंशत्त्वं
वर्णितं यथा । “उद्देशपर्वण्यपि लक्षणेऽपि द्विधो-
दितैः षोड़शभिः पदार्थैः । आन्विक्षिकीं यद्दशनद्विमालीं
तां मुक्तिकामाकलितां प्रतीमः” । ६ शैलशृङ्गे त्रिका०
(।ऽऽ) रूपे ७ पञ्चमात्राप्रभेदेछन्दोग्र० सदन्ततया जन्मनि
जन्मोत्तरं मासभेदे च तज्जन्मफलं ज्यो० त० उक्तं यथा
“जातः सदन्तः पितृमातृहन्ता तातं विहन्यात् प्रथमे तु
मासे । अम्बां द्वितीये सहजं तृतीये मासे चतुर्थे शुभका-
रकः स्यात् । मिष्टान्नभोजी सुभगः सुताख्ये ५ षष्ठे सुखी
पण्डितकल्पबुद्धिः । ततोऽधिकः स्यात् बलवान् द्युनाख्ये ७
मासेऽष्टमे वित्तसुखैर्विहीनः । सुरप्रतापी नवमे मृत्युश्च
दशमे तथा । एकादशे द्वादशे च सुखी च सुभगो भवेत् ।
अष्टौ पुत्तलकान् कृत्वा सुगन्धैर्गन्धकैस्तथा । स्रोतःसु
संक्रमे चापि स्रापयेत् शुक्लपुष्पकैः । स्नानं संक्र-
मणस्याधः शम्भोर्द्दर्शनमन्ततः । होमं विप्रार्च्चनञ्चैव-
मशभे दन्तदर्शने” । “स्निग्धा घनाश्च दशनाः सुतीक्ष्ण-
दंष्ट्राः समाश्च शुभाः” वृ० स० ६७ अ० । दन्तम्लप्रादुर्भावश्च
गर्भोपनिषदि गर्भे सप्तममासे जायते इति प्रतिपादितम् ।

दन्तक त्रि० दन्ते दन्तमार्ज्जने प्रसितः कन् । १ दन्तमार्जनप्र-

सिते । दन्त इव कन् । २ शैलशृङ्गे गिरेः प्रदेशाद्बर्हिनि-
र्गते ३ पाषाणभेदे च हेमच० । स्वार्थे क । ४ दन्तशब्दार्थे पु० ।

दन्तकर्षण पु० दन्तान् कर्षति कृष--ल्यु । जम्बीरे शब्दर० ।

दन्तकाष्ठ न० दन्तंधावनार्थं काष्ठम् । १ दन्तधावने काष्ठे ।

तत्काष्ठमस्त्यत्र साध्यतया अच् । २ विकङ्कतवृक्षे पु० राजनि० ।
सफलतत्काष्ठभेदाः वृ० स० ८५ अ० उक्ता यथा
“वल्लीलतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशो
यैः । फलानि वाच्यान्यतितत्प्रसङ्गो मा भूदतो वच्म्यथ
कामिकानि । अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्न
पत्रैश्च समन्वितानि । न युग्मपर्वाणि न पाटितानि
न चोर्ध्वशुष्काणि विना त्वचा वा । वैकङ्कतश्रीफल-
काश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । वृद्धि-
र्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके ककुभे
प्रियत्वम् । लक्ष्मीः शिरोषे च तथा करञ्जे प्लक्षेऽर्थ-
सिद्धिः समभीप्सिता स्यात् । मान्यत्वमायाति
जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति ।
आरोग्यमायुर्बदरीवृहत्योरैश्वर्यवृद्धिः खदिरे सविल्वे । द्रव्याणि
चेष्टान्यतिमुक्तके स्युः प्राप्नोनि तान्येव पुनः कदम्बे ।
निम्बेऽर्थाप्तिः करवीरेऽन्नलब्धिर्भाण्डीरे म्यादिदमेव
प्रभूतम् । शम्यां शत्रूनपहन्त्यर्जुने च श्यामायां
च द्विषतामेव नाशः । सालेऽश्वकर्णे च वदन्ति
गौरवं सभद्रदारावपि चाटरूषके । वाल्लभ्यमाथाति
जनस्य सर्वतः प्रियङ्ग्वपामार्गसजम्वुदाड़िमैः । उदङ्-
मुखः प्राङ्मुख एव वाव्दं कामं यथेष्टं हृदये
निवेश्य । अद्यादनिन्द्यं च सुखोपविष्टः प्रक्षाल्य
जह्याच्च शुचिप्रदेशे । अभिमुखपतितं प्रशान्तदिक्स्थं
शुभमतिशोभनमूर्ध्वसंस्थितं यत् । अशुभकरमतोऽ-
न्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम्” ।
आ० त० नरसिंहपुराणे च “दन्तकाष्ठस्य वक्ष्यामि
समासेन प्रशस्तताम् । सर्वे कण्टकिनः पुण्याः
क्षीरिणश्च यशस्विनः” । महाभारते । “तिक्त
कषायं कटुकं सुगन्धि कण्टकान्वितम् । क्षीरिणो वृक्ष-
गुल्माद्यान् भक्षयेद्दन्तधावने” । निषिद्धकाष्ठानि यथा
“गुवाकतालहिन्तालास्तथा ताड़ी च केतकी । खर्जूर-
नारिकेलौ च सप्तैते तृणराजकाः । तृणराजसिरा
पत्रैर्यः कुर्य्याद्दन्तधावनम् । तावद्भवति चाण्डालो याव-
पृष्ठ ३४६४
द्वङ्गां न पश्यति । तस्य स्थौल्यं परिमाणञ्चाह विष्णुः
“कनिष्ठाग्रसमं स्थौल्यं सकूर्चं द्वादशाङ्गुलम् । प्रातर्भूत्वा
च यतवाक् भक्षयेद्दन्तधावनम्” मरीचिः द्वादशाङ्गु-
लञ्च वैश्यानां शूद्राणान्तु षड़ङ्गुलम् । चतुरङ्गुलमानेन
नारीणां विधिरुच्यते । अन्तरप्रभवानाञ्च षड़ङ्गुलमुदा-
हृतम्” । दन्तधावनदन्तपवनशब्देऽधिकं दृश्यम् ।

दन्तकाष्ठक न० दन्तधावनोपयोगि काष्ठमस्मात् । आहुल्यवृक्षे राजनि० ।

दन्तकूर पु० दन्ताः कूरमन्नमिव चर्व्यत्वात् यत्र । संग्रामे

नीलकण्ठः “माद्रीपुत्रः सहदेवः कलिङ्गान् समागतान-
जयद्दन्तकूरे” भा० उ० २२ अ० । “अयं कपाटेन जघान
पाण्ड्यं तथा कलिङ्गान् दन्तकूरे ममर्द” ४७ अ० ।

दन्तक्रूर पु० दन्ताः क्रूरा यत्र । १ देशभेदे २ तन्नृपे च नीलक० ।

“ब्रह्मद्विषाञ्चाथ तस्मिन् सहस्राणि चतुर्दश । पुनर-
न्यानि जग्राह दन्तक्रूरं जघान ह” भा० द्रो० ७० अ० ।

दन्तघर्ष पु० ६ त० । दन्तानां परस्परघर्षभेदे । “यस्य वै भुक्तमा-

त्रस्य हृदयं बाधते क्षुधा । जायते दन्तघर्षश्च स गतायुः
स्मृतो बुधैः” मार्क० पु० ।

दन्तचाल पु० दन्तानां चालश्चलनमत्र । सुश्रुतोक्ते

आतुरोपद्रवभेदे (दाँतनड़ा) । आतुरोपद्रवोपक्रमे “नेत्रस्तम्भं
निमेषञ्च तृष्णां कासं प्रजागरम् । लभन्ते दन्तचालञ्च
तांस्तानन्यानुपद्रवान्” ।

दन्तच्छद पु० दन्ताश्छाद्यन्तेऽनेन छद--णिच्--घ ह्रस्वः ।

ओष्ठे (ठ्ॐट) हलायुधः । “निंस्ते दन्तच्छदं न वा”
भट्टिः । “दन्तच्छदैः सव्रणदन्तचिह्नैः” ऋतुसंहारः ।

दन्तच्छदोपमा स्त्री दन्तच्छद ओष्ठ उपमीयतेऽनया अङ् ।

विम्बीलतायाम् (तेलाकुचा) राजनि० । तत्फलेन हि
ओष्ठसादृश्यं प्रसिद्धम् ।

दन्तजात त्रि० जातो दन्तोऽस्य निष्ठान्तत्वात् परनिपातः ।

१ जातदन्ते । “दन्तजातेऽनुजते वा कृतचूड़े च संस्थिते”
मनुः । दन्तजननं तज्जननयोग्यकालश्चोभयमपि दन्तजात-
शब्देनोच्यते । गर्भोपनिषदि सप्तममासे दन्तजननकाल-
स्योक्तत्वात् तत्र दैवात् दन्तानुत्पत्तावपि जातदन्तकाल-
त्वात् दन्तजनन इवाशौचनिमित्तिता” शुद्धित० ।

दन्तजाह न० दन्तानां मूलं कर्णा० जाह । दन्तमूले ।

दन्तदर्शन न० दन्तानां दर्शनम् दृश--णिच्--ल्युट् । युद्धस्यादौ

योधानां प्रतियोधं प्रति स्वदन्तान् बहिष्कृत्य दर्शने
(दातखामुटि) “दन्तदर्शनभारावस्ततो युद्धं प्रवर्त्तते”
ना० व० उ० ७१ अ० ।

दन्तधावन पु० दन्तान् धावयति शोधयति धाव--ल्यु ।

१ खदिरवृक्षे २ गुञ्जकरञ्जे, राजनि० ३ बकुले शब्दच० ।
एतेषां तत्साधनत्वात् तथात्वम् भावे ल्युट् । ४ दन्त-
मार्जने तत्प्रकारो यथा “प्रातर्भङ्क्त्वा च मृद्वग्रं कषायं
कटुतिक्तकम् । भक्षयेद्दन्तधावनं दन्तमांसान्यबाधयन् ।
तस्य काष्ठानि यथा “केऽप्यत्र करवीराम्रकरञ्जबकुलास-
नान् । दन्तकाष्ठार्थमन्ये तु सर्वान् कण्टकिनोऽभ्यधुः ।
स्वदिरश्च कदम्बश्च करञ्जश्च वटस्तथा । तिन्तिड़ी वेणु-
पृष्ठञ्च आम्रनिम्बौ तथैव च । अपामार्गश्च विल्वश्च
अर्कश्चोडुम्बरस्तथा । एते प्रशस्ताः कथिता दन्तधावन-
कर्मणि” । तत्र निषिद्धकाष्ठानि यथा “गुवाकतालहि-
न्तालखर्जूरैः केतकीयुतैः । नारिकेलेन ताड्या च न
कुर्य्याद्दन्तधावनम्” । तस्य दिगभेदमुखभेदे शुभाशुभफलं
यथा “मृत्युः स्वाद्दक्षिणास्येन पश्चिमास्येन चामयः ।
पूर्वास्येनोत्तरास्येन सम्पदो दन्तधावनात्” । तस्य तिथि-
विशेषे निषेधो यथा “प्रतिपद्दर्शषष्ठीषु नवम्येकादशीषु
च । दन्तानां काष्ठसंयोगी दहत्यासप्तमं कुलम्” । दन्त-
घर्षणानन्तरं चक्षुःसेचनं यथा । दन्तानूर्द्ध्वमधो घृष्ट्वा
प्रातः सिञ्चेच्च लोचने । तोयपूर्णमुखस्तेन दृष्टिराशु
प्रसीदति” । रोगविशेषे दन्तकाष्ठवर्जनं यथा “अर्दितः
कर्णशूली च दन्तरोगी नवज्वरी । शोषी कासी च
मूर्च्छार्त्तो दन्तकाष्ठं विवर्जयेत्” । तस्य गुणा यथा
“निहन्ति वक्त्रवैरस्यं जिह्वादन्ताश्रितं मलम् । आरोग्यं
रुचिमाधत्ते सद्यो दन्तविशोधनम्” इति राजबल्लभः ।
“कृतशौचस्ततः प्राज्ञः कुर्य्याद्दन्तस्य धावनम् । जिह्वाया
माजनञ्चापि रसालच्छदनादिभिः । दक्षिणाभिमुखो
भूत्वा पश्चिमाभिमुखस्तथा । न दन्तधावनं कुर्य्यात्
कुर्य्याच्चेन्नारकी भवेत् । मध्यमानामिकाभ्याञ्च वृद्धाङ्गु-
ष्ठेन च द्विजः । दन्तस्य धावनं कुर्य्यात् तर्जन्या न
कदाचन । अश्वत्थवटविल्वानां धात्र्याः काष्ठिकया बुधः ।
न दन्तधावनं कुर्य्यात्तथेन्द्रसुरसस्य च । नित्यक्रिया-
फलं प्रेप्सुस्त्वरया दन्तधावनम् । प्रभाते कुरुते प्राज्ञः
सूर्य्योदयविवर्जिते । सूर्य्योदये द्विजश्रेष्ठ! यः कुर्य्याद्दन्त-
धावनम् । नित्यक्रियाफलं तस्य सर्वमेव विनश्यति ।
यः स्नानसमये कुर्य्यात् जैमिने! दन्तधावनम् ।
निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः ।
दन्तस्य धावनं कुर्य्याद्यो मध्याह्नापराह्णयोः । तस्य
पुष्पं न गृह्णन्ति देवताः पितरो ज्रलम् । स्नानकाले
पृष्ठ ३४६५
पुष्करिण्यां यः कुर्य्याद्दन्तधावनम् । तावज्ज्ञेयः स
चाण्डालो यावद् गङ्गां न पश्यति । भगवत्युदिते
सूर्य्ये यः कुर्य्याद्दन्तधावनम् । तद्दन्तकाष्ठीं पितरो
भुक्त्वा गच्छन्ति दुःखिनः । उपवासदिने विप्र! पितृ-
श्राद्धदिने तथा । न च तत्फलमाप्नोति दन्तधावन
कृन्नरः । प्रभाते मार्जयेद्दन्तान् वाससा रसनां तथा ।
कुर्य्याद्वादश विप्रेन्द्र! कवलानि जलैर्बुधः । उपवासे
पितृश्राद्ध्वे विधिनानेन जैमिने! । दन्तधावनकृन्मर्त्यः
संपूर्णं लभते फलम्” पाद्मे क्रियायोगसारः ।
“ऊषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् ।
ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्वकम् । मुखे पर्य्यु-
षिते नित्यं भवत्यप्रयतो नरः । तस्मात् सर्वप्रय-
त्नेन भक्षयेद्दन्तधावनम् । कदम्बविल्वखदिरकर-
वीरवटार्जुनाः । तगरं वृहती जातीकरञ्जार्काति-
मुक्तकाः । जम्बूमधूकापामार्गशिरीषोडुम्बरासनाः ।
क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने । कटुतिक्त-
कषायाश्च धनारोग्यसुखप्रदाः । प्रक्षाल्य भुक्त्वा च
शुचौ देशे त्यक्त्वा तदाचमेत् । अमावास्यां तथा षष्ठ्यां
नवम्यां प्रतिपद्यपि । वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य
वासरे । अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ ।
अपां द्वादश गण्डूषैः कुर्व्वीत मुखशोधनम्” इति
गारुडे २१४ अ० “मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्ज-
नम् । पूर्वाह्ण एव कुर्वीत देवतानाञ्च पूजनम्” मनुः ।

दन्तपत्र न० दन्त इव पत्रमत्र । दन्ताकरपत्रयुक्ते कर्ण-

भूषणभेदे शब्दर० । “विलासिनीविभ्रमदन्तपत्रम्” रघुः
“कर्णावसक्तामलदन्तपत्रम्” कुमा० दन्तः गजदन्तः तन्नि-
र्मितं पत्रम् । २ गजदन्तनिर्मिते पत्राकारे कर्णभूषणभेदे
च “अहृदये! गृहाण निपतितं दन्तपत्रम्” काद० ।

दन्तपत्रक न० दन्त इव शुभ्रं पत्रं दलं यस्य कप् । कुन्दपुष्पे

शब्दच० । स्वल्पार्थे ङीपि अत इत्त्वम् । दन्तपत्रिका
स्वल्पे तत्रार्थे स्त्री विदग्धलीलोचितदन्तपत्रिका” माघः

दन्तपवन न० दन्तं पुनाति अनेन पू--करणे ल्युट् । १ दन्त-

काष्ठे । भावे ल्युट् । २ दन्तधावने च । तत्प्रकारो भावप्र०
उक्तो यथा
“तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् । कनिष्ठिका-
परीणाहमृज्वग्रथितमव्रणम् । अयुग्मग्रन्थि यच्चापि
प्रत्यग्रं शस्तभूमिजम् । अवेक्ष्यर्त्तुञ्च दोषञ्च रसं
वीर्यञ्च योजयेत् । कषाय मधुरं तिक्त कटुकं प्रात-
रुत्थितः । निम्बश्च तिक्तके श्रेष्ठः कषाये खदिर-
स्तथा । मधूको मधुरे श्रेष्ठः करञ्ज कटुके तथा ।
क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च । चूर्णेन
तेजोवर्त्त्या च दन्तान्नित्यं विशोधयेत् । एकैकं घर्षयेद्दन्तं
मृदुना कूर्चकेन च । दन्तशोधनचूर्णेन दन्तमांसान्य-
बाधयन् । तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ।
वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च । न खादेद्ग-
लताल्वोष्ठजिह्वारोगसमुद्भवे । अथास्यपाके श्वासे च
कासहिक्कावमीषु च । दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्त्तो
मदपीड़ितः । शिरोरुगार्त्तस्तृषितः श्रान्तःपानक्लमा-
न्वितः । अर्दितः कर्णशूली च दन्तरोगी च वर्जयेत्”

दन्तपात पु० ६ त० । १ दन्तानां पतने । २ वर्षभेदे अश्वानां स्वतो

दन्तविशेषपतने च तत्कालश्च वृ० सं० ६६ अ० उक्तो यथा
“षड़भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः
सन्दंशैर्मध्यमान्त्येः पतितसमुदितैस्त्र्यव्दपञ्चाव्दिकोऽश्वः ।
सन्दंशानुक्रमेण त्रिकपरिगताः कालिकापीतशुक्लाः
काचा माक्षीकशङ्खावटचलनतो दन्तपातञ्च विद्धि”

दन्तपाली स्त्री ६ त० । दन्ताग्रे “ताल्वोष्ठदन्तपालीजिह्वा-

नेत्रान्तपायुकरचरणैः । रक्तैस्तु रक्तसारा वहुसुख-
वनितार्थपुत्रयुताः” वृ० स० ६८ अ० ।

दन्तपुप्पुटक पु० दन्तरोगभेदे दन्तरोगशब्दे सुश्रुतवाक्यम् ।

दन्तपुष्प न० दन्त इव शुभ्रं पुष्पमस्य । १ कुन्दे, २ कतकफले

च शब्दच० ।

दन्तफल न० दन्त इव शुभ्रं फलमस्य । १ कतकफले शब्दच०

दन्तवत् शुभ्रं फलमस्य । २ कपित्थे पु० ३ पिप्पल्याम्
राजनि० स्त्री टाप् ।

दन्तभाग पु० दन्तसम्बन्धी भागः । गजस्य मुखात् स्कन्ध-

पर्य्यन्ते अग्रभागे अमरः ।

दन्तमल न० ६ त० । दन्तलग्नक्लेदे हारा० ।

दन्तमांस न० दन्तसंलम्बं मांसम् । दन्तसंलग्नमांसे (मेड़े)

ख्याते मांसभेदे ।

दन्तमूल न० दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् ।

दन्तमूलिका स्त्री दन्त इव शुभ्रं मूलं यस्याः कप् । दन्ता-

वृक्षे राजनि० ।

दन्तमूलीय पु० दन्तमूले भवः छ । तवर्गादौ । दन्त्यशब्दे दृश्यम ।

पृष्ठ ३४६६

दन्तरोग पु० ६ त० । मुखरोगान्तर्गते दन्तदन्तमूलगते

रोगभेदे स च रोगः सुश्रुते उक्तो यथा ।
“अथातो मुखरोगाणां निदानं व्याख्यास्यामः । मुख-
रोगाः पञ्चषष्टिः सप्तखायतनेशु तत्रायतनान्योष्ठौ
दन्तमूलानि दन्ता जिह्वा तालुकण्ठः “सर्वाणि
चेति । तत्राष्टावोष्ठयोः । पञ्चदश दन्तमूलेषु, अष्टौ
दन्तेषु, इति चोपक्रम्योक्तं यथा ।
“दन्तमूलगतास्तु शीतादो १ दन्तपुप्पुटको २ दन्तवेष्टकः ३
शौषिरो ४ महाशौषिरः ५ परिदर ६ उपकुशो ७ दन्तवैदर्भो ८
वर्द्धनो ९ ऽधिमांसो १० नाड्यः १५ पञ्चेति” इत्युद्दिश्य “शोणितं
दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते । दुर्गन्धीनि सकृष्णानि
प्रक्लेदीनि मृदूनि च । दन्तमांसानि शीर्य्यन्ते पचन्ति
च परस्परम् । शीतादो नाम स व्याधिः कफशो-
णितसम्भवः १ । दन्तयोस्त्रिषुं वा यस्य श्वयथुः सरुजो
महान् । दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः २ ।
स्रवन्ति पूयरुधिर वला दन्ता भवन्ति च । दन्तवेष्टः
स विज्ञेयो दुष्टशोणितसम्भवः ३ । श्वयथुर्दन्तमूलेषु रुजा-
वान् कफरक्ततः । लालास्रावी स विज्ञेयः कण्डू-
मान् शौषिरो गदः ४ । दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्य-
वदीर्य्यते । दन्तमांसानि पच्यन्ते मुखञ्च परिपी-
ड्यते । यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः ५ ।
दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ।
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ६ । वेष्टेषु
दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च । आघट्टिताः
प्रस्रवन्ति शोणितं मन्दवेदनाः । आध्मायन्ते स्रुते
रक्ते मुखं पूति च जायते । यस्मिन्नुपकुशः स
स्यात्पित्तरक्तकृतो गदः ७ । घृष्टेषु दन्तमूलेषु संरम्भो
जायते महान् । भवन्ति च चलादन्ताः स वैदर्भो-
ऽभिघातजः ८ । मारुतेनाधिको दन्तो जायते तीव्र-
वेदनः । वर्द्धनः स मतो व्याधिर्जाते रुक्च प्रशा-
म्यति ९ । हातव्ये पश्चिमे दन्ते महान् शोथो
महारुजः । लालास्रावो कफकृतो विज्ञेयः सोऽधिमांसकः १० ।
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः १५ । “दन्त-
गतास्तु दासनः १ क्रिमिदन्तको २ दन्तहर्षो ३ भञ्जनकः ४
दन्तशर्करा ५ कपालिका ६ श्यावदन्तो ७ हनुमोक्ष ८ श्चेति ।
दाल्यन्ते बहुधा दन्ता यस्मिंस्त्रीव्ररुगन्विताः ।
दालनः स इति ज्ञेयः सदागतिनिमित्तजः । कृष्ण-
श्छिद्री चलः स्रावी ससंरम्भो महारुजः १ ।
अनिमित्तरुजो वाताद्विज्ञेयः क्रमिदन्तकः २ । दशनाः
शीतमुष्णञ्च सहन्ते स्पर्शनं न च । यत्र तं दन्तहर्षन्तु
व्याधिं विद्यात्समीरणात् ३ वक्त्रं वक्रं भवेद्यस्मिन्
दन्तभङ्गश्च तीव्ररुक् । कफवातकृतो व्याधिः स भञ्जन-
कसंज्ञितः ४ । शर्करेव स्थिरीमूतो मलोदन्तेषु यस्य
वै । सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ५ ।
दलन्ति दन्तवल्कानि यदा शर्करया सह । ज्ञेया
कपालिका सैव दशनांनां विनाशिनी ५ । योऽसृग्मि-
श्रेण पित्तेन दग्धो दन्तस्त्वशेषतः । श्यावतां नीलतां
वापि गतः स श्यावदन्तकः ७ । वातेन तैस्तैर्भावैस्तु
हनुसन्धिर्विसंहतः । हनुमोक्ष इति ज्ञेयो व्याधिर-
र्दितलक्षणः ८” ।

दन्तलेखक त्रि० दन्तान् लिखति जीविकार्थम्

लिख“संज्ञायाम्” पा० ण्वुल् “नित्यं क्रीडाजीविकयोः”
पा० नित्यस० । दन्तलेखनरूपजीविकायुक्ते । “अके-
जीविकार्थे” पा० पूर्वपदस्याद्युदात्तत्वम् ।

दन्तवक्र पु० करूषाधिपे द्वापरयुगोद्भवे हिरण्यकशिपोरव-

ताररूपे नृपभेदे “हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्
पुरा । पृथुकीर्त्त्यां तु संजज्ञे तनयो वृद्धशर्भणः ।
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः” हरिवं० ३५ अ० ।
“अधिराजाधिपञ्चैव दन्तवक्रं महाबलम् । जिगाय
करदञ्चैव कृत्वा राज्ये न्यवेशयत्” भा० स० ३० अ० । सहदेव-
दक्षिणदिग्विजयोक्तौ “द्वारवत्यां निवसता यदुसिंहेन तेन
वै” इत्युपक्रमे “दन्तवक्रश्च कारूषो निहतो दक्षिणापथे”
हरिवं० १७३ अ० । द्वारकावासकाले कृष्णेन बधो वर्णितः ।
“मातृष्वस्रेयोवश्चैद्यो दन्तवक्रश्च पाण्डव! । पार्षदप्रवरौ
विष्णोर्विप्रशापात् पदच्युतौ” भाग० ७ । १ । ३२ इत्युपक्रमे
हिरण्याक्षादिजन्मनाशोक्त्यनन्तरम् “तावेव क्षत्रियौ
जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ
कृष्णचक्रहतांहसौ” । ४४ “कृष्णोऽपि तमहन् गुर्व्या
कौमोदक्या स्तनान्तरे । गाढ़निर्भिन्नहृदय उद्वमन् रुधिरं
मुखात् । प्रसार्य्य केशान् बाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः ।
ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्” भाग० १० । ७७ । ७

दन्तवल्क पु० दन्तस्य वलकमिव । दन्तावरकचर्मात्मके मांस-

भेदे “दलन्ति दन्तवल्कानि यदा शर्करया सह” सुश्रुतः ।

दन्तवर्त्ति स्त्री दन्तनिर्मिता वर्त्तिः । “दन्तैर्हस्तिवराहोष्ट्र

गवाश्वाजखरोद्भवैः सशङ्खमौक्तिकाम्भोधिफेनैर्मरिच-
पादिकैः क्षतशुक्रमपि व्याधिं दन्तवर्तिर्निवर्त्तयेत्”
चक्रदत्तोक्ते वर्तिकाभेदे ।

दन्तवस्त्र न० दन्तस्य वस्त्रमिव च्छादकत्वात् । दन्तवाससि ओष्ठे हेम० ।

दन्तवासस् न० दन्नस्य वास इवाच्छादकत्वात् । ओष्ठे त्रिका०

“तुलां यदारोहति दन्तवाससा” कुमा० ।
पृष्ठ ३४६७

दन्तवीज(क) पु० दन्त इव वीजमस्य वा कप् । दाड़िनीवृक्षे राजनि० ।

दन्तवेष्ट पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् ।

दन्तवैदर्भ पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् ।

दन्तशङ्कु पु० “वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथम-

यवपत्रमुखे” सुश्रुतोक्ते अस्त्रभेदे ।

दन्तशठ पु० दन्तान् शठति क्लेदयति शठ--अच् । १ जम्बीरे

२ कपित्थे ३ कर्मरङ्गे, ४ नागरङ्गे च । ५ चाङ्गेर्य्यां
६ चुक्राम्लिकायां स्त्री० मेदिनि० ७ अम्ले हेमच० ८ क्षुद्रा-
म्लिकायाम् स्त्री राजनि० ।

दन्तशर्करा स्त्री दन्तस्य शर्करेव । दन्तरोगभेदे दन्तरोगशब्दे

दृश्यम् ।

दन्तशाण पु० दन्तस्य शाण इव चिक्कणताहेतुत्वात् (मिषि) ख्याते चूर्णभेदे त्रिका० ।

दन्तशूल न० दन्तस्य शूलमिव । दन्तवेदनायाम् । “शीर्ष-

रोगेऽक्षिरोगे च दन्तशूले गलग्रहे” भा० शा० ३०५ अ० ।

दन्तशोफ पु० दन्तस्य शोफ इव । दन्तार्बुदे (दाँतेर आव)

राजनि० ।

दन्तसिरा स्त्री दन्तस्य सिरा यत्र । (मेड़े) ख्याते दन्ताधोभागे मांसपिण्डे शब्दच० ।

दन्तहर्ष पु० सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् ।

दन्तहर्षक पु० दन्तान् हर्षयति हृष--णिच्--ण्वुल् । जम्बीरे

जटाधरः ।

दन्ताग्र न० ६ त० । दन्तस्याग्रे ततः गहा० भवादौ छ । दन्ताग्रीय तद्भवादौ त्रि० ।

दन्ताघात पु० दन्तानाहन्ति आ + हन--अण् उप० स० ।

१ निम्बूके । भावे घञ् । २ दन्तैराहनने राजनि० ।
“दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरम्”
गणेशध्यानम् । रतौ तत्स्थानानि यथा “स्तनयो-
र्गण्डयोश्चैव ओष्ठे चैव तथाधरे । दन्ताघातः प्रकर्त्तव्यः
कामिनीनां सुखावहः” कामशास्त्रम् ।

दन्ताद पु० “केशरोमनखादाश्च दन्तादाः चिक्कशा-

स्तथा । कुष्ठजाश्च परीसर्पाज्ञेयाः शोणितसम्भवाः”
सुश्रुतोक्ते दन्तखाद्रककृमिरोगभेदे । “दन्तादानां
समुद्दिष्टं विधानं मुखरोगिणाम्” सुश्रु० ।

दन्तादन्ति त्रि० दन्तैश्च दन्तैश्च प्रहृत्य प्रवृत्तं युद्धम्

इच् समा० पूर्वाणोदीर्घः । परस्परदन्तप्तहारेण
प्रवृत्ते युद्धे “कचाकचि युद्धमासीद्दन्तादन्ति नखानखि”
भा० कर्ण्ण० ४९ अ० ।

दन्तायुध पुंस्त्री० दन्ता युधमिवास्य । शूकरे त्रिका० स्त्रियां जातित्वात् ङीष् ।

दन्तार्बुद पु० दन्तस्यार्वुदमिव । दन्तरोगभेदे राजनि० ।

दन्तालिका स्त्री दन्तान् अलति भूषयति, तेभ्यो वा पर्य्या-

प्नोति अल + ण्वुल् । वल्गायाम् । (लागाम) त्रिका०
“दन्तालिकाधरणनिश्चलपाणियुग्मम्” । (वल्लवपालम्)
माघः । अण् गौ० ङीष् दन्ताली तत्रार्थे वैजय० ।

दन्तावल पु० दन्त + अस्त्यर्थे वलच् पूर्वपददीर्घः । हस्तिनि अमरः ।

दन्तिका स्त्री दम--तन् + गौरा० ङीष् स्वार्थे क ह्रस्वः ।

दन्तीवृक्षे अमरः ।

दन्तिजा स्त्री दन्तिका + पृषो० । दन्त्योषधौ शब्दर० ।

दन्तिन् पु० दन्त + अस्त्यर्थे इनि । हस्तिनि अमरः “अनि-

र्वाणस्य दन्तिनः” रघुः । “पिष्टाद्रिपृष्ठास्तरसा च
दन्तिनः” माघः ।

दन्तिनी स्त्री दन्तस्तदाकारोऽस्त्यस्याः मूले इनि ङीप् । दन्तीवृक्षे राजनि० ।

दन्तिमद ६ त० । हस्तिमदे गन्धद्रव्यभेदे शब्दार्थचि० ।

दन्तिमूलिका स्त्री दन्ति गजदन्तयुक्तमिव मूलमस्याः

कप् कापि अत इत्त्वम् । दन्तीवृक्षे राजनि० ।

दन्ती स्त्री दम--तन् गौरा० ङीष् । १ उदुम्बरपर्ण्यां, प्रत्यक्

पर्ण्यमोषधौ अमरः । दन्तः गजदन्त इव मूलमस्त्यस्याः
अच् गौरा० ङीष् । २ स्वनामख्याते वृक्षे भावप्र० “लघुदीर्घ-
प्रभेदेन प्रोक्तं दन्तीद्वयं बुधैः । दन्तीद्वयं सरं पाके रसे च
कटु दीपनम् । गुदाङ्कुराश्मशूलास्रकण्डुकुष्ठविदाहनुत् ।
तीक्ष्णोष्णं हन्ति पित्तास्रकफशीथोदरक्रमीन्” भावप्र०
तद्गुणा उक्ताः ।

दन्तीवीज न० दन्त्या इव वीजमस्य । जयपाले राजनि० ।

दन्तुर त्रि० उन्नताः दन्ताः सन्त्यस्य दन्त + उरच् । १ उन्नत-

दन्तयुक्ते, उन्नतानते विषमे स्थाने च शब्दार्थचि० ।
“शूकरे निहते चैव दन्तुरो जायते नरः” शाता०
तथाभवनसाधनं कर्भविशेष उक्तः । “कदाचिद्दन्तुरो मूर्खः
कदाचिल्लोमशः सुखी । कदाचित् तुन्दिलो दुःखी
कदाचिच्चञ्चला सतीति” सामुद्रकम् । “अमलमणिशलाका
दन्तुराभिः किरीटकोतिभिः” काद० । “करयन्त्रणदन्तु-
रान्तरे” नैष० ।

दन्तुरक पु० देशभेदे स च देशः वृ० स० १४ अ० कूर्म्मवि-

भागे अथ पूर्वस्यामित्युपक्रमे “मिथिलसभभटोड्राश्व-
वदनदन्तुरकाः” । पूर्वस्यामुक्तः ।

दन्तुरच्छद पु० दन्तुर उन्नतानतः छदी यस्य । वीजपूरे राजनि० ।

दन्तोलुखलिक पु० दन्ता एव उलूखलः कण्डनसाधनं

विद्यतेऽस्य ठन् । वानप्रस्थभेदे स हि दन्तैरेव व्रीह्यादीन्
कण्डयित्वा खादति । “दन्तोलूखलिकः कालपक्राशी
पृष्ठ ३४६८
पाश्मकुट्टकः” याज्ञ० । “अश्मकुट्टो भवेद्वापि दन्तोलूख-
लिकोऽपि वा” मनुः । इनि । दन्तोलूखलीत्यप्यत्र ।

दन्तौष्ठ न० दन्ताश्च ओष्ठौ च तेषां समाहारः । दन्तौष्ठानां

समाहारे । ततः शरीरावयवत्वात् भवादौ यत् । दन्त्योष्ठ्य
तदुच्चार्य्ये दन्त्यवकारे “दन्तोष्ठ्योवः स्मृतो बुधैः” शिक्षा०

दन्त्य पु० दन्ते दन्तमूले वा भवः यत् । दन्तदन्तमूलयीर्जाते

१ तवर्गादौ वर्णे । “ऌतुलसानां दन्ताः” सि० कौ० । “दन्त्या-
ऌतुलसाः स्मृताः” पा० शि० । शेखरादौ दन्तशब्दस्य
दन्तमूलपरतोक्ता अन्यथा भग्नदन्तस्य तदनुच्चारणापत्तेः”
दन्तेभ्यो हितः यत् । २ दन्तहितकारके त्रि० ।

दन्त्यरिष्ट न० दन्त्यम् अरिष्टं रिष्टाभावो यत्रौषधे । चक्रद-

त्तोक्ते अर्शोध्ने औषधभेदे ।
“दन्ती चित्रकमूलानि जलद्रोणे विपाचयेत् । त्रिपलं
त्रिफलायाश्च दलानां तत्र दापयेत् । तुलां गुड़स्य
तत्तिष्ठेन्मासार्द्धं घृतभाजने । तन्मात्रया पिबेन्नित्य-
मर्शोभ्यो विप्रमुच्यते । ग्रहणीपाण्डुरोगघ्नं वातवर्च्चो-
ऽनुलोमनम् । दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः” ।

दन्दशूक पुंस्त्री गर्हितं दशति दन्श--गर्हार्थे यङ्--ऊक ।

१ राक्षसे, “दन्दशूकान् जिघांसौ” भट्टिः २ सरीसृपे,
३ सर्पे च मेदि० । “दन्दशूकः पतङ्गो वा भवेत् कीटो-
ऽथवा कृमिः” याज्ञ० ।

दन्द्रम्यमाण त्रि० द्रम--यङ् शानच् । कुटिलगतियुक्ते ।

दन्भ दम्भे स्वा० पर० अक० सेट् । दम्नोति अदम्भीत् ।

दम्भित्वा दब्ध्वा । दब्धः । सनि वेट् इड़भावपक्षे नलोपे
धीप्सति धिप्सति दिदम्भिषति ।

दन्भ संघाते चुरा० आत्म० अक० सेट् । दम्भयते अददम्भत ।

दन्श हिंसने रदकरणकव्यापारभेदे दंशने (कामड़ान)

भ्वा० पर० सक० अनिट् । दशति अदाङ्क्षीत् ददंश । “करौ
निरोद्धुर्दशति स्म केवलम्” “कटुकीटान् दशतः सतः
क्वचित्” नैष० । दृष्टः दंष्ट्वा ।

दभ प्रेरणे चु० उभ० सक० सेट् इदित् । दम्भयति ते

अददम्भत् त ।

दभ्र न० दन्भ--रक् । १ अल्पे २ तद्वति त्रि० अमरः ३ समुद्रे

पु० उणा० “अदभ्रदर्मामधिशय्य स स्थलीम्” किरा० ।
४ उत्तरस्यां दिशि स्त्री निघण्टुः । “अ सिदभ्रस्य
चिद्वृधः” ऋ० १ । ८१ । २ ।

दम् अव्य० दम--विच् । कलत्रे शब्दार्थचि० ।

दम शमे दण्डे च दिवा० शमा० अक० सेट् । दाम्यति

अदमत्--अदमीत् ददाम देमतुः । णिच् दमयति ते
अदिदमत् त ट्वित् दमथुः दमितः दान्तः । उदित्
दमित्वा दान्त्वा । “यमो दाम्यति राक्षसान्” “जानु-
भ्यामदमच्चान्यान्” “दमित्वाप्यरिसंघातान्” “अदान्तां
स्त्रिदशैरपि” भट्टिः । दमः दम्यः दमनः ।

दम पु० दम--भावे घञ् । १ दण्डे, २ बाह्येन्द्रियाणां स्वस्व-

विषयेभ्यो निवर्त्तने, “निग्रहो बाह्यवृत्तीनां दम
इत्यभिधीयते” इत्युक्ते वाह्येन्द्रियव्यापाररोधे, विका-
रहेतुसन्निधानेऽपि ३ मनसः स्थैर्य्ये, “कुत्सितात् कर्मणो
विप्र! यच्च चित्तनिवारणम् । स कीर्त्तितो दम”
इत्युक्ते ४ कुकर्मभ्यो मनसो निवारणे, ५ कर्दमे, मेदि०
६ दमने च । ६ भीमनृपपुत्रभेदे दमयन्तीशब्दे दृश्यम् ।
७ विष्णौ पु० दमयितृशब्दे दृश्यम् ।

दमघीष पु० श्रुतस्रवोऽपरनामके शिशुपालपितरि राजभेदे

“ततः संजनयामास सुप्रभे द्वे च दारिके । कुन्तीञ्च
पाण्डोर्महिषीं देवतामिव भूचराम् । भार्य्याञ्च दमघोषस्य
चेदिराजस्य सुप्रभाम्” हरिवं० ९५ अ० ।

दमघोषज पु० दमघोषाज् जायते जन--ड । शिशुपाले “सुदमो

दमघोषजः” माघः ।

दमघोषसुत पु० ६ त० । शिशुपाले “दमघोषसुतो वीरः

शिशुपालो महामतिः” भा० आ० १८७ अ० दमघोष-
तनयादयोऽप्यत्र ।

दमथ पु० दम--भावे उणा० अथच् । १ दण्डे २ तपःक्लेशसहने च ।

दमथु पु० दम--भावे अथु । १ दमे दमने अमरः ।

दमन न० दम--भावे ल्युट् । १ दण्डे २ इन्द्रियादीनां बाह्यवृत्ति-

निरोधे । कर्त्तरि अच् । (दोना) ख्याते ३ पुष्पचामरे पुष्प-
प्रधाने वृक्षभेदे “दमनस्तु रसे तिक्तो हृद्यो वृष्यः
सुगन्धिकः । ग्रहणीविषकुष्ठास्रच्छेदकण्डूत्रिदोषजित्” भावप्र० ।
दमनारोपणोत्सवश्च नि० सि० उक्तो यथा “चैत्रशुक्लद्वादश्यां
दमनोत्सवः “द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः ।
वौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरमिति” रामा-
र्चनचन्द्रिकोक्तेः “ऊर्जे व्रतं मधौ दोला श्रावणे तन्तु-
पूजनम् । चैत्रे च दमनारोपमकुर्वाणी व्रजत्यधः” इति
तत्रैव पाद्मवचनाच्च । शिवभक्तादिभिस्तु चतुर्दश्यादौ
कार्य्यः “तत्र स्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणम्”
इति तत्रैवीक्तेः । ज्योतिःप्रकाशेऽपि “स्वस्वदेवप्रतिष्ठायां
मन्त्रसंग्रहणे तथा । पवित्रदमनारोपे ग्राह्या तत्तत्तिथि-
र्वुधैः” । तिथयस्तु “वह्निर्विरिञ्चिर्निरिजा गणेशः
पृष्ठ ३४६९
फणी विशाखो दिनकृन्महेशः । दुर्गान्तको विश्वहरिः
स्मरश्च शर्वः शशी चेति तिथीषु पूज्याः” इत्युक्ताः
आगमोक्तदीक्षावतो दमनरीपणविधिः रामार्चनचन्द्रिका-
याम् । तद्विधिस्तत्रैव दृश्यः । ४ उपशान्ते ५ वीरे शब्दर० ।
६ कुन्दवृक्षे राजनि० । ७ ऋषिभेदे दमयन्तीशब्दे दृश्यम् ।
“यद्वरात् भीमस्य नृपस्य दमयन्तीकन्यावरलाभः ।
“दमनादमानाक् प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् ।
वरमाप” नैष० । दमयति--दम--णिच्--ल्यु । ८ शासनकर्त्तरि
त्रि० दुष्टदमनः सर्वदमन इत्यादि । ९ विदर्भाधिपभीम-
नृपसुतभेदे च दमयन्तीशब्दे दृश्यम् । स्वाधिकारात्-
प्रमाद्यन्तीः प्रजाः दमयितुं शीलमस्य युच् । १० परमेश्वरे ।
“मरीचिर्दमनो हंसः” विष्णुस० । “वैवस्वतादिरूपेण
दमयितृत्वात् वा” भाष्योक्तेस्तथात्वम् । भावे ल्युट् । ११ दमने
न० “न्यस्य दुष्टदमनक्षमं हरिम्” माघः ।

दमनक पु० स्वार्थे क । १ दमनवृक्षे “द्विगुणनगणमिह

वितनुहि । दमनकमिति गदति शुचि हि” इत्युक्ते २ षड़-
क्षरपादके छन्दोभेदे ३ एकादशाक्षरपादके छन्दोभेदे च ।
“द्विजवर! युगलममलं तदनु कलय नलघुगुरुकम् ।
फणिपतिवरपरिगदितं दमनकमिदमतिललितम्” वृ० र० टी०

दमनी स्त्री दम्यतेऽग्निरनया--करणे ल्युट् ङीप् । अग्निद-

मनीवृक्षे राजनि० ।

दमन्य दमन इवाचरति दमन--क्यच् वेदे अन्त्यलोपः

दमनकर्त्तृतुल्याचारे पर० अक० सेट् । दमन्यति
अदमन्यीत् । “षड़क्षं त्रिशीर्षाणं दमन्यत्” ऋ० १० । ९९ ।

दमयन्ती स्त्री विदर्भाधिपभीमनृपस्य कन्याभेदे तत्कथा

भा० व० ५५ अ० यथा
“तथैवासीद्विदर्भेषु भीमो भीमप्रराक्रमः । शूरः सर्वगुणै-
र्युक्तः प्रजाकामः स चाप्रजः । स प्रजार्थे परं यत्नमकरोत्
सुसमाहितः । तमभ्यागच्छद्ब्रह्मषिर्दमनो नाम भारत!
तं स भीमं प्रजाकामस्तोषयामास धर्मवित् । महिष्या
मह राजेन्द्र! सत्कारेण सुवर्चसम् । तस्मै प्रसन्नो
दमनः सभार्य्याय वरं ददौ । कन्यारत्नं कुमारांश्च त्रीनु-
दारान् महायशाः । दमयन्तीं दमं दान्तं दमनञ्च
सुवर्च्चसम् । उपपन्नान् गुणैः सर्वैर्भीमान् भीमपराक्रमान् ।
दमयन्ती तु रूपेण तेजसा यशसा श्रिया । सौभाग्येषु
च लोकेषु यशः प्राप सुमध्यमा” । भा० व० ५ त० अ० ।
सा च पुण्यश्लोकनलराजकलत्रम् यथोक्तं तत्रैव ५७ अ०
“सा समीक्ष्य तु तान् देवान् पुण्यश्लोकञ्च मारत! ।
नैषधं वरयामास भैमी धर्मेण पाण्डव! । विलज्जमाना
वस्त्रान्ते जग्राहायतलोचना । स्कन्धदेशेऽसृजत्तस्य स्रजं
परमशोभनाम् । वरयामास चैवैनं पतित्वे वरवर्णिनी”
“पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः ।
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् । गतेषु पार्थिवे-
न्द्रेषु भीमः प्रीतो महामनाः । विवाहं कारयामास
दमयन्त्या नलस्य च । उष्य तत्र यथाकमं नैषधी द्विपदां
वरः । भीमेन समनुज्ञातो जगाम नगरं स्ककम्” ।
“त्वयि वीर! विराजते परं दमयन्तीकिलकिञ्चितं
किल” नैष० ।

दमयितृ त्रि० दम--णिच्--तृच् । १ शासनकर्त्तरि २ विष्णौ पु० “दण्डो दमयिता दमः” विष्णुस० ।

दमाय दमं दमनमिच्छति क्यच्--आत्मनोदमनेच्छायां पर०

अक० सेट् । दमायति अदमायीत् “शृण्वे वीर! उग्र-
मुग्रं दमायन्नन्यमन्य मतिने नीयमानः” ऋ० ६ । ४७ ।
१६ । “दमायन्तु ब्रह्मचारिणः” तै० उ० १ । ४ । २ ।

दमित त्रि० दम्यते स्म दम--णिच्--क्त वा दान्तेत्यादि

इट् । कृतदमने वृषादौ ।

दमिन् त्रि० दम--शमा० शीलार्थे घिणुन् । १ दमनशीले स्त्रियां

ङीप् । २ सागरसिन्धुनदीसङ्गमदक्षिणस्थे तीर्थभेदे न०
३ तत्प्रवर्त्तकर्षिभेदे पु० “सागरस्य च सिन्धोश्च सङ्गमं प्राप्य
भारत!” इत्युपक्रमे “प्रदक्षिणमुपावृत्य गच्छेत
भरतर्षभ! । तीर्थं कुरुवरश्रेष्ठ! त्रिषु लोकेषु विश्रुतम् ।
दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् । तत्र ब्रह्मा-
दयो देवा उपासन्ते महेश्वरम् । तत्र स्नात्वाऽर्चयित्वा
च रुद्रदेवगणैर्वृतम् । जन्मप्रभृति यत्पापं तत्स्नातस्य
प्रणश्यति । दमी चात्र नरश्रेष्ठ! सर्वदेवैरभिष्टुतः ।
तत्र स्नात्वा नरव्याघ्र! हयमेधमवाप्नुयात्” भा० व० ८२ अ० ।

दमु(मू)नस् पु० दम--ऊनसि पृषो० वा ह्रस्वः । १ अग्नौ, अमरः

२ शुक्राचार्य्ये उणा० । निरुक्ते ४ । ५ । “जुष्टो दमूना
अतिथिर्दूरोणाः” ऋचमधिकृत्य अस्य अन्या निरुक्तिरुक्ता यथा
“दमूना दममना वा दान्तमना वापि वा दम इति
गृहनाम तन्मनाः स्यान्मना मनोतेः” । ३ दमयितरि त्रि० ।
“दमूना गृहपतिर्दम आँ” ऋ० १ । ६०४ । “दमयति
राक्षसादिकमिति दमूनाः” भा० ।

दमे अव्य० दम--बा० के । मृहे निघण्टुः ।

दम्प्रती पु० द्वि० ब० । जाया च पतिश्च द्वन्ये जाया-

शब्दस्य पक्षे दमादेशः । मिलितयोः जायापत्योः अमरः ।
“तौ दम्पती वशिष्ठस्य गुरोर्जन्मतुराश्रमम्” रघुः ।
पृष्ठ ३४७०
“भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती” मनुः ।
“दम्पत्योर्मध्यग धनम्” दायभा० । तयोरिदं पत्यन्तत्वात्
यक् । दाम्पत्य तत्सम्बन्धिनि त्रि० ।

दम्भ पु० दन्भ--घञ् । १ कपटे २ शाट्ये अधार्मिकेणात्मनो

धार्मिकत्वस्य ख्यापने ४ लोमवञ्चनाभ्यां विहितकर्मानुष्ठाने
५ पूजाप्राप्त्यर्थं स्वधार्म्मिकत्वख्यापने । “द्वेषं दम्भं च मानं
च क्रोधं तैक्ष्ण्यं च वर्ज्जयेत्” मनुः । “सत्कारमान-
पजार्घं तपो दम्भेन चैव यत्” गीता । न्यायसूत्रवृत्तौ
तु दम्भस्य रागविशेषेच्छाभेदरूपत्वमुक्तं यथा
“तद् त्रैराश्यं रागद्वेषमोहान्तर्भावात्” गौ० सू० । “तत्र
रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भः”
इत्युक्त्वा “कामो विरंसा रतिश्च विजातीयः संयोगः नारी-
गताभिलाष इति तु न युक्तं स्त्रियः कामेऽव्याप्तेः मत्सरः
स्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवारणेच्छा, यथा
राजकीयादुदपानान्नोदकं पेयम् इत्यादि । एवं परगुण-
निवारणेच्छाऽपि । स्पृहा धर्माविरोधेन प्राप्तीच्छा तृष्णा
इदं मे न क्षियतामितीच्छा उचितव्ययाकरणेनापि
धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव । धर्मविरोधेन
परद्रव्येच्छा लोभः, परवञ्चनेच्छा माया, कपटेन धार्मि-
कात्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः” गौ० वृ० ४ । ३
कामादिकदम्भान्तानामिच्छाविशेषरूपत्वात् रागरूपे दोषे
अन्तर्भाव उक्तः अधिकं दोषशब्दे वक्ष्यते ।

दम्भक पु० दन्भ--ण्वुल् । प्रतारके । “धर्म्मध्वजी सदालुब्ध-

श्छाद्मिको लोकदम्भकः” मनुः ।

दम्भन पु० दन्भ--भावे ल्युट् । १ दम्भे २ मोहने च । “व्रतेन

पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्” मनुः ।

दम्भिन् त्रि० दन्भ--णिनि । दम्भकर्त्तरि । “दम्भिहैतुक-

पाषण्डवकवृत्तींश्च वर्ज्जयेत्” याज्ञ० ।

दम्भोद्भव पु० १ सार्वभौमे नृपभेदे । “राजा दम्भोद्भवो नाम

सर्वभौमः पुराऽमवत्” भा० उ० ९१ अ० । इत्युपक्रमे
तस्य नरनाम्ना ऋषिणा गर्वो निहतस्तत्कथा तत्रै-
वाध्याये दृश्या । “दण्डको नृपतिः कामात्, क्रोधाच्च
जनमेजयः । लोभादैलस्तु राजर्षिर्वातापिर्हर्षतोऽसुरः ।
पौलस्त्यो राक्षसो नानात् मदाद्दम्भीद्भवो नृपः । प्रयाता
निधनं ह्येते शत्रुषड़्वर्गमाश्रिताः” काम० । दम्भ उद्भवो
यस्य । २ दम्भसमुत्थे कर्म्मादौ त्रि० ।

दम्भोलि पु० दभ्नोति खेदयति दन्भ--ओलि । १ वज्रेऽस्त्रे । २ हीरके अमरः ।

दम्य त्रि० दम--पवर्गान्तत्वात् यत् । १ प्राप्तभारवहनयोग्यावस्थे

वत्सतरे २ अनडुहि च अमरः । २ दमनीये ४ दमनार्हे
त्रि० । “अप्राप्तदम्यावस्थः” प्रा० त० । “धुर्य्येण दम्यः
सदृशं बिभर्त्ति” रघुः ।

दय गतौ बधे, दाने पालने च भ्वा० आत्म० सक० सेट् ।

दयते अदयिष्ट अदयिढ्वम् अदयिध्वम् अदयिद्ध्वम् । दयाम्
बभूव आस चक्रे । “न वा पलायाञ्चक्रे विर्दयाञ्चक्रे
न राक्षसः” भट्टिः दया दयितः । “व्रजन्ति तेषां दयसे न
कस्मात्” । “स चापि रुधिरैर्मर्त्तः स्वेषामप्यदयिष्ट न” भट्टिः

दया स्त्री दय--भिदा० भावे अङ् । १ दुःखितेषु भूतेष्वनुक-

म्पायाम् । २ परदुःखाऽसहने करुणाशब्दे दृश्यम् । ३
परदुःखप्रहरणेच्छायाम् । “यत्नादपि परक्लेशं हर्तुं या
हृदि जायते । इच्छा भूमिसुरश्रेष्ठ! सा
दया परिकीर्त्तितेति” । आत्मवत् सर्वभूतेषु यो
हिताय शुभाय च । वर्तते सततं हृष्टः क्रिया ह्येषा
दया स्मृता । प्राणा यथात्मनोऽभीष्टा भूतानाम-
पि ते तथा । आत्मौपम्येन सर्वत्र दयां कुर्वन्ति
साधवः” । इयं मोहपत्नी यथा । “मोहपत्नी दया
साध्वी पूजिता च जगत्प्रिया । सर्वलोकाश्च सर्वत्र
निष्फलाश्च यया विना” देवीभागवते ९ स्क० १ अ० । यत्र
मोहोस्ति तत्र दयायाः सत्त्वाद्दया मोहपत्नीति “अहिंसा
परमो धर्म्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्त्तव्या
ब्राह्मणेन विजानता । यज्ञादन्यत्र विप्रेन्द्र! न हिंसा
याज्ञिकी मतेति” देवीभागवतम् । यज्ञादन्यत्र दया कर्त्तव्या
यज्ञे तु हिंसैव कर्त्तव्या न सा याज्ञिकी हिंसा हिंसा
भवति । “अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः” इति श्रुतेः ।
“या वेदविहिता हिंसा नियतास्मिंश्चराचरे । अहिंसा
मेव तां विद्याद् वेदाद् धर्मो हि निर्बभाविति”
मनुस्मृतेश्च । “तृणं वाप्यविधानेन छेदयेन्न कदाचनेति”
कुलार्णवोक्तेश्च । ४ दक्षकन्याजाते धर्मस्य पत्नीभेदे
तदपत्यम् अभयम् धर्म्मशब्दे दृश्यम् । “धनुर्भृतोऽप्यस्य
दयार्द्रभावम्” रघुः । “तव धर्म्मः सदयोदयोज्ज्वलः”
नैष० सा च शान्तिरसस्य व्यभिचारिभावः यथाह सा०
द० । शान्तरसोपक्रमे “रोमाञ्चाद्याः स्वानुभावास्तथा
स्युर्व्यभिचारिणः निर्वेदहर्षस्मरणमतिभूतदयादयः” ।

दयाकूट पु० दयायाः कूट इव । बुद्धे हेम० ।

दयालु त्रि० दय--आलुच् । कृपायुक्ते । “दयामुरपि म

कृष्णः” इत्युद्भटः । “यशःशरीरे भव मे दयालुः”
“निरीक्षमाणः सुतरां दयालुः” रघुः ।
पृष्ठ ३४७१

दयावीर पु० दयया वीरः । १ दयासहिते वीरे रसे २ तद्युक्ते

नायकभेदे च सा० द० वीररसलक्षणमुक्त्वा “स च
दानधर्म्मयुद्धैर्दयया च समन्वितश्चतुर्द्धा स्यात्” स च
दानवीरो धर्मवीरोदयावीरो युद्धवीरश्चेति चतुर्विधः”
इति विभज्य “दयावीरो यथा जीमूतवाहनः ।
“शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांस
मस्ति । तृप्तिं न पश्यामि तवापि तावत् किं
भक्षणात्त्वं विरतो गरुत्मन्” । एष्वपि विभावादयः
पूर्वोदाहरणवदूह्याः” उदाजहार ।

दयित पु० दय--क्त । १ पत्यौ अमरः । २ प्रियमात्रे त्रि० ।

३ भार्य्यायां स्त्री । “दयिता दयिताननाम्बुजं
दरमीलन्नयना निरीक्षते” रसग० । “न गजा नगजा
दयिता दयिताः” भट्टिः ।

दयित्नु त्रि० दय--इत्नु । दयाशीले ।

दयू त्रि० देव--क्विप् ऊठ् । देवनकर्त्तरि ।

दर अव्य० दॄ--भये अप् । १ ईषदर्थे । २ भये, ३ गर्त्ते चपुंन० ।

अमरः “दरादराभ्यां दरकम्पिनी पपे” नैषधम्
“दरमीलन्नयनानिरीक्षते” रसगङ्गा० । “न
जातहार्द्देन न विद्विषादाः” किरा० । ४ कन्दरे पुंस्त्री०
स्त्रीत्वे ङीप् । “दरीगृहोत्सङ्कनिषक्तभासः” । “दरीमुखो
त्वितेन समीरणेन” कुमा० । ५ शङ्खे शब्दार्थचि० । “स
उच्चकाशे धवलो दरोदरीप्युरुक्रमस्याधरशीणशीणि-
मेति” भाग० ।

दरक त्रि० दर + भये “कृञादिभ्यो वुन्” पा० वुन् । भीरौ शब्दार्थचि० ।

दरकण्टिका स्त्री दर ईषत् कण्टो यस्याः कप् क्वापि अत

इत्त्वम् । शतावर्य्याम् राजनि० ।

दरणि पुंस्त्री दॄ--अनि । नद्यादेः कूनभङ्गे (भाङ्गन)

शब्दार्थचि० । स्त्रीत्वे वां ङीप् ।

दरथ पु० दॄ--विदारे “दॄगमिदमिभ्यश्च” उज्ज्वलदत्तधृत-

सूत्रात् अथ । १ दिक्षु प्रसरणे २ गर्त्ते च उज्ज्वलदत्तः ।

दरद् स्त्री दॄ--विदारणे “शृदॄभसीऽदिः” उणा० अदि ।

१ हृदये २ कूले च उज्ज्वलद० । दॄ--भये अदि । ३ पर्वते
४ प्रपाते ५ भये च पु० मेदि० । ६ म्लेच्छजातौ अमरटीका ।

दरद त्रि० दरं भयं ददाति दा--क दर ईषत् दायति शुध्यति

दैप--शोधे--क वा । १ भयदायके २ हिङ्गुले पु० न०
भावप्र० तद्भेदादिकमुक्तं यथा “हिङ्गुलं दरदं
स्रेच्छमिङ्गुलञ्चूर्णपारदम् दरदस्त्रिविधः प्रोक्त-
श्चर्मारः शुक्रतुण्डकः । हंसपादस्तृतीयः स्याद्गुण-
वानुत्तरोत्तरम् । चर्मारः शुक्लवर्णः स्यात् सपीतः
शुकतुण्डकः । जवाकुसुमसङ्काशो हंसपादो महोत्तमः ।
तिक्तं कषायं कटुहिङ्गुलं स्यान्नेत्रामयघ्नङ्कफपित्तहारि ।
हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च गरन्निहन्ति ।
ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम् । हिङ्गुलं तस्य
सूतन्तु शुद्धमेवं न शोधयेत् । ३ देशभेदे पु० स च देशः वृ० स०
१४ अ० ऐशान्यामुक्तः ऐशान्यामित्युपक्रमे अभिसार-
दरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः” “शूद्राभीराश्च दरदाः
काश्मीराः पत्तिभिः सह” भा० भी० ९ अ० । प्राच्यो-
दीच्यदेशोक्तौ । सोऽभिजनोऽस्य तस्य राजा वा अण् ।
दारद पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च । बहुषु
अणो लुक् । “गृहीत्वा तु बलं सारं फाल्गुनः पाण्डु-
नण्डनः । दरदान् सह काम्बोजैरजयत् पाकशासनिः ।
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः । निवसन्ति
वते ये च तान् सर्वानजयत् प्रभुः” भा० स० २६ अ० ।
आर्षे क्वचिदेकत्वेऽपि अणो लुक् । “शाल्वराजश्च दरदो ।
विदेहाधिपतिस्तथा” हरिवं० ९१ अ० । ४ म्लेच्छ-
जतिभेदे । ५ भये शब्दरत्ना० । ६ शनैः क्रियालोपात् शूद्र-
त्वापन्ने क्षत्रियभेदे च । “शनकैस्तु क्रियालोपादिमाः
क्षत्रियजातयः” इत्युपक्रमे “पारदापह्नवाश्चीनाः
किराता दरदाः खसाः” मनुः ।

दरवर प० दरेषु शङ्खेषु वरः । पाञ्चजन्ये भगवतः शङ्खे

श्रीधरः । “दध्मौ दरवरं तेषां विषादं शमयन्निव” भाग०
१ । ११ । २ ।

दरसान पु० दॄ--विदारणे असानच् । द्योते उज्ज्वलद० ।

दरि(री) स्त्री दॄ--विदारे इन् वा ङीप् । १ कन्दरे शब्द-

रत्ना० । २ तक्षककुलजे सर्पभेदे पु० “पूर्णाङ्गदः पूर्णमुखः
प्रहासः शकुनिर्दरिः” भा० आ० ५७ अ० ।

दरित त्रि० दरो जातोऽस्य तार० इतच् । जातभये हेमच० ।

दरिद्र त्रि० दरिद्रा--क । १ दुर्गते २ निःस्वे अमरः । “प्रणीय

दारिद्र्यदरिद्रतां नृपः” नैष० । “स्त्रीबालोन्मत्तवृद्धान्ध
दरिद्राणाञ्च रो गणाम्” मनुः । दरिद्रत्वे हेतुः
“अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । अदत्त्वा
काञ्चनं गाश्च दरिद्रो नाम जायते” प्रा० त० । “दरिद्रो
यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः” भाग० । “अयं
पटः सूत्रदरिद्रतां गतः” मृच्छ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दण्डहस्त&oldid=57770" इत्यस्माद् प्रतिप्राप्तम्