वाचस्पत्यम्/थ
नेविगेशन पर जाएँ
खोज पर जाएँ
← वाचस्पत्यम्/त | वाचस्पत्यम्/थ तारानाथ भट्टाचार्य |
वाचस्पत्यम्/द → |
थ थकारः तवर्गीयद्वितीयवर्ण्णो व्यञ्जनवर्णविशेषः अस्यो-
|
थ पु० थुड़--थुर्व वा ड । १ पर्वते २ भयत्रायके त्रि० ३ मङ्गले
थकार पु० थ + स्वरूपे कार! थस्वरूपे वर्णे “थकारं चञ्चलापाङ्गिं!” कासधेनुत० । थर्व्व चरणे भ्वा० पर० सर्क सेट् । थर्वति अथर्वीत् ।
थुड संवृतौ तु० कु० पर० सक० सेट् । थुड़ति अथुड़ीत् ।
थुत्कार पु० थुत् इत्यव्यक्तशब्दस्य कारः । निष्ठीवनत्याषानुकरणे शब्दभेदे । थुथूकृ थुथु इत्यव्यक्त शब्दात् निष्ठीवनत्यागानुकरणशब्दात्
थुथूकृत् स्त्री थुथु इत्यव्यक्तशब्दं करोत्यस्याम् कृ--बा०
|