वाचस्पत्यम्/र

विकिस्रोतः तः
पृष्ठ ४७८४

रकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्त-

स्थवर्णः । अस्योच्चारणस्थानं मूर्द्ध्वा । जिह्वाग्रेण मूर्द्ध्व-
स्थानस्येषत्स्पर्शेनोच्चारणादस्य आम्यन्तरप्रयत्न ईषत्-
स्पृष्टम् । बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च ।
वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा
“रो रक्तः क्रोधिनी रेफः पावकस्तैजसो मतः । प्रकाशी
दर्शनो दीपा रततृष्णा परं बली । भुजङ्गेशो मतिः
सूर्य्यो धातू रक्तप्रकाशकः । व्यापको रेवती दानं दक्षांसो
वह्निमण्डलम् । उग्रवेगा स्थूलदण्डो वेदकर्णोपलाम्बरा ।
प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको घनः । श्रीकण्ठ
ऊष्मा हृदयं मुण्डी त्रिपुरसुन्दरी । सविन्दुर्योनिजो
ज्वाला श्रीशैलो विश्वतोमुखी” । अस्य व्येयरूपं यथा
“रेफञ्च चञ्चलापाङ्गि! कुण्डलीद्वयसंयुतम् । रुक्त-
विद्युल्लताकारं पञ्चदेवात्मकं सदा । पञ्चप्राणमयं वर्ण
त्रिविन्दुसहितं सदा” कामधेनुत० । “अस्याधिष्ठातृ-
देवतारूपं यथा “ललज्जिह्वां महारौद्रीं रक्तास्यां रक्त-
लोचनाम् । रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् ।
रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् । महामोक्ष-
प्रदां नित्यामष्टसिद्धिप्रदायिकाम् । एवं ध्यात्वा ब्रह्म-
रूपां तन्मन्त्रं दशधा जपेत्” । मातृकान्थासेऽस्य दक्षांसे
न्यास्यता । काव्यादौ प्रयोगे “रस्तु दाहम्” वृ० र०
टीकोक्तेः दाहः फलम् ।
  • पु० रा--ड । १ वह्नौ २ उग्रे मेदि० । ३ कामानले च शब्दर० ।
४ छन्दःशास्त्रप्रसिद्धे लघुमध्ये आद्यन्तगुरुयुते रगणे
काव्यादौ तस्य प्रथमप्रयोगे मरणं फलम् अस्य देवताऽग्निः ।

रंह गतौ अद० चु० उभ० सक० सेट् । रंहयति ते

अररंहत् त ।

रंहस् न० रंह--असुन् । वेगे अमरः ।

रक स्वादे प्राप्तौ च चु० उभ० सक० सेट् । राकयति--ते अरीरकत् त

रक्त न० रन्ज--करणे क्त । १ कुङ्कुमे २ ताम्रे ३ प्राचीनामलके

मेदि० । ४ सिन्दूरे ५ हिङ्गुले ६ पद्मके राजनि० । ७
शरीरस्थे रसपाकजन्ये मांसहेतौ रुधिराख्ये धातुभेदे
अमरः । ८ कुसुम्भे ९ हिज्जले १० रोहितवर्णे च पु०
११ तद्वति त्रि० अमरः । १२ परागे कर्त्तरि क्त । १३
अनुरक्ते मेदि० १४ क्रीड़ारते च गरणिः । कर्मणि क्त ।
१५ नील्यादिभीरञ्जिते त्रि० । करणे क्त । १६ मञ्जिष्ठायां
१७ लाक्षायां १९ गुञ्जायाञ्च स्त्री राजनि० टाप् । भावे क्त ।
२० रागे न० । धातुभेदरक्तस्वरूपादिकं भावप्र० उक्तं यथा
“यदा रसो यकृद्याति तत्र रञ्जकपित्ततः । रागं पाकं
श संप्राप्य स भवेद्रक्तसंज्ञकः । रक्तं सर्वशरीरस्थं
जीवस्याधारमुत्तमम् । स्निग्धं गुरु चसं स्वादु विदग्धं
पित्तवद्भवेत्” । जीवस्याधारनुत्तममिति, यत आह ।
“जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः । वीर्य्ये रक्ते
मले यस्मिन् क्षीणे याति क्षयं क्षणादिति” । वीर्य्ये
रक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणमिते
शुद्धे जीवो वसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोप-
देशस्य वैयर्थ्यप्रसङ्गात् । पित्तवद्भवेत् अम्लवद्भवेदित्यर्थः ।
अथ रक्तस्य स्थानमाह “यकृत् प्लीहा च रक्तस्य मुख्य-
स्थानन्तयोः स्थितम् । अन्यत्र संस्थितवतां रक्तानां
पोषकं भवेत्” । असृक्करशब्दे ५५९ पृ० दृश्यम् ।

रक्तक पु० रक्तं रुधिरमिव कायति कै--क इवार्थे कन्

वा । १ अम्लानवृक्षे २ बन्ध्कवृक्षे मेदि० । ३ रक्तशोभाञ्जने
४ रक्तैरण्डे च राजनि० । ५ रुधिरे ६ रक्तवस्त्रे च न० ।
७ अनुरागिणि मेदि० ९ विनोदिनि च त्रि० ।

रक्तकन्द पु० रक्तवर्णः कन्दोऽस्य । १ विद्रुमे प्रवाले हेमच०

२ रक्तालौ ३ रक्तपलाण्डौ च राजनि० ।

रक्तकमल न० रक्तं कमलमिव । रक्तवर्णोत्पले राजनि० ।

पृषो० । रक्तकम्बलमप्यत्र न० ।

रक्तकरवीर पु० कर्म० । रक्तवर्णपुष्पककरवीरवृक्षे राजनि० स्वार्थे क तत्रार्थे ।

रक्तकाञ्चन पु० कर्म० । रक्तवर्णपुष्पककाञ्चनवृक्षे शब्दच० ।

रक्तकाण्डा स्त्री रक्तः काण्डोऽस्याः । रक्तपुनर्नवायाम्

राजनि० ।

रक्तकुमुद न० कर्म० । १ रक्तवर्णपुष्पककैरवे जटा० । २ रक्तकैरवरक्तकोकनदे अप्यत्र न० जटा० ।

रक्तकुसुम पु० रक्तानि कुसुमान्यस्य । पारिभद्रे (पालदा-

मादार) राजनि० ।

रक्तकेसर पु० रक्ताः केसरा अस्य । १ पारिभद्रे राजनि० । २ पुन्नागवृक्षे च रत्नमा० ।

रक्तखदिर पु० सारतो रक्तवर्णः खदिरः । रक्तवर्णसारके

खदिरवृक्षे राजनि० ।

रक्तगन्धक न० रक्तेन गन्धकभिव । वोले (गन्धरस) राजनि०

रक्तघ्न पु० रक्तं हन्ति हन--टक् । २ रोहितकवृक्षे जटा० ।

२ दूर्वायां स्त्री शब्दच० ।

रक्तचन्दन न० कर्म० । स्वनामख्याते चन्दनभेदे अमरः ।

“रक्तं (चन्दनम्) पीतं गुरु स्वादु छर्दितृष्णास्रपित्त-
नुत् । पित्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम्” भावप्र०

रक्तचित्रक न० कर्म० । (लालचिता) क्षपभेदे राजनि० ।

रक्तचूर्ण न० कर्म० । १ सिन्दूरे हारा० २ रक्तवर्णचूर्णमात्रे च

रक्तझिण्टी स्त्री कर्म० । (नालझाटि) पुष्पधानकवृक्षभेदे

अमरः ।

रक्ततुण्ड पु० रक्तं तुण्डमस्य । १ शुकपक्षिणि राजनि० ।

२ रक्तमुखके त्रि० कप् । रक्ततुण्डक मूनागे राजनि० ।

रक्ततृणा स्त्री रक्तं तृणं यस्याः । गोमूत्रिकायाम् राजनि०

रक्तत्रिवृत्(ता) स्त्री कर्म० । (नालतेओडि) वृक्षभेदे राजनि०

रक्तदन्तिका स्त्री रक्ता दन्ता अस्याः कप् अत इत्त्वम् ।

दाडिमीस्थे दुर्गाशक्तिभेदे “मक्षयन्त्याश्च तानुग्रान्
वैव्रचित्तान् महासुरान् । रक्ता दन्ता भविष्यन्तीति”
उपक्रमे” ततो मां देवताः सर्वे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं दक्तदन्तिकाम्” देवीमा० ।
इति तन्नामनिरुक्तिः ।

रक्तदला स्त्री रक्तानि दलान्यस्याः । नालिकायाम् (नालते) राजनि० ।

रक्तदृश् पु० रक्ता दृक् नेत्रमस्य । कषोते । रक्तनेत्रादयोऽप्यत्र

पृष्ठ ४७८५

रक्तधातु पु० कर्म० । गैरिके त्रिका० । २ ताम्रे च राजनि०

देहस्थे रुधिररूपे रसधातुजाते मांसधातुहेतौ ३ धातु-
मेदे च असृक्करशब्दे ५५९ पृ० दृश्यम् ।

रक्तनाल पु० रक्तो नालोऽस्य । जीवशाके राजनि० ।

रक्तप पुंस्त्री० रक्तं पबति पा--क । १ राक्षसे मेदि० ।

स्त्रियां ङीष् । २ रक्तपानकर्त्तरि त्रि० । ३ जलौकायां
४ डाकिन्याञ्च स्त्री मेदि० टाप् ।

रक्तपत्त्रिका स्त्री रक्तानि पत्त्राण्यस्याः कप् अत इत्त्वम् ।

१ नाकुल्यां २ रक्तपुनर्नवायाञ्च राजनि० ।

रक्तपल्लव पु० ६ व० । १ अशीकवृक्षे राजनि० । कर्म० । २ रक्त-

वर्णपल्लवे अस्त्री० ।

रक्तपाकी स्त्री रक्तः पाकः फलं यस्याः ङीप् । वृहत्याम् राजनि० ।

रक्तपाद पु० ६ त० । १ शुकपक्षिणि हेमच० । २ कज्जालौ

लतायां ३ हंसपद्याङ्क स्त्री राजनि० ङीष् पद्भावश्च ।

रक्तपायिनी स्त्री रक्तं पातुं शीकमस्याः पा + णिनि ङीप् ।

जलौकायाम् (ज्ॐक) राजनि० ।

रक्तपारद न० कर्म० । हिङ्गुले हारा० । तत्रार्थे पु० जटा० ।

रक्तपित्त न० रोगभेदे । तल्लक्षणादिकं भावप्र० उक्तं यथा

“घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः । तीक्ष्णोष्ण-
क्षारलवणैरम्लैः कदुभिरेव च । पित्तं विदग्धं स्वगुणै-
र्विदहत्याशु शोणितम्” । तीक्ष्णं मरिचादि । उष्ण-
मग्नितापादि । क्षारोयवक्षारादिः । विदग्धं स्वगुणैः
स्वकारणैः गुणैस्तीक्ष्णादिभिः । गुणैरिति बहुत्वेन
तीक्ष्ण म्ललवणकटूष्णघर्म्मादयो गृह्यन्ते विदहति
दूषयति । अथ रक्तपित्तस्य सामान्यं लक्षणमाह “ततः
प्रवर्त्तते रक्तमूर्द्धञ्चाधो द्विधाऽपि वा” । अत्र रक्त-
मित्युपलक्षणम् । तेन संसृष्टं पित्तञ्च । अतएव रक्तञ्च
पित्तञ्च रक्तपित्तमिति द्वन्द्व इति सुश्रुतः । रक्तञ्च तत्
पित्तं चेति रक्तपित्तं रागप्राप्तं पित्तं रक्तमित्युच्यते
रक्तं पित्तं कर्मधारयश्च इति चरकः । उभयत्रापि न दोषः
कारणत्रयात् । कारणत्रयमाह “संयोगात् दूषणात्
तत्तु सामान्यात् गन्धवर्णयोः । रक्तञ्च पित्तमाख्यातं रक्त-
पित्तं मणीषिभिः” । मार्गानाह “ऊर्ध्वं नासाक्षिकर्णास्यै-
र्मेढ्रयोनिगुदैरधः । कुप्रितं रोमकूपैश्च समस्तैस्तत्-
प्रवर्त्तते” । कुपितं पित्तम् । पूर्वरूपमाह “सदनं
शीतकामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निश्वासो
भवत्यस्मिन् भविष्यति” । “विशिष्टरूपमाह “सान्द्रं सपाण्डु
सस्नेहं पिलिकं च कफान्वितम्” । वातिकमाह “श्या-
वारुणं सफेतञ्च तनु रूक्षञ्च वातिकम्” । पैत्तिकमाह
“रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् ।
मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम्” । मेचकम् चिक्वणं
कृष्णवर्णम् । अञ्जनं स्रोतोञ्जनं तदाभम् । संसर्गविशेषेण
मार्गमेदमाह” “संसृष्टं लिङ्गसंसर्गाद्त्रिलिङ्गं सान्नि-
पातिकम् । ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् ।
द्विमार्गं कफबाताम्यामुभाभ्यां तत् प्रवर्त्तते” । उपद्रवानाह
“दौर्बल्यं श्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
भुक्ते घोरोविदाहस्त्वधृतिरपि सदा हृद्यतुल्या च
पीड़ा । तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठी-
वनञ्च द्वेषो भक्तेऽविपाको विकृतिरपि भवेद्रक्तपितोप-
सर्गाः” । विकृतिः मांसप्रक्षालनाभतादिः । साध्या-
दिकमाह “एकदोषानुगं साध्यं द्विदोषात् याप्यमुच्यते ।
“यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् । ऊर्द्ध्वं
साध्यमधो याप्यमसाध्यं युगपद्गतम् । व्याधिभिः क्षीण-
देहस्य वृद्धस्याऽनश्रतस्तु यत्” । अथ साध्यमाह
“एकमार्गं बलवतो नातिवेगं नवोत्थितम् । रक्तपित्तं
सुखे काले साध्यं स्यान्निरुपद्रवम्” । सुखे काले
हिमशिशिरयोः । असाध्यमाह” “मांसप्रक्षालनाभं क्कथित-
मिव च यत्कर्द्दमाम्भीनिभं वा मेदःपूयास्रकल्पं
यकृदिव यदि वा पक्वजम्बूफलाभम् । यत् कृष्णं यच्च
नीलं भृशमपि कुखपं यत्र चोक्ता विकारास्तद्वर्ज्यं
रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति” । उक्ता
विकारा दौर्बल्यादयः । सुरपतिधनुषा तुल्यं नानावर्णम् ।
“येन चोपहतो रक्तं रक्तपित्तेन मानवः । पश्येद्भृशं
वियच्चापि तदसाध्यमसंशयम्” । येन रक्तपित्तेनोपहतः
मनुष्यः दृश्यं घटप्रटादिकं रक्तं पश्यति स नश्यति
वियच्चापि अदृश्यमपीत्यर्थः । अथारिष्टमाह । “लोहितं
छर्द्दयेद्यस्तु बहुशो लोहितेक्षणः । लोहितोद्गारदर्शी
च म्रियते रक्तपैत्तिकः” । लोहितोद्गारदर्शी व्याधि-
महिम्नोद्गारमपि लोहितं पश्यतीत्यर्थः” ।

रक्तपुष्प न० कर्म० । १ रक्ते कुसुमे रक्तं पुष्पमस्य । २ करवीरे

जटा० ३ रौहितकवृक्षे ४ रक्तकाञ्चनवृक्षे ५ दाड़िमवृक्षे ६ रक्त-
वकवृक्षे रत्नमा० ७ बन्धूकवृक्षे ८ पुन्नागवृक्षे च राजनि०
९ शाल्मलीवृक्षे स्त्री जटा० टाप् । रक्तपुष्पक पलाशवृक्षे
रोहितकवृक्षे च जटा० । पर्पटे शाल्मलिवृक्षे च राजनि०

रक्तपुष्पिका स्त्री रक्तानि पुष्पाणि यस्याः कप् अत

इत्त्वम् । १ लज्जालुलतायाम् शब्दच० २ रक्तपुन-
र्नवायाम् ३ भूमिपाटलौ च राजनिघण्टुः ।
पृष्ठ ४७८६

रक्तपुष्पी स्त्री रक्तानि पुष्पाण्यस्याः ङीप् । १ पाटलिवृक्षे

(पारुल) २ जवायाम् ३ आवर्त्तकीलतायाम् ४ नागदम-
न्याम् ५ करुणीवृक्षे ६ उष्ट्रकाण्ड्यां च राजनि० ।

रक्तपूरक न० रक्तं रुधिरं पूरयति सेवनात् पूर--ण्वुल् ।

वृक्षाम्ले राजनि० ।

रक्तप्रमव पु० रक्तवर्णः प्रसवः पुष्पमस्य । १ करवीरे ३ रक्ता म्लाने च राजनि० ।

रक्तफल पु० रक्तानि फलान्यस्य । १ वटवृक्षे जटा० । २ विम्बि-

कायां (तेलाकुचा) स्त्री अमरः टाप् ।

रक्तबालुक न० कर्म० । सिन्दूरे हारा० रक्तबालुकाप्यत्र स्त्री

रक्तमञ्जर पु० रक्तवर्णा मञ्जरी अस्त्यस्य अच् । निचुल-

वृक्षे त्रिका० ।

रक्तमूला स्त्री ६ त० । लज्जालुलतायाम् । कप् । देवसर्षपे पु० राजनि० ।

रक्तमेह पु० कर्म० । प्रमेहरोगभेदे “विस्रमुष्णं सलवणं

रक्ताभं रक्तमेहतः” भावप्र० ।

रक्तमोक्षण न० ६ त० । रुधिरस्रावणे ।

“वेदनोपशमार्थाय तथाऽपाकशमाय च । अचिरोत्
पतिते शोथे शोणितस्रावणञ्चरेत्” । चरेत् कुर्य्यात् ।
“एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः । रक्तं हि
वेदनामूलं तच्चेन्नास्ति नचापि रुक् । विवर्णे कठिने
श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः
पदैरपि” । शोणितस्रावणञ्चरेदित्यनेनान्वयः” भावप्र०

रक्तयष्टि स्त्री रक्तवर्णा यष्टिरस्याः । मञ्जिष्ठायाम् जटा० ।

कप् । रक्तयष्टिका तत्रैव ।

रक्तरणु पु० रक्ता रेणवोऽस्य । १ पलाशकलिकायाम् २

सिन्दूरे च मेदि० ३ पुन्नागे राजनि० ।

रक्तलशुन न० कर्म० । (लालरशुन) मूलभेद राजनि० ।

रक्तला स्त्री रक्तं रुधिरं हेतुत्वेनास्त्यस्याः लच् तत् लाति

सेवनात् ला--क वा । काकतुण्ड्याम् राजनि० ।

रक्तवटी स्त्री रक्तवर्णा वटीव । मसूरिकायाम् त्रिक्वा० ।

रक्तवर्ग पु० रक्ताना वर्मः समुदायः । दाड़िमकिंशुकलाक्षा-

बन्धूकहरिद्राद्वयजवाकुसुम्भपुष्पमञ्जिष्ठालक्तकरूपे समूहे
राजनि० ।

रक्तवर्ण पु० रक्तो वर्णाऽस्य । १ इन्द्रगोपकीटभेदे राजनि० ।

कर्म० । २ रोहितरूपे पु० ३ तद्वति त्रि० ।

रक्तवर्द्धन पु० रक्तं रुधिरं वर्द्धयति भोजनात्

वृधणिच्--ल्यु । वर्त्ताकौ शब्दच० ।

रक्तवर्षाभू पु० वर्षायां भवति भू--क्विप् कर्म० । रक्तपुनर्नवायाम् राजनि० ।

रक्त(बी)वीज पु० रक्तवर्णानि वी(बी)जान्यस्य । १ दाड़िमे

राजनि० रक्तं रुधिरमेव वी(बी)जमुत्पत्तिः कारणं
यस्य । “रक्तविन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यास्तत्प्रमाणस्तदाऽसुरः” देवीमा० उक्ते
असुरभेदे

रक्तवृन्ता स्त्री रक्तं वृन्तं यस्याः । शेफालिकायाम् शब्दच०

रक्तवृष्टि स्त्री ६ त० । दैवकृतोपद्रवभेदे रुधिरवर्षणे

“कृत्यचिन्तामणौ “रक्ते शस्त्रोद्योगो मांसास्थिवसादि-
भिर्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं
विद्यात्” ज्यो० त० ।

रक्तशालि पु० कर्म० । (लालधान) धान्यभेदे भावप्र० । धान्यशब्दे ३८७६ पृ० दृश्यम् ।

रक्तशिग्र पु० कर्म० । (लालसजना) वृक्षभेदे राजनि० ।

रक्तशीर्षक पु० रक्तं शौर्षास्य कप् । १ सरलद्रुमे रत्नमा० ।

२ रक्तमस्तकके त्रि० ।

रक्तशृङ्गिक न० रक्तं शृङ्गमिवास्त्यस्य ठन् । विषभेदे राजनि०

रक्तसन्ध्यक न० रक्ता सन्ध्येब कन् । रक्तवर्णे कह्लारे अमरः

रक्तसरोरुह न० कर्म० । रक्तपद्मे अमरः ।

रक्तसर्षप पु० कर्म० । (राइसर्षा) राजिकायाम् राजनि० ।

रक्तसहा स्त्री रक्तं सहते सह--अच् । रक्ताम्लाने राजनि०

रक्तसार न० रक्तः सारोऽस्य । १ रक्तचन्दने २ अम्लवेतसे पु०

राजनि० ।

रक्तसौगन्धिक न० कर्म० । (नालसुदि) रक्तवर्णकह्लारे जटा०

रक्ताकार पु० रक्तवर्ण आकारो मूर्त्तिर्यस्य । १ प्रबाले राजनि०

२ रक्तमूर्त्तिके त्रि० ।

रक्ताक्ष पु० रक्ते अक्षिणी यस्य षच्समा० । १ पारावते

२ महिषे ३ चकोरे राजनि० ४ रक्तनेत्रवति क्रूरे जने च त्रि०
५ सारसे च मेदि० । स्त्रियां जातौ सर्वत्र ङीष् ।

रक्ताङ्ग न० रक्तमङ्गं यस्य यस्माद्वा । १ कुङ्कुमे २ मङ्गलग्रहे

३ कम्पिल्ले (डहरकरमचा) च पु० ४ प्रबाले पुंन० मेदि० ।
५ जीवन्त्याम् ६ मञ्जिष्ठायाञ्च स्त्री भावप्र० ङीप् ।

रक्ताति(ती)सार पु० रक्तमिश्रितोऽति(ती)सारः । वैद्यक-

प्रसिद्धे रोगभेदे । “पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति
पैत्तिके । तद्दोषाज्जायते शीघ्रं रक्तातीसार उल्वणः”
भावप्र० । अति(ती)सारशब्दे १०६ पृ० दृश्यम् ।

रक्ताधार पु० ६ त० । देहावरके चर्मणि राजनि० ।

रक्तापह न० रक्तं रुधिरमपहन्ति अप + हन--ड । गन्धरसे

वोले राजनि० ।

रक्तापामार्ग पु० कर्म० । (लाल आपाङ) क्षुपभेदे राजनि०

रक्ताम्र पु० नित्यक० । कोषाम्रे राजनि० ।

पृष्ठ ४७८७

रक्ताम्लान पु० कर्म० । रक्तमहासहालतायाम् राजनि० ।

रक्तार्बुद पु० रोगविशेषे । तल्लक्षणं भावप्र० उक्तं यथा

“दोषप्रदुष्टा रुधिरं सिराश्च संङ्कोच्य संपीद्ध्य ततस्त्व-
पाकम् । सस्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरै-
रावृतमाशुवृद्धिम् । स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्य
मेतद्रुधिरात्मकन्तु । रक्तक्षयोपद्रवपीडितत्वात् पाण्डु-
र्भवेदर्बुदपीड़ितश्चं । दोषोऽत्र पित्तं, रुधिरं सिराश्च
सङ्कोच्य संपीड्य संहतीकृत्य मांसासृजोः सर्वेष्वर्बुदेषु
दुष्यत्वं, रक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्बुदे
विशेषतो मांसदुष्टिर्बोद्धव्या । ततो मांसपिण्डमुन्नह्यति
उद्गतं करोति । अपाकं ईषत्पाकं यथा स्यादेव-
मिति क्रियाविशेषणम् । ईषत्पाकश्चैकदेशपाकेन ।
रक्तक्षयोपद्रवपीड़ितत्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः ।
तैः पीड़ितत्वात् अर्बुदपीड़ितः” । शाततपीयकर्मविपाके
“रक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाः” इत्युक्तम् ।

रक्तार्शस् न० अर्शरोगभेदे । तल्लक्षणं भावप्र० उक्तं यथा

“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः ।
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः । तेऽत्यर्थं दुष्टमुष्णञ्च
गाढविड्भिः प्रपीड़िताः । स्रवन्वि सहसा रक्तं
तस्य चातिप्रवृत्तितः । भेकाभः पीड्यते दु खैः शोणि-
तक्षरसम्भवैः । हीनवर्णवलोत्साहो हतौजाः कलुषै-
न्द्रियः । विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्त्तते ।
तनु चारुणवर्णञ्च फेनिलञ्चासृगर्शसम् । कठ्यूरुगुद-
शूलञ्च दौर्बल्यं यदि वाऽधिकम् । तत्रानुबन्धो वातस्य
हेतुर्यदि च रूक्षणम् । शिथिलं श्वेतपीतञ्च विट्
स्निग्धं गुरु शीतलम् । यद्यर्शसां घनञ्चासृक् तत्तु
सत् पाण्डु पिच्छिलम् । गुदं सपिच्छं स्तिमितं गुरु
स्निग्धञ्च कारणम् । श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां
बुधैः । गुदे कीला अर्शांसि पित्ताकृतिसदृशाः । दुःखै-
रोगैः त्वक्पारुष्याम्बुशीतप्रार्थनादिभिः । कलुषेन्द्रियः
व्याकुलसर्वेन्द्रियः । रक्तजस्यापि वातोल्वणस्य लक्षण-
माह । तत्र रक्तार्शसि अनुबन्धः उल्वणत्वम् । रूक्षणं
रूक्षयतीति रूक्षणं रूक्षं द्रव्यम् । पित्तोल्वणस्य लक्षणम्
“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः” इत्यादि-
नैवोक्तम् रक्तपित्तयोः समानलिङ्गत्वात् । कफोल्वणस्य
लक्षणमाह । सपिच्छं पिच्छिलार्द्रं स्तिमितमार्द्र-
चर्मावगुण्ठितमिव” ।

रक्तालु पु० कर्म० । (शकरकन्द) आलुभेदे राजनि० ।

रक्तिका स्त्री रक्तेव कन् अत इत्त्वम् । १ गुञ्जायां २ राजि-

कायां राजनि० ३ परिमाणभेदे रत्तिकापरिमाणे च ।

रक्तेक्षु पु० कर्म० । (काजला) इक्षुभेदे राजनि० ।

रक्तैरण्ड पु० कर्म० । (लालभेरण्डा) वृक्षभेदे राजनि० ।

रक्तोत्पल न० कर्म० । कोकनदे लोहितवर्णे पद्मे अमरः ।

रक्तोत्पलमिव पुष्पमस्त्यस्य अच् । २ शाल्मलिवृक्षे
(शिमुन) पु० राजनि० । रक्तमुत्पलमिव । ३ नैरिके न० हारा०

रक्तोत्पलाभ पु० रक्तोत्पलस्य कोकनदस्येवाभा यस्य । १ रक्त-

रूपे जटा० २ तद्वति त्रि० ।

रक्ष पालने भ्वा० पर० सक० सेट् । रक्षति अरक्षीत् ररक्ष ।

ञीत् रक्षितो वर्त्तते ।

रक्षःसभ न० रक्षसां राक्षसानां सभा क्लीवत्वम् । राक्षससमूहे अमरः ।

रक्षक त्रि० रक्ष--ण्वुल् । रक्षाकर्त्तरि स्त्रियां टाप् अत इत्त्वम्

रक्षणि(णी) स्त्री रक्ष--अनि वा ङीप् । त्रायमाणालता-

याम् राजनि० ।

रक्षस् न० रक्ष्यते हविरस्मात् रक्ष--अपादानेऽसुन् । राक्षसे अमरः ।

रक्षा स्त्री रक्ष--भावे अ टाप् । १ रक्षणे २ तदर्थे रक्षसूत्रे च

“रक्ष०! मा चल मा चल” रक्षाबन्धमन्त्रः । रक्षति
रक्ष अच् टाप् । ३ जतुनि मेदि० । ४ भस्मनि च स्त्री
शब्दर० । ५ रक्षके त्रि० ।

रक्षापत्त्र पु० रक्षार्थं पत्त्रमस्य । मूर्जपत्त्रवृक्षे राजनि० ।

रक्षित त्रि० रक्ष्यतेऽत्र रक्ष--क्त । १ भाण्डे । २ वैद्यभेदे पु० ।

रक्षिवर्ग पु० रक्षिणां वर्गः । रक्षकसैन्यादिगणे (प्रहरिगण)

रक्षोघ्न न० रक्षो हन्ति हन--टक् । १ काञ्जिके हेमच० ।

२ हिङ्गुनि राजनि० । तदुगन्धस्य घ्राणसम्बन्धाद्धि
रक्षसामपसरणम् । ३ भल्लातकवृक्षे पु० त्रिका० ।
४ श्वेतसर्षपे पु० रत्नमा० । ऋग्वेदप्रसिद्धे “कृष्णष्व-
पाज” इत्यादिके ऋ० ४ । ४ । १० । ५ सूक्तभेदे न० ।
६ वचायां स्त्री । ७ राक्षसशातकभात्रे त्रि० ङीप् ।

रक्षोहन् पु० रक्षो हन्ति हन + क्विप् । १ गुग्गुलौ राजनि०

तद्गन्धघ्राणाद्धि रक्षसामपसरणम् । २ श्वेतसर्षपे पु० ।
३ राक्षसहन्तरि त्रि० । “रक्षहणं बलगहनम्” यजु० ५ । २३

रक्ष्ण पु० रक्ष--नङ् । त्राणे अमरः ।

रख सर्पणे भ्वा० पर० सक० सेट् इदित् । रङ्कति अरङ्खीत् रङ्ख्यते ।

रख सर्पणे भ्वा० पर० शक० सेट् । रखति अरखीत्

अरास्वीत् ।

रग शङ्कायाम् भ्वा० प० सक० सेट् । रगति एदित् अरगीत् घटा० रगयति ।

रग गतौ भ्वा० पर० सक० सेट् इदित् । रङ्गति अरङ्गीत् ।

पृष्ठ ४७८८

रग स्वादे आप्तौ च चु० उभ० सक० सेट् । रागयति

अरीरगत् त ।

रघ दीप्तौ चु० उभ० सक० सेट् इदित् । रङ्घयति ते अररङ्घत् त ।

रघ गतौ भ्वा० आ० सक० सेट् इदित् । रङ्घते अरङ्घिष्ट ।

रघु पु० लघ--उ लस्य रत्वम् । सूर्य्यवंश्ये दिलीपसूनौ

१ नृपतिभेदे रघोरपत्यमण् बहुषु लुक् । रघुवंश्येषु
अजप्रभृतिषु २ क्षत्त्रियेषु ब० ब० । तान् अधिकृत्य कृतो ग्रन्थः
अण् आख्यायिकायां तस्य लुक् । कालिदासप्रणीते
जनविंशतिसर्गात्मके महाकाव्यभेदे पु० ।

रघुनन्दन पु० रघून् नन्दयति नन्द--णिच् ल्यु । दशरथस्य

ज्येष्ठपुत्रे १ श्रीरामे त्रिका० २ भरतादौ च ।

रघुनाथ पु० रधूणां नाथः रक्षकत्वात् श्रेष्ठत्वाद्वा । श्रीरामे

शब्दर० । रघुपत्यादयोऽप्यत्र ।

रघुवंश पु० ६ त० । रघुकुले । तमधिकृत्य कृतो ग्रन्थः

आख्यायिकायां तस्य लुक् । कालिदासप्रणीते
ऊनविंशतिसर्गात्मके महाकाव्यभेदे पु० ।

रघुवंशतिलक पु० रघुवंशे तिलक इव । दशरथनृपस्य ज्येष्ठपुत्रे श्रीरामे ।

रघुवर पु० रघुषु वरः श्रेष्ठः । श्रीरामे ।

रघूद्वह पु० रघुषु उद्वहः रक्षादिभारधारकः उद + वह--अच् ।

दशरथनृपस्य ज्येष्ठपुत्रे श्रीरामे शब्दर० ।

रङ्क त्रि० रकि--अच् । ३ कृपणे २ मन्दे च मेदि० ।

रङ्कु पु० रकि--उ । १ मृगविशेषे अमरः । २ शवलपृष्ठे मृगे राजनि०

रङ्ग पुंन० रगि--अच् । १ धातुभेदे (राङ) राजनि० । रन्ज--भावे

घञ् । २ रागे । आधारे घञ् । ३ रणभूमौ ५ नाट्यस्थाने
च अमरः । करणे घञ् । ४ नृत्ये मेदि० । ६ टङ्कणे
(सोहागा) ७ खादिरसारे च राजनि० । रङ्गधातोः शो
“धनप्रकारो भावप्र० उक्तो यथा “र(व)ङ्गनागौ प्रतप्तौ च
गलितौ तौ निषेचयेत् । त्रिधा त्रिधा विशुद्धिः स्याद्रवि
दुग्धेऽपि च त्रिधा” । तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु
प्रत्येकं त्रिधा त्रिधा । अथ रङ्गस्य मारणविधिः ।
“मृत्पात्रे द्राविते र(व)ङ्गे चिञ्चाश्वत्थत्वचोरजः । क्षिप्त्वा
र(व)ङ्गचतुर्थांशमयोदर्व्या प्रचालयेत्” । चिञ्चा(अमिली)
रजश्चूर्णम् । अयोदर्वी (करछुली) । “ततोद्वियाममात्रेण
र(व)ङ्गं भस्म प्रजायते । अथ भस्मसमं तालं क्षिप्त्वाम्लेन
विवर्द्धयेत् । ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ।
तालेन दशमांशेन याममेकं ततः पुटेत् । एवं दशपुटैः
पक्वं र(व)ङ्गं भवति मारितम् । एवं मारितस्य र(व)ङ्ग-
स्य गुणाः । “रङ्गं लघु सरं रूक्षं कुष्ठमेहकफक्रमीन् ।
निहन्ति पाण्डुं सश्वासं नेत्रमीषत्तुपित्तलम् ।
सिंहोगजौघन्तु यथा निहन्ति तथैव र(व)ङ्गोऽखिल
हेमवर्गम् । देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं
विदधाति नूनम्” । तस्याशुद्धस्य दोषमाह “रङ्गोविधत्ते
खलुशुद्धिहीनस्तथा ह्यपक्वश्च किलासगुल्मौ । कुष्ठानि-
शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ।
विषोपमं रक्तविकारवृन्दं क्षमञ्च कृच्छ्राणि कफज्वरञ्च ।
मेहाश्मरीविद्रधिमुख्यरोगान्नागोपि कुर्य्यात् कथितान्
विकारान्” तद्भेदो यथा । “श्वेतं मृदु लघु स्वच्छं
स्निग्धमुष्णसहं हिमम् । सूत्रपत्त्रकरं कान्तं त्रपु
श्रेष्ठमुदाहृतम् । क्षुरकं मिश्रकञ्चापि द्विबिधं र(व)ङ्ग-
मुच्यते । उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम्” ।
राजनि० ।

रङ्गज न० रङ्गात् रङ्गधातोर्जायते जन--ड । सिन्दूरे रत्नमा

रङ्गजीवक पु० रङ्गेण रञ्जनेन जीवति जीव--ण्वुल् ।

(रङ्गरेज) १ शिल्पिभेदे चित्रकरे शब्दर० । २ नाट्यजीविनि च

रङ्गद पु० रङ्गं रञ्जनं रागं ददाति दा--क । १ टङ्कणे

२ खदिरसारे च ३ स्फट्यां स्त्री राजनि० ।

रङ्गदायक पु० रङ्गं ददाति दा--ण्वुल् । १ कङ्गुष्ठे (काङ्गनी)

२ धान्यभेदे राजनि० ।

रङ्गपत्त्री स्त्री रङ्गाय पत्त्रमस्याः ङीप् । नीलीवृक्षे राजनि०

तत्पत्त्ररसादिना हि नीलरागसम्भवः ।

रङ्गपुष्पी स्त्री रङ्गं पुष्प्यति पुष्प अण् गौरा० ङीष् । नीलीवृक्षे राजनि० ।

रङ्गभूमि स्त्री रज्यतेऽत्र रन्ज--आधारे घञ् कर्म० ।

१ नाट्यभूमौ शब्दर० । “रङ्गभमिं समासाद्य” इति
सा० ६ प० । २ मल्लभूमौ च ।

रङ्गमातृ स्त्री रङ्गस्य रागस्य मातेवोत्पादिका । १ लाक्षायाम्

२ कुट्टिन्याञ्च मेदि० । सा हि नायकयोर्वार्त्ताहरणादिद्वारा
रागं वर्द्धयति ।

रङ्गलासिनी स्त्री रङ्गं रागं लासयत्युद्भासयति वृन्तरसेन

लस--णिच्--णिनि । शेफालिकायाम् शब्दच० ।

रङ्ग(बी)वीज न० रङ्गं वी(बी)जमुत्पत्तिसाधनं यस्य ।

रजते शब्दर० । कृत्रिमरूप्यस्य पारदयोगात् रङ्गजम्
रजतशब्दे दृश्यम् ।

रङ्गशाला स्त्री ६ त० । (नाचघर) नाट्यगृहे शब्दर० ।

रङ्गाजीव पु० रङ्गं रञ्जनं नाट्यस्थानं वा आजीवति आ +

जीव--अण् । (रङ्रेज) १ शिल्पिभेदे चित्रकरे अमरः ।
२ नटे च हेमच० ।
पृष्ठ ४७८९

रङ्गारि पु० रङ्गस्यारिरिव जारकत्वात् । करवीरे रत्नमा० ।

तद्रससंबन्धाद्धि रङ्गस्य जीर्णता वैद्यकप्रसिद्धा ।

रङ्गावतारक पु० रङ्गे नाट्यस्थानेऽवतरति वेशान्तरपरि-

ग्रहेण अव + तॄ--ण्वुल् । १ नटे शैलूषे जटा० । णिनि ।
उक्तार्थे हेमच० । तदन्नभोजननिषेधो मनुनोक्तो यथा
“कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्त्तु-
र्वेणस्य शस्त्रविक्रयिणस्तथा । त एतेऽन्ये त्वभोज्यान्नाः
क्रमशः परिकीर्त्तिताः । तेषान्त्रगस्थिरोमाणि वदन्त्यन्नं
मनीषिणः । भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च” ।

रङ्गिणी स्त्री रङ्गमिव शुम्राणि मूलानि सन्त्यस्याः इनि ।

१ शतमूल्याम् जटा० । २ कैवर्त्तिमुस्तके च राजनि० ।
३ रङ्गयुक्ते त्रि० ।

रङ्घस् न० रघि--असुन् । वेगे अमरे पाठान्तरम् ।

रच रचनायां अद० चु० उभ० सक० सेट् । रचयति ते अररचत् त ।

रचना स्त्री रच--युच् । रचने १ पुष्पपत्त्रादेर्विन्यासे अमरः ।

भावे ल्युट् । तत्रैवार्थे न० ।

रज न० रन्ज--क । १ स्त्रीकुसुमे शब्दर० । २ परागे ३ रेणौ

४ गुणभेदे च पु० जान्ते शब्दच० ।

रजक पुंस्त्री० रजति रन्ज--ण्वुल् नलोपः । वस्त्रादेः

रागकारके जातिभेदे (धोपा) अमरः । स च तीवरकन्यायां
धीवराज्जातः ब्रह्मवै० । स्त्रियां ङीष् । सा च
कुलनायिका “रजकी नापिताङ्गना” तन्त्रम् ।

रजत रन्ज--अतच् नलोपः । १ रूप्ये अमरः । २ गजे ३ दन्ते

४ रुधिरे ५ हारे ६ शैले ७ स्वर्णे ८ धवले च हेमच० ।
९ शुक्लगुणवति त्रि० ।
रूप्यधातोरुत्पत्त्यादि भावप्र० उक्तं यथा
“त्रिपुरस्य बधार्थाय निर्न्निमिषैर्विलोचनैः । निरीक्षया-
मास शिवः क्रोधेन परिपूरितः । अग्निस्तत्कालमप-
तत्तस्यैकस्माद्विलोचनात् । ततोरुद्रः समभवद्वैश्वानर इव
ज्वलन् । द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात् ।
तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत् । कृत्रिमञ्च भवेत्तद्धि
वङ्गादिरसयोगतः । रूप्यन्तु रजतं तारञ्चन्द्रकान्ति
सितप्रभम् । गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनं क्षमम् ।
वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम् । कठिनं
कृत्रिमं रूक्षं रक्तं पीतदलं लघु । दाहच्छेदघनैर्नष्टं
कप्यं दुष्टं प्रकीर्त्तितम् । तारं शरीरस्य करोति तापं
शतं घनं यच्छति शुक्रनाशम् । वीर्य्यं बलं हन्ति
तनोश्च पुष्टिं महागदान् शोषयति ह्यशुद्धम्” ।
स्थानान्तरे तत्रैव
तस्य शोधनविधिः “पत्तलीकृतपत्त्राणि तारस्याग्नौ
प्रतापवेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ।
गोमूत्रे च कुलत्थानां कषायेच त्रिधा त्रिधा । एवं
रजतपत्त्राणां विशुद्धिः सम्प्रजायते” । अथाशुद्धस्य रूप्यस्य
दोषमाह “रूप्य त्वशुद्धं प्रकरोति तापं विबन्धकं
वीर्य्यबलक्षयञ्च । देहस्य पुष्टिं हरते तनोति रोषांस्ततः
शोधनमस्य कुर्य्यात्” । अथ रूप्यमारणविधिः “भागैकं
तालकं मद्यं याममम्लेन केनचित् । तेन भागत्रयं
तारपत्त्राणि परिलेपयेत् । धृत्वा मूषाः पुटे रुद्ध्वा पुटेत्
त्रिंशद्वनोपलैः । समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे
पचेत् । एवं चतुर्द्दशपुटैस्तारम्भस्म प्रजायते” । अथान्य
प्रकारः “स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् ।
तालकस्य प्रकारेण तारपत्त्रस्य बुद्धिमान् । पुटेच्चतुर्द्दश
पुटैस्तारम्भस्म प्रजायते” । एवं मारितस्य रूप्यस्य गुणः
“रौप्यं शीतं कषायञ्च स्वादु पाकरसं सरम् । वयसः
स्थापनं स्निग्धं लेखनं वातपित्तजित् । प्रमेहादिक-
रोगांश्च नाशयत्यचिराद् ध्रुवम् ।”

रजताचल पु० रजतकल्पितोऽचलः । दानार्थं कल्पिते

रजतमये पर्वते मत्स्यपु० ७७ अ० तद्विधिर्दृश्यः ।
रजतमिव शुभ्रोऽचलः । २ कैलासपर्वते रजतगिर्य्यादयोऽप्यत्र पु०

रजन न० रन्ज--क्युन् । १ रागे सि० कौ० । २ कुसुम्भे

३ हरिद्रायां ४ रात्रौ च स्त्री उज्ज्वलः गौरा० ङीष् ।

रजनि(नी) स्त्री रज्यतेऽत्रं रन्ज--कनि वा ङीप् । १ रात्रौ

२ हरिद्रायां ३ जतुकायाञ्च अमरः ।

रजनीकर पु० रजनीं करोति कृ--ट रजन्यां करः किरणोऽस्य

वा । १ चन्द्रे शब्दर० २ कर्पूरे च ।

रजनीगन्धा स्त्री रजन्यां गन्धो यस्याः । स्वनामख्याते पुष्पप्रधाने वृक्षे ।

रजनीचर पुंस्त्री० रजन्यां चरति चर--ट । १ राक्षसे शब्दर०

स्त्रियां ङीष् । २ चौरे २ यामिकभेदे च ।

रजनीजल न० रजन्या जलमिव । नीहारे हारा० ।

रजनीपुष्प पु० रजन्या हरिद्राया इव पुष्पमस्य । (पूति-

करमचा) करञ्जभेदे राजनि० ।

रजनीमुख न० ६ त० । प्रदोषे सूर्य्यास्तकालात् चतुर्दण्डा-

त्मके मुहूर्त्तात्मके वा काले अमरः । प्रदोषशब्दे दृश्यम् ।

रजनीहासा स्त्री रजन्यां हासो विभाशो यस्याः । शेफा-

विकायाम् शब्दर० ।
पृष्ठ ४७९०

रजस् न० रन्ज असुन् नलोपः । १ कुसुम्भे अमरः । २ पुष्परेणौ

३ परागे ४ धूलौ मेदि० साङ्ख्योक्ते चलनादियुते ५ प्रकृति
गुणभेदे च “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च”
रजः” सा० का० । “सत्त्वतमसी स्वयमक्रियतया स्वस्व-
कार्य्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात्
प्रच्याव्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिद-
मुक्तमुपष्टम्भकं रज इति । कस्मादित्यत उक्तं चलमिति ।
तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्” त० कौ० । ६ पृथिव्यां
स्त्री ङीप् निघण्टुः ।

रजस्वल त्रि० रजोऽस्त्यस्य बलच् । १ रजोयुक्ते २ महिषे

पुंस्त्री० मेदि० स्त्रियां ङीष् । आर्त्तववत्यां स्त्रियां स्त्री
टाप् अमरः ।

रजोरस न० रजस इव रसोऽनुभवोऽस्य । अन्धकारे त्रि० ।

रजोवल न० रज इव वलति । वल--अच् । अन्धकारे त्रिका०

रज्जु स्त्री सृज--उ नि० । १ बन्धनसाधने दामनि अमरः (दडि)

२ वेण्याञ्च मेदि० ।

रञ्जक न० रञ्जयति रन्ज--णिच्--ल्युल् । १ हिङ्गुले राजनि०

२ प्रीतिकारके त्रि० । ३ काम्पिल्लवृक्षे पु० (डहरकरमचा)
राजनि० ।

रञ्जन न० रज्यतेऽनेन रन्ज--करणे ल्युट् । १ रक्तचन्दने

२ हिङ्गुले ३ मुञ्जतृणे राजनि० ४ मञ्चिष्ठायां ५ नील्यां
६ गुण्डरोचनिकायां (कमलागुड़ि) स्त्री मेदि० ङीप् ।
६ शेफालिकायां शब्दच० । ७ हरिद्रायां ८ पर्पट्याञ्च स्त्री
राजनि० ङीप् । भावे ल्युट् । ९ रागे । णिच् कर्त्तरिल्यु ।
१० रागजनके त्रि० । संज्ञायां कन् । ११ कट फले पु० राजनि०

रट भाषणे भ्वा० पर० सक० सेट् । रटति अराटीत् अरटीत्

रेटतुः “माघे मासि रटन्त्यापः” मल० त० ।

रटन्ती स्त्री रट--बा० झश् ङीप् । “माघे मास्यसिते पक्षे

रटन्त्याख्या चतुर्द्दशी । तस्यां प्रदोषसमये पूजयेत् मुण्डः
मालिनीम्” इत्युक्तायां माघकृष्णचतुर्दश्याम् ।

रठ भाषणे भ्वा० पर० सक० सेट् । रठति अराणीत् अरठीत् रेठतुः ।

रण गतौ भ्वा० पर० सक० सेट् । रणति अराणीत् अरणीत्

रेणतुः । घटादि० । रणयति ।

रण रवे भ्वा० पर० अक० सेट् । रणति अराणीत् अरणीत् रेणतुः ।

रण पुंन० अर्द्धर्च्चा० रण० “वशिरण्योः” वार्त्ति० अप् । १ युद्धे

अमरः । भावे अप् । २ शब्दे ३ कणे पु० मेदि० ४ गतौ
च पु० शब्दर० ।

रणरणक पु० रणः शब्दस्तत्प्रकारः प्रकारे द्वित्वम् ततः

संज्ञायां कन् । १ उद्वेगे हेमच० २ अतिशये च ।

रणसङ्कुल न० रणमेव सङ्कुलम् । तुमुलयुद्धे अमरः ।

रण्ड पु० रम--ड तस्य नेत्त्वम् । १ धूर्त्ते २ विफले अर्द्धाङ्गवि-

शिष्टतया ३ छिन्नावयवे त्रि० संक्षिप्तसारः । ४ मूषिकपर्ण्टां
स्त्री अमरः । ५ विधवायाञ्च स्त्री । स्वार्थे क । अफलवृ०
क्षादौ शब्दच० ।

रण्डाश्रमिन् पु० रण्डः विफलः प्रजाहीनत्वात् आश्रमः

अस्त्यस्य इनि । “चत्वारिंशद्वत्सराणां साष्टानाञ्च परे
यदि । स्त्रिया वियुज्यते कश्चित् स तु रण्डाश्रमी मतः”
इत्युक्तवयसि स्त्रीवियुक्ते पुरुषे ।

रत न० रम--भावे क्त । १ रमणे स्त्रीपुंसयोः सङ्गमे मैथुने

अमरः । २ गुह्ये च मेदि० । कर्त्तरि क्त । ३ अनुरक्ते त्रि० ।

रतक्रिया स्त्री रतये रतिरूपो वा क्रिया व्यापारः । स्त्री-

पुंससङ्गमसाध्ये मैथुने ।

रतगुरु पु० ७ त० । वत्यौ त्रिका० ।

रति स्त्री रम--क्तिन् । १ रागे २ गुह्ये ३ रमणे ४ तदधिष्ठात्र्यां कामदेवपत्न्यां च मेदि० ।

रतिपति पु० ६ त० । कन्दर्पे अमरः । रतिकान्तादयोऽप्यत्र ।

रतिप्रिय पु० ६ त० । १ कामदेवे शब्दर० । ६ ब० । २ रमणप्रिये त्रि०

रतिबन्ध पु० रतौ बन्धः । रतिमञ्जर्य्युक्ते षोड़शप्रकारे

रमणबन्धभेदे “न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरतेन
ताः । नानाविधैस्तदा बन्धै रन्तव्या काभिभिः स्त्रियः ।
पद्मासनो १ नागपाशो २ लतावेष्टो ३ ऽर्द्धसंपुटम् ४ ।
कुलिशं ५ सुन्दर ६ श्चैव तथा केशर ७ एव च ।
हिल्लोलो ८ नरसिंहो ९ ऽपि विपरीत १० स्तथाऽपरः ।
११ क्षुब्धो वै धेनुक १० श्चैवमुत्कण्ठ १३ स्तु ततः परम् ।
सिंहासनो १४ रतिनागो १५ विद्याधर १६ स्तु षोड़शः”
रतिमञ्जरी । तत्तल्लक्षणं तत्र दृश्यम् ।

रतिमन्दिर न० ६ त० । १ रतिगृहे २ स्त्रीणामसाधारणचिह्ने च जटा० ।

रतिरमण पु० रतिं रमयति रम--णिच्--ल्यु । कामदेवे ।

रतिलक्ष न० रतेर्लक्षं पदम् । मथुने हारा० ।

रतिसत्वरा स्त्री रतिं सत्वरयति सत्वरा + करोत्यर्थे णिच्-

अण् । (पिड़िङ्ग) शाके शब्दच० ।

रत्न न० रमतेऽत्र रम--न तान्तादेशः । १ माणिक्यादिप्रस्तरे

अमरः । २ स्वस्वजातिषु श्रेष्ठे मेदि० ३ माणिक्ये ४
हीरके च राजनि० । तद्भेदादिकं वृ० स० ८० अ० उक्तं यथा
“रत्येन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन ।
यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः । द्विपहय-
बनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति । इह तू-
पृष्ठ ४७९१
पुलरत्नानामधिकारो वज्रपूर्वाणाम । रत्नानि बलाद्दै-
त्याद् दधीचितोऽन्ये वदन्ति जातानि । केचिद्भुवः
स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् । वज्रेन्द्रनील-
मरकतकर्केतनपद्मरागरुधिराख्याः । वैदूर्य्यपुलकवि-
मलकरराजमणिस्फटिकशशिकान्ताः । सौगन्धिकगोमेद-
कशङ्खमहानीलपुष्परागाख्याः । ब्रह्ममणिज्योतीरसशस्य-
कमुक्ता प्रवालानि” ।

रत्नकन्दल पु० रत्नेषु कन्दल इव रक्तत्वात् । प्रबाले शब्दर० ।

रत्नकूट पु० रत्नमयः कूटः शृङ्गमस्य । पर्वतभेदे शब्दर० ।

रत्नगर्भ पु० रत्नयुक्तं गर्भं मध्यं यस्य शा० त० । १ समुद्रे

राजनि० २ कुवेरे च त्रिका० । ३ पृथिव्यां स्त्री हेमच०
४ सत्पुत्रायां नार्य्याञ्च स्त्री ।

रत्नद्वीप पुंन० । रत्नमयो द्वीपः । तन्त्रोक्ते सुधासमुद्रमध्य-

स्थिततया ध्येये रत्नमयेऽन्तरीपे ।

रत्नधेनु स्त्री रत्नकल्पिता धेनुः । महादानार्थं कल्पितायां

रत्ननिर्मितायां धेन्वाम् । मत्स्यपु० २८७ अ० दृश्यम् ।

रत्नपारायण न० रत्नानां पारायणं साकल्येन स्थानम् ।

सर्वरत्नाधारे “रत्नपारायणं नाम्ना लङ्का” भट्टिः ।

रत्नमुख्य न० रत्नेषु मुख्यम् । हीरके अमरः ।

रत्नवती स्त्री रत्नानि सन्त्यस्याः मतुप् मस्य वः । १ पृथिव्याम्

शब्दर० । २ रत्नयुक्ते त्रि० ।

रत्नसानु पु० रत्नानि सानावस्य । सुमेरुपवत अमरः ।

रत्नसू स्त्री रत्नानि सूते सू--क्विप् । पृथिव्याम् हेमच० ।

रत्नाकर पु० ६ त० । १ समुद्रे अमरः । रत्नोत्पत्तिस्थाने

२ मणिखनौ च ।

रत्नाचल पु० रत्ननिर्मितः अचलः । दानार्थं कल्पिते रत्ननि-

र्मिते पर्वते धान्यशैलशब्दे ३८८१ पृ० दृश्यम् ।

रत्नाभरण न० रत्नघटितमाभरणम् शाक० त० । (जड़ाओ) भूषणभेदे ।

रत्नावली स्त्री ६ त० । १ रत्नसमूहे तद्घटितहारे ३ वत्स-

राजपत्नीभेदे च रत्नावलीमधिकृत्य कृतः ग्रन्थोऽण्
आख्यायिकायां तस्य लुक् । श्रीहर्षकृते चतुरङ्कात्मके
४ नाटिकाभेदे ।

रत्नि पुंस्त्री० ऋ--कत्निच् । बद्धमुष्टिहस्तपरिमाणे अमरः । स्त्रीत्वे वा ङीप् ।

रथ पु० रम्यतेऽनेन अत्र वा रम--क्थन् । १ स्वनामख्याते

यानभेदे अमरः । २ देहे च “आत्मानं रथिनं बिद्धि
शरीरं रथमेव च” इति गीता । अत्र रूपकमित्यन्ये
३ पादे ४ वेतसवृक्षे विश्वः ५ तिनिसवृक्षे राजनि० ।
वानरूपरथभेदादिकं हेमच० उक्तं यथा
“युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः । संकी-
ड़ार्थः पुष्यरथो देवार्थस्तु, मरुद्रथः । योग्योरथो
वैनयिकोऽध्वरथः परिघातिकः । कर्णीरथः प्रवहणं डयनं
रथगर्भकः । अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलि
वाह्यकम् । अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते
रथे । स पाण्डुकम्बली यः स्यात् संवीतः पाण्डु-
कम्बलैः । स तु द्वैपो वैयाघ्रश्च वृतो यो द्वीपिचर्मणा ।
ज्योतिर्विदाभरणे तत्करणर्क्षादि उक्तं यथा “लोल-
मैत्रलघुजिष्णुकभेषु स्यन्दनाखिलविधानमथाहुः ।
सेनसद्द्युषु बलाम्बुतपःस्थैः साधुराशिमति साधुभिरङ्गे ।
रथचक्रभागमाह “उष्णवृष्णिकरकर्णयुगाक्षाद्देयमृक्षवलयं
वलयस्य । सव्यभागनिचितभ्रममग्रादादिमध्यमनसो
नवभागम् । अग्रभे भवति सङ्कलिरन्तः कूवरोडुनि
जयोऽथ रथाङ्गे । सन्धिभेऽर्थहृतिरन्तरसन्धौ भीति-
रिष्टमनसो ननु गर्भे । अथ रथकृत्यमुहूर्त्त “पुष्ये
पुनर्वसुज्येष्ठानुराधारेवतीद्वये । श्रवणादित्रिभे हस्त-
त्रितये रोहिणीमृगे । सार्के सौम्यदिने सौम्यबिलग्ने
रथकर्म सत्” ।

रथकड्या स्त्री रथानां समूहः रथ + कड्यच् । रथसमूहे अमरः

रथक(का)र पु० रथं करोति कृ--अच्--अण् वा । १

रथनिर्माणकारके (सूत्रधार) २ वर्णसङ्करभेदे करण्यां
माहिष्याज्जाते पुंस्त्री० ।

रथकुटुम्बिन् पु० रथस्य कुटुम्बीव चालकत्वात् । सारथौ अमरः ।

रथगर्भक पु० रथस्य गर्भमिव इवार्थे कन् । १ कर्णीरथे

२ स्कन्धबाह्ययाने (पालकी) हेमच० ।

रथगुप्ति स्त्री रथस्य गुप्तिः शस्त्रवारणार्थं रक्षा उपचारात्

तत्स्थानम् । रथस्य शस्त्रवारणार्थे गुप्तस्थाने अमरः ।

रथचरण पु० रथस्य चरण इव गतिहेतुत्वात् । १ रथचक्रे

तन्नामनामके २ चक्रवाकविहगे पुंस्त्री० शब्दर० स्त्रियां
ङीष् । रथपादादयोऽप्यत्र ।

रथद्रु पु० रथनिर्माणाय द्रुः रथनामको वा द्रुः । तिनिशवृक्षे अमरः ।

रथन्तर त्रि० रथेन तरति तॄ--खच् मुम् च । १ रथनेतरि ।

“अभित्वा शूर” इत्यस्यामृचि गीते २ सामभेदे न० ।
“स्वरादिविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यत्
गानम् तद्रथन्तरम्” सामार्चिकभाष्यम् । “वामदेव्यं वृहत्
साम ज्येष्ठसाम रथन्तरम्” इत्युपक्रमे “पश्चिमे द्वार-
पालौ तु पठेतां सामगाविति” वि० पा० ।

रथयात्रा स्त्री रथेन यात्रा । आषाढ़शुक्लद्वितीयायां जग-

न्नाथस्य रथेन २ यात्रायां २ तत्र कर्त्तव्ये उत्सवभेदे च ।
पृष्ठ ४७९२

रथाङ्ग न० अङ्ग्यते गम्यतेऽनेन अगि करणे घञ् ६ त० ।

१ चक्रे । रथाङ्गशब्दः वाचकत्वेनास्त्यस्य अच् । २ चक्र-
वाके पुंस्त्री० अमरः स्त्रियां ङीष् ।

रथाङ्गपाणि पु० रथाङ्गं चक्रं सुदर्शनं पाणौ यस्य । चक्र-

धरे विष्णौ हला० ।

रथाभ्र पु० रथ इवाभ्रियतेऽसौ आ + भृ--मूल० क । वेतसवृक्षे शब्दर० ।

रथाभ्रपुष्प पु० अभ्रमिव पुष्पमस्य रथनामकोऽभ्रपुष्पः कर्म० ।

वेतसवृक्षे भरतः ।

रथारोहिन् पु० रथमारोहति आ + रुह णिनि । १ रथिनि २ रथेन युद्धकारके च हेमच० ।

रथिक पु० रथो युद्धसाधनत्वेनास्त्यस्य ठन् । १ रथिनि २

तिनिशवृक्षे च राजनि० । इर । रथिर । इन । रथिन ।
इनि । रथिन् एतेऽप्यत्र ।

रथोपस्थ न० रथस्य उपस्थ इव । रथमध्ये । “रथोपस्थ उपाविशत्” गीता ।

रथ्य पुंस्त्री० रथं वहति यत् । १ रथवाहके घोटके अमरः

स्त्रियां ङीष् । रथस्येद यत् । २ रथसम्बन्धिनि चक्रादौ
त्रि० हेमच० । द्राह्यायणः “यद्रथ्यं स्याद्वायोरिति
चर्मण्यं प्रतिगृह्णीयात्” “रथ्यं रथसम्बन्धि चर्मण्यं
लोहहिरण्यादिनिर्मितम्” ताण्ड्य० ब्रा० १ । ७ । २ भा० । रथस्य
तद्गमनस्य योग्या शरणिः । ३ प्रशस्तपथे अभ्यन्तरमार्गे
स्त्री अमरः । रथानां समूहः यत् । ४ रथसमूहे च स्त्री
अमरः १५ आवर्त्तन्यां स्त्री मेदि० । ६ मार्गमात्रे ७ चत्वरे
च स्त्री हेमच० ।

रद उत्खाते भ्वा० प० सक० सेट् । रदति अरादीत् अरदीत् रेदतुः ।

रद पु० रदति उत्खनति रद--अच् । १ दन्ते । भावे बा० अप् ।

२ उत्खनने मेदि० ।

रदच्छद पु० द्वि० व० । रदान् छादयति छद--णिच्--घ ह्रस्वः ।

ओष्ठयोः हारा० । रदनादिच्छदादयोऽप्यत्र ।

रदन पु० रद--करणे ल्यु । १ दन्ते अमरः । भावे ल्युट् ।

२ विदारणे ।

रध हिंसने पाके च दि० पर० सक० । रध्यति ऌदित् अरन्धत् ऊदित् वेट् रधिता रद्धा ।

रन्ज रागे (वर्णान्तराधाने) सक० आसक्तौ अक० भ्वा० उभ०

अनिट् । रजति ते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति
मृगरमणे तु रजयति ।

रन्ज रागे आसक्तौ दिवा० उभ० सक० अनिट् । रज्यति

रज्यते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति रजयति ।

रन्तिदेव पु० रम--संज्ञायां तिक् कर्म० । १ विष्णौ मेदि० । २ चन्द्र-

वंश्ये नृपभेदे ३ कुक्कुरे च पुंस्त्री० शब्दर० स्त्रियां ङीष् ।

रन्तु पु० रम--आधारे तुन् । १ बर्त्मनि २ नद्याञ्च मेदि० ।

रन्धन न० रध--पाके ल्युट् नुमागमः । “पाके मुरहर!

रन्धनसमये” इत्युद्भटः । “रन्धनाय स्थाली” सि० कौ० ।

रन्ध्र न० रम--क्विप् धृ--मूल० क कर्म० । १ छिद्रे २ दूषणे मेदि०

ज्योतिषोक्ते ३ लग्नतोऽष्टमस्थाने च ।

रन्ध्रकण्ट पु० रन्ध्रे रन्ध्रे कण्टः कण्टकोऽस्य । जालबर्बुरकवृक्षे राजनि० ।

रन्ध्रबभ्रु पु० रन्ध्रे गर्त्ते बभ्रुरिव । उन्दुरौ त्रिका० ।

रन्ध्रवंश पु० रन्ध्रबहुलो वंशः शाक० त० । (तलतावाँश)

वंशभेदे । “वंशौ त्वम्लौ कषायौ च किञ्चित्तिक्तौ च शीतलौ ।
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ । विशेषात् रन्ध्र-
वंशस्तु दीपनोऽजीर्णनाशकः । रुचिकृत् पाचनो हृद्यः
शूलघ्नो गुल्मनाशनः” राजनि० ।

रप व्यक्तवाक्ये भ्वा० प० सक० सेट् । रपति अरापीत् अरपीत् रराप रेपतुः ।

रफ गतौ हिंसे च भ्वा० प० सक० सेट् । रफति । अरफीत्-

अराफीत् । इदिदप्ययम् । रम्फति अरम्फीत् रम्फ्यते ।

रब गतौ सक० प० शब्दे अक० आ० भ्वा० सेट् इदित् ।

रम्बति ते अरम्बीत् अरम्बिष्ट ।

रभ औत्सुक्ये भ्वा० आ० अक० अनिट् । रभते अरब्ध रेभे

आ + आरम्भे सक० । अलिट्यजादौ आर्द्धधातुके मुम् ।
आरम्भः आरम्भणम् । लिटि तु आरेभे ।

रभ शब्दे भ्वा० आ० अक० सेट् इदित् । रम्भते अरम्भिष्ट ।

रभस पु० रभ--असच् । १ वेगे २ हर्षे मेदि० ३ औत्सुक्ये

४ पौर्वापर्य्याविचारे च अमरः । अर्श आद्यच् । ५ वेगादि-
युक्ते त्रि० ६ कोषकारकभेदे पु० । ७ महति त्रि० निघ० ।

रम क्रीडायां भ्वा० आ० अक० अनिट् । रमते विरमति

उपरमति अरंस्त उपारंसीत् । क्त्वा वेट् । णिचि
रमयति । ज्वला० ण रमः रामः ।

रम पु० रम--अच् । १ कान्ते २ अशोकवृक्षे ३ कामदेवे च मेदि

रमठ न० रम--अटन् । हिङ्गुनि स्वार्थे अण् । अत्रैव न० अमरः

रमठध्वनि पु० रमठ इतिशब्देन ध्वन्यते ध्वन--इन् ।

हिङ्गुनि शब्दच० ।

रमण पु० रमयति--रम--णिच् ल्यु । १ कामदेवे २ पत्यौ ।

“रमण! त्वामनुयामि यद्यपि” कुमा० । ३ गर्दभे पुंस्त्री०
हेमच० स्त्रियां ङीष् । ४ वृषणे शब्दच० ५ महारिष्टे
(निम) राजनि० । जम्बुद्वीपान्तर्गते ६ रम्यकनाम्नि वर्षे च ।
रम--भावे ल्युट् । ७ सुरते न० । करणे ल्युट् ।
८ पटोलमूले न० मेदि० । ९ जघने न० हेमच० । रम्यते-
ऽनया ल्युट् ङीप् । १० नार्य्याम् ११ उत्तसनार्य्याम् स्त्री
मेदि० । १२ बालाख्यवृक्षे च स्त्री शब्दचन्द्रिकाकोषः ।
पृष्ठ ४७९३

रमणीय त्रि० रम्यतेऽत्र रम--आधारे--अनीयर् । सुन्दरे ।

ततो भावे वुण् । रामणीयक तद्भावे न० ।

रमति पु० रम--अतिच् । १ नायके २ स्वर्गे मेदि० । ३ कामे

शब्दर० ४ काले ५ कामदेवे सि० कौ० ।

रमल न० ज्यौतिःशास्त्रभेदे यत्र पाशकक्षेपणेन लग्ननिर्णय-

द्वारा प्रश्नादिफलप्रतिपादनम् ।

रमा स्त्री रमयति रम--अच् । १ लक्ष्म्याम् मेदि० २ कल्कि-

भार्य्यायां कल्किपु० । ३ शोभायां राजनि० ।

रमापति पु० ६ त० । नारायणे रमानाथतत्कान्तादयोऽप्यत्र

रमाप्रिय न० ६ त० । १ पद्मे शब्दच० । २ विष्णौ पु० ।

रम्भ पु० रभि--अच् मुम् । १ रेणौ २ असुरभेदे च मेदि० । स च

महिषासुरजनकः कालिकापु० । ४ कदल्याम् ५ अप्सरोभेदे
स्त्री मेदि० ६ वेश्यायां धरणिः । ७ गवां ध्वनौ हेमच० ।
८ गौर्य्याञ्च स्त्री शब्दर० । ९ उत्तरस्यां दिशि निघण्टुः ।

रम्भातृतीया स्त्री रम्भा गौरी ६ त० १ मार्गशीर्षशुक्लतृतीयायाम्

उपचारात् तत्र कर्त्तव्ये गौरीपूजाङ्गके २ व्रतभेदे च ।

रम्य त्रि० रम्यतेऽत्र यत् । १ सुन्दरे मेदि० २ बलकरे जटा० ।

३ चम्पके पु० मेदि० ४ वकवृक्षे पु० शब्दच० । ५ पटोलमूले
न० मेदि० । संज्ञायां कन् । ६ प्रधानधातौ शुक्रे न०
जटा० । जम्बुद्वीपस्थेषु नवसु वर्षेषु मध्ये “दक्षिणेन सुमे-
रोस्तु श्वेतस्य चोत्तरेण च वायव्यं रम्यकं नाम” इत्युक्ते
७ वर्षभेदे ।

रम्यपुष्प पु० रम्याणि पुष्पाण्यस्य । शाल्मलीवृक्षे राजनि० ।

रम्या स्त्री रम्यतेऽत्र यत् । १ स्थलपद्मिन्याम् राजनि० ।

२ रात्रौ च मेदि० ।

रय गतौ भ्वा० आ० सक० सेट् । रयते अरयिष्ट । अरयिढ्वम् अरयिध्वम् ।

रय पु० रय--अच् । १ वेगे अमरः । २ प्रवाहे च ।

रयि न० रय--इन् । १ जले २ धने च निघण्टुः ।

रराट न० ललाट + पृषो० । ललाटे “विष्णोरराटममि” यजु० ५ । २१

रल्लक पु० रम--क्विप् मलोपे तुक् ला--क कर्म० । १ मृगभेदे

मुकुटः । २ कम्बले अमरः ३ नेमलोम्नि च भूभूतिः ।

रव गतौ भ्वा० आ० सक० सेट् इदित् । रण्वते अरण्विष्ट ।

रव पु० रु--ध्वनौ अप् । शब्दे अमरः ।

रवण पुंस्त्री० रु--युच् । १ कोकिले सि० कौ० ३ उष्ट्रे च हेमच०

स्त्रियां ङीष् । ३ कांस्ये न० हेमच० । ४ शब्दकारके
५ तीक्ष्णे ६ चञ्चले ७ भण्डले च त्रि० शब्दर० ।

रवि पु० अव--इन् रुट्च् । १ सूर्य्ये शब्दर० । २ अर्कवृक्षे च

“अचिरात्तु प्रकाशेन अवनात् स रविः स्मृतः” मत्स्यपु०
तन्नामनिरुक्तिः । ३ द्वादशसंख्यायाम् ।

रविज पु० रवेर्जायते जन--ड । १ शनौ २ सावर्णिमनौ ३

वैवस्वते मनौ ४ सुग्रीवे वानरे ५ यमे च ६ यमुनायां स्त्री
रवितनयादयोऽप्यत्र ।

रविनाथ न० रविर्नाथः प्रकाशकत्वात् यस्य । १ पद्मे २ बन्धूके च शब्दच० ।

रविनेत्र पु० रविर्नेत्रं यस्य । विष्णौ रविलोचनादयोऽप्यत्र ।

“चक्षुः सूर्य्यो अजायत” पुरुषसू० उक्तेस्तस्य तथात्वम् ।

रविप्रिय न० ६ त० । १ रक्तकमले २ ताम्रे च ३ करवीरे पु०

राजनि० ४ आदित्यपत्त्रे ५ जलचरे पु० शब्दच० ।

रविरत्न न० रवेः प्रियं रत्नम् शा० त० । माणिक्ये राजनि० ।

रविलौह न० रवेः प्रियं लौहं धातुः । ताम्रे राजनि० ।

रश स्वने सौ० पर० अक० सेट् । रशति अराशीत् अरशीत्

रशना स्त्री अश--युच् रशादेशः । १ काञ्च्याम् २ जिह्वायाञ्च

शब्दर० । ३ दामनि च “इमामगृभ्नन् रशनामृतस्य” श्रुतिः
तत्रार्थे दन्त्यमध्य एवेत्यन्ये ।

रश्मि पु० अश--मि धातोरुट् रश--मि वा । १ किरणे २ अश्वादि

दामनि ३ पद्मे न० मेदि० ।
रवेः रश्मिमेदादिकार्य्यं मत्स्यपु० १०३ अ० उक्तं यथा
“तेजोभिः सर्वलोकेभ्यो ह्यादत्ते रश्मिभिर्जलम् ।
समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः । ततस्तु पयसां
काले परिवर्त्तन् दिवाकरः । नियच्छत्यपो मेघेभ्यः
शुक्लाशुक्लैस्तु रश्मिभिः” ।
कूर्मपु० ४ अ० विस्तरेणोक्तं यथा
“एवमेष महादेवो देवदेवः पितामहः । करोति
नियतं कालं कालात्मा ह्येश्वरी तनुः । तस्य ये रश्मयो
विप्राः सर्वलोकप्रदीपकाः । तषां श्रेष्ठाः पुनः सप्त-
रश्मयो ग्रहयोनयः । सुषुम्णोहरिकेशश्च विश्वकर्मा
तथैव च । विश्वव्यचाः पुनश्चान्यः सम्पद्दसुरतः प्ररः ।
अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः । सुषुम्णः
सूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युसिम् । तिर्य्यगूर्द्ध्वप्रचा-
रोऽसौ सुषुम्णःः परिगीयते । हरिकेशस्तु यः प्रोक्तो
रश्मिर्नक्षत्रपोषकः । विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति
सर्वदा । विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णांति
नित्यदा । सम्पद्वसुरिति ख्यातं स पुष्णाति च
लोहितम् । वृहस्पतिं प्रपुष्णाति रश्मिरर्वाग्वसुः प्रभोः ।
शनैश्चरं प्रपुष्णाति सप्तसश्च स्वराट् तथा । एवं
सूर्य्यप्रभावेन सर्वा नक्षत्रतारकाः । वर्द्धन्ते वर्द्धिता
पृष्ठ ४७९४
नित्यं नित्यमाप्यायवन्ति च । दिव्यानां पार्थिवानाञ्च
नैशानाञ्चैव सर्वशः । आदानान्नित्यमादित्यस्तेजसा
तमसां प्रभुः । आदत्ते स तु नाड़ीनां सहस्रेण
समन्ततः । नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम् ।
स्थावरान् जङ्गर्माश्चैव यच्च कुल्यादिकं पयः । तस्य
रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम् । तासां चतुः-
शतं नाद्ध्यो वर्षन्ते चित्रमूर्त्तयः । छन्दनाश्चैव वाह्याश्च
कोतनाभृकणास्तथा । अमृता नामतः सर्वा रश्मयो वृष्टि-
सर्जनाः । हिमोद्वहाश्च तामस्यो रश्मयस्त्रिशतं पुनः ।
वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्जनाः । चन्द्रास्ता
नामतः सर्वाः पीताभाः स्युर्गभस्तयः । शुक्राश्च ककुभश्चैव
गावो विश्वभृतस्तथा । शुक्रास्ता नामतः सर्वास्त्रिविधा
धर्मसर्जनाः । समं विभर्त्ति ताभिः स मनुष्यपितृ-
देवताः । मनुष्यानौषधेनेह स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्वान् त्विषा त्रीस्तर्पयत्यसौ । वसन्ते
ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः । शरद्यपि च वर्षासु
चतुर्भिः स प्रवर्षति । हेमन्ते शिशिरे चैव हिममुत्-
सृजति त्रिभिः । वरुणो १ माथमासे तु सूर्य्यः पूषा २ तु
फाल्गुने । चैत्रे ३ मासि भवेदीशो धाता ४ वैशास्यतापनः ।
ज्यैष्ठमासे भवेदिन्द्र ५ आषाढ़े सविता ६ रविः । विव ७ स्वान्
श्रावणे मासि प्रौष्ठपद्यां भगः ८ स्मृतः । पर्जन्यो
९ऽश्वयुजि त्वष्टा १० कार्त्तिके मासि भास्करः । मार्गशीर्षे
भवेन्मित्रः ११ पौषे विष्णुः सनातनः । पञ्चरश्मिसहस्राणि
वरुणस्यार्ककर्मणि । षड्भिः सहस्रैः पूषा तु देवेशः सप्त-
भिस्तथा । धाता ष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः । सप्तभि-
स्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् । अर्य्यमा दशभिः
वाति पर्जन्यो नवभिस्तपेत् । षड्भीरश्मिसहस्रैस्तु
विष्णुस्तपति विश्वधृक् । वसन्ते कपिलः सूर्य्यो ग्रीष्मे
काञ्चनसंप्रभः । श्वेतो वर्षासु वर्णेन पाण्डरः शरदि
प्रभुः । हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो
रविः । ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ ।
सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति । अन्ये चाष्टौ
ग्रहाः ज्ञेयाः सूर्य्येणाधिष्ठिता द्विजाः! । चन्द्रमाः
सोमपुत्रश्च शुक्रश्चैव वृहस्पतिः । भौमो भानुसुतो
राहुः केतुमानपि चाष्टमः । सर्वे ध्रुवे निबद्धा ये
ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रम-
न्त्यनुदिवाकरम्” ।

रस स्वने भ्वा० प० अक० सेट् । रसति अरासीत् अरसीत् ।

ररास रेसतुः ।

रस आस्वादे अ० चु० उ० सक० सेट् । रसयति ते अररसत् त

रस पु० रस्यते रस--अच् । आस्वाद्ये रसनेन्द्रियग्राह्ये १

मधुर्य्यादिगुणभेदे २ देहस्थे भुक्तान्नादेः प्रथमपरिणामे ३ सारे
च “ओषधीनां रसः” इति ताण्ड्यब्रा० “रसः सारः” भा० ।
४ धातुभेदे पारदे ५ माधुर्य्या दरसवति गुड़ादौ त्रि०
६ पुष्पस्य मधुनि ७ अलङ्कारोक्ते विभावानुभावसञ्चारि-
काभावव्यङ्ग्ये रत्यादिस्थायिभावके शृङ्गारादौ । ८ विषे
९ वीर्य्ये १० रागे ११ द्रवे अमरः १२ जले च १३ गन्धरसे
पुंन० मेदि० १४ अन्ने च निघण्टुः ।
पारदशब्दे ४३११ पृष्ठादौ रसशोधनादि दृश्यम् ।
देहस्थधातुहेतुरसस्वरूपादि भावप्र० उक्तं यथा
“यत्पाथो रसधातुर्यस्ततोऽभवदपां रसः । सद्रवं सकलं
देहं रसतीति रसः स्मृतः ।” अथ रसस्य स्वरूपमाह
“सम्यक् पक्वस्य भुक्तस्य सारो निगदितो रसः । स तु
द्रवः सितः शीतः स्वादुः स्निग्धश्चलो भवेत् ।
सारो यथा गुड़मधूकपुष्पबकुलत्वग्वदरीमूलादिभवः
सारो मदिरा । अथ रसस्य स्थानमाह “सर्वदेह
चरस्यासि रसस्य हृदयं स्थलम् । समानसरुता पूर्वं
यदयं हृदये धृतः ।” अथ रसस्य कर्माण्याह “आरुह्य
धननीर्गत्वा धातून् सर्वानयं रसः । पुष्णाति तदनु
स्वीयैर्व्याप्नोति च तनुं गुणैः ।” गुणैः शीतस्निग्ध-
पोषकत्वगुणैः शीतस्निग्धपोषकत्वैः “मन्दवह्निविदग्धस्तु
कटुर्वाम्लो भवेद्रसः । स कुर्य्याद्बहुलान् रोगान्
विषकृत्यं करोत्यपि ।” असृक्करशब्दे दृश्यम् ।
अलङ्कारशास्त्रोक्तो रसो नवविधः । “शृङ्गारहास्यकरुण
रौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसा
शान्तस्तथा मतः ।” सा० द० तल्लक्षणं तत्रैव यथा
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति
रत्यादिः स्थायी भावः सचेतसाम्” । “विभावादयो
वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः ।
व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतः व्यक्तीकृत एव
रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । तदुक्तं
लोचनकारैः “रसाः प्रतीयन्त इति त्वोदनं पचती-
तिवद्यवहार इति” । अत्र च रव्यादिपदोपादानादेव
प्राप्ने स्थायित्वे पुनः स्थायिपदोपानं रत्यादीनामपि
रसान्तरेष्वस्थायित्वप्रतिपादनार्थम् । ततश्च हासक्रोधादयः
पृष्ठ ४७९५
शृङ्गारवीरादौ ष्यभिचारिण एव । तदुक्तम् “रसावस्थः
परं भावः स्थायितां प्रतिपद्यते” इति । अस्य स्वरूप-
कथनगर्भ आस्वादप्रकारः कथ्यते । “सत्त्वोद्रेकादखण्ड-
स्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वाद-
सहोदरः । लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः । रजस्तमोभ्या-
मस्पृष्टं मनः सत्त्वमिहोच्यते” इत्युक्तप्रकारो
बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्यो-
द्रेक० रजस्तमसी अभिभूयाविर्भावः । अच च हेतुस्तथा-
विधालौकिकक्राव्यार्थपरिशीलनम् । अखण्ड इत्येक
एवायं विमावादिरत्यादिप्रकाशसुखचमत्कारात्मकः ।
अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्तार-
रूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्बृद्धप्रपिता-
महसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नायणपादै-
रुक्तं । तदाह धर्मदत्तः स्वग्रन्थे
“रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कार-
सारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती
नारायणो रसमिति” । “कैश्चिदिति प्राक्तनपुण्यशाखिभिः
तदुक्तं “पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिमिति”
यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः”
इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तं तथापि “रसः
स्वाद्यते” इति काल्पनिकं भेदमुररीकृत्य कर्मकर्त्तरि वा
प्रयोगः । तदुक्तम् “रस्यमानतामात्रसारत्वात् प्रकाश-
परीरादनन्य एव हि रसः” इति । एवमन्यत्राप्येवं-
विधस्थलेषूपचारेण प्रयोगा ज्ञेयाः । नन्वेतावता
रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेष-
त्वाद् द्वयोरैक्यमापतिज् ततश्च “स्वज्ञानेनान्यधीहेतुः
सिद्धेऽर्थे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को
विशेषोऽस्य कारकात्” इत्युक्तदिशा षटप्रदीपवद्
व्यङ्ग्यव्यञ्जकाः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति
चेत् सत्यमुक्तम् अत एवाहुः “विलक्षण एवायं
गतिज्ञाप्तभेदेभ्यः स्वादनाख्यः कस्तिद्व्यापारः । अत
एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव
व्यपदेशा इति अभिधादिविलक्षणव्यापारतायाः प्रसाधन-
ग्रहिलैराताभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ननु
तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं न स्यादि-
न्युच्यते” “करुणादावपि रसे जायते यत् परं ञ्चुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम्” । आदिशब्दाद्
वीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय
पक्षान्तरमुच्यते । “किञ्च तेषु यदा दुःखं न कोऽपि
स्यात्तदुन्मुखः” । न हि कश्चित् सचेता आत्मनो
दुःखाय प्रवर्त्तते करुणादिषु च सकलस्यापि साभि-
निवेशप्रवृत्तिदर्शनात् । अनुपपत्त्यन्तरमाह । “तथा
रामायणादीनां भविता दुःखहेतुता” । “करुणरसस्य
दुःखहेतुत्वात् करुणरसप्रधानरामायणादिप्रबन्धानामपि
दुःखहेतुत्वप्रसङ्गः स्यात् । ननु कथं दुःखकारणेभ्यः
सुखोत्पत्तिरित्याह “हेतुत्वं शोकहर्षादेर्गतेभ्यो
लोकसंश्रयात् । शोकहर्षादयो लोके जायन्तां नाम
लौकिकाः । अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं संजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः” । ये
खलु रामवनवासादयो लोके दुखकारणानि इत्यु-
च्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभा-
वनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिक-
विभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तघाता-
दिभ्य इव सुखमेव जायते । अतश्च लौकिकशोकहर्षा-
दिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इति
लोक एव प्रतिनियमः । काव्ये पुनः सर्वेभ्योऽपि
विमावादिभ्यः सुखमेव जायते इति नियमान्न कश्चिद्-
दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्य-
येरपि दर्शनश्रुवणाभ्यामश्रुपातादयो जायन्त इत्युच्यते ।
“अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः” । तर्हि कथं
काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्याह
“न जायते तदास्वादो विना रत्यादिवासनाम्” ।
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः । तत्र
यदि आद्या न स्याच्छ्रोत्रियजरन्मीमांसकादीनामपि सा
स्यात् । यदि द्वितीया न स्याद् यद्रागिणामपि केषा-
ञ्चिद्रसोद्बोधो न दृश्यते तन्न स्यात् । उक्तञ्च धर्मदत्तेन
“सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वा-
सनास्तु रङ्गान्तःकाष्ठकुड्याश्मसन्निभाः” इति । ननु कथं
रामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिक-
रत्याद्युद्बोध इत्युच्यते “व्यापारोऽस्ति विभावादेर्नाम्ना
साधारणीकृतिः । तत्प्रभावेन यस्यासन् पाथोधिप्लव-
नादयः । समाता तदभेदेन स्वात्मानं प्रतिपद्यते” । “ननु
कथं मनुष्यमात्रस्य समुद्रलङ्गनादावुत्साहोद्बोध इत्यु-
च्यते “सत्माहादिसमुद्बोधः साधारण्यामिमागतः ।
पृष्ठ ४७९६
नॄणामपि समुद्रादिलङ्घनादौ न दुष्यति” । रत्यादयोऽपि
साधारण्येन प्रतीयन्त इत्याह साधारण्येन रत्या-
दिरपि तद्वत् प्रतीयते” । रत्यादेरपि ह्यात्मगतत्वेन
प्रतीतौ सभ्यानां व्रीड़ातङ्कादिर्भवेत् परगतत्वेन त्वरस्य-
तापातः विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते
इत्याह “परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते” । ननु
तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते
“विभावनादिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्व-
मेतेषां भूषणं न तु दूषणम्” । आदिशब्दादनुभावन-
सञ्चारणे । तत्र विमावनं रत्यादेर्विशेषेणास्वादाङ्कुरण-
योग्यतानयनम् । अनुभावनमेवम्भूतस्य रत्यादेः
समनन्तरमेव रसादिरूपतया भावनम् । सञ्चारणं तथाभूतस्यै-
तस्य सम्यक्चारणम् । विभावादीनां यथासङ्क्यं कारण
कार्य्यसहकारित्वे कथं त्रयाणामपि रसीद्बोधे कारणत्व-
मित्युच्यते “कारणं कार्य्यसञ्चारिरूपा अपि हि लोकतः ।
रसोद्बोधे विभावाद्याः कारणान्येव ते मताः” । ननु
तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते
“प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते । ततः संवलितः
सर्वो विभावादिः सचेतसाम् । प्रपानकरसन्यायाच्चर्व्य-
माणोरसो भवेत्” । यथा खण्डमरिचादीनां सम्मेलनादपूर्व
इव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसम्मे-
लनादिहापि तथेत्यर्थः । ननु यदि विभावानुभावव्यभि-
चारिभिर्मिलितैरेव रसस्तत् कथं एकस्य द्वयोर्वा सद्भावेऽपि
स स्यादित्युच्यते “सद्भावश्चेद्विभावादेर्द्वयोरकस्य वा
भवेत् । झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते” ।
अन्यसमाक्षेपश्च प्रकरणादिवशात् । यथा “दोर्घाक्षं
शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्खिप्तं निवि-
डोन्नतस्ततमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमिनो
नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव
मनसः सृष्टं तथास्या वपुः” । “अत्र मालबिकामभि-
लष्यतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने सञ्चा-
रिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फार दीना-
मौचित्यादेवाक्षेपः । एवमन्याक्षेपेऽप्यूह्यम् । “अनुकार्य्यगतो
रसः” इति वदतः प्रत्याह “पारिमित्याल्लौकिकत्वात्
सान्तरायतया तथा । अनुकार्य्यस्य रत्यादेरुद्बोधो न
रसो भवेत्” । सीतादिदर्शनादिजो रामादिरत्याद्युद्-
बोधो हि परिमितो लौकिको, नाट्यकाव्यदर्शनादेः
सान्तरायश्च । तस्मात् कथं रसरूपतामियात् । रसस्यै-
तद्धर्मत्रितयविलक्षणधर्मकत्वात् । अनुकर्तृगतत्वञ्चास्य नि
रस्यति “शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपतम् ।
दर्शयन् नर्त्तको नैव रसस्यास्वादको भवेत्” । किञ्च
काव्यार्थाभावने नायमपि सभ्यपदास्पदम् । यदि
पुनर्नटोऽपि काव्यार्थभावनया रामादिरूपतामात्मनो दशयेत्
तदा सोऽपि सभ्यमध्य एव गण्यते” ।
द्रव्यगतमधुरादिरसकारणादिकं सुश्रुते उक्तं यथा
“अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ।
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोतर-
परिवृद्धाः शब्दस्पर्शरूपरसगन्धाः । तस्मादाप्यो रसः
परस्परससर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च
सर्वेषु सर्वेषां सान्निध्यमस्त्थुत्कर्षापककर्षात्तु ग्रहणम् ।
स खल्वाप्योरसः शेषभूतसंसर्गाद्विभक्तः षोढ़ा
विभज्यते । तद्यथा मधुरोऽम्ला लवणः कटुकस्तिक्तः
कषाय इति । ते च भूयःपरस्परसंसर्गात् त्रिषष्टिधा
भिद्यन्ते । तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः १ । भूम्यग्नि-
गुणबाहुल्यादम्लः २ । तोयाग्निगुणबाहुल्याल्लवणः ३ वाय्व-
ग्निगुणबाहुल्यात् कटुकः ४ । वाय्वाकाशगुणबाहुल्या-
त्तिक्तः ५ । पृथिव्यनिलगुणबाहुल्यात् कषायः ६ इति । तत्र
मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः पित्तघ्नाः ।
कटुतिक्तकषायाः श्लेष्मघ्नाः तत्र वायुरात्मनैवात्मा पित्त-
माग्नेयं श्लेष्मा सौम्य इति । त एव रसाः स्वयोनि-
वर्द्धना अन्ययोनिप्रशमनाश्च” ।

रसकर्पूर न० रसेन कर्पूरमिव । (रसकपुर) कर्पूररसे

तत्पाकादिगुणा भावप्र० उक्ताः कर्पूररसशब्दे १७४३ पृ०
दृश्याः ।

रसकेसर न० रसेन केसरमिव नागकेसरसुगन्धित्वात् । कर्पूरे हारा० ।

रसगन्ध पुंन० रसे गन्धोऽस्य । १ वोले गन्धरसे त्रिका० । कप्

तत्रार्थे शब्दच० २ गन्धके च राजनि० ।

रसगर्भ न० रसो गर्भे यस्य । पित्तलधातुद्रवजे १ रसाञ्जने

अमरः । २ हिङ्गुले च राजनि० ।

रसघ्न पु० रसं पारदं हन्ति हन--ठक् । टङ्कणे (सोहागा) राजनि० ।

रसज न० रसात् भुक्तान्नसारात् प्रथमधातोर्जायते जन--ड ।

१ रुधिरे शब्दच० असृक्करशब्दे दृश्यम् । रसात् इक्षु-
प्रभृतेः द्रवात् जायते जन--ड । २ गुड़े पु० राजनि० ।
३ मद्यकीटे च पु० हेमच० । २ रसभवादयोऽप्यत्र ।

रसज्ञा स्त्री रसं जानाति अनया ज्ञा--करणे घञर्थे क ।

१ जिह्वायाम् रसज्ञानसाधने जिह्वास्वानस्थेन्द्रिये अमरः
ज्ञा--क । रसज्ञातरि त्रि० ।
पृष्ठ ४७९७

रसज्येष्ठ पु० रसेषु ज्येष्ठः श्रेष्ठः । १ मधुररसे हेमच०

२ शृङ्गाररसे च ।

रसतेजस् न० रसस्य भुक्तान्नसारस्य तेजः सारः । रुधिरे हेमच० ।

रसदालिका स्त्री रसार्थं दल्यते दल--कर्मणि घञ् गौरा०

ङीष् स्वार्थे क ह्रस्वः । पुण्ड्रेक्षौ (पुडि आख)
राजनि० ।

रसधातु पु० रसाख्यो द्रवरूपो वा धातुः । पारदे राजनि०

रसधेनु स्त्री दानार्थं कल्पितायाम् इक्षुरसनिर्मितायां धेनौ

धेनुशब्दे ३९०९ पृ० दृश्यम् ।

रसन न० रस--ल्युट् । १ खादे २ ध्वनौ च करणे ल्युट् । जिह्वायां

च मेदि० “पित्तेन दूने रसने सितपि” नैषधम् ।

रसना स्त्री रस्यतेऽनया रस--करणे ल्युट् अंजा० टाप् ।

१ जिह्वायाम् अमरः । २ रास्नायां मेदि० । ३ काञ्च्यां
हेमच० । ३ रज्जौ च ।

रसनेत्रिका स्त्री रसो नेत्रमिव अस्त्यस्याः ठन् । मनःशिलायाम् हेमच० ।

रसपाकज पु० रसपाकेन जायते जन--ड । १ गुड़े राजनि०

२ रुधिरधातौ च असृक्करशब्दे दृश्यम् ।

रसफल पु० रसो जलं फले यस्याः । नारिकेसवृक्षे शब्दर० ।

रसमाणिक्य न० रसेन पारदेन माणिक्यमिव तत् पाकज-

त्वात् । स्वनामख्याते पदार्थे ।

रसराज पु० रसेषु रसो वा राजेव श्रेष्ठत्वात् रसः द्रव इव

राजते वा । १ पारदे रसनाथादयोऽप्यत्र । २ रसाञ्जने च
राजनि० ।

रसवती स्त्री रस आस्वाद्यद्रव्यमन्नादि अस्त्यस्याम् मतुप मस्य वः ङीप् । पाकस्थाने अमरः ।

रसशोधन न० रसं पारदं द्रवीभूतं द्रव्यं स्वर्णादि वा

शाधकति शुध--णिच्--ल्यु । १ टङ्कणे (सोहागा) हेमच०
६ त० । २ पारदशोधने च ।

रसस्थान न० रसस्य पारदस्य स्थानम् । हिङ्गुले शब्दच० ।

रससिन्दूर न० रसजातं सिन्दूरम् । पारदजाते सिन्दूरभेदे

तत्पाकविधिः भावप्र० उक्तो यथा
“शुद्धसूतस्य गृह्णीयाद् भिषग्भागचतुष्टयम् । शुद्ध-
गन्धस्य भागैकं तावत् कृत्रिमगन्धकम् । अथ वा पारदा-
स्यार्द्वं शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्णाद्दिन-
मेकं विमदयेत् । मृत्तिकां वाससा सार्द्धं कुट्टयेदति०
यत्नतः । तथा वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् ।
नृत्तिनां शोपयित्वा तु कूप्यां कज्जलिकां क्षिपेत् ।
तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् । अग्निं
निरन्तरं दद्याद् यावद्दिनचतुष्टयम् । गृह्वीयादूर्ध्व-
संलग्नं सिन्दूरसदृशं रसम्” ।

रसा स्त्री पाकजः रसो माधुर्य्यादिरूपोऽस्त्यस्याः अच् ।

पृथिव्याम् अमरः ।

रसाग्रज न० रसस्य पित्तलधातुद्रवस्याग्रात् जायते जन--ड । रसाञ्जने राजनि० ।

रसाञ्जन न० रसजातं पित्तलधातुजमञ्जनम् । खनामख्याते

“रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् । तदभावे
तु कर्त्तव्यं दर्वीक्वाथसमुद्भवम्” इत्युक्ते १ पदार्थे राजनि०
तद्विधिश्च भावप्र० उक्तो यथा
“दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यथा घनम् । तदा
रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् । रसाञ्जनं कटु
श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदनं
व्रणदोषहृत्” ।

रसाढ्य पु० रसेन मधुररसेनाद्यः । १ आम्रातके राजनि० ।

२ रसवति त्रि० ।

रसातल न० रसायास्तलम् । पातालभेदे सप्तमे भूमेरधोभागे अमरः ।

रसाधिक पु० रसाय द्रवाय स्वर्णादिद्रावणाय अधिकः

आदीयमानत्वात् । १ टङ्कणे रसेनाधिका । २ काको-
डुम्बरिकायां स्त्री राजनि० । ३ रसेनाधिके त्रि० ।

रसान्तर न० अन्यो रसः मयूर० नि० । प्रकृतरसादन्यस्मिन् रसे

रसाभास पु० रस इव आभासते आ + भास--अच् । “अनौ-

चित्यप्रवृत्तत्वे आभासो रसभावयोः” सा० द० उक्ते
पश्वादिपरनायकादिगतशृङ्गारादौ रसे ।
“अनौचित्यञ्चाब्र रसानां भरतादिप्रणीतलक्षणानां
सामग्रीरहितत्वे सत्येकदेशयोगित्योपलक्षणपरं बोध्यं तनु
बालव्युत्पत्तये एकदेशतो दर्श्यते । “उपनायकसंख्यायां
मुनिगुरुपत्रीगतायाञ्च । बहुनायकविषयायां रतो
तथाऽनुभयनिष्ठायाम् । प्रतिनायकनिष्ठत्वे तद्वदधम-
पात्रतिर्य्यगादिगते । शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगत-
कोपे शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये ।
ब्रह्मबधाद्युत्साहेऽधमपात्रगते तथा वीरे । उत्तमपात्र-
गतत्वे भयानके ज्ञेयमेवमन्यत्र” ।

रसाम्ल न० रसेनाम्लम् । १ वृक्षाम्ले राजनि० । २ चुक्रे च भावप्र० (चुकपामङ्ग)

रसायन न० रसस्यायनभिव । १ तक्रे हेमच० २ कट्याम्

राजनि० ३ विषभेदे वैद्यकप्रसिद्धे ४ औषधमेदे च ५ गरुडे
६ विडङ्गे च पु० मेदि० । ६ त० । ७ रसस्थाने च ।
औषधभेदलक्षणदि भावप्र० उक्तं यथा
पृष्ठ ४७९८
“यज्जराव्याधिविध्वंसि वयसऽस्तम्भकन्तथा । चाक्षुष्यं
वृंहणं वृष्यं भेषजं तद्रसायनम्” । रसायनस्य
फलमाह “दीर्घमायुः स्मृतीर्मेधामारोम्यं तरुणं वयः ।
देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात्” । तद्
विधिमाह “पूर्वे वयसि मध्ये वा मनुष्यस्य रसाय-
यनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ।
नाविशुद्धशरीरसस्य र्युक्तो रसायनो विधिः ।
न भाति वाससि श्लिष्टे रङ्गुयोग इवाहितः” ।
“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः ।
त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः । मण्डूक-
पर्ण्याः स्वरसः प्रभाते प्रयोज्य यष्टीमधुकस्य चूर्णम् ।
रसो गुड़ूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु
शङ्खपुष्प्याः । आयुःप्रदान्यामयनाशनानि बलाग्निवर्ण-
स्मरवर्द्धनानि । मेध्यानि चैतानि रसायनानि मेध्या
विशेषेण च शङ्खपुष्पी” । मध्वूकपर्णी ब्राह्मी । (वरमी)
इति लोके, तदलाभे मञ्जिष्ठापि ग्राह्या तस्या अपि
रसायनत्वात् । “माक्षिकेण तुगाक्षीर्य्या पिप्पल्या
लवणेन च । त्रिफला सितया वापि युक्ता सिद्ध”
रसायनम् । सिन्धूत्थं शर्करा शुण्ठी कणासधुगुड़ैः
क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ।
पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद् यः पयसार्द्धमासम् ।
मासत्रयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः
स्यात् । ये मासमेकं स्वरसं पिवन्ति दिने दिने भृङ्ग-
रजः समुत्थम् । क्षीराशिनस्ते वलवीर्य्ययुक्ताः ससाशतं
जीवनमाप्नुवन्ति । शतावरी मुण्डितिका गुडूची
सहस्तिकर्णा सह तालमूली । एतानि कृत्वा समभागयुक्ता-
न्याय्येन किं वा मधुनाऽवलिह्यात् । जरारुजामृत्यु-
नियुक्तदेही भवेन्नरो वीर्य्यवलादियुक्तः । विभाति
देवप्रतिमः स नित्यं प्रभामयो भूरिविवृद्धबुद्धिः । पीताश्व-
गन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा ।
वीर्य्यस्य पुष्टिं वपुषो विधत्ते वालस्य शस्यस्य
यथाम्बुवृष्टिः । अयःपलं गुग्गुलुरत्र योज्यः पलत्रयं
व्योषपलानि पञ्च । पलानि चाष्टौ त्रिफलारजश्च
कर्षं लिहन यात्यमरत्वमेव । न केवलं दीर्घमिहा
युरश्नुते रसायनं योविविधं विषेवते । गतिं स देवर्षि
निषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षयम्” ।

रसायनफला स्त्री रसायनमौषधविशेष इव फलं व्याधि-

घातकत्वात् यस्याः । हरितक्याम् त्रिका० ।

रसायनश्रेष्ठ पु० रसायनेषु औषधभेदेषु श्रेष्ठः । पारदे

राजान० ।

रसायनी स्त्री रसायनं रसस्थानमस्त्यस्या अच गौ० ङीष् ।

१ गुडूच्याम् २ काकमाच्यां ३ महाकरञ्जे ४ गोरक्षदुग्धा-
याम् ५ मांसच्छदायाञ्च राजनि० ।

रसाल न० रसमालाति आ + ला--क ६ त० । १ सिह्लके

२ गन्धरसे मेदि० । ३ शिखरिण्याम (पेयभेदे) तत्पाक-
विधिः कृतान्नशब्दे २१८४ पृ० भावप्र० उक्तो दृश्यः ।
४ रसनायां ५ दूर्वायां ६ विदार्य्यां ७ द्राक्षायाञ्च स्त्री
मेदि० । ८ आम्रे “रसालः सालः समदृश्यताऽमुना”
नैषधम् । ९ इक्षौ अमरः । १० पनसे शब्दर० । ११ गोधूमे
१२ पुण्ड्रकेक्षौ च पु० राजनि० ।

रसालिहा स्त्री रसां भूमिं लेटि स्पृशतिंलिह--क (चाकु-

लिया) क्षुपभेदे शब्दच० ।

रसाली स्त्री रसमालाति आ + ला--क गौरा० ङीष् । (पुडि आख) इक्षभेदे राजनि०

रसाश्वासा स्त्री रसां भूमिमाश्वासयति दलैः आ + श्वस--णिच

अण् । पलाशीलतायाम् राजनि० ।

रसास्वादिन् पु० रसं पुष्परसमास्वदते आ + स्वद--णिनि

१ भ्रमरे शब्दमा० । २ मधुरशृङ्गारादिरसास्वादके त्रि
स्त्रियां ङीप् ।

रसिक पुंस्त्री० रसं वेत्ति अनुभवति ठन् । १ सारसपक्षिणि

राजनि० २ अश्वे ३ गजे सारस्वतः । स्त्रियां जातित्वा
ङीष् । ४ रसज्ञे त्रि० । रसोऽस्त्यस्य ठन् । ५ रसवति च त्रि
मेदि० । ६ रसालायाम् ७ इक्षुरसे च स्त्री मेदि० ८ काञ्च्य
९ रसनायां स्त्री विश्वः ।

रसित न० चु० रस--भावे क्त । १ मेघादिशब्दे २ विहगादिशब्दे

च अमरः । कर्त्तरि क्त । ३ शब्दवति कर्मणि--क्त
४ आस्वादिते च त्रि० ।

रसुन पु० रस--उनन् । लशुने शब्दच० । ओनन् रसोन तत्रैव स्वार्थे क । तत्रार्थे ।

रसेन्द्र पु० रस इन्द्र इव । पारदे राजनि० ।

रसेश्वर पु० रसः पारद ईश्वर इव तद्देहरसजातत्वात् ।

१ ईश्वरतुल्ये रसे । तत्त्वज्ञानार्थं देहस्थैर्य्यसम्पादनद्वारा
मुक्तिहेतुत्वमस्य माहेश्वरभेदाः प्रतिपेदिरे तन्मतञ्च सर्व-
दर्शनसंग्रहे प्रदर्शितं यथा
“अपरे माहेश्वराः परमेश्वरतादात्म्यबादिनोऽपि पिण्ड-
स्थैर्य्ये सर्वामिमता जीवन्मक्तिः सेत्स्यतीत्यास्थाय पिण्ड-
स्थैर्य्योपाय पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्य
पारदत्वं संसारपरपारप्रापणहेतुत्वेन तदुक्तम्
पृष्ठ ४७९९
इतःपरः ग्रन्थः पारदशब्दे ४३१३ पृष्ठे प्रदर्शितः ।
“प्रकारान्तरेणापि जीवन्मुक्तौ नेयं वाचोयुक्ति-
र्युक्तिमतीति चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरं
मुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्स-
प्रवृत्तेरनुपपत्तैः । तदप्युक्तं तत्रैव “षड्दर्शनेऽपि
मुक्तिस्त दीर्शता पिण्डपातने । करामलकवत्सापि प्रत्यक्षा
नोपलभ्यते । तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव
रसायनैरिति” । गोविन्दभगवत् पादाचर्य्यैरपि “इति
धनशरीरभोगान्मत्वाऽनित्यान् सदैव यतनीयम् । मुक्तौ सा
च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे” इत्युक्तम् । ननु
विनश्वरतया वृश्यमानस्य देहस्य कथं नित्यत्वमवसीयते
इति चेन्मैवं मंस्थाः, षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपि
रसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः
तथाच रसहृदये “ये चात्यक्तशरीरा हरगौरीसूष्टि-
जान्तरं प्राप्ताः । वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करो
येषामिति” । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना
प्रथमं दिव्यतनुर्विधेया । हरगौरीसृष्टिसंयोगजनितत्वञ्च
रसस्य हरजत्वेनाभ्रकस्य गोरीसम्भवत्वेन तत्तदात्म-
कत्वमुक्तम् “अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः ।
अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनमिति” । अत्यल्प-
मिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यं
देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसि-
द्धान्ते “देवाः केचिस्महेशाद्या दैत्याः काव्यपुरःसराः ।
मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः । गोविन्द-
भगवत्पादाचार्य्यो गोविन्दनामकः । चर्वटिः कपिलो
व्याडिः कापालिः कन्दलायनः । एतेऽन्ये बहवः सिद्धा
जीवन्मुक्ताश्चरन्ति हि । तनुं रसमयीमाप्य तदात्मक
कथाचणाः” इति । अयमेवास्यार्थः परमेश्वरेण परमेश्वरीं
प्रति प्रपञ्चितःऽ ।
इतःपरो ग्रन्थः पारदशब्दे ४३१३ पृ० दर्शितः ।
तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्यसर्वज्ञरामेश्वरभट्टा-
रकप्रभृतिमिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थ-
भूयस्त्वभयादुदास्यते । न च रसशास्त्रं धातुवादार्थ-
मेवेति मन्तव्यं देहबन्धद्वारा मुक्तेरेव परमपयोजनत्वात्
तदुक्तं रसार्णवे “लोहवन्धस्त्वया देव! यद्दत्तं परमी-
शितः! । तं देहबन्धमाचक्ष्व येन स्यात् खेचरी गतिः ।
यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता । समानं
कुरुते देवि! प्रत्ययं देहलोहयोः । पूर्वं लोहे परी-
क्षेत पश्चाद्देहे प्रयोजयेत्” इति । ननु सच्चिदानन्दात्मक-
परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसम्पा-
दनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वा-
र्त्ताया अयोगात् । तदुक्तं रसहृदये “गलितानल्पवि-
कल्पः सर्वाध्वविवर्जितश्चिदानन्दः । स्फुरितोऽप्यस्फुरित-
तनोः करोति किं जन्तुवर्गस्येति । यं जरया जर्जरितं
कासश्वासादिदुःखविशदञ्च । योग्यं तं न समाधौ
प्रतिहतबुद्धीन्द्रियप्रसरम् । बालः षोड़शवर्षो विषय-
रसाखादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः
कथमाप्नुयान्मुक्तिमिति” । ननु जीवत्वं नाम संसारित्वं
तद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोः
कथमेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुप-
पत्तेः मुक्तिस्तावत् सर्वतीर्थकरसम्मता सा किं ज्ञेयपदे
निविशते न वा चरमे शशविषाणकल्पा स्यात् प्रथमे न
जीवनं वर्जनीयमजीवतो ज्ञातृत्वानुपपत्तेः । तदुक्तं
रसेश्वरसिद्धान्ते “रसाङ्कमेयमार्गोक्ते जीवमोक्षोऽस्त्यधो-
मनाः । प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु । ज्ञान-
ज्ञेयमिदं विद्धि सर्वतन्त्रेषु सम्मतम् । नाजीवन् ज्ञा-
स्यति ज्ञेयं यदतोऽस्त्येव जीवनम्” इति । न चेदमदृष्ट-
चरमिति मन्तव्यं विष्णुत्वामिमतानुसारिभिः नृपञ्चास्य-
शरीरस्य नित्यत्वोपपादनात् । तदुक्तम् साकारसिद्धौ
“सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम् । नृपञ्चास्य-
महं वन्दे श्रीविष्णुस्वामिसम्मतम्” इति । नन्वेतत्
सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति न
सङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षेण “सहस्र-
शीर्षा पुरुषः” इत्यादिश्रुत्या “तमद्भुतं बालकमम्बुजेक्षणं
चतुर्भुजं शङ्खगदाद्यदायुधम्” इत्यादिपुराणलक्षणेन
प्रमाणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति ।
सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रैः विष्णुस्वामि-
चरणपरिणतान्तःकरणैः प्रतिपादितानि । तस्मादस्म-
दिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः
पुरुषैरेष्टव्यम् । अत एवोक्तम् “आयतनं विद्यानां-
मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्य-
च्छरीरमजरामरं विहायैकमिति” । अजरामरीकरण-
समर्थश्च रसेन्द्र एव तदाह “एकोऽसौ रसराजः शरीर-
मजरामरं कुरुते” इति । किं वर्ण्यते रसस्य माहात्म्यं
यस्य दर्शनस्पर्शनादिनापि महत् फलं भवति । तदुक्तं
रसार्णवे “दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि । पूजना-
पृष्ठ ४८००
द्रसदानाच्च दृश्यते षड्विधं फलम् । केदारादीनि
लिङ्गानि पृथिव्यां यानि कानिचित् । तानि दृष्ट्वा तु
यत्पुण्यं तत् पुण्यं रसदर्शनादित्यादिना” । अन्यत्रापि
“काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनं शिवम् । प्राप्यते
येन तल्लिङ्गं भोगारोग्यामृताजरम्” इति । रसनि०
न्दायाः प्रत्यवायोऽपि दर्शितः “प्रमादाद्रसनिन्दायाः
श्रुतावेनं स्मरेत् सुधीः । द्राक् त्यजेन्निन्दकं नित्यं
निन्दया पूरिताशुभम्” इति । तस्मादस्मदुक्तया रीत्या
दिव्यं देहं सम्पाद्य योगाभ्यासवशात् परतत्त्वे दृष्टे
पुरुषार्थप्राप्तिर्भवति । तदा “भ्रूयुगमध्यगतं यत् शिखि-
विद्युत्सूर्य्यवज्जगद्भासि । केषाञ्चित् पुण्यदृशामुन्मीलति
चिन्मयं ज्योतिः । परमानन्दैकरसं परमं ज्योतिः-
स्वभावमविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं
स्वसंवेद्यम् । तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं
जगत् पश्यन् । उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नो-
तीति” । श्रुतिश्च “रसो वै सः रसं ह्येवायं लब्ध्वानन्दी
भवतीति” । तदित्थं भवे नान्योदुःखभरतरणोपायो रस
एवेति सिद्धम् । तथाच रसस्य परब्रह्मणा साम्यमिति
प्रतिपादकः श्लोकः “यः स्यात् प्रावरणाविमोचनधियां
साध्यः प्रकृत्या पुनः सम्पन्नो सहते न दीव्यति परं
वैश्वानरे जाग्रति । जातो यद्यपरं न वेदयति च
स्वस्मात् स्वयं द्योतते यो ब्रह्मैव स दैन्यसंसृतिभयात्
पायादसौ पारदः” इति ।

रसोत्तम पु० रस उत्तमो यस्य । मुद्गे राजनि० ।

रसोद्भव न० रसः पारद उद्भवत्यस्मात् उद् + भू--अच् उद्भवो

यस्य । १ हिङ्गुले राजनि० । ५ त० । २ रसजाते त्रि० ।

रसोपल न० रसः पारद इव उपलीयते शुभ्रत्वात् उप +

ली--ड । मौक्तिके त्रिका० ।

रस्न न० रस न । द्रव्ये उज्ज्वलद० ।

रस्य न० रसाद्भुक्तान्नपरिणामादागतः यत् । १ रुधिरे शब्दच०

रस्वते आस्वाद्यते रस--यत् । २ आस्वाद्ये त्रि० । रस्याः,
“स्निग्धाः स्थिरा हृद्याः” गीता । ३ पाठायां ४ रास्ना-
याञ्च स्त्री राजनि० ।

रह गतौ भ्वा० पर० सक० सेट् इदित् । रंहति अरंहीत्

“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः” शारीरकसूत्रम्

रह त्यागे भ्वा० प० सक० सेट् । रहति अरहीत् ।

रह त्यागे अद० चु० उभ० सक० सेट् । रहयति ते अररहत्--त

रहस न० रह--असुन् । १ निर्जने अमरः । २ गोप्ये ३ याथार्थ्ये

४ रमणे च मेदि० । ५ निर्जने अव्य० अमरः । रमन्तेऽस्मिन्
रम--असुन् मस्य रः । ६ विश्वासयोग्यदेशे उज्ज्वलद० ।

रहस्य त्रि० रहसि भवः यत् । १ गोप्ये “रहस्यमस्याः स

महदिति” नैषधम् । २ निर्जनभवे च ३ पाठायां ४
रास्नायाञ्च स्त्री राजनि० टाप् ५ नदीभेदे स्त्री मेदि० ।

रहित त्रि० रह--त्यागे कर्मणि क्त । वर्जिते ।

रा दाने ग्रहणे च अदा० पर० सक० अनिट् । राति अरासीत् ।

रा स्त्री रा--सम्प० भावे क्विप् । १ विभ्रमे २ दाने एकाक्षर-

कोषः । कर्मणि क्विप् । ३ काञ्चने शब्दर० ।

राका स्त्री रा--क तस्य नेत्त्वम् । १ प्रतिपद्युक्तायां पूर्ण-

मास्यां सम्पूर्णेन्दुतिथौ २ नदीभेदे ३ नवजातरजस्कायां
मार्य्यां ४ कच्छुरोगे च मेदि० । ५ आङ्किरसः कन्याभेदे
कुहूशब्दे २१६२ पृ० दृश्यम् ।

राक्षस पु० रक्ष एव स्वार्थे अण् । “क्वचित् स्वार्थिका अपि

प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते” इति भाष्योक्तेः
पुंस्त्वम् । स्वनामख्याते निकषात्मजे १ जातिभेदे अमरः
जातौ ङीष् । २ राक्षसजातिस्त्रियाम् स्त्री । रक्षस इदम्
अण् । ३ राक्षससम्बन्धिनि त्रि० स्त्रियां ङीप् । “राक्षसी
रात्रिरन्यत्र” ति० त० । ४ दंष्ट्रायां हेमच० ५ चण्डिकायां
६ चौरनामगन्धद्रव्ये च स्त्री मेदि० ङीप् ।

राक्षसेन्द्र पु० राक्षस इन्द्र इव श्रेष्ठत्वात् । विश्वश्रवसः ज्येष्ठ

पुत्रे निकषात्मजे रावणे त्रिका० ।

राक्षा स्त्री लक्ष्यतेऽनया रक्ष--कर्मणि--घञ् पृषो० वृद्धिः

लस्य रश्च । लाक्षायाम् अमरः ।

राख शोषणे भूषणे निवारणे च सक० सामर्थ्ये अक० भ्वा०

पर० सेट् । राखति अराखीत् । ऋदित् चङि न
ह्रस्वः ।

राग पु० रन्ज--भावे घञ् नि० नलोपकुत्वे । १ रञ्जने

२ शुक्लादिवर्णे ३ प्रीतौ ४ अनुरामे ५ नृपे ६ मालवादिना-
मभिः प्रसिद्धे निषादादिस्वरयोनिके खरभेदे मेदि०
७ चन्द्रे ८ सूर्य्ये च शब्दर० । करणे घञ् । ९ लोहितवर्णे
१० तद्विशिष्टलाक्षादौ च “तेन रक्तं रागात्” पा०
अनुरागलक्षणम् उज्ज्वलमणिनोक्तं यथा “सुखमप्यधिकं
चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात् स राग
इति कम्यते” । स्वरभेदनिरुक्तिर्यथा “यैस्तु चेतांसि
रज्यन्ते जगत्त्रितयवर्त्तिनाम् । ते रागा इति कथ्यन्ते
मुनिभिर्भरतादिभिः” तेषां भेदाः संगीतदा० मतसभेदे
नाना तत्र प्रसिद्धा षड भेदा यथा
पृष्ठ ४८०१


“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरोगश्च
ततः पश्चात् वसन्तस्तदन्तरम् । हिन्दोलश्चाथ कर्णाट
एते रागाः षड़े च तु” सङ्गीतदा० । भरतमते तु
“भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो
मेघरागश्च रागाः षड़िति कीर्त्तिताः” ।

रागचूर्ण पु० रागस्य रतेश्चूर्ण इव । १ कामे । रागाय चूर्ण्यते-

ऽसौ चूर्ण--घञ् । २ खदिरे च मेदि० । ३ लाक्षायां राजनि०
४ रागयुक्तचूर्णे पु० (फाग) शब्दच० ।

रागदालि पु० दल्यतेऽसौ दल--णिच्--इन् पृषो० वृद्धिः

रागेण रक्ततया युक्तो दालिर्वा । मसूरे राजनि० ।

रागपुष्प पु० रागयुक्तं रक्तवर्णं पुष्पमस्य । १ बन्धूके २ रक्ता-

म्लाने च ३ जवायां स्त्री राजनि० ङीप् ।

रागप्रसव पु० रागयुक्तो रक्तवर्णः प्रसवोऽस्य । १ बन्धूके

२ रक्ताम्लाने च राजनि० ।

रागयुज् पु० रागेण रक्तवर्णेन युज्यते युज--कर्मणि क्विप् ।

१ माणिक्ये राजनि० २ रक्तवर्णयुक्ते त्रि० ।

रागसूत्र न० रागयुक्तं सूत्रम् । पट्टसूत्रे २ तुलासूत्रे च

मेदि० ।

रागाङ्गी स्त्री रागयुक्तमङ्गं यस्याः ङीप् ।

मञ्जिष्ठायाम् राजनि० ३ त० । रागाद्याप्यत्र स्त्री ।

रागिणी स्त्री रागोऽस्त्यस्या इनि । १ गीत्यङ्गे स्वरभेदे

रागपत्न्यां सङ्गीतदा० । २ विदग्धनार्य्यां जटा० ।
३ मेनकाकन्यायां रागवति ४ अनुरक्ते ५ कामुके त्रि० विश्वः
रन्ज--धिणुन् । ६ रतियुक्ते च त्रि० । ६ तृणधान्यभेदे
मेदि० । एकैकरागे षट् रागिण्य इति षट्सु रागेषु
रागिणीभेदाश्च षट्त्रिंशत् यथा
“षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया । धामसी १
मालसी २ चैव रामकीरी ३ च सिम्बुड़ा ४ । आशावरी ५
भैरवी ६ च मालवस्य (१) प्रिया इमाः । वेलावली १
पुरवी २ च कानडा ३ माधवी ४ तथा । कोडा ५ केदा-
रिका ६ चापि मल्लार (२) दयिता इमाः । गान्धारी १
सुभगा २ चैव गौरी ३ कौमारिका ४ तथा । वेलोयारी ५
च वैरागी ६ श्रीरागस्य (३) प्रिया इमाः । तुडी १ च
पञ्चमी २ चैव ललिता ३ पटमञ्जरी ४ । गुर्जरी ५ च
विभाषा ६ च वसन्तस्य (४) प्रिया इमाः । मायूरी १
दीपिका २ चैव देशकारी ३ च पाहिडी ४ । वराडी ५
मोरहाटी ६ च हिल्लोलस्य (५) प्रिया इमाः । नाटिका
चाथ भूपाली २ रामकेली ३ गडा ४ तथा ।
कामोदा ५ चाथ कल्याणी ६ कर्णाठस्य (६) प्रिया इमाः” ।
सङ्गीतदा० । तद्गानकालभेदाः तत्पुत्रादयश्च तत्रैव दृश्याः ।

राघ शक्तौ भ्वा० आ० अक० सेट् । राघते अराघिष्ट ।

ऋदित् चङि न ह्रस्वः ।

राघव पु० रवोर्गोत्रापत्यम् अण् । १ रघोर्वंश्ये २ तत् प्रधाने

श्रीरामे च ३ महामत्स्यभेदे ४ समुद्रे च मेदि० ।

राङ्कव न० रङ्कोरयं विकारो वा तल्लोमजातत्वात् अण् ।

मृगविशेषलोमजाते वस्त्रभेदे अमरः ।

राज दीप्तौ भ्वा० उभ० अक० सेट् । राजति ते--अराजीत्

अराजिष्ट फणादि० रेजतुः रराजतुः । ऋदित् चङि
न ह्रस्वः ।

राजक न० राज्ञां समूहः कन् । १ नृपसमुदाये अमरः ।

राजैव क । २ नृपे पु० । राज--ण्वुल् । ३ दीप्तिमति
त्रि० ।

राजकदम्ब पु० कदम्बानां राजा राजद० परनि० । कदम्बभेदे जटा० ।

राजकल्प पु० ईषदसमाप्तो राजा राजन् + कल्पप् ।

राजतुल्ये ।

राजकर्कटी स्त्री राजते राज--अच् कर्म्म० । चीनाकर्कट्याम् राजनि० ।

राजकशेरु पु० कशेरूणाम् राजा राजद० । भद्रमुस्तायाम्

राजनि० ।

राजकीय त्रि० राज्ञ इदम् छ कुक् च । राजसम्बन्धिकार्य्यादौ ।

राजकुमार पु० राज्ञः कुमारः । अप्राप्तवयस्के युवराज

कार्य्यानारूढ़े राजपुत्रे ।

राजकुष्माण्ड पु० राज्ञः कुष्माण्ड इव प्रियत्वात् । वार्त्ताक्याम् जटा०

राजकोषातकी स्त्री राजप्रिया कोषातकी । (घियाझिङ्गा)

लताभेदे मदनविनोदः ।

राजक्षवक पु० क्षवत्यनेन क्षु अप् राजते राज--अच् कर्म०

स्वार्थे क । राजसर्षपे (राइसर्षा) राजनि० ।

राजखर्जूरी स्त्री राजप्रिया खर्जूरी । खर्जूरीभेदे (पिण्ड-

खेजुर) राजनि० ।

राजगिरि पु० राजाश्रमो गिरिः । १ मगधस्थे पर्वतभेदे २ शाकभेदे राजनि० ।

राजघ त्रि० राजानं हन्ति हन--क नि० । १ राजहन्तरि,

२ तीक्ष्णे च जटा० “रराज नीरजनया स राजघः” नैष०

राजजम्बू स्त्री राज्ञः जम्बूरिव । १ पिण्डखर्जूरे मेदि०

राजते अच् कर्म० । २ महाजम्ब्वाम् राजनि० ।

राजज(य)क्ष्मन् पु० राज्ञः चन्द्रस्य क्षयकारको ज(य)क्ष्मा ।

रोगभेदे यक्ष्मन्शब्दे दृश्यम् “राज(य)क्ष्मेव रोगाणाम्”
माघः ।

राजतरु पु० तरूर्णा राजा राजद० परनि० । १ कर्णिकारवृक्षे २ आरग्वधे च राजनि० ।

पृष्ठ ४८०२

राजताल पु० राज्ञस्ताल इव प्रियः । १ गुवाकवृक्षे शब्दर० ।

स्त्रीत्वमपि तत्र ङीप् । “राजतालीवनध्वनिः” रघुः ।

राजदन्त पु० दन्तातां राजा परनि० । ऊर्द्ध्वपङ्क्तिस्थे

मध्यवर्त्तिदन्तद्वये हेमच० ।

राजदेशीय पु० ईषदसाप्तो राजा राजन् + देशीयर् । राजतुल्ये राजकल्पे ।

राजधुस्तूरक पु० धुस्तूराणां राजा राज० पर० स्वार्थे क ।

वृहद्धस्तूरे राजधस्तूरकोऽप्यत्र पु० राजनि० ।

राजधर्म्म पु० राज्ञो धर्म्मः । राज्ञामवश्यकर्त्तव्ये प्रजापा-

लनादौ कर्मणि । तमधिकृत्य कृतो ग्रन्थः अण् । भारत-
शान्तिपर्वान्तर्गते व्यासप्रणीते ग्रन्थभेदे । राजधर्माश्च तत्र
मानवे ७ अ० च उक्ता दृश्याः ।

राजधानी स्त्री राजा धीयतेऽस्यां धा--आधारे ल्युट् ङीप् ।

राजावासे महानगर्य्याम् शब्दर० ।

राजधान्य न० धान्येषु राजा राज० पर० । (श्यामा) श्यामाकधान्ये राजनि० ।

राजन् पु० राज--कनिन् रञ्जयति रन्ज--कनिन् नि० वा ।

१ नृपे, “राजा प्रकृतिरञ्जनात्” रघुः । २ चन्द्रे, ३ प्रभौ,
४ क्षत्रिये, ५ यक्षे ६ इन्द्रे, च मेदि० । उत्तरस्थपदः पूर्व-
पदस्थश्च सममिव्याहृतपदार्थश्रेष्ठवाचकः । यथा राजमाषः
मुनिराज इत्यादि । ७ पृथुनृपे च । “पित्रा न रञ्जि-
तास्तस्य प्रजास्तेनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम
राजेत्यभाषत” विष्णुपु० ।

राजनीति स्त्री राज्ञां नीतिः । १ राजज्ञेये सामाढ्युपाये,

२ उपचारात् तत्प्रतिपादके--शास्त्रे च । सा च
कामन्दकीयनीतिशास्त्रादौ दृश्या ।

राजन्य पु० राज्ञोऽयम् यत्, जातौ नलोपः । राज--अन्य

वा । १ क्षत्रिये अमरः । २ राजपुत्रे ३ अग्नौ, उणादिको०
५ क्षीरिकावृक्षे चजटा० ।

राजन्यक न० राजन्यानां क्षत्रियाणां समूहः कन् । क्षत्रियसमूहे अमरः ।

राजन्वत् त्रि० प्रशस्तो राजाऽस्त्यस्य प्राशस्त्ये मतुष् मस्य

वः न नलोपः । सुन्दरराजयुते देशे अमरः अन्यत्र
राजवद् इत्येव ।

राजपटोल पु० राजप्रियः पटोलः । १ पटोले रत्नमा० । २ मधुरपटोल्यां राजनि० ।

राजपट्ट पु० राज्ञः पट्ट इव । मणिभेदे त्रिका० ।

राजपथ पु० पथां राजा राजगमनयोग्यो वा पन्थाः

अच्समा० । “धनूंपि दश विस्तारे श्रीमान् राजपथः स्मृतः ।
नृवाजिरथनागानामसंवाधः सुसञ्चरः” इत्युक्ते
राजमार्गे देवीपु० ।

राजपलाण्डु पु० पलाण्डूगां राजा श्रेष्ठत्वात् राजद० । रक्तवर्णपलाण्डौ राजनि० ।

राजपीलु पु० राजप्रियः पीलुः । महापीलुवृक्षे राजनि० ।

राजपुत्र पु० राज्ञश्चन्द्रस्य, नृपस्य वा पुत्रः । १ बुधग्रहे शब्दर०

२ नृपकुमारे ३ वर्णसङ्करभेदे (रजपुत) “वैश्यादम्बष्ठकन्यायां
राजपुत्रस्य सम्भवः” इति पराशरः । ४ महाराजचूत-
वृक्षे राजनि० ।

राजपुत्री स्त्री राज्ञश्चन्द्रस्य पुत्रीव । १ कटुतुम्ब्याम् २ रेणु-

कायां ३ नृपरीतौ, ४ जातौ ५ छुछुन्दर्य्यां च । ५
मालत्याञ्च राजनि० । ६ त० । ६ नृपकन्यायाम् । संज्ञायां
कन् । ७ सराटिखगे जटा० ।

राजपुष्प पु० राजा चन्द्र इव शुभ्रत्वात् पुष्पमस्य । नागके-

सरवृक्षे शब्दच० । २ करुणीवृक्षे स्त्री राजनि० ङीप् ।

राजफणिज्झक पु० राज अच् कर्म० । नामरङ्गवृक्षे शब्दमा०

राजफल न० राजप्रियं फलमस्य । १ पटोले त्रिका० । २

राजप्रियं फलमस्याः । २ जम्ब्वाम् स्त्री राजनि० टाप् ।

राजबदर न० राज्ञो वदरमिव प्रियत्वात् । १ रक्तामलके

२ लवणे च मेदि० बदराणां राजा राजद० प० ।
३ उत्तमकोलौ पु० राजनि० ।

राजबला स्त्री राज--अच् राजं बलं यस्याः ५ व० । (गन्धभादाल) लताभेदे अमरः ।

राजभद्रक पु० राज्ञो भद्रं यस्मात् कप् । १ कुष्ठे (कुड़)

२ निम्बे च राजनि० ३ पारिभद्रवृक्षे धातुपा० ।

राजभूय न० राज्ञो भावः राजन् + भू--क्यप् । राज्ञोऽसाधा-

रणधर्मे राजत्वे ।

राजभोग्य न० राज्ञा भोक्तु योग्यम् भुज--ण्यत् कुत्वम् ।

१ जातीकोषे २ पियालवृक्षे पु० शब्दच० । ३ नृपतेर्मोग्यवस्त-
मात्रे त्रि० ।

राजमार्ग पु० राजयोग्यः मार्गः । १ राजपथे राजनि० ।

राजमाष पु० माषेषु कलायेषु राजा श्रेष्ठत्वात् राजद० पर० ।

१ माषभेदे हेमच० । (वरवटी) २ व्रीहिभेदे राजनि० ।

राजमुद्ग पु० मुद्गेषु राजा राज० प० नि० । (मुगानि) मुद्गमेदे ।

राजरङ्ग न० राजयोग्यं रङ्गम् । रजते शब्दर० ।

राजराज पु० राज्ञामपि राजां प्रभूतधनत्वात् टच् समा० ।

१ कुवेरे, अमरः । २ सार्वभौमनृपे, ३ चन्द्रे च मेदि० ।

राजर्षि पु० राजा ऋषिरिव श्रेष्ठत्वात् संयतत्वाच्च । ३

राजश्रेष्ठे, २ यतात्मनि नृपे च ।

राजवंश्य त्रि० राजवंशे भवः यत् । १ राजवंशोद्भवे । २ जातिभेदे पुंस्त्री० ।

राजवर्त्मन् न० राजयोग्यं वर्त्म । १ राजशब्दोक्तलक्तणे

राजपथे हेमच० । ६ त० । राज्ञः २ कर्त्तव्यकर्म्मणि च ।

राजवल्लभ पु० ६ त० । १ प्रियाते २ राजवदरे ३ राजाखे

राजनि० द्रव्यगुणप्रतिपादके तभ्रामविद्वत्कृते ४ ग्रन्थभेदे
च । ५ राज्ञः प्रिये त्रि० ।
पृष्ठ ४८०३

राजवल्ली स्त्री राजते राज--अच राजा वल्ली कर्म० । (उच्छा) लताभेदे रत्नमा० ।

राजवत् त्रि० राजा राजमातं विद्यतऽस्यमतुप प्तस्य वः ।

राजमात्रवति देशे अमरः ।

राजवीजिन् त्रि० राजा वीजी कारणं यस्य । राजवंश्ये ।

राजवृक्ष पु० वृक्षाणां राजा राजद० परनि० । १ आरग्बधे

(सोन्दाल) अमरः । राजप्रियो वृक्षस्तत्फलवीजजातलड्-
डुकस्य राजप्रियत्वात् । २ प्रियाले मेदि० । ३ लङ्कास्थायिवृक्षे
(लङ्कासिज) शब्दच० ।

राजशण पु० राज--अच् राजः शणः कर्म० । पट्टे (पाट) शब्दमा० ।

राजशाक पु० शाकानां राजा राज० परनि० । वास्तूकशाके

राजनि० ।

राजशृङ्ग न० राज्ञां शृङ्गमिव ऊर्ध्वस्यितत्वात् । राजचिह्नच्छत्रे त्रिका० ।

राजस त्रि० रजसा निर्मितः अण् । रजसोगुणात् जाते

१ कर्मेन्द्रियादौ “येनास्मिन् कर्मणा लोके ख्यातिमाप्नोति
पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम्”
इत्युक्ते ख्यात्यै क्रियमाणे २ कर्मणि च । रजाप्रधान
तयास्त्यस्य अण् । ३ रजःप्रधाने । सर्वेषां वस्तूनां त्रिगु-
णात्मफत्वेऽपि “भूयस्त्वात्तद्व्यपदेशः” इत्युक्तेः क्वचित्
तत्प्रधानत्वेन व्यपदेशः । ४ दूर्वायां स्त्री ङीप् शब्दमा० ।

राजसभ न० राज्ञां नृपाणां सभा । नृपसमाजे अमरः ।

राजसर्षप पु० सर्षपाणां राजा श्रेष्ठत्वात् राजद० । (राइ-

सर्षा) १ सर्षपभेदे हेमच० । “तेऽष्टौ लिक्षा तु तास्तिस्रो
राजसर्षप उच्यते” उक्ते २ रिमाणभेदे च विश्वः ।

राजसारस पुंस्त्री राज्ञा सारस इव । मयूरे शब्दमा०

स्त्रियां ङीष् ।

राजसूय पु० राज्ञा सूयते सू--कर्मणि क्यप् । राजमात्रकर्त्तव्ये

यज्ञभेदे शब्दच० । “रांजा राजसूयेन यजेत” श्रुतिः ।

राजस्व न० राज्ञे देयं स्वं कररूपम् धनम् । १ राजदेये करे

६ त० । २ राजधने च ।

राजस्वर्ण पु० स्वर्णानां धुस्तूराणां राजा० राजद० परनि० वृहद्धूस्तूरे राजनि० ।

राजहंस पुंस्त्री० हंसानां राजा श्रेष्ठत्वात्राजद० पर० । रक्त-

वर्णचञ्चुचरणयुक्ते श्वेतपक्षके हंसभेदे अमरः । २ कलहंसे
च मेदि० । उभयार्थे स्त्रियां ङीष् । राजा हंस इव
सारग्रहणात् । ३ नृपश्रेष्ठे ।

राजहर्षण न० राज्ञः नृपान् हर्षयति हृप--णिच्--ल्यु । तगरपुष्पे राजनि० ।

राजातन पु० राजार्थमातनोति फलवीजम् आ + तन--अच् ।

(चीरञ्जीति) ख्यातवीजहेतुफलके पियाले शब्दमा० ।

राजादन पु० राज्ञा अद्यते तत्फलवीजजातलड्डुकः

अदकर्मणि ल्युट् । १ पियालवृक्षे अमरः । यस्य फलवीजं
(चिरञ्जि) तेन हि लड्डुक कृत्वा राज्ञा भुज्यते । २ क्षी-
रिकायां (क्षीरुइ) २ किंशुके च मेदि० । ४ क्षीरिण्यां स्त्री
ङीप् सरता ।

राजान्न न० अन्नानां राजा राजद० । १ आन्ध्रदेशजधान्यभेदे राजनि० । ६ त० । २ नृपस्वामिकान्ने च

राजाम्र पु० आम्राणां राजा श्रेष्ठत्वात् राजद० १ आम्रभेदे

“राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु । ग्राहि रूक्षं
विबन्धाध्मवातकृत् कफषित्तनुत्” भावप्र० ।

राजाम्ल पु० अम्लानां राजा श्रेष्ठत्वात् राजद० । अम्लवेतमे राजनि० ।

राजार्क पु० अर्काणां राजा श्रेष्ठत्वात् राजद० । श्वेतार्क-

वृक्षे (सादा आकन्द) राजनि० ।

राजार्ह न० राजानमर्हति अर्ह--अण् । १ अगुरुचन्दने २

राजयोग्ये त्रि० राजनि० ३ जम्ब्वां स्त्री मेदि० ।

राजालाबू स्त्री राजते राजा अलावूः कर्म० । मिष्टालाब्वाम् मदनवि० ।

राजावर्त्त पु० राजानमावर्त्तयति अनुकूलयति आ--वृत--

णिचण् । १ उपरत्नभेदे राजनि० । २ विराटदेशीय-
हीरके हेमच० ।

राजाहि पु० नित्यक० । द्विमुखसर्पे शब्दर० ।

राजि(जी) स्त्री राज--इन् वा ङीप् । १ श्रेण्याम् पङ्क्तौ

२ रेखायां च मेदि० । खार्थे क । रेखायाम् । राजते
राज--ण्वुल् । राजिका राजसर्षपे स्त्री मेदि० ।

राजिकाफल पु० राजिकाया इव फलमम्य । श्वेतसर्षपे

राजनि० ।

राजि(जी)फला स्त्री राजिभूतानि श्रेणिभूतानि फलानि

यस्याः । १ चीनाकर्कट्याम् राजनि० २ पटोले पु० राजनि०

राजिल पुंस्त्री० राज--इलच् । डुण्डुभसर्पे (ढीड़ासाप)

अमरः स्त्रियां ङीष् ।

राजीव न० राजी दवराजी अस्त्यस्य व । १ पद्मे अमरः ।

“राजीचराजीवशकोलेति” माघः । २ हरिणभेदे ३ मत्स्य-
भेदे च पुंस्त्री० मेदि० “राजीवसिंहतुण्डांश्च” मनुः ।
४ गजे त्रिका० ५ सारसपक्षिणि च पुंस्त्री० अमरः
सर्वत्र जातौ स्त्रियां ङीष् ।

राजेन्द्र पु० राजा इन्द्र इव श्रेष्ठत्वात् । “चतुर्योजनपर्य्यन्त-

मधिकारी नृपो भवेत् । यो राजा तच्छतगुणः स एव
मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः” इत्युक्ता-
धिकारवति भूपतिभेदे व्रह्मवै० ज० ख० ८६ अ० ।
पृष्ठ ४८०४

राज्ञी स्त्री राज्ञः पत्नी ङीप् स्वयं वा राजते राज--कमिन्

ङीप् वा । (राणी) १ राजपत्न्याम् २ खयं राजकर्मकर्त्र्याञ्च
३ सूर्य्यपत्न्यं मेदि० ४ कांस्ये हेमच० ।

राज्य न० राज्ञो भावः कर्म वा राजन् + यत् नलोपः ।

१ राजकर्मणि २ राजभावे च ३ जनपदे शब्दर० ।
“लक्षाधिपत्यं राज्यं स्यात् सामाज्यं दशलक्षके ।
शतलक्षे महेशानि! महासामाज्यमुच्यते” वरदातन्त्रोक्ते
४ लक्षग्रामाधिपत्ये च ।

राज्यधरा स्त्री ६ त० अच्समा० । राज्यभारे राजकर्त्तव्य प्रजापालनादौ ।

राज्याङ्ग न० ६ त० । खाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलप्रकृति-

रूपेषु अष्टसु राज्यस्योपायेषु । “परस्यैवोपकारीदं
सप्ताङ्गं राज्यमुच्यते । अमात्यराष्ट्रे दुर्गाणि कोषो
दण्डश्च पञ्चमः । एताः प्रकृतयस्तद्वत् विजिगीषोरुदा-
हृताः । एताः पञ्च तथा मित्रं सप्तम पृथिवीपतिः ।
सप्तप्रकृतिकं राज्यमित्युवाच वृहस्मतिः । पौरश्रेणी
तदङ्ग च ब्रुवते शब्दवेदिनः” शब्दर० ।

राटि पु० रट--दण् । (शराल) १ विहगे अमरः । २ युद्धे स्त्री

हेमच० वा ङीप् । पृषो० टस्य डत्वम् । राडिरप्युक्तार्थे

राढ़ पु० रह--घञ् पषो० ढत्वम् । देशभेदे (राड़) स्त्रार्थे

क तत्रैव ।

राढ़ा स्त्री रह--घञ् पृषो० ढत्वम् । पुरीभेदे “गौडं राष्ट्रम-

नुत्तमं निरुपमा तत्रापि राढा पुरीति” प्रबोधचन्द्रोदयः ।

राढ़ीय त्रि० राढो निवासोऽस्य “वृद्धाच्छः” पा० छ ।

राढदेशोद्भवे ।

रात्रि(त्री) स्त्री रा--त्रिप वा ङीप् । १ रजन्यां नृणां

स्वस्वदेशापेक्ष वा सूर्व्वमण्ड अदर्शनयोग्ये काले
२ हरिद्रायाञ्च अमरः । “मासेन च मनुव्याणां पितॄणां
तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः
पकीर्त्तिताः” उक्ते पितॄणां ३ शुक्लपक्षरूपे काले “उत्त-
रायणे दिनं प्रोक्तं रात्रिः स्यात् दक्षिणायने” इत्थुक्ते
देवानां दक्षिणायनरूपे ४ काले च ।

रात्रिकर पु० रात्रिं करोति कृ--अच् रात्रौ करः किरणो-

ऽस्य वा । १ चन्द्रे हेमच० २ कर्पू च ।

रात्रि(ञ्च)चर पुंस्त्री० रात्रौ चरति चर--ट खच् मुम् वा ।

राक्षसे अमरः । १ लज्जातिस्त्रियां ङीष् । २ निशा-
चारिणि त्रि० टान्तस्य स्त्रियां ङीप् ।

रात्रिजागर पुंस्त्री० रात्रौ जागर्त्ति । १ कुक्कुरे हेमच०

स्त्रियां ङीप् २ निशाजागरणकर्त्तरि । ७ त० ।
३ रात्रौ जागरणे पु० ।

रात्रिजागरद पु० रात्रौ जागरं ददाति दा--क । मशके कीटभेदे राजनि० ।

रात्रिपुष्प न० रात्रौ पुष्प्यति पुष्प--अच् ७ त० । उत्पले

राजनि० ।

रात्रिमाणि पु० रात्रौ मणिरिव दीप्तिमत्त्वात् । १ चन्द्रे हारा० । २ कर्पूरे च ।

रात्रिवासस् न० रात्रेर्वास इवाच्छादकम् । १ अन्धकारे शब्दमा०

रात्रौ परिधेयं वासः शाक० । २ रात्रौ परिधेये वस्त्रे च ।

रात्रिविगम पु० ६ त० । १ रजन्यवसाने तदुपलक्षिते २

प्रभातकाले च शब्दमाला ।

रात्रिविश्लेषगामिन् पु० रात्रौ विश्लेषं विच्छेदं गच्छति

गम--णिनि । चक्रवाके राजनि० तत् स्त्रियां स्त्री
ङीप् ।

रात्रिवेद पुंस्त्री० रात्रिं रात्रिशेषं वेदयति

रनेण विद--णिच् अण् । कुक्कुटे शब्दच० स्त्रियां ङीष् ।

रात्रिसत्त्र न० रात्रिषु त्रयोदशादिदिनेषु विहितं सत्त्रम् ।

त्रयोदशाहादिषु विहिते यागभेदे तत्र घार्थवादिकं फलं
प्रतिष्ठादिकम् न विश्वजिन्न्यायात् स्वर्गफलमिति जै० ४ । ३ ।
१७ । १८ सूत्रे समर्थितम् । “यद्यपि राक्तिशब्देन अथैष
ज्योतिरथैष गौरित्यादिवाक्येन विहितानि सौत्राखिकर्मा-
ण्युच्यन्ते द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरा-
त्रादयश्च सत्त्रविशेषाः रात्रिसत्त्रपदवाच्यास्त्रयोदशसंख्यका
रात्रयो यस्मिन् सत्त्रविशेषे स त्रयोदशरात्र इति व्युत्-
पत्तेः तथापि बहुवचनान्तरात्रिशब्देन रात्रिसत्त्रमुच्यते
“एता विंशतिं रात्रीः इति श्रवखात्” त० बो० ।
“फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्” जै० मू० ।
निर्देशादर्थवादेन फलस्य निर्देशात् फलमर्थवादोक्तम्
आत्रेय आह अश्रुतौ यत्रार्थवादादिषु फलाश्रुतिस्त-
त्रानुमानं स्वर्गफलकल्पनम्” वृ० “निर्देशात्तु प्रतिष्ठैव
फलत्वेन विलप्यते” तथा च पतिष्ठाकाम आयुषा यजेत
प्रतिष्ठाकामो ज्योतिषा यजेत” इत्यादिश्रुतिपदघटिता एव
विधयः कल्प्यन्ते लाघवात् न तु स्वर्गकामादिपदघटिताः
तत्त्ववो० । रात्रिसत्त्रन्यायोऽपि आर्थवादिकफलात्वयार्थः ।

रात्रिहास पु० रात्रेर्हास इव शुभ्रत्वात् । श्वेतोत्पले शब्दच०

रात्र्यन्ध त्रि० रात्राबन्धः दृष्टिक्षययुक्त । १ निशादृष्टिशून्ये

णाकादौ । २ रात्रौ रोगकृतदृष्टिशून्ये (रातकाणा) च ।

राद्ध त्रि० राध--कर्त्तरि कर्मणि वा क्त । १ सिद्धे २ पक्वे च हेम०

राद्धान्त पु० राद्धः लिद्धः अन्तो निर्णयो यस्मात् ५ ब० ।

संशयविषये वादिदर्शितपक्षनिराकरणपूर्वकयथार्थपक्षप्रयि-
पादके २ वाक्ये अमरः ।
पृष्ठ ४८०५

राध सिद्धौ अक० निष्पादने पाके च सक० स्वादि० दिवा०

च पर० अनिट् । राध्नोति राध्यति अरात्सीत् अराद्ध
रेधतुः रराधतुः । शुभाशुभालोचने च । तद्योगे शुभा-
शुभस्वामिनः सम्प्रदानता । “गर्गो राध्यति रामाय”
वोपदेवः । अप + दोषकरणे “यन्मह्यमपराध्यति” मघः ।

राध पु० राधा विशाखा तत्समीपस्था अनुराधा च तद्युक्ता

पौर्णमासी अण् ङीप् राधो सा यत्र मासे पुनरण् ।
१ चान्द्रे वैशास्वे मासि । तादृशे २ पक्षे ३ गुरुवर्षे च
कार्त्तिकशब्दे दृश्यम् । ४ तत्पूर्णिमायां स्त्री ङीप् ।

राधन न० राध--ल्युट् । १ साधने २ प्राप्तौ मेदि० । ३ तोषे च

हेम० । राध--णिच्--युच् । पूजने स्त्री टाप् ।

राधस् न० राध--असुन् । अन्ने निघण्टुः ।

राधा स्त्री राध--अच् । १ विशाखानक्षत्रे रिरंसया रमणी-

देहत्वेनाविर्भूते गोलोकस्थे परमेश्वरार्द्धाङ्गस्वरूपे २ शक्ति-
भेदे तत्रैव श्रीदामशापात् वृन्दावने जातायां वृपभानु-
सुतायां ३ प्रधानगोपिकायाम् ४ कर्णस्य पालयित्र्यां
मातरि च । ५ वैशाखपौर्णमास्यां स्त्री ङीप् ।

राधाकान्त पु० राधायाः कान्तः । श्रीकृष्णे राधावल्लभादयोऽप्यत्र

राधातनय पु० राधायास्तनयः । कर्णे स हि कन्यावस्थायां

सूर्य्यात् कुन्तीगर्भजानस्तया च त्यक्तः राधया सूतपत्न्या
पालित इति भारतप्रसिद्धम् ।

राधेय पु० राधाया अपत्यम् पुत्त्रत्वेन परिग्रहणेन तत्पालितत्वात् ढक् । कर्णे

राम पु० रम--कर्त्तरि घञ् ण वा । १ परशुरामे २ दशरथ-

ज्येष्ठपुत्रे श्रीरामे ३ बलरामे च “भार्गवो राघवो
गोपस्त्रयो रामाः पकीर्त्तिता” वह्निपु० । रामशब्द-
निरुक्तिः “रापब्दा विश्ववचनो मश्चापीश्वरवाचकः ।
“विश्वानाधीश्वरो यो हि तेन रामः प्रकोर्त्तित”
ब्रह्मव० ज० ख० ११० अ० । ४ मनोहरे ५ सिते ६ असिते
च त्रि० मेदि० । ७ वास्तूकशाके ८ कुष्ठे (कुड़) न० मेदि०
९ तमालपत्रे न० राजनि० ।

रामकर्पूरक पु० रामं मनोहरं कर्पूरमिव कन् ।

सौगन्धिके स्वनामख्याते तृणभेदे शब्दर० ।

रामगिरि पु० रामाश्रितः गिरिः । चित्रकूटपर्वते स हि

रामेण वनवासगमनकाले प्रथममाश्रितः ।

रामचन्द्र पु० रामश्चन्द्र इवाह्लादकत्वात् । दशरथज्येष्ठपुत्रे

श्रीरामे शब्दर० ।

रामच्छर्दनक पु० राममभिरामं छर्दयति छृद--णिच्--ण्वुल् । मदनवृक्षे (मयनागाछ) भावप्र० ।

रामजनगी स्त्री ६ त० । १ वसुदेवपत्न्यां रोहिण्यां २ जल

दग्निपत्न्यां रेणुकायां ३ दशरथपत्न्यां कौशल्यायाञ्च ।

रामठ न० रमठ + स्वार्थे अण् । १ हिङ्गुनि अमरः । तत्तुल्यगन्धके

२ अङ्कोटकवृक्षे रत्नमा० । नाडीहिङ्गनि स्त्री राजनि० ङीप्

रामण न० रमयति रम--णिच् ल्यु पृषो० वृद्धिः । १ गिरि-

निम्बे २ तिन्दुके च (तेँद) राजनि० ।

रामणीयक न० रमणीयस्य भावः रमणीयमेव वा

योपधत्वात् वुञ् । १ रमणीयत्वे “मणिहारावलिरामणी-
यकम्” नैष० २ रमणीवे च ।

रामतरुणी स्त्री रामा अभिरामा तरुणोव । (सेओती)

१ पुष्पवृक्षे राजनि० ६ त० । २ सीतायां ३ रेवत्याञ्च ।

रामदूत पु० रामस्य दूतः वार्त्ताहरः । हनूमति स हि

रामवार्त्तां लङ्कातः सीताया आजहार ।

रामदूती स्त्री रामा अभिरामा दूतीव गन्धद्वारा प्रचारात् ।

तुलसीभेदे (रामतुलसी) शब्दच० ।

रामनवमी स्त्री रामस्य जन्माधारो नवमी । चैत्तशुक्ल-

नवम्याम् । “चैत्रे मासि नवम्यान्तु जातो रामः खयं
हरिः” अगस्त्यसंहिता । “प्राप्ते श्रीरामनवमीदिने
मर्त्यो विमूढ़वीः । उपोषणं न कुरुते कुम्भीपाकेन
पच्यते” ति० त० ।

रामपूग पु० रामः अमिरामः पूगः । गुवाकभेदे त्रिका० ।

रामबाण पु० रसभेदे भावप्र० ।

“पारदामृतलवङ्गगन्धक मागयुग्ममरिचेन मिश्रितम् ।
तत्र जातिफलमर्द्धभागिकं तिन्तिलीफलरसेन मर्द्दितम् ।
वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः ।
संग्रहग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् । दीयते
तु स्वबलानुमानतः सद्य एव जठराग्निदीपन । रोचकः
कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः” भावप्र० ।

रामभद्र पु० राम एव भद्रः मङ्गलदायकत्वात् । श्रीरामे

“रामेति रामचन्द्रेति रामभद्रेति वा स्मरन्निति” पद्मपु० ।

रामलवण न० कर्म० । शाम्भरिलवणे रत्नमा० ।

रामवल्लभ न० रामस्य वल्लभं प्रियम् । १ भूर्जपत्रे राजनि०

तद्धि रामेण वनवासाश्रमे पियतया धृतम् । २ तत्प्रिये
त्रि० ।

रामशर पु० कर्म० । शरवृक्षभेदे राजनि० स हि काण्डद्वारा वाणहेतुत्वात् मनोहरः ।

रामसख पु० ६ त० टच् । सुग्रीवे वानरराजे शब्दच० ।

रामा स्त्री रमतेऽनया रम--करणे घञ् । १ गीतादिकलाभि-

ज्ञायां नार्य्यां २ नारीमात्रे भावप्र० ३ नद्याम् ४ हिङ्गुनि मेदि०
५ हिङ्गुले पु० ६ श्वेतकण्टकार्य्या ७ गृहकन्यायां ८ अशोके
९ गोरोचनायां १० बालायां ११ गैरिके च स्त्री शब्दच० ।
पृष्ठ ४८०६

रामायण न० । रामस्यायनं चरितमधिकृत्य कृतो ग्रन्थोऽण् ।

रामचरितप्रतिपादके वाल्मीकिकृते महाकाव्यभेदे तच्च
सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकं मनुष लोके
च चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम् ।
तत्प्रतिपाद्यविषयाश्च गह० पु० १४८ अ० उक्त यथा
“मनोरिक्ष्वाकुवंश्योऽभूत् वंशे राजा रघुः स्मृतः
रघो रजस्ततो जातो राजा दशरथो वली । तस्य
पुत्रास्तु चत्वारो महाबलपराक्रमाः । कोशल्याया-
मभूद्रामा भरतः केकयीसुतः। सुतौ लक्ष्मणशत्रुघ्नौ
सुमित्रायां बभूवतुः । रामो क्तः पितुर्मातुर्विश्वामित्रा-
दवाप्तवान् । अस्त्रग्रामं यतो यक्षीं ताड़कां प्रजथान
ह । विश्वामित्रस्य यज्ञे तु सुबाहुं न्यबधीद्बली ।
जनंकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् । उर्म्मिलां
लक्ष्मणो वीरो भरतो माण्डवीं सुताम् । शत्रुघ्नो वै
कीर्त्तिमतीं कुशध्वजसुते च ते । पित्रादिभिरयोध्यायां
गत्वा रामादयः स्थिताः । थुधाजितं मातुलञ्च शत्रुघ्न-
भरतौ गतौ । गतयोर्नृपवर्य्येण राज्यं दातुं समुद्य-
तम् । रामाय ज्येष्ठपुत्राय कैकेय्या प्रार्थितं तदा ।
चतुर्दश समावासो वने रामस्य वाञ्छितः । रामः पितृ-
हितार्थन्तु लक्ष्मणेन च सीतया । राज्यं च तृणवत्
त्यक्त्वा शृङ्गवेरपर गतः । रथं त्यक्त्वा प्रयागञ्च चित्र-
कूटं गिरिं गतः । रामस्य तु वियोगेन राजा स्वर्गं
समाश्रितः । संस्कृत्य भरतश्चागात् रामं मातृगणान्वितः ।
अयोध्यान्तु समागत्य राज्यं कुरु महामते! । स नैच्छत्
पादुके दत्त्वा राज्याय मरताय तु । विसर्ज्जितोऽथ
भरतो रामराज्यमपालयत् । नन्दिग्रामे स्थितो भक्तो
ह्ययोध्यां नाविशद् व्रती । रामोऽपि चित्रकूटाच्च अत्रे-
राश्रममाययौ । नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्य-
मागतः । तत्र सुर्पनखा नाम राक्षसी सहसागता ।
निकृत्य कर्णौ नासे च रामेणाथ पराहिता । तत्प्रेरितः
खरश्चागाद्दूषणस्त्रिशिरास्तथा । चतुर्द्दशसहस्रेण रक्ष-
सान्तुःबलेम च । रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च
तान् । राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय
हि । मृगरूपं स मारीचं लत्वाग्रेऽथ त्रिदण्डधृक् ।
सीतया प्रेरितो रामो मारीचं प्रजथान ह । म्रिय-
माणः स च प्राह हा सीते! लक्ष्मणेतिं च । सीतोक्तो
सक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम् । उवा च राक्षसी
माया नूनं सीता हृतेति सा । रावणोऽन्तरमासाद्य अङ्के
नादाय जानकीम् । जटायुषं विनिर्जित्य ययौ लङ्कां
ततो बली । अशोकवृक्षच्छायायां रक्षितां तामधारयत् ।
आगत्य रामः शून्याञ्च पर्णशालां ददर्श ह । शोकं
कृत्वाथ जानक्या मार्गणं कृतवान् प्रमुः । जटायुषञ्च
संस्कृत्य तदुक्तो दक्षिणां दिशम् । गत्वा सख्यं ततश्चक्रे
सुग्रीपेण च राचवः । सप्ततालान् विनिर्मिद्य किष्कि-
न्ध्याया हरीश्वरा । सुग्रीवं कृतवान राम ऋष्यमूके
स्वयं स्थितः सुग्रीवः प्रेषयामास वानरान् पर्वतोप-
मान् । सीताया मार्गणं कर्त्तुं पूर्वादौ सुमहाबलान् ।
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः । दक्षिणान्तु
दिशं ये च मार्गयन्तोऽथ जानकीम् । वनानि पर्वतान्
द्वीपान् नदीनां पुलिनानि च । जानकीं ते ह्यपश्यन्तो
मरणे कृतनिश्चयाः । सम्पातिवचनात् ज्ञात्वा हनूमान्
कपिकुञ्जरः । शतयोजनविस्तीर्ण पुप्लुवे मकरालयम्
अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम् । भर्त्सितां
राक्षसीभिश्च रावणेन च रक्षसा । भव भार्य्येति वदता
चिन्तयन्तीञ्च राघवम् । अङ्गुलीयं कपिर्दत्त्वा सीतां
कौशल्यमब्रवीत् । रामस्य तस्य दूतोऽहं शोकं मा कुरु
मैथिलि! । अभिज्ञानञ्च मे देहि येन रासः स्मरिष्यति ।
तत् श्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते । यथा रामो
नयेत् शीघ्रं तथा वाच्यं त्वया गते । तथेत्युक्त्वा तु
हनुमान् वनं दिव्यं बभञ्ज तत् । हत्वाक्षं राक्षसांञ्चा
न्यान् बन्धनं स्वयमागतः स्वर्वैरिन्द्रजितो बाणैदृष्ट्वा
रावणमव्रीत् । रामदूतोऽस्मि हनुमान् देहि रामाय
मैथिलीम् । एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ।
कपिर्ज्वलितलाङ्गूलो लङ्कां देहे महाबलः । दग्ध्वा
लङ्कां समायात रामपार्श्वं स वानरः । जाब्वा फलं
मधुवने दृष्टा सीतेत्यवेदयत् । मणिरत्नञ्च रामाय रामो
लङ्कां ययौ पुरीम् । ससुग्रीवः सहनुमानङ्गदाद्यैः
सलक्ष्मणः । विभीषणोऽपि संप्राप्तः शरणं राघवं प्रति ।
लङ्कैश्वर्य्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् । रामो नलेन
सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम् । सुवेलावस्थितश्चैव पुरीं
लङ्कां ददर्श ह । अथ ते वानरा वीरा नीलाङ्गदनला
दयः । धूम्रधूम्राक्षधूम्रेन्द्राजाम्बवत्प्रमुखास्तदा । मैन्द-
द्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे । राक्षसांश्च
महाकायान् कालाञ्जनचयोपमान् । रामः सलक्ष्मणो हत्वा
सकपिः सर्वराक्षसान् । विद्युज्जिह्वञ्च धूम्राक्षं देवा-
पृष्ठ ४८०७
न्तकनरान्तकौ । महोदरमहापार्श्वावतिकायं महाबलम् ।
कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् । प्रहस्तं
वीरमुन्मत्तं कुम्भकर्णं महाबलम् । रावणं ब्रह्मणश्छित्त्वा
ह्यस्त्राद्यै राघवो वली । निकृत्य बाहुपक्त्राणि रावणन्तु
व्यपातयत् । सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके
स्थितः । सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ।
तत्र राज्यं चकाराथ पुत्रवत् पालयन् प्रजाः ।
दशाश्वमेधानाहृत्य गयाशिरसि पातनम् । पिण्डानां विधि-
वत् कृत्वा दत्त्वा दानानि राघवः । पुत्रौ कुशलवौ सृष्ट्वा
तौ च राज्येऽभ्यषेचयत् । एकादशसहस्राणि रामो
राज्यमकारयत् । शत्रुघ्नो लवणं हत्वा शैलूषं भरतः
स्थितः । अगस्त्यादिमुनीनाञ्च समुत्पत्तिञ्च रक्षसाम् ।
स्वर्गं गतो जनैः सार्द्धमयोध्यस्थैः कृतान्तकः” । अन्य-
दपि व्यासप्रणीते पद्मपु० अध्यात्मरामायणं वाल्मीकि-
कृतमद्भुतरामायणं चास्ति ।

रामालिङ्गनकाम पु० रामाणाम् स्त्रीणामालिङ्गनस्य

कामोऽत्र । रक्ताम्लाने राजनि० ।

रामोपाख्यान न० ६ त० । १ रामस्योपाख्याने । तदधिकृत्य

कृतो ग्रन्थः अण् । २ भारतवनपर्वान्तर्गते तदुपाख्यानप्रति-
पादकेऽवान्तरपर्वणि च ।

राम्भ पु० रम्भो वेणुस्तस्य विकारोऽण् । व्रतभेदे धार्य्ये वंशभवे दण्डभेदे ।

राल पु० रा--अलच् । सालवृक्षनिर्य्यासे (धुना) भावप्र० ।

“रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् ।
दोपास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहमग्नाग्नि-
दग्धांश्च शूलातीसारनाशनः” भावप्र० ।

रालकार्य्य पु० रालः कार्य्यो यस्य । सालवृक्षे राजनि० ।

राव पु० रु--घञ् । शब्दे हारा० ।

रावण पु० रवणस्यापत्यम् शिवा० अण् रावयति शत्रून्

णिच्--ल्यु वा । लङ्काधिपतौ विश्वश्रवसः पुत्रे राक्षसे ।

रावणगङ्गा स्त्री रावणनिर्म्मिता गङ्गा नदी । सिंहल-

देशस्थे नदीभेदे गरुड़पु० ७ अ० ।

रावणारि पु० ६ त० । श्रीरामे जटा० रावणान्तकादयोऽप्यत्र ।

रावणि पु० रावणस्यापत्यम् इञ् । मेघनादाख्ये रावणज्येष्ठ-

पुत्रे हेमच० ।

राश शब्दे भ्वा० आ० अक० सेट् । राशते अराशिष्ट ऋदित् चङि न ह्रस्वः ।

राशि पु० अश्नुते व्याप्नोति अश्--इन् धातोरुडागमश्च ।

धान्यादीनां १ पुञ्जे अमरः । ज्योतिश्चक्रस्य द्वादर्शाशे
२ मेसादौ “दृश्ये राशिप्रसिद्धये” इति लीलावतीप्रसिद्धे
३ व्यक्ताव्यक्तगणभेदे यथा त्रैराशिकपञ्चराशिकादिशब्दे ।

राशिचक्र न० राशिथटितं चक्रं वृत्तम् । मेषादिद्वादश-

राशियुक्ते गोलाकारे वायुवशेन पूर्वतः पश्चात् अनिशं
बंभ्रम्यमाणे ज्योतिर्मये “सप्तविंशतिभिर्ज्योतिश्चक्रं स्ति-
मितवायुगम्” इत्युक्ते ज्योतिश्चक्रे खगोलशब्दे दृश्यम्
मन्त्रशुद्ध्यङ्गराशिचक्रे तच्च चक्रशब्दे २८० पृष्ठे दृश्यम् ।

राशिभोग पु० राशीनां स्वस्वगत्या ग्रहैर्भोगः भुज--घञ्

कुत्वम् । रव्यादीनां स्वस्वगत्यनुसारेण राशिषु गतिभेदे ।
खगोलशब्दे दृश्यम् ।

राशी(शि)कृत पु० अराशिः राशिः कृतः राशि + अभूतद्भावे

च्वि तदर्थे समासो वा । (ढेरी) पुञ्जीकृते एकत्रस्थीकृते ।

राष्ट्र न० राज--ष्ट्रन् । जनपदे “गौड़ं राष्ट्रमनुत्तमम्” इति

प्रबोधचन्द्रोदयः । २ उपद्रवे अमरः ।

राष्ट्रिका स्त्री राज--ष्ट्रन् षित्त्वात् ङीष् स्वार्थे क । कण्ठ-

कारिकायाम् अमरः ।

राष्ट्रिय पु० राष्ट्रे भवः घ । नाट्योक्ता १ राजश्याले । छ

राष्ट्रीय तत्रार्थे । उभावपि २ राष्ट्रभवे त्रि० ।

रास शब्दे भ्वा० आ० अक० सेट् । रासते अरासिश्च ऋदित्

चङि न ह्रस्वः । राममः । अयं तालव्यान्त इत्यन्ये ।

रास पु० रस--घञ् रास--घञ् वा । १ शब्दे, २ ध्वनौ शृङ्ख-

लाबन्धवत् द्वयोर्द्वयोर्मध्यस्थित्या ३ क्रीड़ाभेदे, ४ कोला-
हले च मेदि० ।

रासक न० दृश्यकाव्यभेदे “नाट्ये रासकमेकाङ्कं बहुताललय-

स्थिति । उदात्तनायकं तद्वत् पीठमद्दोपनायकम् ।
हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ।
मुखनिवर्हणे सन्धी लास्याङ्गानि दशापि च । केचित् प्रति-
मुखं सन्धिमिह नेच्छन्ति केवलम्” सा० द० ।

रासभ पुंस्त्री० रास--अभच् । गर्द्दभे अमरः स्त्रियां ङीष् ।

रासभवन्दिनी स्त्री रासभस्य वन्दिनीव । मलिकायाम्

शब्दच० ।

रासमण्डल न० रासार्थं शृङ्खलावन्धवत् द्वयोर्द्वयोमध्य-

स्थित्या क्रीड़ाभेदार्थं मण्डलं मण्डलाकारेण भ्रमणं
यत्र । १ गोलोकस्थे रासक्रीड़ाधारस्थाने । तत्रत्य
मण्डलप्रमाणञ्च ब्रह्मवै० जन्मख० ८४ अ० । श्रीकृष्णस्य
तदुत्सवाङ्गे २ मण्डपभेदे च ।

रासयात्रा स्त्री ६ त० । कार्त्तिकपौर्णमास्यां भगवदुत्सवभेदे

ब्रह्मवै० प्र० २५ अ० । भगवद्रासश्च भा० १० स्क० २८ अ
आदौ दृश्यः ।
पृष्ठ ४८०८

रासेवास पु० ६ त० अलुक् स० । १ गोष्ठ्यां, २ रासे, ३ शृङ्गारे

४ रससिद्धौ, ५ रसावासे, ६ षष्ठीजागरे च मेदि० ।
७ उत्सवे शब्दच० ८ परिहासे जटा० ।

रासेश्वरी स्त्री ६ त० । राधिकायाम् ।

रास्ना स्त्री रस--णन् । १ स्वनामख्यातायां लतायाम् (काँटा

आमरुल) । तत्पर्य्यायगुणा भावप्र० उक्ता यथा “रास्ना
युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च
सुरसा सुस्निग्धा श्रेयसी तथा । रास्नाऽऽमपाचनी तिक्ता
गुरूणा कफवातजित् । शोथश्वाससमीरास्नवातशूलोदरा-
पहा । कासज्वरविषाशीतिबातिकामयसिध्महृत्” भावप्र० ।
३ नाकुल्यां भावप्र० तत्पर्य्यायगुणा उक्ता यथा “नाकुली
सुरसा रास्ना सुगन्धा गन्धनाकुली । नकुलेष्टा
भुजङ्गाक्षी सर्पाक्षी विषनाशिनी । नाकुली तुवरा तिक्ता
कुटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वर-
क्रमिव्रणान्” ।

राहु पु० रह--उण् । १ त्यक्तरि, ज्योतिश्चक्रस्थे सूर्य्य-

किरणसम्पर्काभावेन जायमानपृथिवीच्छायारूपे ३ तमसि
तदधिष्ठातरि ४ ग्रहभेदे, ५ सिंहिकासुते दानवे च ।
तमःशब्दे दृश्यम् ।

राहुच्छत्त्र न० राहोग्रेहस्य छत्त्रमिव । आर्द्रके राजनि० ।

राहुदर्शन न० राहोर्दर्शनं यत्र । चन्द्रसूर्य्ययोरुपरागरूपे

१ ग्रहणे “स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने” इति
ति० त० । तेन उपरोक्ते एव चन्द्रेसूर्य्ये च तस्य दृश्यता
नान्थदा तस्य छायारूपत्वात् ।

राहुमूर्द्धभिद् पु० राहोः सिंहिकासुतस्य मूर्द्ध्वानं भिनत्ति

मिद--क्विप् । विष्णौ । अमृतपानकाले देवपङ्क्तौ देवरू-
पेण स्थित्वाऽमृत पिबन्तं दृष्ट्वा विष्णुस्तस्य शिरश्चिच्छे-
देति भाग० ८ । ९ अ० ।

राहुरत्न न० राहोः प्रियं रत्नम् । गोमेदमणौ राजनि० ।

राहुस्पर्श पु० राहोः स्पर्शा स्वाधिष्ठितभूच्छायाद्वारा यत्र ।

चन्द्रसूर्य्ययोः उपरागरूपे ग्रहणे हलायुधः ।

राहूच्छिष्ट पु० ६ त० । लशुने त्रिका० ।

राहूत्सृष्ट पु० ६ त० । लशुने हारा० ।

रि गतौ तु० पर सक० अनिट् । रियति अरैषीत् रिराय ।

रिक्त न० रिच--क्त । १ शुन्ये २ वने मेदि० । ३ निरर्थके च त्रि०

शब्दर० । स्वार्थे क । तत्रैव त्रि० ।

रिक्तभाण्ड न० रिक्त भाण्डम् । तैलातिशून्ये भाण्डे ।

रिक्तहस्त त्रि० रिक्तो धनादिशून्यो हस्तो यस्य । १ निर्द्धने,

भूरिदानादिना २ व्ययितधने च ।

रिक्ता स्त्री रिच--क्त । उभयपक्षयोश्चतुर्थीनवमीचतुर्दशीतिथिषु ज्यो० त० ।

रिक्थ न० रिच--थक् । १ धने अमरः । २ मिताक्षराद्यु क्ते

अप्रातबन्धे दाये च “स्वामी रिक्थक्रयसंविभागेत्यादि”
गौतमस्मृतिः ।

रिक्थग्राहिन् त्रि० रिक्थंदायं गृह्णाति । ग्रह--णिनि ।

दायहारिणि पुत्रादौ । अण् । रिक्थग्राहोऽप्यत्र ।

रिक्थिन् त्रि० रिक्थं ग्राह्यत्वेनास्त्यश्य इनि । दायहा-

रिणि दायादे “उभयोरप्यसौ रिक्थी” इति मनुः ।

रिख सर्पणे भ्वा० पर० अक० सेट् इदित् । रिङ्खति

अरिङ्खीत् । अनिदिदप्ययमित्येके रेखति अरेखीत् ।

रिग गतौ भ्वा० पर० सक० सेट् इदित् । रिङ्गति अरिङ्गीत् ।

रिङ्गण न रिगि--ल्युट् । स्खलने । रिखि ल्युट् । रिङ्खणमप्यत्र

रिच सम्पर्के वियोगे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

रेचयति ते रेचति । अरोरिचत् त अरेचीत् ।

रिच विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम० सक० अनिट् ।

रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त ।
  • अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक० । अतिरेकः
वि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे च व्यतिरेकः ।

रिज भर्जने भ्वा० आ० सक० सेट् । रेजते अरेजिष्ट ।

रिपु पु० रप--उन् पृषो० । १ शत्रौ अमरः । २ चोरनामगन्धद्रव्ये

राजनि० । ज्योतिषोक्ते लग्नापेक्षया ३ षष्ठस्थाने च ।
देहिस्थेषु षट्सु ४ कामक्रोधादिषु । “कामः क्रोधश्च
मोहश्च मात्सर्य्यं मदलोभकौ । देहिस्था रिपवश्चेति” पुरा०

रिपुघातिनी स्त्री रिपुं हन्ति हन--णिनि । (कुँचुइ)

लताभेदे शब्दच० । २ शत्रुधातके त्रि० ।

रिपुञ्जय त्रि० रिपुञ्जयति जि--खच् मुम् । १ शत्रूजयिनि, २ नृपभेदे पु० ।

रिन्फ बधे तु० प० सक० सेट् । रिम्फति अरिम्फीत् रिम्फत

रिप्फ पु० रिन्फ--अच् पृषो० । लग्नापेक्षया द्वादशे ख्याने ज्यो०

रिफ कुत्सने सौ० पर० सक० सेट् । रेफति अरेफीत् ।

रिफ सिंसायां निन्दायां बोधने च सक० श्लाचायाम् अक०

तु० पर० सेट् । रिफति अरेफीत् ।

रिब गत्यां भ्वा० पर० सक० सेट् इदित् । रिम्बति अरिम्बीत् ।

रिभ रवे भ्वा० पर० सक० सेट् । रेभति अरेभीत् ।

रिव गतौ भ्वा० पर० सक० सेट् इदित् । रिण्वति अरिण्वीत् ।

रिश हिसायां तु० पर० सक० अनिट् । रिशति अरिक्षत् ।

रिश्य(व्य) स्त्री रिश्य(ष्य)ते रिश(ष)क्यप् । मृगभेदे त्रिका०

स्त्रियां योपधत्वात् टाप् । षध्यस्तत्रार्थे शब्दर० ।
पृष्ठ ४८०९

रिष बधे भ्रा० पर० सक० सेट् । रेषति अरेषीत् । रिरेष ।

रिष्ट न० रिग--क्त । १ मङ्गले २ अशुभे ३ पापे च अमरः ।

भावे क्त । ४ नाशे, ५ अशुभादिमति त्रि० । उपचारात् ।
६ खङ्गे, ७ रक्तशिग्रौ च पु० मेदि० । स्वार्थे क । तेषु ।

रिष्टि स्त्री० रिष--रिश--वा क्तिन् । १ अशुभे, २ शस्त्रभेदे

खङ्गे पु० मेदि० । क्तिच् । ३ रन्धे पु० । सा च वृ० जा० दृश्याः

रिह बधे भ्वा० पर० सक० सेट् । रेहति अरेहीत् ।

री क्षरणे दि० आ० अक० अनिट् । रीयते अरेष्ट ओदित्

निष्ठातस्य नः । रीणः ।

री गतौ बधे च सक० रवे अक० क्य्रा० प्वा० अनिट् । रिणाति अरैषीत् ।

रीठा स्त्री री--ठक् ठस्य नेत्त्वम् । रीठाकरञ्जे “रीठाकरञ्ज-

स्तिक्तोष्णः कटुगन्धश्च वातहृत् । कण्डूतिकुष्ठविष-
हृत् कफविस्फोटनाशनः राजनि० ।

रीठाकंरञ्ज पु० कर्म० । स्वनामख्याते वृक्षे राजनि० ।

रीढा स्त्री रिह--क्त नि० इडभावः । अवज्ञायाम् कमरः ।

रीण त्रि० रीक्त । क्षरिते स्रुते अमरः ।

रीति स्त्री री क्तिच् । १ पित्तले । क्तिन् । २ प्रस्नाये, ३ क्षरणे अमरः

४ लौहकिट्टे, मेदि० । ५ दग्धस्वर्णादिमले रमा० । ६
सीभायां, ७ गतौ, ८ स्वभावे, हेमच० । अलङ्कारोक्ते ९
गौड्यादिरचनामेदे च “गौडीपाञ्चालवैदर्भ्यो रीतयः
परिकीर्त्तिताः” सा० द० ।

रीतिक न० रीत्या पित्तलेन कायति कै--क । पुष्पाञ्जने राजनि० तत्रार्थे स्त्री शब्दर०

रीतिपुष्प न० रीतो पुष्पमिव । कुसुमाञ्जने अमरः ।

रीव ग्रहणे, संवरणे च भ्वा० उभ० सक० सेट् । रीवति ते

अरीवीत् अरीविष्ट । ऋदित् चङि न ह्रस्वः ।

रु ध्वनौ अदा० पर० अक० वेट् । रौति--रवीयि अरावीत्--अरौ-

वीत् । लिटि नित्वेट् रुरुरिव ।

रु बधे गतौ च भ्वा० आ० सक० अनिट् । रवते अराष्ट । रुरुविषे ।

रुक्प्रतिक्रिया स्त्री रुजः प्रतिक्रिया प्रतिकारः प्रति +

कृ--भावे श ६ त० । चिकित्सायाम् अमरः ।

रुक्म न० रुच् मन् नि० कुत्वम् । १ काञ्चने, २ धस्तूरेः अमरः

३ लौहे, मेदि० ४ नागकेसरे च राजनि० ।

रुक्मकारक पु० रक्मं तन्निमित्तभूषणं करीति कृ० ण्वुल् ।

स्वर्णकारे अमरः ।

रुक्मिन् त्रि० रुक्मं विद्यतेऽस्य इनि । १ स्वर्णवुक्ते २ भीष्मक-

राजज्येवपुत्रे पु० राजभेदे भाग० १० । ५२ । १ रुक्मि-
राजकन्यायां श्रीकृष्णपत्न्यां स्त्री ङीप् ।

रुक्ष त्रि० रुह--क्स । १ अचिक्कणे २ निःस्नेहे ३ कठोरे च अमरः

रुग्ण त्रि० रुज--क्त । १ रोगान्विते राजनि० ३ भुग्ने च अमरः

रुच प्रीतौ प्रकाशे च भ्वा० आ० अक० सेट् । रोचते लुङि

उ० अरुचत् अरोष्टिष्ट । एतद्योगे प्रीयमाणस्य सम्प्र-
दानता “नारदाय रोचते कलहः” सि० कौ० ।

रुचक न० रुच--क्वुन् । १ सर्जिकाक्षारे, माङ्गल्ये २ द्रव्ये,

३ अश्वभूषणे, ४ माल्ये ५ सौवचले, ६ उत्कटे त्रि० मेदि०
७ आस्वाद्यरसे, शब्दच० ८ रोचनायाम्, ९ विड़ङ्गे न०
हेमच० १० लवणे न० हारा० । ११ वीजपूरे, १२ दन्ते,
१३ निष्के पु० १४ कपोते च पुंस्त्री० मेदि० स्त्रियां ङीष् ।
१५ स्वर्णपात्रभेदे च ।

रुच्(चा) स्त्री रुच सम्प० क्विप् वा टप् । १ दींप्तौ, २

शोसायां, ३ प्रकाशे, ४ शारिकाखगवाचि च शब्दर० ।

रुचि(ची) स्त्री रुच--कि वा ङीप् । १ अनुरागे २ आसङ्गे

३ स्पृहायाम् ४ अभिलाषे ५ किरणे अमर । ६ शोभायां
मेदि० ७ बुभुक्षायां हेमच० । ८ गोरोचनायां च राजनि० ।
९ प्रजापतिभेदे पु० मार्क० पु० । १० आलिङ्गतभेदे कामशास्त्रम् ।

रुचिर त्रि० रुचिं राति ददाति रा--क । १ मनोहरे सुन्दरे

१ मधुरे च अमरः । २ मूलके ३ कुङ्कुमे ४ लवङ्गे च न०
५ गोरोचनायां स्त्री राजनि० ।

रुचिराञ्जन पु० अज्यतेऽनेन अन्ज--करणे ल्युट् रुचिरः

शोभायुक्तोऽञ्जनः । शोभाञ्जने (शजिना) राजनि० ।

रुच्य त्रि० रुचये हितः यत् । १ सुन्दरे २ रुचिकरे च अमरः ।

२ सौवर्चले न० राजनि० । ३ पत्यौ पु० हेमच० । ४ कतकवृक्षे
५ शालिधान्ये च पु० राजनि० ।

रुच्यकन्दं पु० रुच्यः रुचिकरः कन्दो मूलमस्य । शूरणे

(ओल) राजनि० ।

रुज भञ्जने तु० प० सक० अनिट् । रुजति अरौक्षीत् ओदित् निष्ठातस्य नः । रुग्णः ।

रुज हिंसायां चु० उभ० सक० सेट् । रोजयति ते अरूरुजत् त

रोगकर्तृकस्वास्य योगे कर्मणि षष्ठी । रुजयति चौरस्यरोगः

रुज्(जा) स्त्री रुज--सम्प० क्विप् वा टाप् रुज--अङ् वा ।

१ रोगे २ भङ्गे मेदि० रुज--क । ३ मेष्यां हेमच० । ४ कुष्ठे
च (कुड़) राजनि० । एतद्योगे कर्मषष्ठ्या न समासः ।

रुजाकर न० रुजां रोगं करोति ह्य--अच् । १ कर्मरङ्गफले

(कामराङ्गा) शब्दच० २ रोगकारके त्रि० । ३ व्याधौ
पु० हेमच० ।

रुट चौर्व्ये भ्वा० पर० सक० सेट् इदित् । रुण्टति अरुण्टीत् ।

रुट रोधे सक० दीप्तौ अक० चु० उभ० सेट् । रोटयति ते

अरूरुटत् त ।
पृष्ठ ४८१०

रुट दीप्तौ अक० प्रतिघाते सक० च भ्वा० आ० सेट् । रोटत

ऌदित् लुङि उभ० अरुटत् अरोटिष्ट रुरुटे ।

रुठ उपवाते भ्वा० पर० सक० सेट् । रोठति अरोठीत् ।

रुठ प्रतीधाते भ्वा० आ० सक० सेट् । रोठते ऌदित् लुङि

उभ० अरुठत् अरोठिष्ट रुरुठे ।

रुठ गतौ चौर्य्ये सक० मन्दीभावे खञ्जीभावे च अक० भ्वा०

पर० सेट् इदित् । रुण्ठति अरुण्ठीत् ।

रुण्ड पु० रुटि--अच् पृषो० ठस्य डः । १ मूर्द्धशून्यदेहे कबन्धे जटा० ।

रुत न० रु--क्त । रवे पशुपक्षिप्रभृतीनां शब्दे अमरः ।

रुद रोदने अश्रुविमोचने अदा० पर० अक० सेट् रुदा० सार्व-

धातुके हलादौ इट् रोदिति इरित् अरुदत् अरोदीत् ।

रुदादि पु० सार्वधातुके हलादौ इड़्निमित्ते शब्दगणे स च

गणः “रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा ।
जक्षितिश्चैवं विज्ञेयो रुदादिः पञ्चको गणः” ।

रुदन्ति(न्ती)का स्त्री रुद--झश् गौरा० ङीष् । संज्ञायां कन्

वा । क्षुद्रक्षुपभेदे राजनि० “चणपत्रसमं पत्रं क्षुपश्चैव
तथाकृतिः । शैशिरे जलविन्दूनां स्रवन्तीति रुदन्तिका ।
रुदन्ती वह्निकृद्वृष्या पित्तघ्नो च रसायना” राजव० ।

रुदित न० रुद--भावे क्त । १ क्रन्दने अमरः । कर्त्तरि क्त ।

२ कृतरोदने त्रि० ।

रुद्ध त्रि० रुध--क्त । आवरणादिना वेष्टिते श्रमरः २ कृतगतिरोधे च ।

रुद्र पु० रोदिति रुद--रक् । १ शिवमूर्त्तिभेदे “सोऽरोदीत्

यदरोदीत् तत् रुद्रस्य रुद्रत्वम्” श्रुत्युक्ते २ वह्नौ च । “अजैक-
पादर्हिर्बुध्नो विरूपाक्षः सुरेश्वरः । जयन्तो बहुरूपश्च
त्र्यस्वकोऽप्यराजितः । वैवस्वतश्च सावित्रो हरो रुद्रा
इति स्मृताः” ३ इत्युक्तेषु एकादशपु शिवमूर्त्तिभेदेषु व० व०
यजु० १६ अ० उक्तेषु “नमस्ते! रुद्र मन्यवे” इत्यादिषु ४ रुद्र-
गणषु च । ५ एकादशसंख्यायाम् ६ आर्द्रानक्षत्रे च ।

रुद्रचण्डी स्त्री रुद्रयामलोक्ते देवीमाहात्मप्रतिपापकग्रन्थे

रुद्रज पु० रुद्रात् जायते जन--ड । १ शिववीर्य्यजाते पारदे

राजनि० २ कार्त्तिकादौ च ।

रुद्रजटा स्त्री रुद्रस्य जटेव पिङ्गत्वात् जटिलत्वाच्च । १

स्वनामख्याते लताभेदे राजनि० “कटूरुद्रजटा श्वासकास
हृद्रोगनाशिनी । भूतरक्षोनाशिनी च” रुद्रलताप्यत्र ।

रुद्रपत्नी स्त्री ६ त० । १ दुर्गायाम् २ अतस्याञ्च (मसिना)

रत्नमा० ।

रुद्रप्रिया स्त्री ६ त० १ हरीतक्याम् २ दुर्गायाञ्च शब्दर० ।

रुद्रविंशति स्त्री रुद्रस्वामिका विंशतिः । प्रभवादिष षष्टिवत्-

सरेषु अन्तिमेषु विशतिवर्षेषु । प्रभवादिशब्दे ४४७३ पृ०
दृश्यम् ।

रुद्रसावर्णि पु० चतुर्दशसु मनुषु द्वादशे मनौ मार्क० पु० ।

रुद्राक्रीड़ न० रुद्रस्याक्रीडा यत्र । श्मशाने त्रिका० ।

रुद्राक्ष पु० रुद्रस्याक्षि कारणत्वेनास्त्यस्य अच् । खनामख्याते

वृक्षे तन्माहात्मादि नि० सि० उक्तं यथा
लैङ्गे “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्ष-
मालया । पूजितोऽपि सहादेवो न स्यात्तस्य फलप्रदः ।
तस्मान्मृदापि कर्त्तव्य ललाटे वै त्रिपुण्ड्रकम्” रुद्राक्ष-
विशेषाः शिवरहस्ये “एकवक्त्रः, शिवः माक्षाद् ब्रह्म-
हत्यां व्यपोहति । अबध्यत्वं प्रतिस्रोतो वह्निस्तम्भं
करोति च । द्विवक्त्रो २ हरगौरी स्याद्गोवधाद्यघनाश-
कृत् । त्रिवक्त्रो ३ ह्यग्निजन्माथ पापराशिं प्रणाशयेत् ।
चतुर्वक्त्रः ४ स्वयं व्रह्मा नरहत्यां व्यपोहति । पञ्चवक्त्र ५ स्तु
कालाग्निरगम्याभक्ष्यपापनुत् । षड्वक्त्र ६ स्तु गुहो ज्ञेयो
भ्रूणहत्यादि नाशयेत् । सप्तवक्त्र ७ स्त्वनन्तः स्यात् स्वर्ण-
स्तेयादिपापहृत् । विनायकोऽष्टवक्त्रः ८ स्यात् सर्वानृत-
विनाशकृत् । भैरवो नववक्त्र ९ स्तु शिवसायुज्यकारकः ।
दशवक्त्रः १० स्मृतो विष्णुर्भूतप्रेतमयापहः । एकादशमुखो
११ रुद्रो नानायज्ञफलप्रदः । द्वादशास्य १६ स्तथादित्यः
सर्वरोगनिवर्हणः । त्रयोदशमुखः १३ कामः सर्वकाम
फलप्रदः । चतुर्दशास्यः १ श्रीकण्ठो वंशोद्धारकरःपरः”
इति । तथा “विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि
मानवः । स याति नरकान् घोरान् यावदिन्द्राश्चतु-
र्दश । पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् ।
रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा । त्रियम्ब-
कादिमन्त्रं च तथा तत्र प्रयोजयेत्” तथा “अष्टोत्तरशतं
धार्य्यं चतुःपञ्चाशदेव वा । सप्तविंशतिमाला वा ततो
हीनाधमा स्मृता” । प्रजापतिः “मोक्षार्थी पञ्चविंशत्या
धनार्थी त्रि शता जपेत् । पुष्ट्यर्थी पञ्चत्रिंशत्या पञ्च-
दश्याभिचारके । सप्तविंशतिरुद्राक्षमालया देहसं-
स्थया । यत् करोति नरः पुण्य सर्वं कोटिगुणं भवेत् ।
यो ददाति द्विजेम्यश्च रुद्राक्षं भुवि सन्मुखम् । तस्य
प्रोतो भवेद्रुद्रः स्वपदं च प्रयच्छति” । पदार्थादर्शे वोपदेवः
“रुद्राक्षान् कण्ठदेशे दशन ३२ परिमितान् मस्तके विंशती
द्वे ४० षट् षट् कर्णप्रदेशे करयुगुलधृता द्वादशद्वादशैव ।
बाह्वोरिन्दोः १६ कलाभिर्नयनयुगधृतयगं ह्येवमेकं शिखायां
वक्षस्यष्टाधिकं यः कलयति शतकं सः स्वयं नीलकण्ठः” ।
पृष्ठ ४८११

रुद्राणी स्त्री रुद्रस्य पत्नी रुद्र + ङीष् आनुक् च ।

शिवपत्न्याम् दुर्गायाम् अमरः ।

रुद्रारि पु० रुद्रः अरिर्यस्य । कामदेवे ।

रुद्रावास पु० ६ त० । १ केलासे २ काश्याम् काशीख० ३ श्मशाने च

रुध कामे दि० आ० सक० अनिट प्रायेणानुपूर्वः । अनुरुध्यते

अन्वरुद्ध ।

रुध आवरणे रु० उभ० द्वि० अनिट् । रुणद्धि रुन्धे इरित् अरुधत् अरौत्सीत्

रुधिर न० रुध--किरच् । शरीरस्थे रसपाकजन्ये १ धातुभेदे

२ कुङ्कुमे अमरः । ३ मङ्गलग्रहे ४ रक्तवर्णे च पु० मेदि०
५ तद्वर्णवति त्रि० । ६ मणिभेदे न० । तदुद्भवादि यथा
“हुतभुग्रूपमादाय दानवस्य यथेप्सितम् । नर्मदायां
निचिक्षेप किञ्चिद्धीनादि भूतले । तत्रेन्द्रगोपकलितं
शुकरक्तवर्णं संस्थानतः प्रकरपीलुसमानमात्रम् । नाना-
प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमा-
नगेव । मध्यन्दुपाण्डरमतीव विशुद्धवर्णं तच्चेन्द्रनील-
सदृशं पटलं तले स्यात् । सैश्वर्य्यभृत्यजनन कथितं तदेव
पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्” गरु० पु० ७८ अ० ।

रुप आकुलीकरणे दि० पर सक० सेट् । रुप्यति इरित्

अरुपत् अरोपीत् ।

रुमण्वत् पु० लवण + अस्त्यर्थे मतुप् मख वः आसिन्दीवा-

नित्यादिना नि० । लवणाकरे पर्वतभेदे सि० कौ० ।

रुमा स्त्री रु--मक् । १ सुग्रीववानरभार्य्यायाम् २ लवणस्माने

देशभेदे च मेदि०

रुरु पु० रु--क्रु । मृगभेदे अमरः ।

रुवु पु० रु--कु १ एरण्डवृक्षे रत्नमा० स्वार्थे क । रक्तैरण्डे

पु० राजनि० रु--उकक् । रुवुकोऽप्यत्र ।

रुश हिंसायां तु० पर० सक० अनिट् । रुशति अरुक्षत् ।

रुष बधे भ्वा० पर० सक० सट् । रोषति अरोषीत् ।

रुष क्रोधे दि० पर० अक० सेट् । रुष्यति इरित् चरुषत् अरोषीत्

रुष क्रोधे चु० उभ० अक० सेट् । रोषयति ते अरूरुषत् त ।

रुष(षा) स्त्री रुष--सम्प० क्विप् वा टाप् । क्रोधे हेमच० ।

रुषित त्रि० रुष--क्त वा इट् । क्रोधयुक्ते इडभावपक्षे

रुष्टोऽप्यत्र

रुह उद्भवे भ्वा० पर० अक० अनिट । रोहति अरुक्षत् । ज्वलारोहः रुहः ।

रुह त्रि० रुह--क । १ जाते २ दूर्वायां स्त्री अमरः उत्तर-

पदस्थः तत्प्रादूर्भूते त्रि० यथा भूरुहः वारिरुहम् ।

रूक्ष पारूष्ये कठोरतायाम् निःस्नेहे च अद० चु० उभ० अक०

सेट् । रूक्षयति ते अरुरूक्षत् त ।

रूक्ष त्रि० रूक्ष--अच् । १ अचिक्कणे २ स्नेहशून्थे च ३ वृक्ष

पु० हेमच० । ४ दत्वीवृक्षे स्त्री राजनि० ।

रूक्षगन्ध पु० रूक्षो गन्धो यस्य । गुग्गुलौ राजनि० ।

रूक्षदर्भ पु० । नित्यकर्म० । हरिदर्मे कुशमेदे राजनि० ।

रूक्षपत्त्र पु० रूक्ष पत्त्रमस्य । शाखोटवृक्षे राजनि० ।

रूक्षप्रिय पु० रूक्षं प्रीणाति प्री--क । ऋषभौषधे राजनि० ।

रूढ़ त्रि० रुह--क्त । १ जाते, २ प्रसिद्धे च मेदि० । रूढ़िर-

स्यास्ति अच् । प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थ-
बोधके ३ शब्दे । यथा घटः गौरित्यादि । शबश० प्र०

रूढ़ि स्त्री रुह--क्तिन् । १ जन्मनि, २ प्रसिद्धौ, प्रकृतिप्रत्ययार्थ-

मनपेक्ष्य शब्देन समुदायशक्त्यार्थस्य ३ बोधने ४ शब्द-
शक्तिभेदे च “शब्दात्मिका सती रूढ़िर्भवेद्योगापहा-
रिणी । कल्पनीया तु लभते नाकानं योगबाधतः”
कुमारभट्टः । लब्धात्मिका कॢप्ता शक्तिर्योगबाधिका, कल्प-
नीया तु योगबाध्या” इत्यर्थः ।

रूप रूपान्वितकरणे चुरा० उभ० सक० सेट् । रूपयति ते

अरुरूपत् त । नि + प्रमाणोपन्यासेन स्वरूपादिकथने ।

रूप न० रूप--क भावे अच् वा । १ स्वभाव, २ सौन्दर्य्ये, ३ पशौ,

४ नाम्नि, ५ शब्दे, ६ ग्रन्थावृत्तौ, ७ दृश्यकाव्ये नाटकादौ
८ श्लोके ९ आकारे च मेदि० । शब्दधातूनां विभक्तियोगेन
१० निष्पन्नशब्दे, ११ शुक्लादिवर्णे च १२ तद्गति त्रि० ।
उत्तरपदस्थः सदृशार्थे त्रि० यथा पित्ररूपस्तनय मातृ-
रूपा कन्या । १३ एकसंख्यान्विते न० “रूपं भजेत् स्यात्
परिपूर्त्तिकालः” लीलावती । “एकाव्यक्तं शोधयेदन्य-
पक्षात् रूपाण्यन्यस्येतरस्माच्च पक्षादिति” वौजगणितोक्ते
१४ अव्यक्तराशिसहचरितव्यक्तसंख्यान्विते च । आकारव-
र्णरूपरूपस्य षोडश भेदाः तत्र परिमाणकृता रूपाकारस्य
ह्रस्वदीर्घथतुरस्ववृत्तेति पञ्च भेदाः । वर्णस्य ग्रक्लकृष्ण
नीलारुणरक्तषीतेति पञ्च भेदाः स्पर्शकृता आकारभेदाः
कठिनचिक्कणश्लक्ष्णपिङ्गलमृदुदारणेति पञ्च भदाः इति
षोडशविधा भा० शा० उक्ताः । वैशेविकनये “चक्षु-
र्ग्राह्यं तवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः महकारि
स्यात् शुक्लादिकमनेकधा” भाषा० । तच्च उद्भूतानुद्भूत-
भेदेन द्विविधम् “उद्भूतरूपं नयनस्य गोचरः” भागोक्तेः
उद्भूतरूपस्यैव प्रत्यक्षविषयता न परमाणुगतानुद्भूतस्य ।
तच्च पृथिव्यप्तेजसां गुणः “रूपद्रवत्वप्रत्यक्षयोगि स्यात्
प्रथमं त्रिकम” भाषा० उक्तेः । सौन्दर्य्यरूपलक्षणमुज्ज्वल-
मणिनोक्तं यथा “अङ्गान्धभूषितान्थेव केनचित् भूषणा-
दिना । येन भूषितवद्भान्ति तदूपमिति कथ्यते” ।
पृष्ठ ४८१२

रूपक न० रूपयत्यत्र रूपिण्वुल् । १ अभिनयप्रदर्शके

दृश्यकाव्यप्रभेदे, “रूपारोपात्तु रूपकम्” तद्दृश्यं
काव्यं नटैरामादिस्वरूपारोपात् रूपकमित्युच्यते” सा० द० ।
तच्च दशविधम् “नाटकमथप्रकरणं भाणव्यायोगसमव-
कारडिमाः । ईहामृगाङ्कवीथ्यः प्रसहनमिति रूपकाणि
दश सा० द० । दशरूपकग्रन्थेऽस्य विवृतिः । रूपमस्त्यस्य
कन् । २ मूर्त्ते त्रि० मेदि० रूप + स्वार्थे क । ३ शुक्लादि
वर्णे, ४ आकारे च ५ अर्थालङ्कारभेदे, सा० द० श्रलङ्कार-
शब्दे ४०२ पृ० दृश्यम् । ६ गुञ्जात्रयपरिमाणे “सञ्चाली
प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत्” युक्तिक० ।

रूपतन्मात्र न० सांख्यमतादिप्रसिद्धे तेजःपदार्थारम्भवे

सूक्ष्मभूतभेदे तन्मात्रशब्दे ३२२९ पृ० दृश्यः ।

रूपधारिन् त्रि० रूपं धारयति धारि णिनि । १ रूपवति,

२ सौन्दर्य्यान्विते, ३ वेशान्तरग्राहिणि नटे च ।

रूपवत् त्रि० रूप + मतुप् मस्य वः । १ शुभ्रादिरूपविशिष्टे,

२ सौन्दर्य्ययुक्ते ३ आकारविशिष्टे च ।

रूपाजीवा स्त्री रूपं सौन्दर्य्यमाजीवो जीविका यस्याः ।

वेश्यायाम् अमरः ।

रूपिका स्त्री रूपमस्त्यस्य ठन् । श्वेतार्कवृक्षे रत्नमा० ।

रूप्य न० रूपाय आहन्यते स्वर्णादि यत् । अलङ्कारादिनि-

र्म्माणाय आहन्थमाने १ स्वर्णे २ रजते च अमरः । स्वार्थे
यत् । ३ रजतमात्रे रजतशब्दे ४७८९ पृ० दृश्यम् ।
४ सुन्दरे त्रि० मेदि० ।

रूप्याध्यक्ष पु० रूप्येषु अध्यक्षः । कोषाध्यक्षे अमरः ।

रूष धूल्यादिना मिश्रीकरणे अद० चु० उभ० अक० सेट् ।

रूषयति ते अरुरूषत् त ।

रूषक पु० रूष--ण्वुल् । १ वासके वृक्षे जटा० । २ मिश्रीकारके त्रि० ।

रूषित त्रि० रूष--क्त । १ धूल्यादिभिर्मिश्रिते, २ अचिक्कणी-

कृते च अमरः ।

रे अव्य० रा--के । नीचादेः सम्बोधने हेमच० ।

रेक शङ्कायां भ्वा० आ० स० सेट् । रेकते अरेकिष्ट ।

ऋदित् चङि न ह्रस्वः ।

रेक पु० रिच--घञ् । १ विरेचने । रेक--अच् । २ शङ्कायां,

३ नीचे मेदि० ४ भेके पुंस्त्री० जटा० । स्त्रियां ङीष् ।
रेक--मावे अ । ५ सन्देहे स्त्री हेमच० टाप् ।

रेकणस् न० रिच--असुन् थिच्च तेन कुत्वं सट् । स्वर्णे सि० कौ०

रेखा स्त्री लिख--अच् लस्यरः । १ अल्पे, २ छले, ३ आभोगे,

विन्दुपुञ्जकृते दण्डाकारे ४ चिह्नमेदे (दाड़ि) (कसा)
विश्वः । ५ सुमेरुलङ्कयोर्मध्यस्थसूत्रगस्थलभेदे च ।

रेखागणित न० रेखायाः गणितं प्रमाणस्वरूपादि यत्र ।

जगन्नाथपण्डितकृते गणितग्रन्थभेदे क्षेत्रशब्दे तत्परि-
भाषादिकं २३८९ पृ० उक्तम् ।

रेखापुर न० भुवो मध्यसूत्रस्थः पुरम् । “राक्षसालयदेवौकः

शैलयोर्मध्यसूत्रगाः । रोहितकमवन्ती च तथा सन्निहितं
सरः” सू० सि० उक्ते पुरे । “राक्षसालयं लङ्का देवानां
गृहरूपः पर्वतो मेरुरनयोर्मध्ये ऋजुसूत्रं तत्र स्थिता
देशा रेखाख्याः लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्र
मनुष्यागोचरत्वादिति नोक्ताः । ज्ञानार्थमुदाहरति ।
रोहीतकमिति । यथा रोहीतकं नमरमवन्त्युज्जयिनी-
सन्निहितं सरः कुरुक्षेत्रम् । चकारस्तथेत्यव्ययपरः ।
तथान्यानि परस्परं सन्निहिततया ज्ञेयानि” रङ्ग० ।

रेचक न० रेचयति रिच--णिच्--ण्वुल् । १ कङ्गुष्ठे राजनि०

२ यबक्षारे, पु० त्रिका० । ३ जयपाले, ४ तिलकवृक्षे पु०
राजनि० । ५ पुरीषनिःसारके त्रि० । क्रीड़ार्थजलनिः-
सारयन्त्रे न० (पिचकिरी) राजनि० । ५ कोष्ठ्यस्य वायो-
र्निःसारके व्यापारभेदे कुम्भकशब्दे २११४ पृ० दृश्यम् ।

रेचन न० रिच्--ल्युट् । १ मलभेदनेन तन्निःसारणे । २

कोष्ठात् वायोर्नासिकया निःसारणे च ।

रेचनक पु० रिच्यतेऽनेन ल्युट् संज्ञायां कन् । १ काम्पिल्ल०

वृक्षे । कनभावे वा ङीप् । रेचनी तत्रार्थे शब्दर० ।
२ दन्तीवृक्षे ३ कालाञ्जन्यां राजनि० । ४ श्वेतत्रिवृतायाम्
स्त्री मेदि० टाप् । ५ काम्पिल्लवृक्षे स्त्री शब्दर० ।

रेची स्त्री रेचयति अच् गौ० ङीष् । १ काम्पिल्लवृक्षे २ अङ्कोठे

च राजनि० ।

रेज दीप्तौ भ्वा० आत्म० अक० सेट् । रेजते अरेजिष्ट । ऋदित् चङि न ह्रस्वः ।

रेजते स्त्री रज + अते । उत्तरस्यां दिशि निघण्टुः ।

रेट याचने वाचि च द्वि० भ्वा० उभ० सेट् । रेटति ते

अरेटीत् अरेटिष्ट । ऋदित् चङि न ह्मस्वः ।

रेणु पुंस्त्री० री--नु । १ परागे २ धूलौ च अमरः । ३ रेणुकायां

स्त्री ४ पर्पटे पु० । ५ पांशौ च राजनि० ।

रेणुका स्त्री रेणुना कायति कै--क । मरिचाकृतौ १ सुगन्धि-

द्रव्ये अमरः “रेणुका कटुका षाके तिक्तानुष्णा लघुः
कटुः । पित्तला दीपनी मेध्या पाचनी गर्भपातिनी ।
बलासवातवैलव्य तृट्कण्डू विषदाहनुत् पावप्र० ।
२ जमदग्निपत्न्यां ३ परशराममातरि च ।
पृष्ठ ४८१३

रेणुकासुत पु० ६ त० । परशुरामे रेणुकात्मजादयोऽप्यत्र ।

रेणुरूषित स्त्री रेणुभिः रूषितः । १ गर्द्दमे त्रिका० स्त्रियां

ङीष् । २ धूलिधूसरे त्रि० ।

रेणुसार पु० रेणुरिव सारोऽस्य । १ कर्पूरे त्रिका० । कप् ।

तत्रैवार्थे ।

रेतजा स्त्री रेत इव जायते जन--ड पृषो० । वालुकायां भावप्र० ।

रेतस न० री--असुन् तुट् च । पुंसी रक्तादिपरिपाकजन्थे

देहस्थे मज्जहेतुके चरमधातौ १ शुक्रे शिववीर्य्ये
२ पारदे च मेदि० ।

रेत्र न० री--त्र । १ रेतसि २ पीयूषे ३ पटवासे ४ सूत्रके च मेदि० ।

रेप शब्दे अक० गतौ सक० भ्वा० आत्म० सेट् । रेपते

अरेपिष्ट ऋदित् चङि न ह्रस्वः ।

रेप त्रि० रेप--अच । १ निन्दिते २ क्रूरे ३ कृपणे च मेदि० ।

रेफ पु० र + इफ । १ रकारात्मके वर्णे । रिफ--अच् । २

कुत्सिते त्रि० अमरः ।

रेफस् त्रि० रेप--असुन् पस्य फः । १ क्रूरे २ अधमे, ३ दुष्टे ४ कृपणे च शब्दर० ।

रेब(व) गतौ सक० प्लुतौ अक० भ्वा० आ० सेट् । रेब(व)ते

अरेबि(वि)ष्ट । ऋदित् चङि न ह्रस्वः ।

रेभ शब्दे भ्वा० आत्म० अक० सेट् । रेभते अरेभिष्ट । ऋदित्

चङि न ह्रस्वः ।

रेवत पु० रेव--अतच् । १ जम्बीरे जटा० २ आरग्वधे शब्दचि० ३ बलरामश्वशुरे राजभेदे हरिवं० ।

रेवती स्त्री रेवतस्यापत्यमण् रेवत्यादीति निर्देशात न वृद्धिः ।

१ रवतराजकन्यायां बलदेवपत्न्याम् । रेव--अतच् गौ०
ङीष् । आश्वन्यवधितः सप्तविंशतिसंख्याते २ नक्षत्रे, ३
तत्संख्यायां, ४ मातृकाभेदे मेदि० । ५ स्त्रीगव्याम अजयपा०
६ नदीभेदे, ७ दुर्गायाञ्च देवीपु० । ८ रेवतीपदघटिताया
मृचि च एतस्यैव रेवतीषु वारवन्तीयम्” श्रुतिः ।
९ पञ्चममनुपत्न्याम् ।

रेवतीभव पु० ७ त० । शनैश्चरे हेमच० । भगदैवतशब्दे ४६३१ पृ० दृश्यम् ।

रेवतीरमण पु० रेवतीं रमयति रम--णिच् ल्यु । वलरामे ।

६ त० । रेवतीशादयोऽप्यत्र ।

रेवत्यादि पु० अपत्यार्थे ठक्प्रत्ययनिमित्ते शब्दगणे । पा० ग० सूत्रे दृश्यम् ।

रेवन्त पु० रेव--झच् । १ गुह्यकाधिपतौ २ सूर्य्यपुत्रभेदे च वह्निपु० ।

रेवा स्त्री रेव--अच् । १ नर्मदाख्यनद्याम् अमरः । २ कामपत्न्यां

३ नीलीवृक्षे च मेदि० ४ दुर्गायां देवीपु० ।

रेष ह्रेषायां (घोटकशब्दे) भ्वा० आत्म० अक० सेट् । रेषते

अरेषिष्ट । ऋदित् चङि न ह्रस्वः ।

रै शब्दे भ्वा० पर० अक० अनिट् । रायति अरासात् ।

रै पु० रा--डै । १ धने २ स्वर्णे अमरः । ३ शब्दे शब्दर० अस्य

हलादौ सुपि आत्त्वम् राभ्यामित्यादि ।

रैत्य त्रि० रीतेः पित्तलस्य विकारः रीति + ण्यत् । पित्तलमय पात्रादौ ।

रैवत पु० रेवत्या नद्या अदूरो देशः अञ् । द्वारिकासमी-

पस्थे १ पर्वतभेदे २ स्वर्णालुवृक्षे, ३ शिये मेदि० । ४ दैत्यभेदे
धरणिः । रेवर्त्या भवः अण् । ५ चतुर्दशसु मनुषु पञ्चमे
मनुभेदे । श्चरे च ।

रैवतक पु० रैवतएव स्वार्थे क । १ रैवतपर्वते हेमच० २ पारेवतवृक्षे न० राजनि० ।

रोक न० रु--कन् तस्य नेत्त्वम् । १ छिद्रे अमरः “तन्मे रोकं

च शोकञ्चेति” ति० त० । २ नौकायाम् ३ चले त्रि० मेदि०
रुच--घञ् नि० कुत्वम् । क्रयकाले मूल्यदानेन क्रयात्मके
४ क्रयभेदे ५ दीप्तौ च पु० मेदि० ।

रोग पु० रुज--घञ् । १ धातुवैषम्यजाते व्याधौ राजनि० २

कुष्ठौषधे च (कुड़) मेदि० ।

रोगघ्न न० रोगं हन्ति हन--टक् । १ औषधे, २ वैद्यकशास्त्रे च ३ रोगनाशके त्रि० ।

रोगराज पु० ६ त० टच् समा० । राजयक्ष्मव्याधौ राजनि० ।

रोगलक्षण न० रोगो लक्ष्यते ज्ञायतेऽनेन लक्ष--करणे ल्युट् ।

रोगानुमापके धातुवैषम्यहेतुके चिह्नभेदे निदाने राजनि
“रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता । रोगा दुःखस्य
दातारो ज्वरप्रभृतयो हि ते । ते च स्वाभाविकाःकेक्षि-
त्केचिदागन्तवः स्मृताः । मानसाः केचिदाख्याताः कथि
ताः केऽपि कायिकाः । तत्र स्वाभाविकाः शरीरस्वभा
वादेव जाताः क्षुत्पिपासासुषुप्त्यादिजरामृत्युप्रभृ
तयः अथ वा स्वस्वभावादुत्पत्तेर्जाता स्वाभाविकाः
सहजा इति यावत् । ते च जन्मान्धत्वादयः । आगन्त
वोऽभिघातादिजनिताः । अथ वा जन्मोत्तरभाविनः
कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्या-
सूयामात्सर्य्यप्रभृतयः । अथ वा उन्मादापस्मार
मूर्च्छाभ्रममोहतमःसंन्यासप्रभृतयः । कायिकाः पाण्डु-
रोगप्रभृतयः “कर्म्मजाः काथिताः केचिद्दोषजाः
सन्ति चापरे । कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविध
स्मृताः” । तत्र कर्म्मजा व्याधयः यत्प्राक्तनन्दुष्कम
प्रबलङ्केवलंभोगनाश्यम् प्रायश्चिचनाश्यं वा ततं
जाताः नतु दुष्ट वातादिदौषेण जनितास्तथा । “यथा-
शास्त्रन्तु निर्णीतो यथाव्याधि चिकित्सितः । न शा
याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः” । दोषजाः ।
मिथ्याहारविहारप्रकुपितवातपित्तकफजाः । ननु मिथ्या-
हारविहारिणामपि प्राक्तनमुकृतेन नैरुज्य दृश्यत
पृष्ठ ४८१४
एव । ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत्
कथं दोषजा इत्युच्यते । दोषजेष्वपि वस्तुतः आदि
कारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहार
दूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्ते
इति समाधिः । कर्मदोषोद्भवाः “स्वल्पदोषा गरीयांसो-
ऽधर्मास्ते कमदोषजाः” । अत्र कारणं दुष्कर्म प्रबलं
यतो दोषाल्पत्वेऽपि व्याधेर्गरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं
भवति । दोषाः स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्त
एवेति दोषाणां कारणता मन्यन्त इति । “कर्मक्षयात्
कर्मकृता दोषजाः स्वस्वभेषजैः । कर्मदोषोद्भवा यान्ति
कर्मदोषक्षये क्षयम्” । दोषजाः स्वस्वभेषजैरिति
दोषजष्यादिकारणं दुष्कर्म तद्भेषजाथं द्रव्यक्षयादिजनित
दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनित-
दुःखभोगेन च क्षयं यान्ति । शेषा दुष्टा हेतवो
दोषास्ते स्वस्वभंषजैः क्षयं यान्तीत्यर्थंः । “साध्या याप्या
असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः
कष्टसाध्यो द्विविधः साध्य उच्यते” । याप्यलक्षणमाह
“यापनीयन्तु वृत्तायां सद्यो यश्च विनश्यति । प्राप्तः-
क्रिया धारयति सुखिनं याय्यमातुरम् । प्रषतिष्यदिवा-
गार स्तम्भो यत्नेन योजितः । साध्या याप्यत्वमायान्ति
याप्याश्चासाध्यतान्तथा । घ्नन्ति प्राणानसाध्यास्तु नराणा
मक्रियावताम्” । अक्रियावतां चिकित्सारहितानाम् ।
अथोपद्रवस्य लक्षणम् । “रोगारम्भकदोषस्य प्रकोपादुप-
जातते । बोऽन्यो विकारः स बुधैरुपद्रव इहोदितः” ।

रोगशिला स्त्री रोगाय तन्निवृत्तये शिला । मनःशिलायाम्

राजनि० ।

रोगह न० रोगं हन्ति हन--ड । १ औषधे शब्दच० । हन--क्विप् रोगहन् । रोगहन्तरि वैद्यादौ त्रि० ।

रोगहर त्रि० रोगं हरति हृ--अच् । आधिनाशके द्रव्यादौ

तच्च सुश्रुतादौ दृश्यम् ।

रोगहारिन् पु० रोगं हरति हृ--णिनि । १ चिकित्सके

वैद्ये अमरः । २ रोगनाशके त्रि० ।

रोगितरु पु० रोगिप्रियस्तरुः शाक० । अशोकवृक्षे राजनि० ।

रोगिन् त्रि० रोग + अस्त्यर्थे इमि रुज--घिनुण् वा ।

१ व्याधियुक्ते राजनि० स्त्रियां ङीप् ।

रोचक त्रि० १ रुचिकारके । २ क्षुधायां हेमच० । ३ कदल्यां

शब्द० ४ राजपलाण्डौ ५ अवदंशे (चाटनि) च राजनि०
६ ग्रन्थि र्णभेदे विश्वः ।

रोचन पु० रुच--ल्यु रोचयति वा ल्यु । १ कूटशाल्मलिवृक्षे

२ श्वेतशोभाञ्जते, ३ पलाण्डौ ४ दाड़िमे च राजनि०
५ करञ्जे, ६ अङ्कोठे, ७ आरग्बधे च मेदि० ८ उत्तमायां नार्य्यां
९ रक्तकह्लारे स्त्री मेदि० टाप् । ११ रुचिकारवे त्रि० ।

रोचनक पु० रोचनाय रुचिजननाय कायति कै--क ।

जम्बीरे राजनि० ।

रोचनफल पु० रोचनं रुचिकरं फलमस्य । १ वीजपूरके जम्बीरभेदे २ चिर्भट्यां स्त्री राजनि०

रोचनी स्त्री रोचयतीति कर्त्तरि ल्युट् गौरा० ङीष् ।

१ मनःशिलायाम् हेमच० २ गोरोचनायां ३ आमलक्याम,
राजनि० ४ श्वेतत्रिवृति, ५ गन्धद्रव्यभेदे च (गुडारोचना)
अमरः ।

रोचमान पु० रुच--शानन् । १ अश्वग्रीवास्थरोमावर्त्ते त्रिका० । २ रुचियुक्ते त्रि० ।

रोचिष्णु त्रि० रुच--इष्णुच् । १ दीप्तिशीले २ रुचिशीले च ।

रोचिस् न० रुच--इसुन् । प्रभायाम् अमरः ।

रोची स्त्रौ रोचयति रुच्--णिच्--अच् गारा० ङीष् ।

हिलमोचिक्वायाम् शब्दर० ।

रोटिका स्त्री रुट--ण्वुल् । गोधूमादिचूर्णनिर्मिते पिष्टकभेदे

(रुटी) भावप्र० कृतान्नशब्दे २१८१ पृ० दृशाम् ।

रोड अनादरे भ्वा० पर० सक० सेट् । रोडति अरोडीत् ऋदित्

चङि न ह्रस्वः ।

रोदन न० रुद--ल्युट् । १ क्रन्दने २ अश्रुणि मेदि० । करणे

ल्युट् ङीप् । ३ दुरालभायाम् अमरः । संज्ञायां कन्
अत इत्त्वम् । रोदनिका ४ यवासायाम् अमरः ।

रोदस् न० रुद--असुन् । १ स्वर्गे २ भूमौ च अमरः । गौरा०

ङीष् रोदसीत्यप्यत्र । २ द्यावाभूम्योः स्त्री द्वि० व० अमरः ।
३ पृथिव्या निघण्टुः ।

रोध पु० रुध--घञ् । १ रोधने २ आवरणे च ३ नदीतीरे भरतः ।

रोधन त्रि० रुणद्धि रुध--ल्यु । १ रोधकर्त्तरि । भावे ल्युट् ।

२ प्रतिबन्धे न० ।

रोधस् न० सध--असुन् । गद्यादिकूले अमर ।

रोधवक्रा स्त्री रोधेन तीरेण वक्रा । नद्यां निघण्टुः ।

रोधोवक्राऽप्यत्र त्रिका० ।

रोध्र न० रुध--रन् । १ पापे २ अपराधे ३ लोध्रवृक्षे पु० मेदि० ।

रोध्रपुष्प पु० रोध्रस्य लोध्रस्येव पुष्पमस्य । मधूकवृक्षे (मौल)

राजनि० ।

रोध्रपुष्पिणी स्त्री रोध्र इव पुष्प्यति पुष्य विकाशे णिनि । धातकीदृक्षे (धाइफुल) राजनि० ।

रोप पु० रुह--णिच्--हस्य पः कर्मणि अच् । १ वाणे अमरः

भावे अच् । २ रोपणे वान्यादेर्जननाय ३ अङ्कुरारोपणे
च मेदि० ४ छिद्रे न० हमच० ।
पृष्ठ ४८१५

रोपण न० रुह--णिच्--हस्य पः ल्युट् । १ जनने २ अञ्जन-

भेदे रुप--ल्युट् । ३ विमोहने ४ अन्यथाभूतस्य वस्तुनी-
ऽन्यथा ज्ञाने । अञ्जनभेदप्रकारादि भावप्र० उक्त यथा
“शिलायां रसकं पिद्वा सम्यक् संप्लाव्य वारिणा । मृह्णी-
यात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् । शुष्कञ्च तज्जलं
सर्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक्
त्रिवेलं त्रिफलारसैः । कर्पूरस्य रसं तत्र दशमांसेन
निक्षिपेत् । अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः” ।

रोपणीवर्त्ति स्त्री नेत्राञ्जनवटीभेदे मावप्र० तत्प्रकार उक्तो यथा

“अशीतिस्तिलपुष्पाणि षष्टिः पिष्पलितण्डुलाः । जाती-
पुष्पाणि पञ्चाशन्मरिचानि च षोड़श । सूक्ष्मं पिष्ट्वाम्बु
ना वर्त्तिः कृता कुसुमिकाभिधा । तिमिरार्जुनशुक्राणां
नाशिनी मांसवृद्धिनुत् । एतस्या अञ्जने प्रोक्ता मात्रा
सह हरेणुका” । (कुसुमिका वदी) ।

रोपित त्रि० रुह--णिच्--हस्य पः क्त । १ वृक्षादेर्जननाय

कृताङ्कुरारोपणे अन्यथास्थिते अन्यरूपेण निर्दिष्टे
यथा मुखं चन्द्र इत्यादौ मुखस्य चन्द्ररूपेण निर्देशः ।

रोमक न० रोमेव निविडं कायति कै क । (रुम) १ नगरे

सू० सि० । २ पांशुलवणे ३ अयस्कान्ते च राजनि० ।

रोमकन्द पु० रोम्णा युक्तः कन्दो मूलमस्य । पिण्डालौ

राजनि० ।

रोमकपत्तन न० कर्म० । (रुम) नगरभेदे सू० सि० ।

रोमकूप पु० रोम्णां कूप इव । रोमाधारे विवरे “न

रोमकूपौघमिषादिति” नैषधम् ।

रोमकेसर न० रोमभिः केसरः सिंहसटेव । चामरे त्रिका०

रोमगुच्छ न० रोमभिर्गुच्छं स्तवकमिव । रोमसमुदायात्मके

चामरे स्वार्थे क । अवैवार्थे हेमर० ।

रोमन् न० रु--मनिन् । देहजाते अङ्कुराकारे केशतुल्ये

पदार्थे (र्ॐया) अमरः ।

रोमन्थ पु० रोगं मथ्नाति मन्थ--अण् पृषो० गलोपः । भुक्तस्य

थासादेः पशुभिरुद्गीर्य्य चर्वणे । रोमन्थमभ्यस्यति क्यङ् ।
रोमन्थायते ।

रोमभूमि स्त्री ६ त० । चर्मणि राजनि० ।

रोमलता स्त्री रोमाणि लतेव । रोमराजौ हेमच० ।

रोमविकार पु० ६ त० । रोमोद्गमे रोमाञ्चे हला० ।

रोमश त्रि० रोमाणि सन्त्यस्य श । १ प्रचुररोमयुक्ते २ मेषे

पुंस्त्री० हेमच० स्त्रियां ङीष् । ३ पिण्डालौ ४ शूकरे
पुंस्त्री स्त्रियां ङीष् । ५ कुम्भ्याञ्च पु० (पाना) राजनि० ।

रोमहर्ष पु० रोम्णः हर्ष इव तद्व्यञ्जकत्वात् । रोमाञ्चे-

हर्षौत्सुक्यादिभिः रोमकूपे जायमाने कण्टकाकारे
पदार्थे हारा० । ल्युट् । रोमहर्षणमप्यत्र अमरः ।

रोमहर्षण पु० रोमाणि हर्षयति हृष णिच् ल्युट् । १ विभी-

तकवृक्षे मेदि० २ लोमहर्षणे मुनिभेदे च ।

रोमाञ्च पु० रोम्णामञ्चः उद्गमः अन्च--अच् । रोमहर्षे अमरा ।

रोमाञ्चित त्रि० रोमाञ्चः जातोऽस्य तार० इतच् ।

जातपुलके त्रिका० ।

रोमाली स्त्री ६ त० । १ रोमाकलौ तदुद्भवसाधने तारुण्याववस्थायाञ्च शब्दमा० ।

रोमालु पु० रोमयुक्त आलुः शाक० । १ पिण्डालौ राजनि०

रोम + आलुच् । २ रोमवति त्रि० ।

रोमालुविटपिन् स्त्री रोमालुः रोमयुक्तः विटपी । कुम्भीवृक्षे राजनि० ।

रोमावलि(ली) स्त्री ६ त० । १ रोमश्रेणौ २ नाभेरुर्ध्वस्थरो-

मपड्क्तौ तदुपलक्षिते ३ तारुण्यावस्थायाञ्च हेमच० ।

रोमोद्गम पु० रोम्णामुद्गमः उद्--गम घञ् । रोमहर्षे

हला० । रोमोद्भेदादयोऽप्यत्र ।

रोरुदा स्त्री रुद--यङ् भावे अ टाप् । अतिशयरोदने ।

रोल पु० रु--लच् । पानीयामलके शब्दच० ।

रोलम्ब पुंस्त्री रौति रु विच् रौः सन् लम्बते गच्छति लम्ब-

अच् कर्म्भ० रोड अम्बच् डस्य लो वा । भ्रमरे त्रिका०
स्त्रियां ङीष् ।

रोष पु० रुष--घञ् । क्रोधे अमरः ।

रोषण पु० रष--युच् । १ पारदे, २ निकषप्रस्तरे, मेदि० । ३

उषरभूमौ ४ क्रोधशीले त्रि० हेमच० ।

रोह पु० रुह--अच् । १ अङ्कुरे हेमच० २ रोहणकर्त्तरि त्रि० ।

रोहण पु० रुह्यतेऽसौ रुह ल्युट् । १ पर्वतभेदे जटा० । भावे

ल्युट् । २ प्रादुर्भावे न० । करणे ल्युट् ३ शुक्रे राजनि०

रोहन्त पु० रुह--झच् । १ वृक्षभेदे, २ वृक्षमात्रे च । ३

लताभेदे, ४ लतायाञ्च स्त्री उणादि० गौरा० ङीष् ।

रोहि पु० रह इन् । १ वीजे, २ वृक्षे च उणादि० । ३

धार्मिके त्रि० सि० वौ० ।

रोहिण न० रुह--इनन् । पञ्चदशधा विभक्तदिनस्य नवेमे

भागे “कुर्य्यादारोहिणं बुधः” इति स्मृतिः । रोहिणी
देवताऽस्य अण् । रौहिणमप्यत्र । २ वटवृक्षे, ३ रोहि-
तकवृक्षे ४ भूतृणे च पु० राजनि० ।

रोहिणी स्त्री रुह--इनन् गौरा० ङीष् । १ स्त्रीगव्याम् अमरः

अश्विन्यवधिके चतुर्थे २ नक्षत्रे ज्यो० ३ वसुदेवपत्न्यां-
बलभद्रमातरि, ४ विद्युति, ५ कटुतुम्ब्व्यां, ६ सोप्रवलके
पृष्ठ ४८१६
च मेदि० । रोहित + स्त्रियां ङीप् तस्य नत्वे णत्वम् ।
७ रक्तवर्णयत्यां स्त्रियाम् । सा च ८ हरितक्याम्, ९ काश्म-
र्य्याम्, १० मञ्जिष्ठायाश्च राजनि० । ११ सुरभिकन्यायां
कालिसापु० “अष्टवर्षा भवेत् गौरी नववर्षा च रोहिणी”
स्मृत्युक्तायां नववर्षायां १२ कन्यायां १३ गलरोगभेदे भावप्र०
“रोहिणीनामकगलरोगाणां नामानि संख्याञ्चाह
“रोहिणी पञ्चषा प्रोक्ता कण्ठशालूक एव च । अधिजि-
ह्वश्च वलयोऽलासनामैकवृन्दकः । ततो वृन्दः शतघ्नी च
गिलायुः कण्ठविढ्रधिः । गलौघः प्रस्वरघ्नश्च मांसतालस्त-
षैव च । विदाही कण्ठदेशे तु रोगा ह्याष्ठाविति स्मृताः ।
तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्तिमाह
“गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च
तथैव शोणितम् । गलोपसंरोधकरैस्तधाङ्कुरैर्निहन्त्य
सून् व्याधिरियं हि रोहिणी” । अनिलः मूर्च्छितः
पवृद्धः कफपित्तौ च मूर्च्छितौ वित्तं वा मूर्च्छितं कफो
वा मूर्च्छितः न तु त्रयोऽपि मूर्च्छिताः” पृथग्दोष-
जाया अविवक्ष्यमाणत्वात् । तस्या वातजायालक्षणमाह
“किह्वासमन्ताद्भृशवेदनास्तु मांसाङ्गुराः कण्ठविरोधनाः
स्युः । सा रोहिणी वातकृता प्रदिष्ठा वातात्यकोपद्रव
गाढ़युक्ता” । जिह्वासमन्तात् जिह्वायाः सर्वतः । “वाता-
त्मकोपद्रवगाढ़युक्ता स्तम्भादिभिरतिशयेन युक्ता । पित्त-
जामाह “क्षिप्रोद्गमा क्षिप्रयिदाहपाका तीव्रज्वरा पित्त-
निमित्तजाता” । श्लेष्मजामाह “स्रोतोनिरोधिन्यपि
मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु । स्रोतोऽत्र
कण्ठस्रोतः । सन्निपातजामाह “गम्भीरपाकिम्यनिवार्थ्य-
वीर्य्या त्रिदोषलिङ्गा त्रिभवा भवेत् सा” । रक्तजामाह
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरा-
त्मिका तु” । रक्तजेतरासंहारकत्वावधिमाह “सद्यस्त्रि-
दोषजा हन्ति त्र्यहात् कफसमुद्धवा । पञ्चाहात् पित्त-
सम्भूता सप्ताहात् पवनोत्थिता” ।

रोहिणीपति पु० ६ त० । १ चन्द्रे, २ वसुदेवे च रोहिणीनाथादयोऽप्यत्र ।

रोहिणीव्रत न० रोहिणीयुक्ताष्टम्यां व्रतम् । रोहिण्यु-

पलक्षितायां भाद्रकृष्णाष्टम्यां कर्त्तव्ये उपवासरूपे व्रते ।
कृष्णाष्टमीशब्दे २२२० पृ० दृश्यम् ।

रोहिणीशकट न० ६ त० । व्योमस्थे ताराभेदे खमोलशब्दे २४२२ पृ० दृश्यम् ।

रोहित पु० रुह--इति । १ सूर्य्ये मेदि० २ वर्णभेदे च ३ मत्स्य

भेदे पु० उज्ज्वल० । ४ लताभेदे ५ मृग्याञ्च स्त्री ङीप् मेदि० ।

रोहित न० रुह इतच् । १ रुधिरे २ कुङ्कुमे ३ ऋजौ इन्द्रचापे

मेदि० । ४ रोहितकवृक्षे पु० स्वनामख्याते ५ मत्स्यभेदे
पुंस्त्री० स्त्रियां ङीष् मेदि० । “रक्तोदरो रक्तमुखो
रक्ताक्षो रक्तपक्षतिः । कृशपक्षो झसश्रेष्ठो रोहितः
कथितो बुधैः । रोहितः सर्वमत्स्यानां वरो वृष्योऽर्द्दि-
तार्त्तिजित् । कषायानुरसः स्वादुर्वातघ्नो नातिपित्त०
कृत् । ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम्”
भावप्र० । ६ रक्तवर्णे पु० ७ तद्वति त्रि० अमरः । स्त्रियां
ङीष् तस्य नत्वे णत्वम् । ८ अग्निवाहने मृगभेदे
निधण्टुः । स्वार्थे क । रोहितक उक्तार्थे ९ वृक्षभेदे अमरः ।

रोहिताश्व पु० रोहिती नृतभेद अश्व इव गतिसाधनम्

यस्य । वह्नौ निघण्डूक्तिर्दृश्या ।

रोहितेय पु० रोहित एव स्वार्थे ढ । रोहितकवृक्षे रत्नको०

रोहिन पु० रोहति पुनःपुनश्छिन्नोऽपि प्रादुर्भवति

रुहणिनि । १ रोहितकवृक्षे २ वटवृक्षे ३ अश्वत्थवृक्षे च ।
मेदि० । ४ रोहणवति त्रि० स्त्रियां ङीप् ।

रोहिष पु० रुह--इषन् । स्वनामख्याते कत्तृणे मेदि० ।

रौक्ष्य न० रूक्षस्य भावः ष्यञ् । १ पारुष्ये २ अचिक्वणतायाञ्च ।

रौचनिक त्रि० रोचनया रक्तः अण । रोचनया रक्ते ।

रौच्य पु० । त्रयोदशे मनुभेदे मत्स्यपु० ९ अ० ।

रौट(ड) अनादरे भ्वा० पर० सक० सेट् । रोट(ड)ति

अरौ(डी)टीत् । ऋदित् चङि न ह्वस्वः ।

रौद्र न० रुद्रो देवतास्य अण् । १ सूर्य्यतापे, २ उग्ररसे च ।

३ तद्वति मेदि० ४ भीषणे च त्रि० ५ रसभेदे अमरः ।
“रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् । मुष्टिप्रहारपतन-
विकतच्छेदावदारणैश्चैव । संग्रामसम्भ्रमाद्यैरस्योद्वीप्ति-
र्भवेत् प्रौढ़ा । भ्रूविभङ्गोष्ठनिर्दंशबाहुस्फोटन-
तर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च ।
अनुभावास्तक्षाक्षेपक्रूरसन्दर्शनादयः । उग्रतावेगरो-
माञ्चस्वेदवेपथवो मदः । मोहामर्षादयश्चात्र भावाः
स्युर्व्यभिचारिखः” सा० द० ।
६५ दुर्शायां ७ रुद्रजटावृक्षे च स्त्री ङीप् मेदि० ।

रौप्य न० रूप्यमेव अण् । रजते राजनि० ।

रौम न० रुमायां लवणखनिभेदे भवः अण् । साम्भ-

रिलवणे । स्वार्थे क । तत्रैवार्थे अमरः ।

रौरव पु० रोरूयतेऽत्र रु--यङ् क्विप् तेन प्राप्यः तस्मायं वा

अण् । १ नरकभेदे अमरः । २ चञ्चले, ३ धूर्त्ते, ४ क्षोरे
च त्रि० शब्दर० । ५ सामभेदे न० । तच्च साम अहगाने
३ प्र० दर्शितम् । “रौरवयौधाजये वार्हते तृचे भवतः”
ता० ब्रा० । रौरवनरकस्वरूपादिकमुक्तं मार्कपु० १० अ०
“रौरवे कूटसाक्षी तु याति यूतानृतो नरः । तस्य
स्वरूपं गदतो रौरवस्य निशामप । योजनानां सहस्वे द्वे
रौरवो हि प्रमाणतः । जानुमात्रप्रमाणश्च ततः श्वभ्रः
सुदुस्तरः । तत्राङ्गारचयोपेतं कृतञ्च धरणीतलम् ।
जाज्वल्यमानन्तीव्रेण तापिताङ्गारभूमिगम् । तन्मध्ये
पापकर्माणं विमुञ्चन्ति यमानुमाः । स दह्यमानस्तीव्रेण
वह्निना तत्र धावति । वदे पदे च पादोऽस्य शीर्य्यते
जीर्यते पुनः । अहोरात्रेणोद्धरणं पादग्यासं च गच्छति ।
एवं सहस्रं विस्तीर्णे योजनानां विपच्यते” ।

रौहिण पु० रुह--इनन् स्वार्थे अण् । १ चन्दनवृक्षे त्रिका० ।

२ रोहिणशब्दार्थे च ।

रौहिणेय पु० रोहिण्यां भवः ढक् । १ बुधग्रहे, २ बलरामे,

च अमरः । २ मरकतमणौ ग० राजनि० ४ गोवत्से पुंस्त्री
मेदि० ५ शनैश्चरे पु० भगदैवतशव्दे ४६३१ पृ० दृश्यम् ।

रौहिष न० रुह--इषन् स्वार्थेऽण् । १ कत्तृणे मेदि० २ मृगभेदे

पुंस्त्री० अमरः । ३ रोहितमत्स्वे च अजयपा० । ४ दूर्वायां,
४ रोहितमृम्याञ्च स्त्री ङीप् ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य
सङ्कलिते वाचस्पत्ये रकारादि-
शब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/र&oldid=313030" इत्यस्माद् प्रतिप्राप्तम्