वाचस्पत्यम्/थ

विकिस्रोतः तः
← वाचस्पत्यम्/त वाचस्पत्यम्/थ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/द →
पृष्ठ ३४०३

थकारः तवर्गीयद्वितीयवर्ण्णो व्यञ्जनवर्णविशेषः अस्यो-

च्चारणस्थानम् दन्तमूलं तस्वीच्चारणे दन्तमूलेन सह
जिह्वाग्रस्यस्पर्शः आभ्यन्तरप्रयत्नः, अतएवास्य स्पर्शवर्णता ।
बाह्यप्रयत्नास्तु विवारश्वासाघीषामहाप्राणश्च । अस्य
वाचकशब्दा वर्णाभिधाने उक्ता यथा
थस्त्रिवासी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।
शिली शिरसिजो दन्ती भद्रकाली शिलोच्चयः । कृष्णो
बुद्धिर्विकर्णा च दक्षिणाशाधिपोऽमरः । वरदा भोगदा
केशो वामजङ्घाऽलसोऽनलः । नोज्जयिनी पृथुर्गुह्यः
शरच्चन्द्रो विदारकः” । मातृकान्यासे अस्य वामजङ्घायां
न्यासः । अस्याधिष्ठातृदेवीध्ये यरूपं यथा “नीलवर्णां
त्रिनयनां षड्भुजां वरदां पराम् । पीतवस्त्रपरीधानां
सदा सिद्धिप्रदायिनीम् । एवं ध्यात्वा थकारन्तु तन्मन्त्र
दशधा जपेत् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
तरुणादित्यशङ्काशं थकारं प्रणमाम्यहम्” अस्य
स्वरूपं यथा “थकारं चञ्चलापाङ्गि! कुण्डली मोक्ष-
रूपिणी । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । तरुणादित्य-
शङ्काशं जकारं प्रणमाम्यहम्” कामधेनुतन्त्रम् ।
काव्यादौ अस्यं प्राक्प्रयोगे युद्धं फलम् “थस्तु युद्धम्”
वृ० र० टीको क्तेः ।

पु० थुड़--थुर्व वा ड । १ पर्वते २ भयत्रायके त्रि० ३ मङ्गले

४ भये रक्षणे न० मेदि० ।

थकार पु० थ + स्वरूपे कार! थस्वरूपे वर्णे “थकारं चञ्चलापाङ्गिं!” कासधेनुत० ।

थर्व्व चरणे भ्वा० पर० सर्क सेट् । थर्वति अथर्वीत् ।

तथर्व “अङ्गीरसो नः पितरो नवग्वा अथर्वाणो भृगवः
सौम्यामः” निघण्टुधृता श्रुतिः “अथर्वाणोऽचरन्तस्तर्व-
तिश्चरतिकर्मा तत्प्रतिषेधः” निरु० ११ । ८ । लोकेऽपि
गतिशून्ये (अथर्व इति) प्रसिद्धिः ।

थुड संवृतौ तु० कु० पर० सक० सेट् । थुड़ति अथुड़ीत् ।

तुथोड़ ।

थुत्कार पु० थुत् इत्यव्यक्तशब्दस्य कारः । निष्ठीवनत्याषानुकरणे शब्दभेदे ।

थुथूकृ थुथु इत्यव्यक्त शब्दात् निष्ठीवनत्यागानुकरणशब्दात्

च्वि--कृञोनुप्रयोगः । थुथूकरोति । “थुथूकृत्य वमद्भि-
रध्वगजनैः” सूक्तिकर्णामृतम् ।

थुथूकृत् स्त्री थुथु इत्यव्यक्तशब्दं करोत्यस्याम् कृ--बा०

आधारे क्विप् । होलाकायां पारस्करनिघ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/थ&oldid=85308" इत्यस्माद् प्रतिप्राप्तम्