वाचस्पत्यम्/गर्भलक्षण

विकिस्रोतः तः
पृष्ठ २५५५

गर्भलक्षण न० गर्भो लक्ष्यतेऽनेन लक्ष--करणे ल्युट् । गर्भ

सूचकचिह्नभेदे भावप्रकाशोक्तं गर्भशब्दे तल्लक्षणसुक्तम्

गर्भलम्भन न० गर्भोऽमोघवीर्य्यतया लभ्यतेऽनेन लभ--ल्युट् मुम्

च । निषिक्तवीर्य्यस्यामोघतासम्पादनार्थे क्रियाभेदे
“उपनिषदि गर्भलम्भनं पुंसवनमनवलोभनञ्च” आश्व० गृ० १ ।
१३ । १ । “आम्नातमिति शेषः गर्भो लभ्यते येन कर्म्मणा
निषिक्तं वीर्य्यममोघं भवति” नारा० ।

गर्भवती स्त्री गर्भो विद्यतेऽस्या मतुप् मस्य वः । आपन्न-

गर्पायां स्त्रियाम् शब्दरत्ना० तस्या लक्षणं तत्परि-
हार्य्यञ्च कायशब्दोक्तसुश्रुतवाक्ये १९२१ पृ० दृश्यम् ।
लब्धगर्भाया गर्भस्थैर्यकारिविधिभेदः सुश्रुतं उक्तो यथा
“लब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवा-
विश्वदेवानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा विन्दून्
दद्याद्दक्षिणे नासापुटे पुत्रकामायै नच तान्निष्ठीवेत् ।
ध्रुवञ्चतुर्णां सान्निध्याद्गर्म । स्याद्विधिपूर्वकः ।
ऋतुक्षत्राम्बुवीजानां सामग्र्यादङ्कुरो यथा । एवं जाता
रूपबन्तो महासत्वाश्चिरायुषः । भवन्त्थृणस्य मोक्तारः
सत्पुत्त्राः पुत्त्रिणे हिताः” । शिशौ वर्णभेदहेतुरपि
तत्रोक्तः तत्र तेजोधातुः सर्ववर्णानां प्रभवः स
यदा गर्भोत्पत्तावब्धातुप्रायो भयति तदा गर्भं
गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाश-
प्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गोरश्यामम् ।
यादृग्वर्णमाहारमुपर्सवते गर्भिणी तादृग्वर्णप्रसवा भवती-
त्येके भाषन्ते । तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्य-
न्धं करोति । तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं
पिङ्गाक्षं, श्लेष्मानुगत शुक्लाक्षं, वातानुगतं विकृताक्षमिति”
“दशैव मासान् विभ्रति गर्भ वत्यः” भा० व० १३४ अ० ।

गर्भवसति स्त्री गर्भः कुक्षिरेव वसतिः । कुक्षिरूपे स्थाने “स

तत्र गर्भवसतौ वमत्यात्मेच्छया हरिः” हरिवं० ६० अ० ।

गर्भवास पु० वसत्यस्मिन् वासः वासस्थानं गर्भ एव वासः ।

१ कुक्षिरूपस्थाने “असकृत् गर्भवासेषु वासं जन्म च
दारुणम्” मनुः । वस--भावे घञ् ७ त० । २ कुक्षौ वासे च ।

गर्भव्यूह पु० गर्भ इव गूढ़ो व्यूहः । व्यूहभेदे युद्ध्यर्थ-

सैन्यनिवेशनभेदे । “पश्चाद्वै तस्य पद्मस्तु गर्भव्यूहः
सुदुर्भिदः । सूचीपद्मस्य गर्भस्थो गूढ़ो व्यूहः कृतः
पुनः” भा० द्रो० २७ अ० । स च पद्माकारः ।

गर्भशय्या स्त्री गर्मस्य शय्येव स्थानम् । “शङ्खनास्याकृति-

र्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वाबत्त
गर्भशय्या प्रतिष्ठिता” भावप्र० उक्ते गर्भोत्पत्तिस्थाने ।
“शिशुरधिकवया गर्भशय्यां गतो वा” इति वेणीसंहारः ।

गर्भसंक्रमण न० गर्भे संक्रमणं अन्यदेहपरित्यागेन देहा-

न्तरोपादनार्थं प्रवेशनम् । देहाद्देहान्तरग्रहणाय कुक्षि-
प्रवेशनरूपे जन्मनि । “गर्भसंक्रमणे चापि कर्मणाम-
भिसर्पणे । तादृशीमेव लभते वेदनां मानवः पुनः” भा०
आश्व० १७ अ०

गर्भसमय पु० ६ त० । गर्भकाले स च ऋतुस्नानोत्तरपुं-

योगकालः वृष्ट्युद्भवाय मेघगर्भकालश्च । स च गर्भशब्दे
वृ० सं० वाक्येन दर्शितः “गर्भसमयेऽतिवृष्टिर्गर्भाभावाय-
दुर्निमित्तकृता” वृ० सं० ।

गर्भस्राव पु० स्रु--घञ् ६ त० । प्रसूतिकालात् पूर्वं रोगा-

दिना गर्भस्य पतने । गर्भच्युतिशब्दे विवृतिः । तत्राशौ-
चनिर्णयः “रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति”
मनुः । कूर्मपुराणम् “अर्वाक् षण्मासतः स्त्रीणां यदि
स्यात् गर्भसंस्रवः । तदा माससमैस्तासां दिवसैः शुद्धि-
रिष्यते । अत ऊर्द्धन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।
सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः । गर्भ-
च्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे । यथेष्टाचरणे
ज्ञातौ त्रिरात्रमिति निश्चयः” । दशरात्रकमिति स्वस्व-
जात्युक्ताशौचकालपरम् । तथा चादित्यपुराणम्
“षण्मासाभ्यन्तरं यावत् गर्भ स्रावो भवेद् यदि । तदा
माससमैस्तासां दिवसैः शुद्धिरिष्यते । अत ऊर्द्धं
स्वजात्युक्तमशौचं तासु विद्यते” । गर्भस्रावाच्च वा तत
इति तच्छब्देन सन्निधानादत ऊर्द्धमित्युक्तषण्मासोत्तर-
कालः परामृश्यते । षण्मासोपरि सगुणानां सद्यः,
निर्गुणानामेकाहः, अत्यन्तनिर्गुणयथेष्टाचरणज्ञातीनां
त्रिरात्रम्” शु० त० । अशौचव्यवस्था अशौचशब्दे ४८६ पृ० उक्ता

गर्भस्राविन् पु० गर्भं स्राबयति स्रु--णिच्--णिनि । हि

न्तालवृक्षे । राजनि० ।

गर्भागार न० गर्भ इवागारम् । १ गृहमध्यभागे वासगृहे ।

गर्भ एवागारम् । २ गर्भस्थाने अमरः । ३ गर्भाशये राजनि० ।

गर्भाधान न० गर्भ आधीयतेऽनेन कर्भणा आ +

धाकरणे ल्युट् । गर्भरूपपात्रसस्कारकर्म्मणि तत्र विहित-
नक्षत्रादिकालभेदास्तद्विधानानि च स० त० उक्तानि यथा
“अथ गर्भाधानम् । गोभिलः “यदा ऋतुमती भवति
उपरतशोणिता तदा सम्भवकालः” ऋतुः प्रजाजनन-
पृष्ठ २५५६
योग्यकालः तन्निमित्तेन नैमित्तिकं गमनं कार्य्यम्
अकुर्वतः प्रत्यवायान्नियमः “ऋतुमतीन्तु यो भार्य्यां सन्निधौ
नोपसर्पति । अवाप्नोति स मन्दात्मा भ्रूणहत्यामृता-
वृतौ” इति स्मृतेः । ज्योतिषे “ज्येष्ठा मूला मघाश्लेषा रेवती
कृत्तिकाश्विनी । उत्तरात्रितर्यत्यक्त्वा पर्ववर्जं व्रजेदृतौ”
विष्णुपु० “चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र! रविसंक्रान्तिरेव च । स्त्रीतैलमां-
ससंभोगी विण्म्त्रनरकं व्रजेत्” । याज्ञ० “षोड़शर्त्तु-
र्निशास्त्रीणां तासु युम्मासु संविशेत् । अत्र षोड़शाहो-
रावात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपि
सावनगणनायायुक्तत्वाच्च संस्कारमात्रे सावनगणना ।
तथा व्यवहारश्च तथा च याज्ञवल्क्यः “गर्भाधानमृतौ
पुंसः सवनं स्यन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः प्रसवे
जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि
निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूड़ा कार्या यथाकुलम् ।
एवमेनः शमं याति वीजगर्भसमुद्भवम्” । चतुर्थे
स्पन्दते ततः” इति वचनात् स्पन्दनात् पूर्वमासत्रयं
पुंसवनकालः । अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वा
निषेकमासस्यापि तथात्वे तदाद्यन्तदिननिषेके सति
अधिकन्यूनकालयोर्गर्भस्पन्दनमनियतमापद्येत सावने तु
नियतं तेनात्र सावनगणना युक्ता योषिद्व्यवहारप्रसिद्धा
च । “अहन्येकादशे नाम” इत्यत्रापि “अशौचव्यपगमे
नामधेयमिति” विष्णुसूत्रात् सूतकोत्तरदिनपरमेकादश-
दिनपदम् सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता” सूर्यसिद्धा-
न्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदि-
नस्यापि तथात्वम् । अतो दिनमासवर्षगणन सावनेनेति ।
शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात् । अतएव
पितामहः “विवाहादौ स्मृतः सौरो यज्ञादौ सावनो
मतः” । अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः । “गर्भा-
धाने सदा ग्राह्याः वारा भौमरवीज्यकाः” इति । गोभिलः
“दक्षिणेन पाणिना उषस्थमभिस्पृशेत्” विष्णुर्योनिं कल्प-
यत्वेतयर्च्चा “गर्भं धेहि सिनीवालीति च” समाप्यर्च्चौ
सम्भवतः” । कुत्सितदेशस्य सव्येन पाणिना शौचदर्शनात्
तद्वारणाय दक्षिणेनेति । उपस्थं योनिं स्पृशेत् विष्णुरिति
मन्त्रेण प्रथमं, ततो “गर्भं धेहिसिनीबालीत्यादि” मन्त्रेण
च । “मन्त्रान्ते कर्मादिसन्निपातः” इति न्यायात् पाठान-
न्तरं स्पर्शः न तु भवदेवभट्टीक्तं स्पृशन् जपतीति ऋचौ
समाप्यैव संयेगं कुरुतः न मध्ये वामदेव्यजपः ।
देवलः “सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता” ।
तेन गर्प्राधानपुं सवनसीमन्तोन्नयनानि सकृदेव कर्त्त-
व्यानि । छन्दोगपरिशिष्टभ् “विवाहादिकभगणोय उक्ते
गर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावेकमेवात्र
कुर्यात् श्राद्धं नादौ कर्मणः कर्मणः स्यात्” । विवाहा-
दिगर्भाधानान्तकर्मसु एकमेव श्राद्धं न तु प्रतिकर्मादौ,
एकेनैव श्राद्धेन कृतेन सर्वाणि श्राद्धवन्तीति । अन्त-
शब्दोऽत्रावयवार्थः दशान्तः पट इति वत् समीपार्थे
उपलक्षणं स्यात् । ततश्च विशेषणोपलक्षणसन्देहे
विशेषणत्वेन ग्रहणं कार्य्यान्वितत्वात् । यत्तु “निषेककाले
सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धं
कर्माङ्गमेव च” इत्यनेन भविष्यपुराणे श्राद्धं कर्माङ्गत्वेन
विहितं तच्छन्दोगेतरपरम् । अत एव भवदेवभर्ट्टनापि
तथा लिखितम् । अत्र श्राद्धोत्तरगमनेऽपि न दोषः उक्त
भविष्यपुराणात् “नित्ये नान्दीमुखश्राद्धे कृते दानाद्य-
वर्जनम्” इति वचनान्तराच्च” ।
मु० चि० पीय० धा० विस्तरेण विहितनिषद्धकालादिकमुक्तं
यथा “गण्डान्तं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलान्तकं
दास्रं पौष्णमथोपरागदिवसं पातं तथा वैधृतिम् ।
पित्रोः श्राद्धदिनं दिवा च परिघाद्यार्धं स्वपत्नीगमे
भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम्” मु० चि०
“गण्डान्तमिति । अत्र यदि दुष्टफलतिथ्यादिषु
रजोदर्शनमुद्भूतं तत्र चतुर्थदिनानन्तरं शान्तिकं विधेयं
यदाह वसिष्ठः “प्रभूतदोषं यदि दृश्यते तत्पुष्पं
ततः शान्तिककर्म कार्यम् “विवर्ज्जयेदेव तदैकशय्यां
यावद्रजो दर्शनमन्यघस्र । ईशानतो गोमयमण्डलेन
परिस्तृतेऽग्नौ जुहुयात्सदूर्वाम् । युग्मां घृताक्ताञ्च समित्-
प्रमाणां गायत्रिकां साष्टसहस्रसंख्याम् । शतप्रमाणा-
मथवाघहन्त्रीं शुभैर्यवैर्व्याहृतिभिस्तिलैश्च । ततः
सुरान् भूमिसुरान् पितॄंश्च सन्तर्पयेदन्नसुवर्णवस्त्रै-
रिति” । शान्तिकप्रकारस्तु शान्तिपद्धत्यादौ द्रष्टव्यः ।
एवं शान्तिकं विधाय गर्भाधानं विधेयम् । तत्र स्वपत्नी
गमे स्वपत्नीगमने एतान् दोषान् त्यजेदिति सर्वत्र
सम्बन्धः । एतान् कान्? त्रिविधं गण्डान्तं गण्डात्त-
लक्षणं रत्नमालायाम् “नक्षत्रतिथिलग्नानां गण्डान्तं
त्रिविधं स्मृतम् । नवपञ्चचतुर्थानां द्व्येकार्द्धघटिकामित-
मिति” निधनं जन्मर्क्षात् सुप्तम बधतारां, जन्मनक्ष
पृष्ठ २५५७
मूलम् अन्तकं भरणीं दास्रमश्विनीम् । पौष्णं रेवतीं
मघाम् उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातम्
महापातं च, वैधृतिं योगं, पित्रोर्मातापित्रोः श्राद्ध-
दिनं, दिवा सूर्यावच्छिन्नकालं परिधयोगस्य पूर्वार्द्वम् ।
तथोत्पातैर्दित्यान्तरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं,
जन्मर्क्षतः जन्मलग्नाज्जन्मराशेर्वा मृत्युभवनमष्टमं लग्नं
पापभं पापग्रहयुक्तं भं नक्षत्रं लग्नं वा इति” पी० धा०
“भद्राषष्ठीपर्वरिक्ताश्च सन्ध्यां भौमार्कार्कीनाद्यरात्रीश्च
तस्रः । गर्भाधानं त्र्युत्तरेन्द्वर्कमैत्रब्राह्मस्वातीविष्णु
वस्वम्बुपे सत्” मु० चि० । “भद्रेति भद्रा प्रसिद्धा
षष्ठी तिथिश्च पर्वाणि चतुर्दश्यष्टम्यमावास्या पूर्णिमा
सक्रमणानि उक्तञ्च विष्णुपुराणे “चतुर्दश्यष्टमी चैव
अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र! रविसं-
क्रान्तिरेव चेति” रिक्ताश्चतुर्थीनवमीचतुर्दशीः, सन्ध्यां
प्रातःसन्ध्यां सायम् सन्ध्याञ्च । भौमं मङ्गलवारम् अर्क-
मादित्यवारम् आर्किं शनैश्चरवारं, चतस्रः आद्यरात्रीः
रजोदर्शनदिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः ।
तदनन्तरमपि पुत्रार्थी रजोदर्शनात् विषमदिवसं त्यजेत् ।
उक्तञ्चाधानाध्याये वसिष्ठेन निषेधजातं “पौष्णद्वये
पित्र्यभयाम्यसार्पविष्णुद्वये नैधनजन्मभेषु । उत्पात-
धापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने । उपप्लवे
वैधृतपातयोश्च विष्ट्यां दिवा पारिघपूर्वभागे । सन्ध्यासु
पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् ।
दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपे-
यात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गण्डां
स्तिथिलग्नभानामिति” वक्ष्यमाणयोगैः पुंयोगैः स्त्रीयो-
गैश्च । अत्र ग्रन्थकृता श्रवणधनिष्ठयोर्न निषेधः कृतः ।
वार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात् । तद्व-
चनमधुनैव वक्ष्यते । ननु षोडशिग्रहणाग्रहणवत् विहि-
तप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति? सत्यम् बहूना-
मनुरोधोन्याय्य इति विधिरेबोचितः । अतएवोक्तं
नारदेन “शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत् स्त्रियम् ।
पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभमिति”
“त्यक्त्वा पर्वतिथिं मूलभश्लेषां पैत्रभन्त्विति” काश्य-
पोक्तेः । तिथ्यादयः कश्यपेन कालविधाने उक्ताः ।
“षष्ठ्यष्टमा पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र
हित्वा । शेषाः शुभाः स्युस्तिथयो निषेके वाराः
शशाङ्कार्यसितेन्दुजानामिति” अत्र वाक्ये चन्द्रबुधगुरुशुक्र-
वारा निषेककार्ये शुभा उक्ताः । अर्थादन्ये सूर्यभौ
यशनिवारा निषिद्धाः । उक्तञ्च कालनिर्णये “रिक्ता
पर्वाष्टमी षष्ठी दिवा जन्मत्रयं तथा । पापग्रहाणां
वाराश्च त्याज्याश्चैवानृतौ गतिरिति” । अतएव
वृहस्पतिसंहितायाम् “शेषाण्यृक्षाणि दुष्टानि स्युर्निषे-
काख्यकर्मणीत्युक्तं “सोमज्ञगुरुशुक्राणां वारा वर्गोदयाः
शुभाः । तेषाञ्च दृष्टयश्चैव नेतरेषां कदाचनेति” अत्र
केचिन्निषेके पुंवारा उत्तमाः स्त्रीवारौ मध्यमौ नपुंस-
कवारौ निषिद्धौ उक्तञ्च व्यासेन “पुरुषग्रहवाराः
स्युः शुभाः सीमन्तकर्मणि । मध्यौ स्त्रीग्रहवारौ
तु वर्ज्जयेत्तु नपुंसकाविति” अत्र सीमन्तग्रहणमुपलक्षणं
गर्भाधानस्येत्याहुः । युक्तञ्चैतत् पुंस्त्रीवारेषु स्त्री
गमने पुरुषाः स्त्रियो वोत्पद्यन्ते इति तावदिष्टम् ।
नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यान्न हि
सा कस्यचिदिष्टा भवेदिति नपुंसकबुधवारनिषेध
एवोचितः । शनिनिषेधस्तूभयवादिसिद्ध एव दाक्षि-
णात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषां
ग्रहणमिनि प्रतीमः । प्राच्य स्तु नैतत्सहन्ते तन्मते
तु सूर्यभौमशनीनामेव निषेधः । नारदः “रजोद-
र्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रिया
स्वेताः सर्ववर्णेष्वयं विधिः” । अत्रार्थवादमाह
भरद्वाजः “प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनिं शुध्यति” । धर्म-
शास्त्रेऽपि “भर्त्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्री
रजस्वला । पञ्चमऽहनि योग्या स्याद्देवे पित्र्ये
च कर्मणि” । तस्मादेतावतो दोषांस्त्यक्त्वा स्त्रागमनं हितमिति ।
ऋतुकालावधिमाह याज्ञवल्क्यः “षोडशर्त्तुर्निशाः
स्त्रीणां तस्मिन् युग्मासु सविशेत् । युग्मासु पुत्रा जायन्ते
स्त्रियोऽयुग्मासु रात्रिषु” अतः षोड़शदिनमध्ये गर्भाघानं
विधेयम् तत्रैव गर्भसम्भवात्तत्र वाराः समीचीनाः
प्रागक्ता एवाधुना नक्षत्राण्याह गर्भाधानमिति ।
उत्तरात्रयमृगहस्तानुराधाराहिणीस्वातिश्रवणाधणिष्ठाश-
ततारकासु गर्भाधानं सत् शुभदम उक्तञ्च वार्हस्पत्य-
संहितायाम “हरिहस्तानुराधाश्च स्वातीवारुणवा-
सवम् उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः ।
आधाने मूलसार्पान्त्यमशुभं सममन्यभमिति” एवं विहि-
तनक्षत्रे सात चन्द्रवले गर्भाधानार्थं सकृदव पत्नीगमनं-
कार्यमित्याह “याज्ञवल्क्यः । “एवं गच्छेत् स्त्रिय
पृष्ठ २५५८
क्षामां मवां मूलं च वर्जयेत् । सुस्थिरेन्दौ सकृत् पुत्रं
लक्षण्यं जनयेत् पुमान्” चकाराद्रेवतीम् । भीमपरा-
क्रमोऽपि “पित्र्यं पौष्णं नैरृतं चापि धिष्ण्यं
त्यक्त्वा नारीं सुप्रसन्नः प्रसन्नाम् । पुष्टः क्षामां पुत्रका
मोऽभिगच्छन् सल्लक्षण्यं पुत्रमाप्नोति पुण्यमिति” । तच्च
गमनं मन्त्रपूर्वकम् । तदुक्तं विष्णुपुराणे “ऋतावुष-
गमः शस्तः स्वपत्न्यां मन्त्रतो द्विजेत्युक्तेः” इदन्त्रैवर्णिक-
विषयं प्रतीयते । मन्त्रास्तु “विष्णुर्योनिं कल्पयत्वित्येव
मादयः । “एतैर्मन्त्रैर्दक्षिणेन पाणिना पत्न्यमभिमृशे-
दिति गोभिलोक्तेः” पी० धा० । “केन्द्रत्रिकोणेषु
शुभैश्च पापैस्त्र्यायारिगैः पुंग्रहदृष्टलग्ने । ओजां-
शगेऽब्जेऽपि च युग्मरात्रौ चित्रादितीज्यातिइषु मध्यमं
स्यात्” मु० चि० । अथ गर्भाधाने लग्नबलमिन्द्र
वज्रयाह । केन्द्रेति अथ सामान्यतः शुभलग्नानि
वसिष्ठोक्तानि वृषमिथुनकर्कसिंहकन्यातुलाधरचापझषाः शुभा
भवन्ति । यदि शुभफलशालिनोऽनुकूला निधनविशुद्धि-
युता निषेककाले” इति । तत्र केन्द्रत्रिकोणेषु लग्न-
चतुर्थसप्तमदशमपञ्चमनवमस्थानेषु स्थितैः शुभग्रहैस्तथा
त्र्ययारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपल-
क्षिते पुंग्रहैः सूर्यभौमगुरुभिर्दृष्टे लग्ने तथौजांश-
गेन्दौ विषमराशिर्मेषमिथुनादिरंशोऽजादिरेव तत्र
स्थिते चन्द्रे सति युग्मरात्रौ समरात्रौ गर्भाधानं
कार्यम् यदाह जगन्मोहने वसिष्ठः “केन्द्रत्रिकोणेषु शुभा
श्रितेषु लग्ने शशाङ्के च शुभैः समेते । पापैस्त्रिलाभा-
रिगतैश्च यायात् पुंजन्मयागेषु च संप्रयोगम्” नारदः
“आजराश्यंशगे चन्द्रे लग्ने पुंग्रहर्वा क्षत । शुचिर्भू-
त्वा युग्मतिथौ ह्यनग्नां कामयेत् स्त्रियमिति । पुंग्रहादी-
नाह नारदः “पुंग्रहाः सूर्यजीवाराः स्त्रीग्रहौ शशि
भार्गवौ । नपुंसकौ सौम्यसौरी शिरोमात्रं विधुन्तुदः”
इति । अत्र पुंनपुंसकादियोगावशिष्ठेनोक्ताः “आधान-
लग्ने विषमांशराशौ जीवेन्दुजाभ्यां युतवीक्षिते वा ।
नान्येः सुपुत्रस्त्वथ पापखेटैः पापी च मिश्रैर्बलिभिश्च
मिश्रः । ओजक्षांशे लग्नगे वीर्युयुक्ते जीवेन्घर्कैरोज-
राश्यंशसंस्थैः । पुंजन्म स्याद्व्यत्यये कन्यका स्यान्-
मिश्रैः षण्ढोद्व्यङ्गगैर्द्वित्रिजन्म । षण्ढो नपुंसकः
“ओजांशकक्षाद्विषमर्क्षसंस्थः पुंजन्मकारी रविसूनुरेकः ।
विचार्य वीर्यं पुरुषग्रहाणां वाच्योऽत्र पुत्रस्त्वथ पुत्रि
का वा । पापैश्च शेषं सुविचिन्त्य वाच्यमिति” । एवस-
न्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः । एषु
यस्मिन् कस्मिंश्चित् पुंजन्मयोगे पुत्रार्थी युग्मर्तौ पत्नीं
गच्छेत् । कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नीं
गच्छेत् इति फलितोऽर्थः । अथ गर्भाधाने विहितनक्ष-
त्राप्राप्तौ मध्यमनक्षत्राण्याह । चित्रेति चित्रापुनर्व-
सुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः ।
यदाह वृहस्पतिः “चित्रादित्ये तथा तिष्यतुरगौ चेति
मध्यमाः । शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीति”
अत्र केचित् दैवान्मानुषाद्वा प्रतिबन्धाद्भर्त्तुरसन्निधाने
अनेकेषु ऋतुषु व्यतीतेषु यदि गर्भाधानाख्यः संस्कारो
नाभूत्तदानीं दैवान्मध्ये भर्त्ता सुमागतश्चेत्तदा दक्षिणा-
यने शुक्रास्तगुर्वस्तन्यूनाधिमासादिमहादोषरद्भावस्तदा
गर्भाधानं नैव भवतीत्याहुः अतीतकालत्वात् यथा
कालातीतेषु जातकर्म नामकर्मान्नप्राशनचौलादिसंस्काराः
पूर्वोक्तदोषसद्भावे नैव भवन्ति । उक्तञ्च वसिष्ठेन “अतीत-
कालान्यखिलानि यानि कार्याणि सौम्यायनुगे दिनेशे ।
गुरौ भृगौ वाप्यथदृश्यमाने तदुक्तपञ्चाङ्गदिनेऽप्यखण्डे”
इति सत्यम् । सत्यपि नॄणामतिक्रमे निमित्तानन्तर-
मेव नैमित्तिकमिति” न्यायेन “षोडशर्तुनिशाः स्त्रीणां
तस्मित् युग्माशु संविशेत्” इति याज्ञवल्क्यवचसा
षोडशदिनातिक्रमे ऋत्वन्तरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिं
विचार्य कार्यलेव । तदा बहुकालव्यापिनी कालशद्धिरुपे-
क्ष्यैव यतो विज्ञानेश्वरेण “तस्मिन् युग्मासु संविशेदिति”
व्याख्यावसरे किमयं विधिर्नियमः परिसंख्या वेति त्रयः
पक्षा उप्रन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेर्नियम
एवायमिति सिद्धान्तितमतो गच्छेदेवेति नियमस्मरणात्
ऋतावुपेयात् सर्वत्र वा प्रतिषेधवर्जमिति” गौतमस्मर-
रणात् ऋत्वगमने प्रत्यवायोऽपि स्मर्यते “ऋतुस्नातां तु
यो भार्य्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणह-
त्यायां युज्यते नात्र शंशयः” इति शातातपोक्तेः ।
“अथ गर्भाधानं विघाय पुंसानिद्रासमये किं कार्य-
मित्याह विष्णुः । “गिद्रासमयमासाद्य ताम्बूलं वदनात्
त्यजेत् । पर्य्यङ्कात् प्रमदां मालां पुण्ड्रपुष्पाणि मस्त-
कात्” इति” । पी० धा० । निषेकोत्तरं कार्य्यमाह
आ० त० । “अत्र सम्यगाधा नहेतुतया उत्तानकरचर-
णामेव कुर्व्वीत नातिर्य्यगाहितकरचरणां स्त्रियं
ऋत्वभिगमनानन्तरं दक्षिणपार्श्वेन स्वापयेत् । पुरुषयितें
तु गर्भानुत्पत्तिरिति विशेषः । गर्भाधानञ्च गर्गस्थ-
पृष्ठ २५५९
बालस्य तदाधारपात्रस्य च सीमन्तोन्नयनवत् संस्कारः
“सीमन्तोन्नयनसंस्कारो गार्भपात्रसंस्कारः” इति श्रुतेः
गर्भपात्रयोरयं संस्कार इति गार्भपात्रः गर्भस्य
उदरस्थस्य, पात्रस्य तदाधारस्त्रियश्च । सीमन्तोनयनपदमुप-
लक्षणार्थम् । यदि दैवात् गर्भाधानादिसंस्कारा-
यथाकाले न कृतास्तदा प्रसवकालोत्तरं जातकर्मा-
द्युत्तरसंस्कारकाले “अङ्के बालकं निधाय संस्कारः कार्य्यः
यथाह राजमार्त्तण्डे “यं नार्य्यकृतसीमन्ता सूयते च
कथञ्चन । अङ्के निधाय तं बालं पुनः संस्कारमर्हति” ।
तेन संस्कारेण च तदाधारे उत्पन्नानामपि संस्कारसिद्धिः
“सकृच्च कृतसंस्काराः सीमन्ते न कुलस्त्रियः । यं यं गर्भं
प्रसूयन्ते स गर्भः संस्कृतो भवेत्” राजमार्त्तण्डात् ।
लग्नभेदेन गर्भाधाने शुभाशुभं वृहज्जातके ४ अ० निषेका-
ध्याये विस्तरेणोक्तं जातकपद्धतौ तु किञ्चित् संक्षिप्योक्तं
यथा “आधानाङ्गात् सप्तमभे यादृशं कुरुते रतम् ।
करोति तादृक् पुरुषसमुत्पत्तिं बलान्विताम् । रवीन्दु-
शुक्रभौमाश्चेत् स्वांशे वाथ गुरौ तनौ । नवमे पञ्चमे वा
स्यादपत्यं पुंस्त्वशालि तत् । वलिष्ठौ स्वगृहांशेऽर्कशु-
क्रावुपचयर्क्षगौ । पुंसां, स्त्रीणां कुजेन्दू चेत् तदा गर्भस्य
सम्भवः । भौमार्की सप्तमेऽर्कात् स्तो रुजे पुंसः, स्त्रिया
विध्रोः । भौमाकिर्मध्ये सूर्येन्दू पुंस्त्रियोर्मृत्यवे
क्रमात् । भौमार्क्यन्यतयेणार्कचन्द्रौ युक्तेक्षितौ क्रमात् ।
पुंस्त्रियोर्मृत्युदौ प्रोक्तौ प्राक् सूतेः प्राक्तनैर्बुधैः ।
लग्ने वेन्दौ पापमध्ये शुभदृष्टिविवर्जिते । सगर्भस्त्री-
मृतिः स्याद्वा यथा वामनभाषितम् । दिवा सूर्यशुक्रौ,
शनीन्दू च रात्रौ, ४ जले तातमातृग्रहौ व्यस्ततस्तौ ।
तयोः सोदरस्वसृसंज्ञौ क्रमात्तु तयोरोजयुग्मर्क्षगौ
सौख्यहेतू । कललं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः ।
अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी । भृग्वारे-
ज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः । मासेशे पीड़िते
गर्भरोगः पुष्टिश्च सद्बले । (प्रथममासे कललं शुक्रशो-
णितमिश्रणरूपं तत्र शुक्रोऽधिपः । द्वितीये काठिन्यं
तदीशः कुजः । तृतीयमासे हस्ताद्युत्पत्तिः गुरुस्तदीशः ।
चतुर्थेऽस्त्युत्पत्तिः सूर्य्यस्तदीशः । पञ्चममासे चर्म्मोत्-
पत्तिश्चन्द्रोऽधिपः । षष्ठे रोमोत्पत्तिः शनिरधीशः ।
सप्तमे चैतन्यं बुघोऽधिपः । अष्टमे मात्राभुक्तान्नादे
र्नाड़ीद्वारेणाशनम्, तत्र गर्भाधानलग्नेशः स्वामी । नवमे
उद्वेगः चन्द्रोऽधीशः । दशमे प्रसवः, सूर्य्यस्तदीशः
आधानकाले उक्तग्रहे पीड़िते तत्तुल्यमासे गर्भपातादि
वलयुक्ते तत्तन्मासे पुष्टिः) । विषमर्क्षनवांशेषु
गुरुचन्द्राङ्गभानुषु । पुंजन्म समभांशेषु, स्त्रियस्तेघु
समादिशेत् । सूर्य्येज्यौ विषमेऽंशे चेत् सबलौ
पुंजनिप्रदौ । स्त्रियाः समांशे शुक्रेन्दू, कुजाद्द्व्यङ्गांशके
यमम् । भानुमन्दज्ञदृष्टाच्चेत् पुंस्त्रीयुग्मं नवांशकात् ।
विषमर्क्षे शनिर्लग्नाल्लग्नं त्यक्त्वा नृजन्मदः । इन्दुर्वृषे
भसन्धिस्थैरशुभैर्मूकजन्मदः । व्ययेऽर्केन्दू दक्षवामनेत्र-
नाशकरौ मतौ । शनिभांशे तनौ, मन्दे सप्तमेऽब्दत्रयात्
शवः । स्वांशे कर्कतनौ चन्द्रे द्यूने द्वादशवर्षतः । यत्संख्ये
द्वादशांशे स्याच्चन्द्रः प्रश्नेततःपरम् । तत्तुल्यराशिसहिते
चन्द्रे सूतिं वदेत् सुधीः” आधानाध्यायः ।

गर्भावक्रान्ति स्त्री अव + क्रम--भावे क्तिन् ६ त० । शारी-

रजीवस्य गर्भाशयप्रवेशनरूपे गर्भावतारे तच्च सुश्रुते
शारीरस्थाने ३ अ० “अथातो गर्भावक्रान्ति शारीरं व्या-
ख्यास्यामः” इत्युपक्रम्य दर्शितं तच्च वाक्यं कायशब्दे
१९२१ पृ० दर्शितम् ।

गर्भाशय पु० आशेतेऽत्र आ + शी--आधारे अच् ६ त० ।

गर्भाधारस्थाने गर्भशय्यायाम् “पुरुषेभ्योऽधिकाश्चान्ये
नारीणामाशयास्त्रयः । एको गर्भाशयः प्रोक्तः पित्त-
पक्वाशयान्तरे” इति भावप्र० तस्य पित्तपक्वाशययो-
र्मध्यस्थत्वमुक्तम् “स्त्रीणां गर्भाशयोऽष्टमः” । “ततो-
ऽग्निसोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनु-
प्रतिपद्यते” “दैवसंयोगादव्ययोऽचिन्त्यः (आत्मा)
भूतात्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्च
भावैर्वायुनाऽभिप्रेर्य्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते”
इति च सुश्रुतः । तदाधारावरकत्वात् २ जरायौ अमरः ।

गर्भाष्टम पु० गर्भात् गर्भकालात् अष्टमः । गर्भावधिके

अष्टमे मासवर्षादौ । “गर्भाष्टमो देवमासः” त्रिका० ।
“गर्भाष्टमेऽव्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे
राज्ञो गर्भात्तु द्वादशे विशः” मनुः “उत्तरत्र गर्भा-
दिति निर्देशेन गर्भाष्टमे इत्यत्रापि अवध्यर्थकपञ्चम्या
“सह सुपेति” पा० समा० ।

गर्भास्पन्दन न० गर्भस्यास्पन्दनम् । “गर्भक्षये गर्भास्पन्दन-

मुन्नतकुक्षिता च” सुश्रुतोक्ते गर्भक्षयचिह्ने । “गर्भास्प-
न्दनमावीनां (गर्भिणीनां) प्रणाशः श्यावपाण्डौता” सुश्रु० ।

गर्भास्राव पु० गर्भस्यास्रावः । गर्भस्रावे तच्छन्दे उदा० ।

पृष्ठ २५६०

गर्भिणी स्त्री गर्भोऽस्त्यस्याः इनि ङीप् । गर्गवत्यां सगमोयां

स्त्रियाम् अमरः । गर्भिणीलिङ्गं गर्भवतीशब्दे
उक्तम् । गर्भिणीतत्पतिकृत्याकृत्यादि नि० सि० उक्तं यथा
“गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् । व्या-
यामं शीघ्रगमनं शकटारोहणं त्यजेत् । शोकं रक्तवि-
विमोक्षं च साध्वसं कुक्कुटाशनम् । व्यवायं च दिवा-
स्वप्नं रात्रौ जागरणं त्थजेत्” कश्य० । मदनरत्ने स्कान्दे
“हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा । कूर्पा-
सकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसस्कारक-
बरोकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्ग-
र्भिणी न हि” वृहस्पतिः “चतुर्थे मासि षष्ठे वाप्य-
ष्टमे गर्भिणी यदा । यात्रा तया विवर्ज्या स्यादाषा-
ढे तु विशेषतः” याज्ञवल्क्यः “दौहदस्याप्रदानेन
गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्
कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम् ।
तत्रैवाश्वलायनः “वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणी
पतिः । श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित् ।
श्राद्धं तद्भोजनमिति । प्रयोगपारिजातः । कालविधाने
मूहूर्त्तदीपिकायाञ्च “क्षौरं शवानुगमनं नखकृन्तनं च
युद्धादि वास्तुकरणं त्वतिदूरयानम् । उद्वाहमौपनयनं
जलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापती-
नाम्” रत्नसंग्रहे गालवः “दहनं वपनञ्चैव चौलं
वै गिरिरोहणम् । नाव आरोहणं चैव वर्जयेद्गर्भि-
णीपतिः” अन्यत्रापि “प्रव्यक्तगर्भापतिरब्धियानं मृतस्य
बाहं क्षुरकर्मसङ्गम् । तस्यानुयत्नेन गयादितीर्थं
यागादिकं वास्तुविधिं न कुर्य्यात्” । प्रव्यक्तगर्भा वनिता
भवेन्मासत्रयात् परम् । (मासत्रयादूर्द्धम्) षण्मासात् परतः
सूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः “रोहि-
ण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि । पुनर्वसौ पुष्यहस्त-
धनिष्ठात्र्युत्तरासु च । मैत्रे त्वाष्ट्रे तथाश्विन्यां सूति-
कागारवेशनम्” एतच्च सम्भवे “प्रसूतिसमये काले सद्य
एव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम्
“वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेः
विष्णुधर्मे “दशाहं सूतिकागारमायुधैश्च विशेषतः ।
वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः । सुयत्नेन
तथा वारिवर्णक्वैश्चित्रितेन चेति” ।
“गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः”
मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम् ।
अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा “सुवासिनीः
कुमारांश्च रोगिणोगर्भिणीस्तथा । अतिथिभ्योऽग्र
एवैतान् भोजयेदविचारयत्” । “बालं सुवासिनीवृद्ध-
गर्भिण्यातुरकांस्तथा । “संभोज्यातिथिभृत्यांश्च दम्पत्यो
शेषभोजनम्” याज्ञ० । जात्या सह क्वर्म्म० अस्य परनि-
पातः । गोगर्भिणी ।

गर्भिणीदोहद न० ६ त० । गर्भिण्याकाङ्क्षिते द्रव्यभेदे तस्य

दानावश्यकता सुश्रुते उक्ता तच्च चतुर्थे याभि-
प्रायमिन्द्रियार्थेषु करोतीत्यादि वाक्यं २११९ पृ० उक्तं
“इन्द्रिवार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी”
सुश्रुतः ।

गर्भिण्यवेक्षण न० ६ त० । कुमारभृत्यायां गर्भिणीपरिचर्य्यायाम् त्रिका० ।

गर्भित त्रि० गर्भो जातोऽस्य तार० इतच् । १ जातगर्भे २

काव्यदोषभेदे न० । दोषशब्दे विवृतिः ।

ग(र्भे)र्भाङ्क पु० गर्भे अङ्कमध्येऽङ्कः वा अलुक्स० ।

“अङ्कोदरप्रविष्टो यो रङ्गद्वारा मुखादिमान् । अङ्को-
ऽपरः स गर्भे(र्भा)ङ्कः सवीजः फलवानपि” सा० द०
उक्ते नाटकाङ्गाङ्कमध्यप्रविष्टाङ्के । यथा बालरामा-
यणे सीतास्वयंवरनामा ग(र्भे)र्भाङ्कः ।

गर्भेतृप्त त्रि० गर्भे शिशौ अन्ने वा तृप्तः अलुक् स० ।

१ शिशौ २ अन्ने च तृप्ते । युक्तारोह्याः आद्युदात्तताऽस्य ।

गर्भोपघात पु० गर्भस्य उपघातः । १ जातगर्भस्य नाशे

मेघस्य २ जलोत्पादनशक्तिनाशे च तल्लिङ्गानि “गर्भोप-
घातलिङ्गन्युल्काशनिपाशुपातदिग्दाहाः” इत्यादि
वृ० स० २१ अ० उक्तं तच्च गर्भ शब्दे दर्शितम् ।

गर्भोपघात्रिनी स्त्री गर्भमुपहन्ति उप + हन + णिनि ।

गर्भघातिन्यां स्त्रीगव्यादौ अमरः ।

गर्भोपनिषद् स्त्री गर्भस्वरूपावेदिका उपनिषद् । उपनिषद-

न्तर्गते गर्भस्वरूपाद्यावेदके उपनिषद्भेदे उपनिषच्छब्दे
विवृतिः । तत्स्वरूपादि ऐतरेयोपनिषद्यपि संक्षेपेणोक्तं तच्च
कायशब्दे १९२५ पृ० “पुरुषे हत्वा आदितो गर्भः
इत्याद्युक्तम् ।

गर्मुच्छद पु० गर्म्मुतो नडस्य छद इव छदोऽस्य । (मेडुया) धान्यभेदे रत्नमाला ।

गर्मुटिका स्त्री गर्मुत इव उटं पर्णमस्व शक० टेः

पररूपैकादेशः टापि अत इत्त्वम् । (मेडुया) इति ख्याते
धान्यभेदे रत्नमाला ।

गर्म्मुत् स्त्री गॄ--बा० उति मुट् चं । (मेडुया) १ धान्यभेदे अमरः ।

२ नडे तृणभेद ३ स्वर्णे च मेदि० ।
पृष्ठ २५६१

गर्व महे भ्वा० पर० सक० सेट् । गर्वति अगर्वीत् । जगर्व ।

गर्वितः । गर्वः । “खर्वे! गर्वसमूहपूरिततनो!” तारास्तवः ।

गर्व पु० गर्व--घञ् । अभिमाने, “ऐश्वर्य्यरूपतारुण्यकुलविद्याब-

लैरपि । इष्टलाभादिनान्येषामवज्ञा गर्वः ईरितः”
इन्युक्ते २ऽवज्ञाभेदे “गर्वो मदः प्रभावश्रीविद्यासत्-
कुलतादिजः । “अवज्ञासविलासाङ्गदर्शनाऽविनयादिकृत्”
सा० द० उक्ते ३ व्यभिचारिभावभेदे । अमरे अहङ्कार-
पर्य्यायतोक्तिः ईषद्भेदमनादृत्यैव ।

गर्वाट पु० गर्वेणाटति अट--अच् ३ त० । द्वारपाले त्रिका० ।

गर्वित त्रि० गर्व--कर्त्तरि क्त गर्वो जातोऽस्य तार० इतच्

वा । १ मत्ते २ जातगर्व “यूथं तदग्रसरगर्वि(र्बि)तकृष्ण-
सारम्” “प्रेमगर्वितविपक्षमत्सरात्” रघुः ।

गर्ह निन्दायां वा चुरा० पक्षे भ्वा० आत्म० सक० सेट् । गर्हयते

गर्हते अजगर्हत अगर्हिष्ट । गर्हयाञ्चक्रे जगर्हेःगर्हहणा
“न गर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित्” भा० आ०
५७३० श्लो० । “गर्हयन्तोऽस्य साहसम्” भा० व० १८१ अ०
पदव्यत्यय आर्षः । उपसर्गपूर्वकस्तु तद्द्योत्यार्थयुक्ते
निन्दने । “विगर्हितं धर्म्मधनैर्निवर्हणम्” नैष० ।

गर्ह कुत्सायां भ्वा० आ० सक० सेट् । गर्हते अगर्हिष्ट

जगर्ह गर्हणम् गर्हितः गर्हा । “स एव धर्म्मो राज्ञां ।
तु तद्वितं किन्नु गर्हणम्” भा० आ० ११८ अ० । “केचि-
द्भीष्मं जगर्हिर” भा० स० ४३ अ० । “न कुत्सयाम्यहं
किञ्चिन्न गर्हे बलवत्तरम्” र० २०६ अ० । “विषमां च
दशां प्राप्तो देवान् गर्हति वै भृशम्” २०८ अ० । आर्षः
पदव्य ययः । “गर्हितान्नस्य जग्विः” मनुः ।

गर्हा स्त्री गर्ह--अ । १ निन्दायाम् “येन येनाचरेद्धर्मं तस्मित्

गर्हा न विद्यते” भा० अ० ६०५६ श्लो० । चरा० गर्ह-
भावे युच् । गर्हणाऽप्यत्र स्त्री ।

गर्ह्य त्रि० गर्ह--ण्यत् । १ निन्द्ये २ अधमे अमरः ।

गर्ह्यवादिन् त्रि० गर्ह्यं वदति वद--णिनि । कुत्सितवादिनि

कद्वदे अमरः स्त्रियां ङीप् ।

गल भक्षणे सक० स्राव (गला) अक० भ्वा० पर० सेट् । गलति

अगालीत् । “निर्गलिताम्बु गर्भम्” रघुः । “गलितं त्वरावि-
रहितासनयाः” माघः “प्राक्शोकनिर्गलितनेत्रपयः-
प्रवाहान्” नैष० । “विपक्षे गलितादरौ” “पर्य्या-
गलदच्छविन्दुः” “मुषलाद्यगलत्ततः” भट्टिः ।
“प्रच्छदात्तयलितास्रविन्दुभिः” । “विगाह्यमानो
गलिताङरागैः” रघुः ।

गल क्षारणे (गालान) चुरा० आत्म० सक० सेट् । गालया

अजीगलत गालयाञ्चक्रे । गालः । गालितः । “पङ्क
गोमूत्रगलितम्” चक्रदत्तः ।

गल पु० गल--भक्षे बा० करणे अच् । १ कण्ठे (गला) अम

कर्त्तरि अच् । २ सर्ज्जरसे (धुना) ३ वाद्यभेदे, ४ गड़क-
मत्स्ये च शब्दरत्ना० । “गले गृहीत्वा क्षिप्तोऽस्मि”
भा० आनु० १५४ अ० । अस्य स्वाङ्गत्वेऽपि क्रोड़ा० न
ङीष् । छिन्नगला । बह्वा० स्त्रियां ङीष् । गली
इत्यपि तत्रैव स्त्री ।

गलक पु० गल--बा० वुन् । (गड़ै) १ मत्स्ये शब्दार्थचि० ।

गलकम्बल पु० गले कम्बल इव । सास्नायां गवां गलस्थिते

रोमंशे मांसपिण्डे अमरः ।

गलगण्ड पु० ७ त० (गरगण्ड) । रोगभेदे । तल्लक्षणादि यथा

“निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले । महान्
वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् । निबद्धो दृढ़ः
अचलो वा । मुष्कवत् अण्डवत् । गले इति हनुम-
न्ययोरुपलक्षणम् । तथा च भोजः “महान्तं
शोथमल्पं वा हनुमन्यागलाश्रयम् । मुष्कवल्लम्बमानं तु
गलगण्ड विनिर्दिशेत्” संप्राप्तिमाह वातः
कफश्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः । कुर्वन्ति
गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ।
क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः ।
तत्र वातिकमाह । तोदान्वितः कृष्णासरावनद्धः श्यावा-
रुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्चिरवृद्ध्यपाको
यदृच्छया पाकमियात् कदाचित् । वैरस्यमास्यस्य
च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः । चिरवृद्ध्य-
पाकः चिरेण वृद्धिरपाकश्च यस्य सः । श्लैष्मिकमाह
स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि
कफात्मकस्तु । चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते
मन्दरुजः कदाचित् । माधुर्य्यमास्यस्य च तस्य जन्तो-
र्भवेत्तथा तालुगले प्रलेपः । कदाचित् प्रपच्यते वा
पाकोऽपि चिराद्भवति । प्रलेषः श्लेष्मणा । मेदोज
माह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितः
कण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानु
रूपक्षयवृद्धियुक्तः । स्निग्धास्यता तस्य भवेच्च जन्तो
र्गलेन शब्दं कुरुते च नित्यम् । देहक्षये काश्ये क्षयं,
देहवृद्धौ वृद्धिं यातीत्वर्थः । असाध्यमाह “कृच्छ्रा-
च्छ्र्वसन्तं सृदुसर्वगात्रं संवत्सरातीतमरोचकात्तेम् ।
पृष्ठ २५६२
क्षीणञ्च वैद्यो गलगण्डयुक्ते भिन्नस्वरं नैव नर चिकि-
त्सेत्” भावप्र० । “यवमुद्गषटोलानि कटुरूक्षञ्च
भोजनम् । छर्द्दिं सरक्तमोर्क्षा च गलगण्डे प्रयोजयेत्”
चक्रद० ।

गलग्रह पु० “आरम्भानन्तरं यत्र प्रत्यारम्भो न दृश्यते ।

गर्गादिमुनयः सर्वे तमेबाहुर्गलग्रहम्” १ नारदोक्ते
आरम्भदिनात् परं स्मृत्युक्तानध्ययदिनपातेन प्रत्यारम्भा-
भाववति, पदार्थे, “कृष्णपक्षे चतुर्थी च सप्तम्या-
दिदिनत्रयम् । त्रयोदशीचतुष्कञ्च अष्टावेते गलग्रहाः”
राजमार्तण्डोक्ते २ तिथ्यष्टके च । ३ व्यञ्जनभेदे ४ मत्स्य-
कण्टके शब्दार्थचि० ।

गलत्कुष्ठ न० कर्म्म० । स्रवद्रुधिरादौ कुष्ठभेदे । भ्रात-

भार्य्यामिगमनात् गलत्कुष्ठं प्रजायते,” शातातपेन तस्य
म्रातृभार्य्यागमनकर्मविपाकतोक्ता ।

गलन न० गल + भावे ल्युट् । १ क्षरणे (गला) “गलदा

धमनयो भवन्ति गलनमासु धीयते” निरु० ६ । २४ । २ स्वयं
पतने च कर्त्तरि ल्यु । ३ स्राविणि त्रि० “गलनम्लान-
फलानि च दन्तस्य समानि भङ्गेन” वृह० ९४ अ० ।

गलन्तिका स्त्री गल--शतृ ङीप् अल्पार्थे कन् । स्वल्पवारि-

धारायुतायां (झारा) कर्कर्य्याम् “प्रपा कार्या च वेशाखे
देवे देया गलन्तिका” काशी० ५ अ० ।

गलमेखला स्त्री गलस्य मेखलेव । कण्ठाभरणभेदे हारा० ।

गलवार्त्त त्रि० गले गलव्यापारे यथेष्टभोजनादौ वार्त्तः

निरामयः । यथष्टभोजनयोग्ये निरामये । “दृश्यन्ते-
चैव तीर्थेषु गलवार्त्तास्तपस्विनः” पञ्चतन्त्रम् ।

गलविद्रधि पु० “सर्वं गलं व्याप्य समुत्थितोयः शोफोरुजो-

यत्र वसति सर्वाः । स सर्वदोषो गलविद्रधिस्तु” सुश्रु-
तोक्ते कण्ठगते रोगभेदे “अमर्मस्थं सुपक्वञ्च भेदयेद्-
गलविद्रधिम्” सुश्रु० ।

गलव्रत स्त्री गरो गरणं सर्पभक्षणं व्रतमस्य रस्य लः ।

मयूरे त्रिका० स्त्रियां जातित्वात् ङीष् ।

गलशुण्डिका स्त्री अल्पा शुण्डा कन् शुण्डिका गले शुण्डिकेव ।

(आलजिव) । उपजिह्वायाम् हेमच० । “तालूदरं वस्तिशीर्षं
चिवुके गलशुण्डिके” याज्ञ० । तालुगते कण्ठशुण्डी-
ख्याते २ रोगभेदे कण्ठशुण्डीशब्दे १६६५ पृ० लक्षणा-
द्युक्तम् । “दालुगतास्तु गलशुण्डिकेत्यादि” सुश्रु० । “शल्यं
जतुर्माणर्माससंघातो गलशुण्डिका सुश्रु० अधिमांसार्बु-
दार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका” इत्युपक्रमे ग-
ण्डमाला प्रभृतयोमांसदोषजा” सुश्रुतेन तस्याः मांसदोष-
जत्वमुक्तम् ।

गलस्तन पु० गले स्तन इव । छागगलस्थे स्त्वनाकारे

मांसपिण्डभेदे । स च दुग्धक्षरणहीनत्वात् निष्फलः
यथोक्तं दृष्टान्तविधया वसिष्ठसिद्धान्ते “चलसंक्रमयुङ्मासे
संक्रमोयः स संक्रमः । अजागलस्तन इव राशिसंक्रान्ति-
रुच्यते” ।

गल(ले)स्तनी स्त्री गले स्तनो यस्याः वा अलुक्स० । छाम्याम् । हेमच० ।

गलहस्त पु० गले न्यस्तो हस्तः । १ अपसारणार्थं गलेऽर्पिते

हस्ते (गलाटिपि) । “देवलवचन गलहस्तः” दायभाग
“अनिच्छन् गलहस्तेन ताभिर्निर्वासितस्तदा” कथास० ।
स जातोऽस्य तार० इतच् । गलहस्तित जातगल-
हस्ते । “अर्द्धेन्दुलीलेर्गलहस्तितेव” नैष० । तदाकृति-
त्वात् २ अर्द्धचन्द्राख्ये वाणभेदे पु० । ३ कृष्णत्रिवृति-
स्त्री मेदि० ।

गला स्त्री गलति गल--अच् । लज्जालुलताभेदे, शब्दार्थचि

गलाङ्कुर पु० “गलेऽनिलः पित्तकफौ च मूर्च्छतौ पुद्रष्य

मांसं च तथैव शोणितम् । गलापसंरोधकरैस्तथाङ्कुरैर्नि-
हन्त्यसून् व्याधिरयं तु रोहिणी” माधवकरोक्ते
रोहिणीरूपकण्ठजातरोगाङ्गे अङ्कुराकारे पदार्थे । “गले-
ऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समन्ताच्च तथैव
शोणितम् । प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति
यान् साऽसुहरा तु रोहिणी” इति सुश्रुते रोहिणीरोगस्य
गलजाताङ्कुरसर्जनकारित्वमुक्तम् ।

गलानिल पु० गलेऽनिलः प्राणवायुरस्य । (गल्ता

चिङ्गिटि) मत्स्यभेदे । त्रिका० । गलाबिल इति पाठः ।

गलि पु० गडि--डस्य लः । (गडियागरु) सामर्थ्येऽपि भारा-

वाहके १ वृषे हेमच० । गल इन् । २ लतायां स्त्री उज्ज्वल० ।

गलित त्रि० गल--क्त । १ पतिते स्रस्ते, च्युते, हस्तादितो

भ्रष्टे अमरः । गलधातौ उदा० २ परिणते च । “गलित-
वयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” रघुः ।

गलितक पु० गलित इव कायति कै--क । पतितवन्नाट्य-

भेदे नाट्यशब्दे विवृतिः । “गलितकः” विक्रमो० ५ अ० ।

गलितकुष्ठ न० कर्म्म० । गलत्कुष्ठे ।

गलेगण्ड पु० गलेगण्ड इव यस्य । पक्षिमेदे (हाड़गिला) त्रिका० ।

गलेचोपक त्रि० गले चुप्यतेऽसौ चुप--नि० कर्म्मणि

ण्वुल् अलुक्स० । कण्ठे कर्त्तनीये । गलेचोपकपाद
हारकौ” मुग्ध० ।
पृष्ठ २५६३

गलोड्य न० गलेन लोड्यः पृषो० ललोपः । धान्यभेदे “शालि-

षष्टिकनलवञ्जुलतालीशशृङ्गाटकगलोड्यगौरीगिरिकशैव-
तपद्मकपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः”
सुश्रु० ।

गलोद्देश पु० गलस्य उद्देशः समीपम् । गलसमीपस्थेऽवयवे निगाले अमरः ।

गलोद्भव पु० गले अश्वगलदेशे उद्भवति उद् + भू--अच् ।

अश्वगलजाते रोचमानाख्ये रोमावर्त्तभेदे त्रिका० ।

गलौघ पु० गले ओघ इव । “तस्यैव (गलविद्रधेः) तुल्यः

खलु सर्वजस्य । शोफो महानन्नजलावरोधी तीव्रज्वरो
वातगतेर्निहन्ता । कफेन जातो रुधिरान्वितेन गले
गलौघः परिकीर्त्यतेऽसौ” सुश्रुतोक्ते कण्ठगतरोगभेदे ।

गल्द स्त्री गल--क्विप् गल + पृषो० वा तेन गला गलेन वा

दीयते दा--कर्मणि घञर्थे क । १ वाचि निघ० । गलद इति
पाठान्तरम् । गलितं गल् धीयते आसु धा--घञर्थे क
पृषो० धस्य दः । धमनीभेदे “आ त्वा विशन्त्विन्दव
आ गल्दा धमनीनाम्” । इमामृचमधिकृत्य गल्दा धमनयो
भवन्ति गलनमासु धीयते” निरु० ६ । २४ ।

गल्भ धार्ष्ट्ये (प्रागल्भ्ये) भ्वा० आ० सक० सेट् । गल्भते

अगल्भिष्ट जगल्भे । “या कथञ्चन सखीवचनेन प्राग-
भि प्रियतमं प्रजल्भे” माघः । गल्भ + च्व्यर्थे क्यङ्
गल्भायते अगल्भायिष्ट ।

गल्या स्त्री गलानां कण्ठानां समूहः पाशा० यत् । १ कण्ठ-

समुदाये । गलो वृहत्काशस्तेषां २ समूहे शब्दार्थचि० ।

गल्ल पु० गल--ल तस्य नेत्त्वम् । (गाल) गण्डे । हेमच० ।

गल्लक पु० गलति क्विप् गल् तं लाति गृह्णाति ला--क

ततः स्वार्थे क । १ चषके मद्यपानपात्रे हेमच० ।
२ इन्द्रनीलमणौ त्रिका० । पृषो० वमध्यता इत्येके ।

गल्लचातुरी स्त्री गल्ले चातुरी यस्य, संज्ञात्वात् न कप्

न वा ह्रस्वः । (गालवालिश) ख्याते उपधानभेदे जटा० ।

गल्वर्क पु० गलति गल--उन् गलुरर्को दीप्तिस्स्य । सुसारे

१ मणिभेदे त्रिका० । तत्र “गल्वर्कस्तु सुसारवत् । अश्मसा-
रस्त्विन्द्रनीलः” इत्युक्तौ अश्मसारशब्दोत्तरं तुकारात
गल्वर्कशब्दस्य न इन्द्रनोलार्थता शब्दकल्पद्रुमे तदर्थ
तोक्तिः प्रामादिको । २ पद्मरागे मणौ च । “ससारगल्वर्क
सुवर्णरूप्यैः” भा० द्रो० १६ अ० । “ससार इन्द्रनीलः (अश्म-
सारत्वात) गल्वर्कः पद्मरागः” (अर्कदीप्तिकत्वात्) नील०
२ चषकपात्रेहेमच० । रक्तवर्णसुराश्लेषेण सूर्य्यकर-
तुल्यवर्णत्वात्तस्य तथात्वम् ।

गल्ह कुत्सने भ्वा० आ० सक० सेट् । गलहते अगल्हिष्ट

जगल्हे ।

गवची स्त्री गां भूमिमञ्चति अन्च--क्विप् अवङादेशः

ङीप् अचोंऽल्लोपः पृषो० न दीर्घः । इन्द्रवारुण्याम्
(राखालशशा) रत्नमाला ।

गवय पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं याति या--क,

नां तदवयवं सादृश्येनायते अय--अच् वा । गलकम्बल-
शून्ये गोसदृशे मृगभेदे अमरः “ग्रामीणस्य प्रथमतः
पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात् सा
करणं मतम् । गवयादिपदानां तु शक्तिधीरुपमाफ-
लम्” भाषा० । “दृष्टः कधञ्चिद् गवयैर्विविग्नैः” कुमा० ।
स्त्रियां योपधत्वेऽपि योपघप्रतिषेधे गवयहयादीनाम-
प्रतिषेधात् ङीष् । अस्य म्भंसपाकविधिर्यथा । तैले संपा-
चिते तप्ते हिङ्गुसैन्धवसंयुतम् । मांसं गवयसम्भूतं
सुस्विन्नं भूरिवारिणा” । भावप्र० तद्गुणा उक्ता यथा
“गवयो मधुरो वृष्यः स्निग्धोष्णः कफपित्तलः । विदा-
ही गुरुविष्टम्भी विपाके विरसः सदा” । २ वैवस्वतपुत्रे
वानरभेदे । “पुत्रा वैवस्वतस्यासन् पञ्च कालान्तकोपमाः ।
गयो गवाक्षो गवयः शरभो गन्धमादनः” रामा० उत्त० ।

गवराज पु० गवेन शब्देन राजते राज--अच् । वृषे शब्दच०

गवल पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं लाति

लाक । महिषे हेमच० । “गवलाजवधस्तथा” ति० त० ।
“गवलालिकुलाहिनिभाविसृजन्ति पयः पयोवाहाः” वृ०
सं० ३२ अ० । “बभौ तरद्भिर्गवलासितद्युतिः” माघः ।
स्त्रियां ङीष् ।

गवल्गण पु० सञ्जयपितरि सूतभेदे । “सञ्जयो मुनि-

कल्पस्तु जज्ञे सूतो गवल्गणात्” भा० आ० ६३ अ० ।

गवाक्ष पु० गवामक्षीव अक्षि--षच् समा० नित्यमवङ्, गाव

सूर्य्यकरा जलानि वा अक्ष्णुवन्ति व्याप्नुवन्ति एतमनेन
वा अक्ष--व्याप्तौ अकर्त्तरि घञ् । वातायने (जानेला)
अमरः । “गवाक्षजालैरभिनिष्पतन्त्यः” भट्टिः “उत्सृष्ट-
लीलाञ्चितमा गवाक्षात्” “विलोलनेत्रभ्रमरैर्गवाक्षाः”
कुमा० । “कुवलयितगवाक्षा लोचनैरङ्गनानाम्”
रघुः । २ वैवस्वतपुत्रे वानरभेदे रामा० गवयशब्दे
दृश्यम् । गां भूमिमक्षति व्याप्नोति अण् गौरा०
ङीष् सि० कौ० मुग्ध० षण् ईप् । ३ गोडुम्बायां (गोमुक्) ।
अमरः । ङीषन्तः ४ इन्द्रवारुण्याम् (राखालशशा)
५ शाखदि (शेओड़ा) राजनि० । ६ अपराजितायाम् रत्नमा० ।
पृष्ठ २५६४

गवाची स्त्री गवचीवत् किन्तु पूर्वाणो दीर्घः । (पाँकाल) मत्स्य-

भेदे “गवाच्यजीर्णकारी च गुर्वी श्लेष्मप्रकोपिनी” राजब०

गवादन न० गोभिरद्यते अद--कर्मणि ल्युट् अवङ् । १ घासे

अमरः । इन्द्रवारुण्यां स्त्री ङीप् शब्दच० । ३ नीलापारि-
जातायाम् स्त्री राजनि० । आधारे ल्युट् ङीप् । २ गवां
भक्षणाधारे पात्रे (डावा) स्त्री मेदि० ।

गवादि पु० पा० गणसूत्रोक्ते हिताद्यर्थे यत्पत्ययप्रकृतिरूपे

शब्दगणे स च “गो हविस् अक्षर विष बर्हिस् अष्टका
स्खदा युग मेधा स्रुच् (नाभि नभञ्च) (शुनः संप्रसारणं
वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्) । (ऊधसो-
ऽनङ् च) कूप खद दर स्वर असुर अध्वन् क्षर वेद
वीज दीप्त । “गवादिम्यो यत्” पा० हितादौ गव्यम्

गवाधिका स्त्री गवा किरणेनाधिकायति अधि--कै क ।

लाक्षायां त्रिका० । अत्र गवाषिकेति पाठः प्रामादिकः

गवानृत न० गवि गोविषयेऽनृतम् अवङादेशः । गोविषये

मिथ्याकथने । “गवानृते पञ्चशतं सहस्रं पुरुषानृते”
स्मृतिः ।

गवामयन न० दशमाससाध्ये द्वादशमाससाध्ये च सत्रभेदे

तद्विवृतिः ता० ब्रा० ४ अध्यायादौ ।
तत्र ताण्ड० ब्रा० ४ अ० भाष्ये तस्य द्वैविध्यमुक्त्वा तत्रा-
हानि यथा कत्तव्यानि तथोक्त्वा तच्छब्दप्रवृत्तिनिमित्त-
ज्ञानाय श्रुतिमवतारयन् व्याचख्यो यथा
“स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात् । गायाम-
यनिकानां च ता एवेत्यवगम्यते । शतानि त्रीणि षष्टिश्च
विषुवांश्च चतुर्थके । प्रोक्तानि गव्यपत्रस्य स्तुत्याहानि
क्रतादिह । तानि संगृह्य वक्ष्यत्ते बुद्धिव्युत्पत्तिसिद्धये ।
द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्च
तस्य द्वादशमासनिर्वत्यस्य प्रायणोयोऽतिरात्रः प्रथममह-
स्तवश्चतुर्विंशं उक्थ आरम्भणीयः ते उभे अहनी
अनुष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरित्याभिप्लविकः षडहः
स चतुर्यारमावर्त्तनीयः ततस्त्रिवृदादिसोमसुत्यकसाध्यः
पृष्ठ्यः षडहः एवं पञ्चभिः षडहैरेको भासः पूर्य्यते
एतस्यैवावर्त्तनेन पञ्च मासाः सम्पाद्याः तत्र षष्ठे मास्यादौ
त्रयोऽभिप्लवाः षडहाः कार्य्याः ततः एकः पृष्ठ्यः षडहः
ततोभिजिदेकमहः त्रयः स्वरसामान इत्येबमष्टाविंशत्य-
हानि आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम् ।
इत्यं पूर्वपक्षे अशीत्युत्तरशतसंख्यान्यहानि सम्पन्नानि ।
ततो विषुवमेकमहः सोऽस्य सत्रस्य प्रधानभूतः । सप्तमे
मास्यादो त्रयः स्वरसामानः प्रतिलोमाः कार्य्याः । ततो
विश्वजिदावृत्तः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमः
ततस्त्रयोऽभिप्लवाः षडहाः आवृत्ताः एवमष्टाविं-
शत्यहानिं स्युः अस्य च मासस्य महाव्रतातिरात्रौ च
ततोभिधास्यमानौ पूरकौ स सप्तमो मासः । ततः पृष्ठ्यः
षडहःपूर्वोक्तैश्चतुर्मिराभिप्लविकैः प्रतिलोमक्रमेणानुष्ठितैः-
रष्टमोमासः अनयावृत्त्या नवमदशमैकादशा अपि
सम्पाद्याः द्वादशनासस्यादौ त्रयोभिप्लवाः, षडहः ततो
गोरायुयी द्वे अहनी द्वादशाहस्य दशाहानि चेति
त्रिंशाहानि स द्वादशो मासः ततो महाव्रतमुपान्त्यमहः
तेन उदयनीयातिरात्रौ इत्यपि सप्तममासस्य पूरकाविति
तदेतद्गवामयनसत्रं विधास्यन् तन्नामनिर्वचनप्रदर्शनाया
दावाख्यायिकामाह” भा०
“गवो वा एतत् सत्रमासत तासां दशसु मास्सु शृङ्गा-
ण्यजायन्त ता अब्रुवन्नरात्स्मोत्तिष्ठामौपशा नोऽज्ञतेति
ता उदतिष्ठन्” ता० ब्रा० ४ । १ । १ । “पुरा खलु गावः एतत्-
संवत्सरसत्रमासत अन्वतिष्ठन् आसचोदना अपरचोदना
च तत्र लिङ्गमिति मीमांसकाः । अत्रासरूपपूर्वतिथे
चानुष्ठाने ये वर्त्तन्ते तदन्यैरनुष्ठितम् अत इदं
गवामयनमित्याचक्षते तासां सत्रस्थितानां मध्ये कासा-
ञ्चिद्गवां दशसु माःसु मासेषु पद्दन्मासीत्यादिना
मासशब्दस्य मास्भावः तेष्वनुष्ठितेषु शृङ्गाण्यजायन्त ता
जातशृङ्गा अब्रुवन् परस्परमुक्तवत्यः किमिति अरातस्म
समृद्धा अभूम अतोवयमुत्तिष्ठामसत्रं ससापयाम अरात्-
स्मेति तदुक्तं तर्ह्याचष्टे । ओपशाः आ अभितः शिरः
प्रदेशमुपेत्य शेरन्ते इत्योपशाः शृङ्गाणि अज्ञत
जातान्यभूवन्निति सम्बन्धः अज्ञतेति जनी प्रादुर्भाः
इत्यस्मात् लुङि बहुवचने “मन्त्रे झलीत्यादिना च्ले
रङि गमहनजनेत्युपघालोपे रूपम् । एवसुक्त्वा ता गावः
सत्रादुदतिष्ठन् । ताभिरेवं दशभिर्मासैः फलस्य प्राप्तेर्दशमा-
सनिर्वर्त्यमपि गवामयनमस्तीत्युक्तं भवति” भा० । द्वादशमा-
सनिर्वर्त्यमप्यस्तीति दर्शयति । “तासान्त्वेवाब्रुवन्नासामहा
एवेमौ द्वादशौ मासौ सं संवत्सरमापयामेति तासान्द्वा
दशसु माःसु शृङ्गाणि प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता
एतास्तूपरास्तस्मात्ताः सर्वान्धादश मासः प्रेरते सर्वं हि
ता अन्नाद्यमाप्नुवन्” ता० ब्रा० । “तुशब्दो वैलक्षण्य-
द्योतनार्थः तासामेव गवां मध्ये काश्चिदब्रुवन् किमि
त्युच्यते, यो द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेका
पृष्ठ २५६५
दशद्वादशौ मासौ इमौ आसामहा एवं अनष्ठायैवं
अनुष्ठाय प्रारब्धं सवत्सरसाध्यं समापयामेति व्यवहिता-
श्चति समित्यस्य व्यवहितेन सम्बन्धः । तासां गव जातानि
शृङ्गाणि द्वादशसु माःषु मासषु पूर्णषु प्रावर्त्तन्त प्रापयन्
दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धया
यतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणां
पुनःपतनमित्यभिप्रायः तया चैतरेयकम् “अथ समापयि-
ष्यामः संवत्सरमित्यासत तासामश्रद्धया शृङ्गाणि प्राव-
त्तन्तेति” एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्व-
र्त्तुभवमन्नाद्यमदनीयमन्न प्राप्नुवन् ता गाबस्तूपराः शृङ्ग-
हीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासो मासान्
प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा
एव यथायथं गच्छन्ति शृङ्गिणो महिष्यादयस्तु कृशा
भवन्ति तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावः
सर्वमन्नाद्यमाप्नुवन् तस्मात्सर्वर्त्तुषु पुष्टाङ्गा भवन्ति तथा
चैतरेयकम् “ऊर्द्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्त-
रमुत्तिष्ठन्तोति” । उक्तार्थं जानतः फलमाह” भा० ।
“सर्वमन्नाद्यमाप्नोति य एव वेद” ता० ब्रा० ३ । स्पष्टोऽर्थः ।
तदेवं दशमासनिर्वर्त्यं द्वादशमासनिर्वर्त्यं चेति द्विविधं
गवामयनं प्रतिपादितं तयोर्ज्योतिष्टोमदर्शपूर्णमासादिवदे-
तत्काम तत्कुर्य्यादिति कामफलसम्बन्धफलविशेषाश्रवणा-
द्विश्वजिन्न्यायेनान्यत्राम्नातस्य स्वर्गस्य कल्पनाया अन्याय्य-
त्वाद्रात्रिसत्रन्यायेनार्थवादिकस्य समृद्धिफलस्य वाक्यशेषे
श्रुतत्वादश्रुताच्छ्रुतङ्गरीय इति समृद्धिकामा एतत्सत्र-
मासीरन्निति विधिरुन्नेतव्यः । तैत्तिरीयके समृद्धिफल-
कत्वं स्पष्टमाम्नातम् “य एवं विद्वान् संवत्सरमुपयान्त्र्या-
व्रुबन्त्येवेति” भा० ततः ४ । १४ कण्डिकामारभ्य । ५ अ० ८ ख०
९ क० पर्य्यन्ते तद्विधानमुक्त्वा तत्र सत्रे दीक्षाकालविधा-
नार्थमेकाष्टकारम्भपक्षं निरस्य चैत्रशुक्लौकादश्यां दीक्षा-
माह तत्रैव ५ । ९ । १० कण्डिकादिषु
“चित्रापूर्णमासे दीक्षेरन्” ता० व्रा० ५ । ९ । १० । “चित्रा-
युक्तः पौर्णमासः चित्रापूर्णमासः तस्मिन् दीरक्षेरन्”
तदेतत् स्तौति” भा० । “चक्षुर्वा एतत् वत्सरस्य यच्चित्रा-
पूर्णमासो मुखतो वै चक्षुर्मुखत एव तत् संवत्सरस्य
दीक्षन्ते तस्य न निर्य्यास्ति” ता० ब्रा० ११ । “चित्रापूर्ण-
मास इति यत् एतत संवत्सरस्य चक्षुर्वै जायमानस्य
हि प्रथमं मुखञ्जायते तत्रापि चक्षुरेव प्रथममाविर्भवति
अतस्तत्सादृश्यादस्य चक्षुषः उक्तक्रमेण मुखतो मुखप्रदेश-
एव चक्षुः, अतो मुखएव तत् संवत्सरमारभ्य गृहीत्वा
दीक्षन्ते । यः फाल्गुन उक्तः सोऽप्यत्र बिद्यत इत्युक्तं
भवति तस्य न निर्य्यास्ति कश्चिदपि दोषो न विद्यते”
इत्थं चित्रापौर्णमास्यां दीक्षितव्यमित्युक्तम् अथ तस्मि-
न्नेव मासे शुक्लैकादश्यां दीक्षितव्यमित्याह” भा० “चतुरहे
पुरस्तात् पौर्णमास्या दीक्षेरन्” ता ब्रा० १२ । “चैत्र्याः
पौर्णमास्याः पुरस्ताच्चतुरहे चतुर्ण्णामह्नां समाहारश्चतुरह-
स्तस्मिन्विद्यमाने गवामयनस्य दीक्षा कार्य्या एवं दीक्षणस्य
गुणमाह” भा० “तेषामेकाष्टकायां क्रयः सम्पद्यते तेनैकाष्ट-
कान्न संवट् कुर्वन्ति” ता० ब्रा० १३ । “सर्वेषां सत्राणां
द्वादश दीक्षा भवन्ति तत एकादशीप्रभृति द्वादशसु गतासु
रात्रिषु त्रयोदशी रात्रिरष्टमी स्यात् एकाष्टका च
बहुलाष्टमीति अस्यामेकाष्टकेत्युपचारः तस्याः क्रयः सम्प-
द्यते प्रथमे ह्युपसर्जने राजक्रयस्तस्मिन् दिने प्रातः-
काले प्रायणियाद्या यज्ञावयवाः प्रक्रम्यन्ते तेन प्रक्रमेण
एकाष्टकां न संवट्कुर्वन्ति क्रियानुपयोगेन व्यर्थं न कुर्वन्ति
अतएव एकाष्टकाप्रारम्भकृतो गुणश्चास्मित् पक्षेऽन्तर्भ-
वति इत्यर्थः । अत्येऽपि गुणा अस्मिन् पक्ष सन्तीत्याह”
भा० “तेषां पूर्वपक्षे सुत्या सम्पद्यते पूर्वपक्षे मासाः
सन्तिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः
पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदत्य-
रात्सुरिमे सत्रिण इति ते राध्नुवन्ति” ता० व्रा० १४ ।
“तेषामेकादश्यां दीक्षमाणानां सुत्या सोमयागः पूर्वपक्ष
सम्पद्यते सत्राणां सर्वेषां द्वादशोपसदः तत्राष्टमीप्रभृति
द्वादशसु गतासु त्रयोदशी शुक्लपक्षपञ्चमी तस्यां प्रथमो-
ऽतिरात्र इति पूर्वपक्षे सुत्या० प्रारभ्यत इष्यर्थः । त्रिंशता
त्रिंशता ऽहोभिर्म्मासेषु पूर्वपक्षे एव सर्व्वमासाः सन्ति-
ष्ठमाना यन्ति वर्त्तन्ते एवं द्वादशसु मासेषु गतेषु पूर्वपक्ष
एव सत्रादुत्तिष्ठन्ति तानुत्तिष्ठतः सत्रादुत्थानं कुर्वतो
यजमानाननु पश्चात् पशव ओषधयश्चोत्तिष्ठन्ति ऊर्द्ध्वं रोहन्ति
तान् यजमानान् कल्पाणी शोभना वाक् यशस्करी वाक्
वदति किमिति इमे सत्रिणो यजमानाः अरात्सुः
समृद्वा अभवन्निति तदनन्तरन्ते सत्रिणो राध्नुवन्ति सभृद्धा
भवन्ति” । ५ अध्यायसमाप्तिपर्यन्ते तस्यैव विधानभेदा उक्ताः ।
“गवामयनेनेयुः” कात्या० श्रौ० २४ । ५ । २ । “गवामयनं
वाऽभिगरश्रुतेः” २४ । ४ । ४९ । इदञ्च एकपदं तेन गावा-
मयनिकमित्यादौ ठकि पूर्वाचोवृद्धिः । “गावामयनिके
पृष्ठ्यषडहे प्रत्यहं द्वयम्” जैमिनीयन्यायमाला ।
पृष्ठ २५६६

गवामृत न० गोरमृतमिव क्षीरम् अवङावेशः । गोक्षीरे

“अतिथिः सर्वभूतानामग्नि सोमो गवामृतम्” भा०
व० ३१२ अ० । गोक्षीरस्य सोमवत् हूयमानत्वात्
चन्द्रहेतुकत्वाद्वा सोमतेति “अमायां च सदा सोम
ओषधीः प्रतिपद्यते । तमोषधिगतं गावः पिबन्त्यम्बु
गतञ्च यत् । तत् क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ।
हुतमग्निषु यज्ञेषु पुनराप्यायते शशी” कालमा०
सोमोत्पत्तिवाक्यात् सोमस्यैव गोक्षीरहेतुत्वम् । एवञ्च
गोक्षीरस्य सोमप्रसुतत्वेन पुनर्यज्ञे मन्त्रेण होमात् चन्द्रा-
प्यायनात् तद्धोमस्य सन्तत्या सनातनत्वम् । तेन “किं स्वि-
द्धर्म्मः सनातन” इति यक्षप्रश्नस्योत्तरमिदं सङ्गच्छते ।

गवाम्पति पु० ६ त० अलुक् स० । १ वृकने “सिंहेनेन

गवाम्पपतिम्” भा० व० १६० अ० । २ गोपालके
“तथा दृष्ट्व यबीयांसं सहदेवं गवांपतिम्” भा० वि०
वि० १९ आ० । ३ गोस्वामिनि ४ रुद्रे ५ किरणपतौ
सूर्य्यवग्रप्रादौ । “प्रशान्तोऽग्निर्महाभाग! परिश्रान्तो
गवांपति” भा० वि० २२० अ० । सहस्ररश्मिरादित्यस्त-
पनस्त्वं गवांपतिः रुद्रः” भा० व० ३ अ० सूर्य्यस्तवः ।
खगोलशब्ददर्शितदिशा सूर्य्यस्य चन्द्रादिग्रहदीप्तिका-
रित्वात् तथात्वम् रुद्रस्य तथात्वं गोपतिशब्दे वक्ष्यते ।
पदद्वयनित्येके ।

गवालूक पु० गवाय शब्दाय अलति अल--बा ऊकञ् । मृगभेदे गवये त्रिका० ।

गवाविक न० गौश्च अविश्च द्वयोः समाहारः गवाश्वा०

नि० नित्यमतङादेशः कश्च । गोमेषेयोः समाहारे ।

गवाश्व न० समाहारद्व० अवङ् । गोहययोः समुच्चये ।

गवाश्वप्रभृति न० पा० गणसूत्रोक्ते समाहारद्वन्द्वनिमित्ते

शब्दसमूहे स च गणः “गवाश्वम् गवाविकम्
गवैड़कम् अजाविकम् अजैड़कम् कुब्जवामनम् कुब्जकि-
रातम् पुत्रपौत्रम् श्वचण्डालम् स्त्रीकुमारम्
दासीमानवकम् शाटीपटीरम् शाटीप्रच्छदम् शाटीपट्टि-
उष्ट्रम्बरम् उष्ट्रशशम् मूत्रपुरोषम् यकृन्मेदः, मांसशोणि-
तम् दर्भशरम् दर्भपूतीकम् अर्जुनशिरीषम् अर्जुनपुरु-
षम् तृणोलपम् दासीदासम् कुटीकुटम् भागवतीभाग-
वतम्” “गवाश्वादीनि यथोच्चारितानि साधूनिं सि० कौ० ।

गवाह्निक न० अह्नि भवं दिनभक्षणाय पर्य्याप्तम् अहन् + ठक्

आह्निकम् ६ त० । गोर्दिनभक्षणपर्य्याप्तघासादौ “निरुद्वेगस्तु
यो दद्यात् मासमेकं गवाह्निकम् । एकभक्तं तथाश्नीयात्
श्रूयतां तस्य यत् फलम् । इगा पापी महाभागाः पवित्रं
परमं स्मृताः । त्रीन् लोकान् धारयन्ति स्म सदेवासुर-
मानुषान् । तासु चैव महापुण्यं शुश्रूषा च महाफला ।
अहन्यहनि धर्मेण युज्यते वै गवाह्निके” भा० आनु०
१३२ अ० । “गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः ।
नाशयन्त्याशु पापानि महापातकजान्यपि” आ० त० यमः ।
“गवाह्निकं गोर्दिनभक्ष्यम्” आ० त० रघुनन्दनः ।

गविजात पु० गवि, गोसंज्ञायाम् पुलस्त्यकार्य्यायां वा जातः

अलुक्स० । १ ऋषिभेदे स तु नहुषाये च्यवनमूल्यतया
गां कल्पितवान् तत्कथा भा० आनु० ५१ अ० “तत्र त्वन्यो
वनचरः कश्चिन्मूलफलाशनः । नहुषस्य समापस्थो
गविजातोऽमवन्मुनिः” इत्युपक्रमे “न हुषस्य वचः श्रुत्वा
गविजातः प्रतापवान् । उवाच हर्षयन् सर्वानमात्यान्
पार्थिवञ्च तम् । अनर्वा वै महाराज! द्विजा वर्णेषु
चोत्तमाः । गावश्च, पुरुषव्याघ्र! गौर्मूल्यं परिकल्प्य-
ताम्” पुलस्त्यस्य गोसंज्ञायां भार्य्यायां जाते २ वैश्रवणे च
पुलस्त्यो नाम तस्यासीन्मानसोदयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः” भा० व०
२७ अ० । “गवि गोसंज्ञायां भार्य्यायाम् नील० ।
गबीत्यस्याभवदित्यनेन सम्बन्धात् तस्येत्यस्य पुत्रेणान्वयाच्च
तथात्वम् एतन्मूलकं गविपुत्रशब्दकल्पनं प्रामादिकमेव ।

गविनी स्त्री गवां समूहः खला० इनि । गोसमूहे ।

गविष् त्रि० “गां स्तुतिवाचमिच्छति इष--क्विप् । स्तोत्रादि-

वाक्ये च्छावति । “निरस्य रसं गविषः” ऋ० १० । ७६ । ७ ।
“अगोरुधाय गविष” ८ । २४ । २० ।

गविष त्रि० गामिच्छति इष--क । स्तोत्रेच्छावति

अश्रेद्द्रप्सं दविध्वद्गविषो सत्वा” ऋ० ४ । १३ । २ । “सत्वा
भरिषो गविषः” ४ । ४० । २ । “गविषो गवां प्रेप्सुः” भा० ।

गविष्टि पु० इष--अत्वेषे क्तिन् ६ त० । गवामन्वेष्टरि ।

“आप्रवस्व गविष्टये” ९ । ६६ । १५ । “गविष्टये गवामन्वेष्ट्रे” भा० ।

गविष्ठ पु० दैत्यभेदे “गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः”

भा० आ० ६५ अ० । सच द्वापरे द्रुमसेनतयाऽऽविर्भूतः
यथाह भा० आ० ६७ अ० “गविष्ठस्तु महातेजा यः
प्रख्यातो महासुरः । द्रुमसेन इति ख्यातो पृथिव्यां
समजायत” ।

गविष्ठिर पु० गवि वाचि स्थिरः ष त्वम् अलुक्स० । गोत्रप्रवर्त्तके

१ ऋषिभेदे । तस्यापत्यम् अण् । गाविष्ठर तद्गोत्रापत्ये
पुंस्त्री० बहुषु तस्य लुक् । “गविष्ठिराणामात्रेयगाविष्ठिरपौ-
तिमास्येति” आश्व० श्रौ० १२ । १४ । १ । “गविष्ठिरो नमसा
पृष्ठ २५६७
स्तोममग्नौ” ऋ० ५ । १ । १२ । २ कण्वे मुनौ च “अग्निरत्रिं
भरद्वाजं गविष्ठिरम्” ऋ० १० । १५० । ५ । “गविष्ठिरं कण्वम्” भा० ।

गवीधुका स्त्री गवेधुका + पृषो० । धान्यभेदे । “अनाहुति

र्वै जर्त्तिलाश्च गवीधुकाश्च” तैत्ति० ५ । ४ । ३ । २ ।

गवी(वे)श्वर ६ त० वा अवङ् । गोस्वामिनि अमरः ।

गवेङ्गित न० गवामिङ्गितम् अवङ् । शुमाशुभसूचके गवां

चेष्टाभेदे तच्च वृ० स० ९२ अ० उक्तं यथा ।
“गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च
रोगान् । मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्त-
स्करानारुवन्त्यः । अकारणे क्रोशति चेदनर्थं भयाय
रात्रौ वृषभः शिवाय । भृशं निरुद्धो यदि मक्षिकाभि-
स्तदाशु वृष्टिं सरमात्मजैर्वा । आगच्छन्त्यो गोष्ठवृद्ध्यै च
वेश्म बम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः । आर्द्रा-
ङ्ग्यो वा हृष्टरोमण्यः प्रहृष्टा धन्या गावः स्युर्महिष्यो-
ऽपि चैवम्” ।

गवेडु स्त्री गवे दीयते दीङ् रक्षणे कु पृषो० दस्य डः अलुक् स० । (गड्गडे) धान्यभेदे अमरः ।

गवेधु पु० गवे धीयते धाञ्--धारणे कु अलुक्स० । (गड्गडे)

१ धान्यभेदे तस्या गवे धारणात्तथात्वं यथोक्तम्
“अथ रुद्राय पशुपतये । रौद्रं गावेधुकं चरुं निर्व-
पति तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवत्यथ यद् गावे
धुको भवात वास्तव्यो वा एष देवो वास्तव्या गवेधुका
स्तस्माद्गावेधुको भवति” शत० ब्रा० ५ । ३ । ३ । ७ ।
“गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम् । गवेधुः
कटुका स्वाद्वी कार्श्यकृत् कफनाशिनी” भावप्र० ।
तेन शब्दक० गवेधुशब्दस्य पुंस्त्वोक्तिः प्रामादिकी ।
गवेधुश्च सुश्रुते कुधान्यवर्गे उक्ता यथा
“कोरदूषकश्यामाकनीबारशान्तनुतुवरकोद्दालकप्रियङ्गु-
मधूलिकानान्दीमुखीकुरुविन्दगवेधुकामरुकतोदर्पणीमुकु-
न्दकवेणुयवप्रभृतयः कुधान्यविशेषाः”

गवेन्द्र पु० गौरिन्द्र इव नित्यमवङ् । श्रेष्ठे गवि ।

गवेरुक न० गां गोशोभामीरयति ईर--बा० उकन्

अवङ् । गौरिके त्रिका० । गैरिकेण गोर्भूषणात्तथ त्वम् ।

गवेश पु० ६ त० अवङ् । १ गोस्वामिनि गोरक्षके तेन निर्वृ-

त्तादि० संकला० पाठान्तरे ततोऽण् । गावेश तन्निर्वृ-
त्तादौ त्रि० । ३ रुद्रे च गोपतिशब्दे दृश्यम् । पक्षे-
ऽव् । गवीश उक्तार्थेषु ।

गवेशकी स्त्री । गवामीशः गीरक्षः तथाभूत इव

कायति कै--क गौरा० ङीष् । (गोरक्षचाकुलिया) लता-
भेदे शब्दच० । गवेशकेति केचिदिमं टाबन्तमाहुः ।

गवेष अन्वेषणे, अद० चुरा० आत्म० सेट् । गवेषयते

अजगवेषत । गवेषयाञ्चक्रे । गवेषितः गवेषणं गवेषणा ।
“तीर्थेष्वितस्ततस्तस्याभिचचार गवेषयन्” भा० व० २६२ अ० ।
आर्षः पदव्यत्ययः । तस्य भ्यादित्वं तङ्वत्त्वं च क्वचित्
प्रयोगे दृश्यते “गवेषमाणं महिषीकुलं जलम्” रत्ना० ।

गवेष त्रि० गवेष + अच् । १ अन्वेष्टरि भावे अच् । २ अन्वे-

षणे पु० । तेन निर्वृत्तादि संकला० अण् । गावेष
तन्निर्वृत्तादौ त्रि० ।

गवेषणा स्त्री गवेष--भावे युच् । १ अन्वेषणे अमरः ।

गोरुदकस्य वा एषणा । गोरुदकस्य वा २ अन्वेषणे । इष--ल्यु
६ त० । ३ गोरन्वेषके त्रि० । गवेष--ल्यु । ४ अन्वेष्टरि त्रि०
“अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः” ऋ० १ ।
१३२ । ३ । “अस्तीनः सत्वा गवेषणः” ऋ० ७ । २० । ५ ।
“गवेषणः गवामन्वेष्टा उदकान्वेष्टा । यजमानफलस्य
मार्गयिता वा” भा० । भाष्ये गवेष गार्गणे पूर्ववत्
ल्यु इत्येव पाठः मुद्रितपुस्तके ल्युट् इति पाठः प्रामा-
दिकस्तस्याकर्त्तर्य्येव विधानात् क्लीबत्वाच्च ।

गवेषित त्रि० गवेष--क्त । १ अन्वेषिते मार्गिते अमरः ।

गवेष्ठिन् न० दैत्यभेदे “शङ्कुकर्ण्णो विरोधश्च गवेष्ठी दुन्दु-

भिस्तथा” हरिवं० ३ अ० ।

गवैड़क न० गौश्च एड़कश्च गवाश्वा० नि० क्लीवता च । गोमेषयोः समाहारे ।

गवोद्घ पु० प्रशस्तः प्रशस्ता वा गौः “प्रशंसावचनैश्च” पा० जातेः

कर्म० परनि० अवङ् । १ प्रशस्ते गवि । २ प्रशस्तायां गोजा-
तिस्त्रियाञ्च अस्य नियतलिङ्गत्वात् स्त्रियामपि तथात्वम् ।

गव्य (आत्मनो गामिच्छति क्यच् “वान्तो यि प्रत्यये”

पा० अव्) आत्मसम्बन्धित्वेन गोरिच्छायाम् अक० भ्वा०
पर० सेट् । गव्यति अगव्यीत्--अगवीत् गव्या (वा)म्
चकार” “गौरसि वीर! गव्यते” ऋ० ६ । ४५ । ८ । २६ ।

गव्य त्रि० गोर्विकारः गवि भवं, गोर्हितं, गोरिदं, वा सर्वत्र यत्

यादौ अव् । १ गोसम्बन्धिनि, “गव्यसत्रके” जै० अधिकर०
भा० । २ सरत्नमर्घ्यं मधुमच्च गव्यम्” कुमा० “संवत्सरं
तु गव्येन पयसा पायसेन वा । “शेलुं गव्यञ्च पेयूषं प्रय-
त्नेन विवर्ज्जयेत्” मनुः । २ गोर्हितादौ च । गवि इषौ नेत्रे
वा साधु यत् । ३ ज्यायां ४ रागद्रव्ये च न० मेदि० ।
ज्यायाः शरक्षेपणसाधनत्वान् रागद्रव्यस्य च नेत्ररागजन-
कत्वात्तथात्वम् । गेर्विकारे ५ गोरोचनाद्रव्ये स्त्री
राजनि० । तस्य गोर्विकारत्वात्तथात्वम् तत्र ज्यायाम्
पृष्ठ २५६८
“श्रवणोपान्तिकनीयमानगव्यम्” माघः । समूहे पाशा०
यत् । ६ गोसमूहे, ७ गव्यूतौ क्रोशयुगे च स्त्री हेमच० ।

गव्ययी स्त्री गोरिदम् बा० अयट् युडागमश्च यादौ अब्

ङीप् । गोरवयवे त्वगादौ । “गव्ययी त्वग्भवति” ऋ०
९ । ७० । ७ । “गव्ययी गोमयी त्वक्” भा० ।

गव्ययु त्रि० गामिच्छति गो + क्यच्--उन् यादौ वेदे दीर्घयलो-

पाभावौ । गोरिच्छावति “आ दिवस्पृष्टमश्वयुर्गव्ययुः”
ऋ० ९ । ३६ । ६ । “गव्ययुर्गामिच्छत्” भा० ।

गव्यु त्रि० गामिच्छति क्यच् उन् यादौ अव् दीर्घयलोपाभावौ ।

गामिच्छति । “अश्वयुर्गव्यूरथयुर्वसुयुः ऋ० १ । ५१ । १४ ।

गव्यूत न० गव्यूति + पृषो० अदन्तादेशः । १ क्रोशे २ क्रोशयुगे

च हेमच० ।

गव्यूति स्त्री गोर्यूतिः “गोर्यूतौ” पा० अव् । द्विसहस्रधनु-

र्मिते १ क्रोशं हेमच० । २ क्रोशद्वये अमरः । “गव्या
गव्यूतगव्यूती इति दीर्घपाठदर्शनात् शब्दकल्प० दीर्घा-
न्तगव्यूतिशब्दकल्पनं प्रामादिकम् तत्र गव्यूतगव्यूती
इत्यस्य द्विवचनान्ततया दीर्घान्तशब्दत्वाभावात् किञ्च
यूतिरित्यस्य क्तिन्नतया निपातनात् “कृदिकारादक्तिनः”
पा० अक्तिन्नन्तस्यैव ङीपो विधानेन ततो ङीपोऽप्रसक्तिः ।

गह गहने अद० चुरा० उभ० सेक० सेट् । गहयति ते

अजगहत् त । गहनं दुर्वोधः दुष्प्रवेशो दुर्गमश्च ।

गहन न० गाह--ल्युट्--“कृच्छ्रगहनयोरिति” पा० निर्देशात्,

पृषो० वा ह्रस्वः गह--गहने ल्युट्वा । १ वने अमरः । तस्य
दुर्गमत्वात् तथात्वम् । २ निविडे त्रि० “जगाम गहनं वनम्”
देवीमा० ३ गह्वरे ४ दुःखे च न० मेदि० । ५ दुर्गमे ६ दुर्बोधे
७ दुष्प्रवेशे त्रि० । ८ परमेश्वरे पु० । “करणं कारणं
कर्त्ता विकर्त्ता गहनो गुहः” विष्णु स० । “स्वरूपं सामर्थ्यं
चेष्टितं वा तस्य ज्ञातुं न शक्यते इति गहनः” भा०
“गम्भीरो गहनो गुप्तः” विष्णुस० “दुष्प्रवेशत्वात्
गहनः अवस्थात्रयसाक्षित्वाद्वा गहनः” भा० । “गहना
कर्मणो गतिः” गीता । ९ उदके निघ० गाहनात्तस्य
तथात्वम् । १० अलङ्कारे स्त्री शब्दार्थचि० ।

गहादि न० चतुरर्थ्यां छप्रत्ययनिमित्ते पा० ग० उक्ते

शब्दगणे स च गणः
“गह अन्तस्थ सम विषम (मध्य मध्यंदिनं
चरणे) उत्तम अङ्ग वङ्ग मगध पूर्ब्बपक्ष अपरपक्ष
अधमशाख उत्तमशाख एकशाख समानशाख समान-
ग्राम एकग्राम एकवृक्ष एकपकाश इष्वग्र इष्वनीक अव-
स्यन्दन कामप्रस्थ खाड़ायन काढरणि लावेरणि सौमि-
त्रि शैशिरि आसुत् दैवशर्म्मि श्रौति आहिंसि
आमित्रि व्याड़ि वैजि आध्यश्वि आनृशंमि शोङ्गि आग्नि-
शर्म्मि भौजि वाराटकि वाल्मीकि क्षैमवृद्धि आश्वत्थि
औद्गाहमानि ऐकविन्दवि दन्ताग्र हंस तन्त्वग्र उत्तर
अनन्तर (मुखपाश्वतसोर्लोपः) (जनपरयोः कुक् च)
(स्वस्य च) (देवस्य) (वेणुकादिभ्यश्छण् । गहादिरा-
कृतिगणः” । “गहादिभ्यच्छः” पा० । गहीयः ।

गह्व न० गह--कर्म्मणि भावे वा बा० व । १ गाम्भीर्य्ये २ दुष्प्रवेशे

च ततः अश्मादि० चतुरर्थ्यां र । गह्वर तद्युक्तादौ त्रि० ।

गह्वर न० गुह--वरच् पृषो० नि० । १ दम्भे अमरः । २ वने,

३ निकुञ्जे पु० मेदि० । ४ रोदने, हेमच० । ५ विषमस्थाने,
६ अनेकार्थसङ्कुले च न० शब्दार्थचि० । “अथान्धकारं
गिरिगह्वरस्थम्” रघुः । ८ गुहायां ग० स्त्री स्त्रीत्वपक्षे
ङीप् । “गौरीगुरोर्गह्वरमावेशः” रघु । “गुहाहितं
गह्वरेष्ठ पुराणम्” कटो० अम्बष्ठा०० षत्वम् । १ “काट्याय
च गह्वरेष्ठाय च” यजु० १६ । २ ।

गा गतौ सक० भ्वा० आ० अनिट् । गाते अगास्त जगे ।

गा स्तुतौ सक० जन्मनि अक० जुहो० वैदिकोऽयं धातुः सार्वधातुके

अभ्यासस्येत्त्वञ्च । जिगाति अगासीत् । जगौ । “सोमो-
जिगाति गातुविद्” ऋ० ३ । ६२ । १३ । “जरितुः सचा
यज्ञो जिगाति चेतनः” ३ । १२ । २ । “स्वेषु क्षयेषु प्रथमो-
जिगाति” १० । ८ । २ । इङादेशस्य इणादेशस्य च गाते
रूपं तत्तद्धातौ उक्तम् ।

गाङ्ग पु० गङ्गाया अपत्यम् शिवा० अण् । गङ्गापुत्रे

१ भीष्म २ कार्त्तिकेये च गङ्गापुत्रशब्दे दृश्यम् । गङ्गाया
इदम् अण् । ३ गङ्गासम्बन्धिनि जलादौ “गाङ्गमम्बु
सितमम्बु यामुनम्” काव्यप्र० “गाङ्गं जल निर्मलम्”
गङ्गास्तोत्रम् । “गाङ्गं वर्षेण जीर्य्यतिः” प्रा० त० । ४
मेघनिःसृते सुश्रुतोक्त जलभेदे तल्लक्षणादि अम्बुशब्दे ३३ पृ०
उक्तम् । ५ स्वर्णे “यं गर्भं सुषुवे गङ्गा पावकाद्दीप्तते
जसम् । तदुल्व पर्वते न्थस्तं हिरण्यं समपद्यत”
भा० व० उक्तेस्तस्य तज्जातत्वात् तथात्वम् । अग्नि-
रेतःशब्दे विस्तृतिः । ६ स्वर्णनामनामके धूस्तुरे अमरः
७ कशेरुणि शब्दार्थ० । ८ नर्दासम्बन्धिनि तटादौ त्रि० ।

गाङ्गट पु० गाङ्गं नदीतटमटति अट--अच् शक० ।

(चिङ्गिड़ि) १ मत्स्यभेदे शब्दरत्ना० । स्वार्थे क । तत्रैवार्थे
शब्दर० ।
पृष्ठ २५६९

गाङ्गटेय पु० गाङ्गे नदीतटे अटति अट--अच् पृषो० तलीपः । (चिङिड़ि) मत्स्यभेदे शब्दर० ।

गाङ्गायनि पु० गङ्गाया अपत्यम तिका० फिञ् । १ भीष्मे

२ कार्त्तिकेये च । प्रवरप्रवर्त्तके ३ ऋषिभेदे च प्रव-
राध्यायः ।

गाङ्गेय पु० गङ्गा + अपत्ये ढक् । १ भीष्मे, २ कार्त्तिकेये च ।

“यं गर्भं सुसुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्वं पर्वते
न्यस्तं हिरण्यं समपद्यत” इत्युक्तेः ३ स्वर्णे, ४ तन्नाम-
नामके धुस्तूरे, ५ कशेरुणि च शब्दार्थचि० । ६ इल्लि-
शमत्स्ये पु० त्रिका० । ७ भद्रमुस्तके राजनि० ।

गाङ्गेरुका स्त्री गाङ्गं जलमीरयति क्षिपति ईर--कु स्वार्थे

क गौरा० ङीष् । नागबल्याम अमर० गोरक्ष-
तण्डुलायाम् शब्दार्थचि० ।

गाङ्गेष्ठी स्त्री गाङ्गे नदीतटे तिष्ठति स्था--क अम्ब०

षत्वम् अलुक् स० गौरा० ङीष् । (नटा) कटशर्करा-
लतायाम् हारा० ।

गाङ्ग्य त्रि० गाङ्गे गङ्गाकूले भवः यत् । गाङ्गसम्ब-

न्धिनि । “उरुः कक्षो न गाङ्ग्यः” ऋ० ६ । ४५ । ३१ ।
“गाङ्ग्यः गाङ्ग कूले भवः” भा० ।

गाजर न० गज--मदे घञ् “न क्वादेः” पा० न कुत्वम् गाजं

मद राति रा--क । १ गृञ्जने २ गर्ज्जरे (गाजोर) ।
मूलभेदे गर्ज्जरमित्यत्र भावप्र० पाठान्तरम् गर्ज रशब्दे
गुणाद्युक्तम् ।

गाडव पु० गडुराकारेणास्त्यस्य प्रज्ञा० अण् गडोर्भावो

वा अण् । १ गवेडुधान्ये त्रिका० २ गडुभावे न० ।

गाडिक त्रि० गडिक + चतुरर्थ्यां सुतङ्ग० इञ् । गडिक-

निर्वृत्तादौ ।

गाडुल्य न० गडुलस्य भावः ब्राह्म० ष्यञ् । गडुलभावे ।

गाढ़ न० गाह--क्त । १ अतिशये दृढ़े । २ तद्युते, ३ अवगाढे,

४ सेविते च त्रि० । “तपस्विगाढ़ां तमसां प्रापेति” रघुः ।
“गाढ़कान्तदशनक्षतव्यथाम्” माघः । “सद्यःकण्ठ-
च्युतभुजलताग्रन्थिगाढोपगूढे” मेव० ।

गाढ़मुष्टि पु० गाढ़ोमुष्टिरत्र । खङ्गे मेदि० ।

गाढ़ावटी स्त्री चतुरङ्गक्रीडाङे क्रीड़ाभेदे “नोकैका वटिका-

यस्य विद्यते खेलने यदि । गाढ़ावटीति विख्याता पदं
तस्य न दुष्यति” ति० त० ।

गाणकार्य्य त्रि० गाणकारौ भवः कुर्वादि० ण्य । गणकारिभवादौ ।

गाणगारि पु० गणगारस्यापत्यम् इञ् । मुनिभेदे । “सर्वे

समानगोत्रा स्युः गाणगारिः” विश्वाद० धृतवाकाम् ।
“पुनर्होमञ्च गाणगारिः” आश्व० श्रौ० २ । १७ । १८ । सूत्रे

गाणपत त्रि० गणपतेरिदम् अश्वपत्या० अण् यकोऽपवादः ।

१ गणपतिसम्बन्धिनि । “मारस्वतो गाणपतः सौरश्च वेष्णवः
क्रमात्” ति० त० ।

गाणपत्य त्रि० गणपतेर्भावः पत्यन्तात् यक गणपतिभावे

“महादेवप्रसादेन गाणपत्यञ्च विन्दति” भा० व०
८२ अ० । “उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्”
तत्राध्याये ।

गाणिक त्रि० गणं वेत्त्यधीते वा उक्था० ठक् । १ गणसूत्रादि

पाठके २ तद्वेत्तरि च । गणे गणपाठे साधुः कथा० ठक् ।
१ गणसूत्रकुशले त्रि० ।

गाणिक्य न० गणिकानां समूहः गणिकाया यञ्” वार्त्ति० यञ् । वेश्यासमूहे हेम० ।

गाणिन पुंस्त्री गणिनोऽपत्यादि “इन्यऽण्यनपत्ये” पा०

अपत्यार्थकेनो निषेधेऽपि गाथिविदथीत्यादिना
इनोनलोपः । १ गणिनोऽपत्ये २ तच्छात्रे च स्त्रियां ङीप् ।

गाण्डव्य पु० गण्डोरपत्यादि गर्गा० यञ् । गण्डोरपत्य ।

यूनि यञन्तत्वात् फञ् । गाण्डव्यायन यूनि तदपत्ये
लोहिता० स्त्रियां युवत्यामयुवत्याञ्च ष्फ षित्त्वात् ङीष् ।
गाण्डव्यायनी तदपत्यस्त्रीमात्रे ।

गाण्ड(ण्डी) स्त्री गडि--इन् “गाण्ड्यजगात् संज्ञायाम”

पा० दीर्धनिर्द्देशात् नि० वृद्धिः । ग्रन्थौ । कृदिकारान्त-
त्वात् वा ङीप् । तत्रार्थे । “एष गाण्डीमयश्चापः”
भा० उ० ९७ अ० ।

गाण्डि(ण्डी)व पुंन० गाण्डिरस्त्यस्य संज्ञायाम् व १ अर्जु

नस्य धनुषि । तच्च धनुर्ब्रह्मणा निर्माय सोमाय दत्तं
सोमेन च वरुणाय, अग्निप्रार्थितेन च वरुणनार्जुनाय
दत्तम् तत्कथा भा० आ० २२५ अ० ।
“तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम् । चतुर्थं
लोकपालानां देवदेवं सनातनम् । सोमेन राज्ञा यद्दत्तं
धनुश्चैवेषुधी च ते । तत् प्रयच्छोभपं शीघं रथञ्च
कपिलक्षणम् । कार्य्यञ्च सुमहत् पार्थो गाण्डीवेन करिष्यति ।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम् । ददानीत्येव
वरुणः पावकं प्रत्यभाषत । तदद्भुतं महावीर्यं यशःकीर्त्ति
विवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम् । एकं शतसहस्रेण
संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णम-
व्रणम् । देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादा-
च्चैव धनूरत्नमक्षय्यौ च महेषुधी” । “एतद्दिव्यं धनु-
पृष्ठ २५७०
श्रेष्ठं ब्रह्मणा निर्म्मितं पुरा” । “एतद्वर्षसहस्रन्तु
ब्रह्मा पूर्वमधारयत् । ततोऽनन्तरमेवाथ प्रजापतिरधा-
रयत् । त्रीणि पञ्चशतं चैव शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चशतं राजा तथैव वरुणः शतम् । पार्थः
पञ्च च षष्टिञ्च वर्षाणि श्वेतवाहनः” भा० वि० ४३ अ० ।
२ धनुर्मात्रे मेदि० ।

गाण्डीवधन्वन् पु० गाण्डीवं धनुरस्य अनङ् समा० । अर्ज्जुने । “यत्र गाण्डीवधन्वा” मेघ० ।

गाण्डीविन् पु० गाण्डीवमस्त्यस्य इनि । १ अर्ज्जुने मध्यम-

पाण्डवे त्रिका० । “कृतवान् योऽबुधः कोपाद्धरि-
गाण्डीविविग्रहम्” भा० आ० १४८ अ० । २ अर्ज्जुनवृक्षे
राजनि० ।

गातव्य त्रि० गै--गाने गा गतौ वा कर्मणि तव्य । १ गेये २ गन्तव्ये च ।

गातागतिक त्रि० गतागतेन निर्वृत्तम् अक्षद्यू० ठक् ।

गमागमनिष्पन्ने ।

गातानुगतिक त्रि० गतानुगतेन निर्वृत्तम् अक्षद्यू० ठक् । गतानुगतनिष्पन्ने ।

गातु पु० गै--गाने गाङ्--गतौ गा--स्तुतौ वा कर्त्तृभावादौ

तुन् । १ कोकिले २ भ्रमरे ३ गन्धर्वे च मेदिनिः । ४ रोषणे
त्रि० मेदि० । ५ गायने त्रि० उणादि० । ६ गाने “गातुं
कृण्वन्नुषसो जनाय” ऋ० ४ । ५१ । १ । “गातुं गानम्”
भा० । ७ गन्तव्ये मार्गादौ “उरुं नो गातुं कृणु
सोम मीढ्वः” ९ । ८५ । ४ । “गातुं मनुषे च विन्दः”
१० । १०४ । ८ । “गातुं गन्तव्यमार्गम्” भा० ८ उपाये “क्षयाय
गातुं वनते” ५, ६५ । ४ । “गातुमुपायम्” भा० ।
गच्छत्यत्र गा--गतौ आधारे तुन् । ९ पृथिव्यां निघ० ।
“साकं सूर्य्यमुषसं गातुमग्निम्” ३ । ३१ । १५ । “गातुं
पृथिवीम्” भा० । “गोभ्यो गातुं निरेतवे” ८ । ४५ । ३०
“गातुं भूमिम्” भा० । १० स्तवे । “य ईवते ब्रह्मणे गातु-
मैरत्” ४ । ४ । ६ । “गातुं स्तवम्” भा० । गातुमिच्छति
क्यच् गातूयति । “ये स्मा पुरा गातूयन्तीव देवाः” १ ।: १६९ । ५ । गातुं वेत्ति विद--क्विप्र् । गातुविद् मार्गादि-
वेत्तरि । “सोमो जिगाति गातुविद् देवानामेति निष्कृतम्” ३ । ६२ । १३ ।

गातृ त्रि० गै--गाने तृच् । गायके । “गाता चतुर्ण्णां

वेदानां उद्गाता प्रथमर्त्विजाम् । स नारदोऽथ विप्रर्षिः”
हरिवं ५५ अ० । “तस्मात्त्वेवोद्गातैतस्य हि गाता” छा० उ०

गात्र शैथिल्ये अद० चु० आत्म० अक० सेट् । गात्रयते

अजगात्रत । गात्रयाम्--बभूव आस चक्रे ।

गात्र न० गै--ष्ट्रन् गातुरिदम् वा अण् । १ अङ्गे देहे

“सा मङ्गलस्नानविशुद्धग त्री” कमा० “दुःखदुःखेन
गात्रम्” मेघ० । “स्पृशद्भिर्गात्रमन्तिकात्” रघुः । २ गातृ-
स्वम्बन्धिनि त्रि० “प्रभुर्गात्राणि पर्य्येषि” ता० ब्रा०
३ हस्तिपृष्ठजङ्घादौ मेदि० । “आपस्काराल्लूनगात्रस्य
भूमिम्” माघः । “लूनगात्रस्य छिन्नजङ्घस्य” मल्लि० ।

गात्रगुप्त पु० कृष्णस्य महिषीषु लक्षणायामुत्पन्ने पुत्रभेदे

“लक्षणायाः प्रजाः शृणु । गात्रवान् गात्रगुप्तश्च
गात्रविन्दश्च वीर्य्यवान् । जज्ञिरे गात्रवत्याथ भगिन्यानु-
जया सह” हरिवं० १६२ अ० ।

गात्रभङ्गा स्त्री भन्ज--घञ् गात्रस्य भङ्गोऽवसादो यस्याः ।

१ शूकशिम्ब्याम् । शब्दच० । ६ त० । २ अभङ्गङ्गे (गामोड़ा) पु० ।

गात्रमार्जनी स्त्री गात्रं मृज्यते अनया मृज--करणे ल्युट्

ङीप् । (गामछा) क्षुद्रपट्याम् ।

गात्ररुह न० गात्रे रोहति रुह--क ७ त० । १ तनुरुहे लोमनि ।

“गात्ररुहेषु च हर्षः” भाग० २२ । ३ अ० ।

गात्रवत् पु० १ लक्षणागर्भजाते कृष्णपुत्रभेदे २ तदनुजभगिन्यां

स्त्री ङीप् । गात्रगुप्तशब्दे दृश्यम् । २ प्रशस्तगात्रे त्रि० ।
स्त्रियां ङीप् ।

गात्रविन्द पु० लक्षणागर्भजाते कृष्णपुत्रभेदे गात्रगुप्तशब्दे दृश्यम् ।

गात्रसङ्कोचिन् पु० गात्रं सङ्कोचयति सम् + कुच--णिच्--णिनि

६ त० । जाहकजन्तौ राजनि० ।

गात्रसम्प्लव पु० गात्रेण संप्लवते सम् + प्लु--अच् ३ त० । प्लवखगे हेमच० ।

गात्रानुलेपनी स्त्री गात्रमनुलिप्यतेऽनया लिप--करणे

ल्युट् । अनुलेपनवर्त्तिकायाम् अमरः ।

गात्रावरण न० गात्रमावृणोति आ + वृ--ल्यु । गात्रावरके

वर्म्मणि “तूणांश्च पूर्ण्णान् महतः शराणामासज्ज
गात्रावरणानि चैव” भा० द्रो० २ अ० ।

गात्रसम्मित त्रि० गात्रं सम्मितं सम्पूर्णं यस्य ।

सम्पूर्णमात्रे त्रिमासोर्द्धगर्भस्थे प्राणिनि । “पाद
उत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते । पादोनं व्रत-
माचष्ठे हत्वा गर्भमचेतनम्” प्रा० त० धृतवाक्यम् ।

गाथ त्रि० गा--थन् । १ स्तोत्रादौ । गायद्गाथं

सुतसोमो दुरायन्” ऋ० १ । १६७ । ६ । “गाथं गातव्यं स्तो-
त्रम्” भा० । २ श्लोके “पादे द्वादश विषमे मात्राश्चाष्टा-
दश द्वितीये हि । पञ्चदश चेत् तुरीये कथिता गाथा
तथैवार्य्या” छन्दोम० उक्तलक्षणे २ मात्रावृत्रभेदे ३ गानमात्रे च
४ प्राकृतभाषायां मेदि० । गाथां करोति अण् ।
आनुलोम्यादावपि न ट । गाथाकार तत्कारके अत्राप्यु
दाहरन्तोमां गाथां नित्यं क्षमावताम्” भा० व० २ अ० ।
पवृगाथादयः । “इतिहासश्च पुराणञ्च गाथाश्च नारा-
शंसीश्च” अथ० १५ । ६ । ४ । ६ वाक्यमात्रे निघ० ।
पृष्ठ २५७१

गाथक त्रि० गै--थकन् । गायके “क्वणद्भिरलिगाथकैः” भट्टिः ।

गाथगति पु० ६ त० ङ्यापोरिति ह्रस्व० । वाक्पतौ रुद्रे ।

“गाथपतिं ये धमति रुद्रम्” ऋ० १ । ४३ । ४ ।

गाथिन् त्रि० गाथा स्तोत्रादि अस्त्यस्य इनि । गाथायुक्ते

गीयमानसामयुक्ते “इन्द्रामरुद्गाथिनः” १ । ७ । १ । तस्या-
पत्यमण् गाथिविदधीत्यादिना अपत्येऽपि न टिलोपः
गाथिन तदपत्ये तच्छात्रे च । स्त्रियां ङीप् ।

गादि पुंस्त्री गदस्यापत्यं वाह्वा० इञ् । गदरूपयादव-

स्यापये ।

गादित्य त्रि० गदितेन निर्वृत्तादि प्रगद्या० ञ्य । गदितेन निर्वृत्ते ।

गाध प्रतिष्ठायां अक० ग्रन्थने लिप्सायाञ्च सक० भ्वा० आत्म०

सेट् । गाधते अगाधिष्ट । जगाधे । ऋदित् चङि
अह्रस्वः । अजगाघत्--त । गाधः । “अगाधत तती व्योम
“गाधितासे नभो भूयः” भट्टिः ।

गाध पु० गाध--भावादौ घञ् । १ स्थाने, २ लिप्सायां, च

कर्मणि घञ् । ३ तलस्पर्शे हेमच० । ४ तद्वति त्रि० । “सरितः
कुर्वती गाधाः” रघुः । “अशीमहि गाधमुत प्रतिष्ठाम्”
ऋ० ५ । ४७ । ७ । “अनासादितगाधं च पातालतलमव्ययम्”
भा० आ० २१ अ० ।

गाधि पु० गाध--इन् । चन्द्रवंश्ये कान्यकुब्जाधिपे, विश्वामित्र-

पितरि नृपभेदे । “कस्य चित्त्वथ कालस्य कुशनाभस्य
धीमतः । जज्ञे परमधर्म्मिष्ठो गाधिरित्येव नामतः
स पिता मम काकुत्स्थ! गाधिः परमघार्मिकः” रामा०
बा० १ । ३४ अ० । रामं प्रति विश्वामित्रोक्तौ । “ऐलपुत्रानहं
वक्ष्ये” इत्युपक्रमे “कुशपुत्रा वभूवुर्हि चत्वारो
देववर्चसः” । कुशिकः कुशनाभश्च कुशाम्बो मूर्त्तिमांस्तथा”
“कुशिकस्तु तपस्तेप्रे पुत्रमिन्द्रसमं विभुः । लभेयमिति
“तं शक्रस्त्वासादभ्येत्य जज्ञिवान्” “पूर्णे वर्पसहस्रे
वै तन्तु शक्रो ह्यपश्यत । अत्युग्रतपसं दृष्ट्वा सहस्राक्षः
पुरन्दरः । समर्थः पुत्रजनने स्वमेवांशमवासयत् ।
पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः । स गाधि-
रभवद्राजा मघवान् कौशिकः स्वयम् । पौरकुत्स्यऽभव-
द्भार्य्या गाधिस्तस्यामजायत” हरिवं० २७ अ० ।

गाधिज पु० गाधेर्जायते जन--ड । विश्वामित्रे ब्रह्मर्षौ तत्कथा

हरिवं० २७ अ० । “विश्वामित्रन्तु दायादं गाधिः
कुशिकनन्दनः । जनयामास पुत्रन्तु तपोविद्याशमा-
त्मकम् । प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ।
ऋचीकशब्दे १४१४ पृ० तदुत्पत्तिकथा । गाधिसुताद-
योऽप्यत्र “ततोऽभ्यगात् गाधिसुतः क्षितीन्द्रम्” भट्टिः ।
“प्रजापतिसुतादासीत् कुशो नाम महीपतिः । कुशस्य
पुत्रो बलवान् कुशनाभः सुधार्म्मिकः । कुशनाभसुतोह्या-
सीत् गाधिरित्येव विश्रुतः” “गाधेः पुत्रो महातेजा
विश्वामित्रो महामुनिः” रामा० बा० ३१ अ० । २ विश्वरथादौ च ।

गाधिन् पु० गाधिनामके नृपे । “शीघ्रमाख्यात मां प्राप्तं कौशिव

गाधिनः सुतम्” रामा० वा० १८ अ० ।

गाधिपुर न० ६ त० । कान्यकुब्जे महोदयाख्ये पुरे हेमच० ।

कान्यकुब्जशब्दे १८८६ पृ० कुशनाभशब्दे च दृश्यम् ।
गाधिनगरादयोऽप्यत्र ।

गाधेय पु० गाधेरपत्यम् द्व्यचः इत्यनुवृत्तौ “इतोऽनिञः” पा०

ढक् । गाधिपुत्रे विश्वामित्रादौ । “विश्वामित्रस्तु
गाधेयो राजा विश्वरथस्तथा । विश्वकृत् विश्वजिच्चैव
तथा सत्यबती नृप!” हरिवं० ३२ अ० । “गाधेयदिष्टं
विरसं रसन्तम्” भट्टिः । तस्य कन्यायां २ सत्यव-
त्यामृचीकपत्न्याम् स्त्री ङीप् । “उवाच भार्य्या गाधेयी
भर्त्तारं भार्गवर्षभम्” भा० आनु० ४ अ० ।

गान न० गै--भावे--ल्युट् । १ गीतौ । गानं हि द्विविघं

लौकिकं वैदिकञ्च । तत्र लौकिकगानस्य लक्षणादि
गीतशब्दे वक्ष्यते वैदिकस्य लक्षणादि जै० ९ । २ । २९ सूत्र-
भाष्यादौ उक्तं यथा
“अर्थैकत्वात् विकल्पः स्यात्” २९ सू० । “सामवेदे
सहस्रं गीत्युपायाः । आह, के इमे गीत्युपायाः
नाम?” । उच्यते,--गोतिर्नाम क्रिया, सा आभ्य-
न्तरप्रयत्न जनितस्वरविशेषाणामभिव्यञ्जिका, सा
सामशब्दाभिलप्या, सा च नियतपरिमाणायामृचि गीयते,
तत्सम्पादनार्थाः ऋक्षु अक्षरविकारो विश्लेषो विकर्षणम-
भ्यासो विरामः स्तोभ इत्येवमादयः सर्वे समधिगताः
समाम्नायन्ते । तेषु संशयः,--किं समुच्चीयन्ते उत
विकल्प्यन्ते?--इति । किं तावन्नः प्रतिभाति” सर्वेषां
समाम्नानात् सर्वाङ्गोपसंहारित्वाच्च प्रयोगवचनस्य
समुच्चीयेरन्निति एवं प्राप्ते ब्रूमः, “अर्थैकत्वाद्विकल्पः
स्यात्” इति । एकार्था हि गीत्युपायाः,--गीतिः कथ
निर्वर्त्त्येतेति प्रयुज्यन्ते, तत्रान्यतरेण गीतौ निर्वृत्ताया
नेतरे प्रयोगमर्हन्ति । तस्माद्विकल्प इति” । तत्र स्वराः
उत्क्रुष्टादयः षष्ठान्ताः सप्त सामविधानब्रा० १ । १ । उक्ताः
पृष्ठ २५७२
यथा “तद्योसौ क्रुष्टतमैव साम्नः स्वरस्तं देवा उपजी-
वन्ति येऽवरेषां प्रथमस्तं मनुष्यायो, द्वितीयस्तं गन्धर्वाप्स-
रसो, यस्तृतीयस्तं पशवो, यश्चतुर्थस्तं पितरो ये चाण्डेषु
शेरते, यः पञ्चमस्तमसुररक्षांसि, योऽन्त्यस्तमोषधयोवनस्प-
तयोयच्चान्यज्जगत्, तस्मादाहुः सामैवान्नमिति साम
ह्येषामुपजीवनं प्रायच्छत् । उपजीवनीयो भवति यएवं
वेद तस्य ह वा एतस्थ साम्न ऋगेवास्थीति स्वरोमांसानि
स्तोभा लोमानि । योह वै साम्नः स्वं यः सुवर्ण्णं वेद
स्वं च ह वै साम्नः सुवर्ण्णं च भवति स्वरो वाव साम्नः
स्वं तदेव सुवर्ण्णम्” ।
छान्दोग्ये च “का साम्नो गतिरिति स्वर इति हो
वावाच” “स्वर इति स्वरात्मकत्वात् साम्नः, यो
यदाष्मकः स तद्गतिस्तदाश्रयश्च भवतीति मृदाश्रय इव
घटादि” भा० । सामसंहिताभाष्येऽपि तथैवोक्तं यथा
“साम--शब्द--वाच्यस्य गानस्य स्वरूपमृगक्षरेषु क्रुष्टा-
दिभिः सप्तभिः स्वरैः, अक्षरविकारादिभिश्च निष्पाद्यते ।
क्रुष्टः प्रथमः द्वितीयस्तृतीयश्चतुर्थः पञ्चमः षष्ठश्च इत्येते
सप्त स्वराः ते चावान्तरभेदैर्बहुधा भिन्नाः । स्वरस्य
साम--निष्पादकत्वं छान्दोग्योपनिषदः प्रथमे प्रपाठके
प्रश्नोत्तराभ्यामामनन्ति” ।
तत्राक्षरविकारविषये पूर्वोत्तरपक्षौ जै० ९ । २ । ३२ । सूत्रा-
दिभाष्ययोर्दर्शितौ यथा
“सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात्”
सू० ३२ । “इदमाम्नायते,--‘रथन्तरमुत्तरयोर्गायति,
यद्योन्यां तदुत्तरयोर्गायति कवतीषु रथन्तरं गायति,
विराट्सु वामदेव्यम्” इति । तत्र सन्देहः,--किमुत्तरावर्ण-
वशेन गातव्यं, किं योनिवर्ण्णवशेन? । कथमुत्तरावर्ण्ण-
वशेन गीतं भवति? कथं वा योनिवर्ण्णवशेन?
इति । उच्यते, किञ्चिदुदाहरणं गृहीत्वा व्याख्या-
स्यामः,--यदा तावत् वृद्धन्तालव्यमाई भवति इति
योनौ यस्मित् भागे आईभावः क्रियते, ततो योनिवर्ण्ण-
वशेन गीतं भवति, अथ भागान्तरे वृद्धन्तालव्यं दृष्ट्वा
आईभावः क्रियते, तत उत्तरावर्णवशेन गीतं भवति ।
किं पुनरत्र कर्त्तव्यम्?--योनिवर्णवशेनेति । कथम्? ।
यावति भागे ५ एकारस्य योनौ ईभावः कृतस्तं
विचारयामः,--किं तत्र कृतमिति?--एकारो नोच्चारितः,
ईकाराकारौ आगामिताविति, एवञ्चेदुत्तरास्वपि
तावत्येव भागे योवर्णः, स न उच्चारयितव्यः, ईकाराकारौ
आगमयितव्यौ इति । एवं, यद्योन्यां तदुत्तरयेर्गीतं
भवात । तस्माद्योनिवर्णवशेन गातव्यमिति । अपि चैवं
गीतिर्न नङ्क्ष्यति, इतरथा क्वचित् प्रणश्येत् यत्र महती
गीतिः अल्पेषु अक्षरेषु गीयते, तत्र व्यक्तं प्रणश्यति
यद्युत्तराक्षरवशेन क्रियते, तस्माद्योन्यक्षरवशेन कर्त्त-
मिति । अपिच कचित् क्रम उपरुध्यते यत्रक्रमे
आईभावभाग्वर्णः, आर्षश्च क्वचिदुपरुध्यते, यत्र प्राकृत
आगमो नैव क्रियते, तत्र स्वाध्यायकाले गानेन च कर्म-
कालं गानमविरुद्धं कर्त्तव्यं, तस्मात् योन्यक्षरवशेन
कर्त्तव्यमिति “सामप्रदेशे विकारः” आईभावादिः,
“तदपेक्षः” योन्यपेक्षः, एतत् शास्त्रेण कृतः,--“यद्योन्यां
तदुत्तरयोः” इति, यावति साममागे योनौ आईभावः
कृतः, तावत्येवोत्तरासु कर्त्तव्यः” भा० । “वर्णे तु
वादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात्” ३३ सू० । “उत्तरावर्णवशेन
कर्त्तव्यं वादरिर्मन्यते स्म, न योनिभागवशेन । कुतः? ।
योऽसौ प्रकृतौ आईभावः कृतः, नासौ आगमः, न च
तत्र एकारलोपः, किन्तर्हि? एकारो नाम आवर्णम्
ईवर्णञ्च आवर्ण्णं संवृतम्, ईवर्ण्णं विवृतम्, उभे अपि
च दीर्घे, ताभ्यामसाधुभ्यां सन्ध्यक्षरं साधु जन्यते ।
तत्र प्रकृतौ आकारेकारौ विश्लेषितौ, नापूर्वावागमितौ,
गुणस्तु तयोः कश्चिदपूर्वः कृतः । सर्वत्रात्र प्रसाणं प्रत्यक्षं
तद्यत्र, तावति भागेऽन्यो वर्णो भवति, न सन्ध्यक्षरं,
तत्र संश्लेषाभावे विश्लेषो न शक्यः कर्त्तुम्, अन्यस्मिन्
भागे यत्र सन्ध्यक्षरं भवति, तत्र तद्वशाद्विश्लषः क्रियते
एवं, यद्योन्यान्तदुत्तरयोः कृतं भवति, योन्यां हि
संश्लिष्टयोर्विश्लेषः कृतः, इहापि संश्लिष्टयोर्विश्लेषः,
इतरथा व्यतिरिक्तं कल्पितं स्यात् अथ यदुक्तंः,--गीतिः
प्रनङ्क्ष्यतीति, न प्रनङ्क्ष्यतीति, विनामं कृत्वा अनक्षरं
गायिष्यते । संश्लेषभावाच्चाशक्यो विश्लेषः, आर्षक्रमौ
नीपरोत्स्येते” भा० ।
स्तोभविषये च तथैव तौ पक्षौ तत्रैव ९ । २ । ३४ । ३९ सूत्रादौ
दर्शितौ यथा
“स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत्” ३४ सू० ।
“कवतीषु रथन्तरं गायति, रथन्तरसुत्तरयोर्गायति यदु
योन्यां तदुत्तरयार्गायति” इति । तत्रोत्तरावर्णवशेन
गातव्यमित्येतत् समधिगतम् । अथेदानीम् इह संदि-
ह्यत,--किं स्तोभाः प्रदिश्यन्ते न वा? इति । किं
प्राप्तम्?--न प्रदिश्यन्ते इति । कुतः । गीतिर्हि
पृष्ठ २५७३
साम, न स्तोभाः, या गीतिः, सा प्रदिश्यते, “यद्योन्यां
तदुत्तरयोर्गायति” इति गायतिशब्दसम्बन्धात् । अपि
च ऋकशब्दार्थैरसंबध्यमानः स्त्रोभोऽनर्थकः स्यात्,
तस्मादपि न प्रदिश्येत । अपिच क्वचिद्भवति वचनम्,-
“ऐन्द्र्यामवभृथसाम गायति” इति, तत्रानुपत्तिर्भवेत्
शीतफर्मा हीन्द्रो वाक्यशेषेभ्योऽवगम्यते । तस्य “तपति”
इत्यनेन सम्बन्धो न स्यात् । तस्मात् स्तोभस्य ऋगन्तरे
निवृत्तिः, यथा ऋगक्षराणामगीतित्वात् निवृत्तिरेवं
स्तोभाक्षराणामपीति” भा० । “सर्व्वातिदेशस्तु सामा-
न्याल्लोकवद्विकारः स्यात्” ३५ सू० । “नैतदस्ति,--स्तोभानां
निवृत्तिरिति, सर्वातिदेशो हि भवति, ऋक्--स्तोभ-
स्वर--कालाभ्यासविशिष्टायाः गीतेः सामशब्दो वाचकः ।
कथमवगम्यते? । तत्र प्रयोगात्, यदि स्तोभा निवर्त्ते-
रन्, तत्कृतो विशेषो नोप्रसंहितः स्यात् तत्र शब्दो
घाध्येत! तस्मात् स्तोभाः पदिश्येरन् थत्तूक्तम्,-
ऋक्शब्दार्थैः असम्बध्यमानाः स्तोभा अनर्थका भवेयुः,
षत्र ब्रूमः,--“लोकवत्” न अनर्थका भविष्यन्ति । तद्यथा,
लोके गायनैरङ्गव्यञ्जकानि यानि नाम पक्षिप्यन्ते, तानि
गीतिकालगणनार्थानि, नार्थसम्बन्धाय उच्चार्य्यन्ते, सुखं
ह्यक्षरैः गीतिकालः परिच्छिद्यते, तद्वदिहापि कालप-
रिच्छेदार्थानि स्तोभाक्षराणि अनुवर्त्तेरन्निति” भा० ।
“अन्वयतश्चापि दर्शयति” ३६ सू० । “अन्वयतश्चापि स्तोभान्
दर्शयति, यत्रार्थिकानि पदानि निवर्त्तन्ते, “स्तोभा
गेह्माश्चानुयन्ति” इति, “स्तोभाः” स्तोभा एव “गेह्माः”
स्वराः । तस्मादपि स्तोभाः प्रदिश्यन्ते” भा० । “निवृ-
त्तिर्वाऽर्थलोपात्” ३७ सू० । “ताशब्दात्पक्षो विनिवर्त्त्यते ।
‘निवृत्तिः’ ‘अग्निष्टपति’ इत्येवञ्जातीयकाः, शीतकर्मा
हीन्द्री वाक्यशेषे उपलभ्यते, न तेनैवंजातीयकाः स्तोभाः
सम्बध्येरन्निति । अन्वयात्सम्बध्यन्ते लोकवदिति यदुक्तं,
तत्परिहर्त्तव्यम्” भा० । “अन्वयो वार्थवादः स्यात्”
३८ सू० । “अन्वीयुर्वा एवञ्जातीयकाः स्तोभाः, नहि
वयमिन्द्ररूपं प्रत्यक्षमुपलभामहे, यच्च वाक्यशेषवचनं,
सोऽर्थवादः” भा० । “अधिकञ्च विवर्णञ्च जैमिनिः स्तीभशब्द-
त्वात्” ३९ सू० । “अथ कः स्तोभो नाम,? तस्य लक्षणं
कर्त्तव्यम्, उच्यते,--य ऋगक्षरेभ्योऽधिको न च
तैः सवर्णः स स्तोभो नाम, ईदृशे हि लौकिकाः स्तोभ-
शब्दमपचरन्तीति,--तद्यया देवदत्तेन सभायां परं
प्रलपता बहुस्तोभं कथितमिति, यदर्थवचनेभ्योऽधिक
विवर्णञ्च, तत् आलोच्य एवंवक्तारो भवन्ति । लक्षण
प्रयोजनं न वक्तव्यं, लक्षणकर्मणो हि तदेव प्रयोजनं,
यल्लक्षितो भविष्यतीति । किमर्थमुभयं सूत्रितं? नन्व-
न्यतरत् पर्य्याप्तम् अधिकमिति वा” इति । नेत्याह,-
भवति हि किञ्चित् अधिकं न सवर्णं,--यथा अभ्यास,-
“तोयाई, तोयाई” इति, तथा किञ्चित् विवर्णं, नाधिकं,-
यथा विकारः,--“ओग्नाइ” इति । तस्मादुभयं सूत्र-
यितव्यमिति “भा० ।
विवृतञ्चैतत् सामसंहिताभाष्ये यथा
“समुच्चेया विकल्प्या वा विभिन्ना गीति--हेतवः ।
आद्यः प्रयोगग्रहणादर्थैकत्वाद् विकल्पनम् । छान्दोग्ये
तवल्कारादि--शाखा--भेदेषु विलक्षणा गीति--हेतवोऽक्षर-
विकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुच्चे-
तव्याः, कुतः? प्रयोगवचने सर्वेषां परिगृहीतत्वात्-
मैवम्, एकैक--शाखोक्तैरेवाक्षर--विकारादिभिरध्ययन--का-
लएव गीति--स्वरूपनिष्पत्ते स्तन्निष्पत्ति--लक्षणस्य प्रयो-
जनस्यैकत्वात्, प्रयोग--वचन--परिगृहीता अपि व्रीहि-
यव--वद् वृहद्रथन्तरवच्च विकल्प्यन्ते” इति । गीतिहेतुषु
स्तोभस्यात्यन्तमप्रसिद्धत्वात्तल्लक्षणं तस्मिन्नेव पादे
एकादशाधिकरणे चिन्तितम्--“स्तोभस्य लक्षणं नास्ति किं
वास्ति न विवर्णता । आधिक्यमप्यतिव्याप्त विशिष्टं
लक्षणं भवेत् । न तावद् विवर्णत्वं लक्षणम्, वर्ण-
विकारस्य बिपरीत--वर्णत्वेन स्तोभत्व--प्रमङ्गात्, “अग्न-
आयाहि” (छ, १ प्र, १ द, १) इत्यस्यामृचि अकारस्य स्थान
ओकारं कृत्वा गायन्ति “ओग्नाइ” इति (गे० प्र १ सा १) ।
अधिको वर्णः स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः,
“पिबासोममिन्द्रमन्दतुत्वा” इत्येतस्यामृचि दतुत्वेत्यक्षर--त्रयं
गानकाले त्रिरभ्यस्तम् । अतोविकाराभ्यासयोरतिव्या-
प्तेर्नास्तिलक्षणम्--इति चेद्--मैवम्, अधिकत्वे सत्यृ-
ग्विलक्षण--वर्णः स्तोभः” इति विशिष्टस्य तल्लक्षणत्वात्,
लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं
काल--क्षेप--मात्र--हेतुं शब्दराशिं स्तोभ इत्याचक्षते,
तस्मादस्ति लक्षणम्” इति । अक्षर--विकार--स्तोभादि-
वत् वर्ण--लोपोऽपि क्वचिद् गीति--हेतुर्भवति, तल्लोप-
विषयश्च विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिक-
रणेऽभिहितः--१० “इरा गिरा विकल्पः स्यादुतेरैवा-
विशेषतः । आद्यमैर बाध--पूर्वमिरायाविहितत्वतः ।
ज्योतिष्टोमे श्रूयते “यज्ञाशज्ञीयेन स्तुवीत”--इति ।
पृष्ठ २५७४
‘यज्ञायज्ञा’--इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम
यज्ञायज्ञीयम्, तस्यामृचि गिराशब्दः पठ्यते ‘यज्ञा
यज्ञा वो अग्नये गिरा गिरा च दक्षसे’--इति । तत्र
सामगा यीनिगानमधीयानाः सहैव गकारेण गायन्ति
‘गायिरा गिरा’--इति, ब्राह्मणे तु गकार--लोप--पूर्वक-
माकार--यकारादिकगानं विधीयते ‘ऐरं कृत्वोद्गेयम्’-
इति, गिरा--शब्दे गकार--लोपात् इराशब्दो भवति,
इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोग-
काले तद्गानं कर्त्तव्यमित्यर्थः । तत्र योनिगान--ब्राह्म-
णयोः समान--बलत्वेन विशेषाभावात् विकल्पेन प्रयो-
क्तव्यम्--इति प्राप्ते, ब्रूमः--“न गिरा गिरेति ब्रूयाद्,
यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्गाता गिरेत्”
इति गकार--सहित--गाने बाधकमुक्त्वा गकार--रहित-
भिरा--पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य
गानार्थमाकारोयकारैकारश्चेति त्रीन् वर्णान् प्रयुञ्जते,
ततः ‘आयिरा’--इत्येव गातव्यम्” इति । तत्रैवोप-
रितनाधिकारणे कश्चिद् विशेषश्चिन्तितः--११ “इरापदं
न गेयं स्याद् गेयं वा गोत्यनुक्तितः । न गेयं
गीयमानस्य स्थाने पातात् प्रगीयते । व्राह्मणेन निहित-
इराशब्दो न गातव्यः, कुतः? ऐरमिति शब्देन गीते-
रनुक्तत्वात्, पाणिनीयेन ‘विमुक्तादिभ्योऽण् [५, २, ६१]
इति सूत्रेणेराशब्दादण्--प्रत्ययोमत्वर्थीयो विहितः,
तथासतीरापदोपेतं कृत्वेत्येतावानेवार्थो भवति, यदि
प्रगीतेरापद--सम्बन्धः तद्धितेन विवक्ष्येत, तदानीमा-
कारो यकारैकारोरेफआकारश्चैतैः पञ्चभिवर्णैर्निष्पन्न-
मायिरा--रूपं गीयमानैरा--शब्द--प्रातिपादिकं भवति,
तादृशात् प्रातिपदिकात् पाणिनीयेन ‘वृद्धाच्छः [४,
२,११४]’--इति सूत्रेण छप्रत्ययान्तरे सति, आयिरीयं
कृत्वेति ब्राह्मणपाठो भवेत्, तस्मान्न गेयम्--इति प्राप्ते,
व्रूमः--गीयमानस्य गिरा--पदस्य स्थाने इरापदं
विधीयते--इतिपदमात्रस्य बाधः, गानन्तु न वाध्यते,
किञ्च विमुक्तादिसूत्रेणाण्--प्रत्ययेऽषि, पूर्वस्मात् ‘मतौ छः
मूक्त--साम्नोः [५, २, ५९]--इति सूत्रात् सामानुवृत्तेरैरं
सामेत्यर्थो भवति, सामत्वं च गीति साध्यम्, यदा
तु ‘तस्य विकारः [४, ३, १३४]’--इत्यर्थे अण्प्रत्ययः,
तदानीमिरायाविकार इति विग्रहेयथोक्तं नानं लभ्यते,
तस्माद् गातव्यम्” इति । तत्रैव ऋगक्षराणां संस्कार-
कत्वं गानात्सकसाम्नो व्यवस्थाप्योक्तं यथा


यथोक्तमृगक्षराणां संस्कारकं गीत्यात्मकं यत् साम
तदेतदेकैकं छन्दोगा एकैकस्यामृचि ‘वेदसाम--नामके
ग्रन्थेऽधीयन्त, ऊहनामके तु ग्रन्थं एकेकं साम तृचेऽ-
धीयते सोऽयमूहग्रन्थः तस्मिन्नेव पादे प्रथमाधिकरणस्य
द्वितीयवर्णके विचारितः--“ऊहग्रन्थोऽपौरुषेयः
पौरुषेयोऽथवाग्रिमः । वेदसाम--समानत्वाद् विधि--सार्थ-
त्वतोऽन्तिमः । यस्मिन् ग्रन्थे सामगास्तृचे तृचे सामै-
कैकं गायन्ति सोऽयमूहग्रन्थोनित्यो न तु पुरुषेण
निर्मितः, कुतः? अनध्यायवर्जनेन कर्त्तुरस्मरणेनाध्या-
पकानां वेदत्वप्रसिद्ध्या च वेदसाम--नामक--योनि--ग्रन्थ-
सदृशत्वात्, इति चेत्--मैवम्, अपौरुषेयत्वं विधि-
वैयर्थ्य--प्रसङ्गात्--‘यद्योन्यां तदुत्तरयोर्गायति’--इति
विधीयते । अयमर्थः--अपौरुषेयत्वेन सम्प्रतिपन्ने
वेदसाम--नामके ग्रन्थे ‘कया नश्चित्र आ भुवत्’
इत्येतस्यां योन्यामेकस्यामृचि यद्--वामदेव्य--नामकं
सामोपदिष्टं तदेवोत्तरयोरृचोः ‘कस्त्वासत्योमदानाम्’
“अभी षु णः सस्वीनाम्” इत्यतयोः द्वितीयतृतीययो-
र्गातव्यम्--इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्,
“वेदसाम--वदध्ययनादेव तत् प्रसिद्धेः । उपरितनऋग्द्वये
सामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभू-
तानां तिसृणामृचां च वेदत्वादनध्याये वर्जनीयाः
कर्त्तुरस्मरणं जीर्णकूपारामादिष्विव चिरकाल--व्यवधा-
नादुपपन्नम्, अ--स्मरण--मूलिकैवाध्यापकानां वेदत्वप्रसिद्धिः
यथावह्वृचानामध्यापकामहाब्रत--प्रयोग--प्रतिपादकमाश्व-
लायन--निर्मितं कल्पसूत्रमारण्येऽधीयमानाः पञ्चममा-
रण्यक मिति वेदत्वेन व्यवहरन्ति तद्वत् । न च तस्यापि
वेदत्वमस्त्विति वाच्यम्, प्रथमारण्यकेन पुनरुक्तत्वात्,
अर्थवाद--राहित्येन ब्राह्मणसादृश्याभावाच्च । तस्मात्
पञ्चमारण्यकवदूहः पौरुषेयः, पौरुषेयस्य च न्याय-
मूलत्वात् यत्र वक्ष्यमाणन्याय--विरोध--स्तदप्रमाणम्” ।
अत्रेदं दिग्मात्रमुदाह्रियते । “अग्न आयाहि वीतयं
गृणानो हव्यदातये । निहोता सत्सि बर्हिषि” सा
प्रथमा ऋक् । तस्या अक्षरविकारदिभिरेवं गानम्
यथा “ओग्नाई आयाही ३ वीइ (यि) तोयाई तोयाई
गृणानो ह, व्यदा तोयाई तोयाई नाइ हो तास
३ माइ वा औ हो वा हीषि” । तत्र अग्न इत्यत्र अ
द्यस्य वर्णविकारे ऐत्यस्य स्थाने ओरूपो विकारः । एवं
ए इत्येकारस्थाने आई इति विश्लेषणम् । आया
पृष्ठ २५७५
इत्यत्र दीर्घता इति वर्णविकारः । वी इत्यत्र वीइ
(यि) विश्लेषणम् । त इत्यस्य तो इति विकारः । गे
इत्यत्र एकारस्य आई, इति विश्लेषे ताई इति ।
तोयाई तोयाई इत्यभ्यासः । गृणानोह, इति
हव्यदातय इत्यस्यैकदेशे विरामः । व्यदातये इत्यत्र त
इत्यत्र अकारस्य ओ इति विकारे ये इत्यत्र आई इति
विश्लेषे च तोयाई इति तस्य चाभ्यासः । नि इत्यत्र नायि
इति वर्णविकारः । हो इत्यत्र विरामः । ता इति
यथास्थितम् सत्सीत्यस्य स इत्यत्र विरामः दीर्घश्चाक्षरागमः
वर्णविकारः । त्सि इत्यस्य स्थाने त्साय इति तलोप-
विकारौ । वर्हिषि इत्यस्य व इत्यत्र विरामो दीर्घश्च ।
औहो वा इति स्तोभः ऋगक्षराधिकत्वात् । र्हिषि
इत्यत्र दीर्घरलोपौ अक्षरविकारश्च । एवमन्यत्राप्यूह्यम् ।
एवंरूपेण अक्षरविकारादि तु नारदशिक्षाद्यनुसारेणो
न्नयम् । सामभेदाश्च रथन्तरादयः गानविशेषा एव
यथाह सामसं० भाष्ये
“यदुक्तं “गीतिषु सामाख्येति” जै० सू० तदेव विशदी-
कर्त्तुं सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः-
“अतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम् । गायती-
त्यृग् गानयुक्ता शब्दार्थोगानमेव वा । इति चिन्ता
गानयुक्ता त्वभित्वेत्यृक् प्रसिद्धितः । लाघवादतिदेशस्य
योग्यत्वाच्चान्तिमोभवेत् । इदमाम्नायते--“कवतीषु
रथन्तरं गायति”--इति, “कया नश्चित्र आभुवदित्याद्यास्तिस्र-
ऋचः कवत्यः, तासु वामदेव्यं सामाध्ययनतः प्राप्तम्
तस्मादिदं रथन्तरं साम तास्वतिदिश्यते, तत्रातिदेशस्य
स्वरूपं निश्चेतुं रथन्तर--शब्दार्थश्चिन्त्यते । गानविशेषयुक्ता
“अभि त्वा शूर नोनुम” इतीयमृग् रथन्तरमित्युच्यते,
कुतः? अध्येतृ--प्रसिद्ध्वितः रथन्तरं गीयतामिति
केनचिदुक्ताः अध्येतारः स्वर--स्तोभविशेषयुक्ताम्
अभित्वेत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम् तस्माद्
गान--विशिष्टायाऋचोरथन्तर--शब्दार्थत्वमिति प्राप्ते,
ब्रूमः स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षर--व्यतिरिक्तं
यद् गानं तदव रयन्तरशबदार्थः, कुतः? लाघबात्,
किञ्च कवतीष्वृक्षु गानमतिदेष्टु योग्यम् । नत्वृचस्तद्यो-
ग्यतास्ति, कयानोऽभित्वेत्यनयोरृचोर्युगपदाधारा-
धेयभावेन पठितुमशक्यत्वात्, तस्माद् गानविशेषएव
रथन्तरशब्दार्थः इति । पुनरपि नवमाध्यायस्य द्वितीय-
पादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गान-
मात्र--वाचित्वं स्मारितम्--“सामोक्ति--वृहदाद्युक्ती
गीतायामृचि केवले । गाने वा गानएवेति स्मार्यते
सप्तमोदितम् । सामान्यवाची सामशब्दो विशेषवाचिनो
बृहद्रथन्तरादि--शब्दाश्च गानमात्रे वर्त्तन्ते, न तु
गानविशिष्टायामृचि--इत्ययं नियमः सप्तमस्य द्वितीयपादे
सिद्धः” । वेदगानग्रन्थे ऊहगानग्रन्थे चास्य विस्तरः ।
तद्भेदाश्च सामशब्दे वक्ष्यन्ते ।
गा--गतौ ल्युट् । २ गमने । गा स्तुतौ ल्युट् । ३ स्तवने ।

गानिन् त्रि० गानमस्त्यस्य इनि । १ गतियुक्ते । २ गीतियुक्ते

३ स्तुतियुक्ते च स्त्रियां ङीप् । ४ वचायाम् स्त्री शब्दच० ।

गान्तु त्रि० गम--तुन् वृद्धिश्च । १ गन्तरि २ पथिके उज्ज्वल०

३ गाथके संक्षिप्तसा० वस्तुतः तत्रापि पथिक इत्येव पाठः
लिपिकरप्रमादात् गाथक इति ।

गान्त्री स्त्री गन्त्र्येव गन्त्री + स्वार्थे अण् ङीप् । वृषवाह्ये

शकटे रायमुकुटः । “भ्रस्जिगमिनमीत्यादिना” सूत्रेण
ष्ट्रन् वृद्धिश्च गान्त्रं शकटमित्युज्ज्वलदत्तोक्तेः क्लीवत्वमपि ।

गान्दिक त्रि० गन्दिकायां भवः सिन्ध्वा० अण् । गन्दिकानदीभवे ।

गान्दिनी स्त्री काशिराजदुहितरि शफल्कभार्य्यायामक्रूरादि

मातरि त्रिका० तस्या नामनिरुक्तिः हरिवं० ३५ अ० उक्ता
यथा “शफल्कः काशिराजस्य सुतां भार्य्यामविन्दत ।
गान्दिनी नाम सा गां तु ददौ विप्रेषु नित्यशः ।
सा मातुरुदरस्था तु बहून् वर्षगणान् किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताऽब्रवीत् ।
जायस्व शीघ्रं भद्रन्ते किमर्थमिह तिष्ठसि । प्रोवाच
चैनं गर्भस्था कन्या गाञ्च दिने दिने । यदि दद्यां
ततो जाये पितरं प्रत्युवाच ह । तथेत्युक्त्वा च तां
चास्याः पिता काममपूरयत् । दाता यज्वा च
वीरश्च श्रुतवानतिथिप्रियः । अक्रूरः सुषुवे तस्यां
श्वफल्काद्भूरिदक्षिणः । उपमद्गुस्तथा मद्गुर्मुदरश्चारि-
मेजयः । अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्द्दनः ।
धर्मधृग् यतिधर्मा च गृध्रभोजान्तकस्तथा । आवाह
प्रतिवाहौ च सुन्दरी च वराङ्गना” । गान्धिनीति
त्रिका० पाठान्तरम् । दर्शितनिरुक्तेर्दकारयुक्ततैव युक्ता ।
गां भूमिं दायति शोधयति दै--णिनि पृषो० । २ गङ्गायां
त्रिका० ।
पृष्ठ २५७६

गान्दि(न्धि)नीसुत पु० ६ त० । १ भीष्मे २ कार्त्तिकेये

त्रिका० ३ अक्रूरादा च । गान्दिनीशब्दे तत्मलं
दृश्यम् । “रिपोर्गिरा गुरुमपि गान्दिनीसुतम्”
माघः । “गान्दि(न्धि)न्यास्तु श्वफल्कतः । अक्रूर-
प्रमुखा आसन् पुत्रा द्वादश विश्रुताः” भाग०
“आसङ्गः सारमेयश्च मृदुरो मृदुरिर्गिरः । धर्म्मवृद्धः
सुकर्मा च क्षेत्रोऽपेक्षोऽरिमर्दनः । शत्रुघ्नो गन्धमादश्च
प्रतिबाहुश्च द्वादशः । तेषां स्वसा सुचार्व्वाख्या” भाग०
९ । २४ । ९ । अत्र अक्रूरप्रमुखा इत्यत्रातद्गुणसंविज्ञान-
वहुब्रीहिणा अक्रूरं त्यक्त्वा द्वादश तेन सह त्रयो-
दशेत्यर्थः । तत्सुतायां ४ चार्व्यां स्त्री । गान्दिनी
शब्दोक्ते हरिवं० वाक्ये तत्पुत्राणां नामान्तरमुक्तं
तच्च कल्पभेदादविरुद्धम् ।

गान्दी स्त्री अक्रूरमातरि गान्दिन्याम् । “स्यमन्तककृते

प्राज्ञो गान्दीपुत्रो महायशाः” हरिवं ४० अ० ।

गान्धपिङ्गलेय पुंस्त्री गन्धपिङ्गलाया अपत्यम् शुभ्रा०

ढक् । गन्धपिङ्गलायाः अपत्ये स्त्रियां ङीप् ।

गान्धर्व त्रि० गन्धर्वस्येदम् अण् । १ गन्धर्वसम्बन्धिनि गान्धर्व-

लोकः । “इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स तु विज्ञेयः” इत्युक्ते २ विवाहभेदे, गान्धर्व-
विवाहेऽधिकारिभेदादि नि० सि० उक्तं यथा ।
“मनुः “षड़ानुपूर्व्या विप्रस्य । क्षत्रस्य चतुरो वरान् ।
विट्शूद्रयोऽस्तु तानेव विद्याद्धर्म्यानराक्षसान्” ।
चतुरः आसुरगान्धर्वराक्षसपैशाचान्, तान् राक्षसव-
र्ज्यान् वैश्यशूद्रयोः । स एव “आसुरं वैश्यशूद्रयोः”
हेमाद्रौ पैठीनसिः “राक्षसो वैश्यस्य, पैशाचः शूद्रस्य” प्रचेताः
“पेशाचोऽसंस्कृतप्रसूतानां प्रतिलोमजानाञ्च” मनुः “राज्ञ-
स्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः” क्षत्रियादेः
संकटे पैशाचमाह माधवीये वत्सः “सर्वोपायैरसाध्या
स्यात् सुकन्या पुरुषस्य या । चौर्य्येणापि विवाहेन सा
विवाह्या रहःस्यिता” गान्धर्वादिविवाहेष्वव्युदकपूर्वकं
दानमाह तत्रैव यमः “नोदकेन न वा वाचा कन्या
याः पतिरुच्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे
पदे” पराशरमाधवीये देवलोऽपि “गान्धर्वादिविवाहेषु
पुनर्वैवाहिको विधिः । कर्त्तव्यश्च त्रिभिर्वर्णैः समर्थै
वाग्निताक्षिकः” त्रैवर्णोक्तेः गान्धर्वादौ विप्रवर्जमधिकार
सक्तः । तत्रैव परिशिष्टे “गान्धर्वासुरपैशाचा विवाहा
राक्षसश्च यः । पूर्वं परिग्रहस्तेषु पश्चाद्धोमो विधी-
यते” अतो होमादावकृते भार्य्यात्वाभावाद्वरान्तराय
देया तथा च तत्रैव वसिष्ठबौधायनौ “बलादपहृता
कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवद्देया
यथा कन्या तथैव सेति” अत्र मन्त्रसंस्काराभावे-
ऽन्यस्मै दानस्य सर्वविवाहेषु साम्याद्बलादपहारे राक्षस-
पैशाचयोर्विशेषवचनं व्यर्थम् । तेन तयोर्यदि न
संस्कृता संस्कृता वेत्यावृत्त्य कन्यानुमत्यभावेऽन्यस्मै
देयेति व्याख्येयम्” “द्वयोः सकामयोर्मातापितृर-
हितो योगो गान्धर्वः” विष्णुः । ३ भारतवर्षीयोप-
द्वीपभेदे “भारतस्यास्य वर्षस्य नव भेदान्निशा-
मय । इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्ति-
मान् । नागद्वीपस्तथा सोम्यो गा(ग)न्धर्वस्त्वथ वारुणः ।
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः” पुराणस०
विष्णु पु० । तस्य द्वीपस्य गन्धर्वप्रधानत्वात् गा(ग)न्धर्व-
संज्ञा । ४ सामवेदस्योपवेदे उपवेदशब्दे १३३० पृ० विवृतिः ।
“पदस्थस्वरसंघातस्तालेन सङ्गतस्तथा । प्रयुक्तश्चावधानेन
गान्धर्वमभिधीयते” इत्युक्ते ५ सङ्गीतभेदे, न० हेमच० ।
गान्धर्वचित्तता च सुश्रुते वातप्रकृतिनिमित्ततयोक्ता ।
सप्तप्रकृतयो भवन्तीत्युपक्रमे “वातप्रकृतिलक्षणोक्तौ
“तत्र जागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्य्यनार्य्यो
गान्धर्बचित्तः स्फुटितचरणः” इत्यादि । गान्धर्वशाला
सङ्गीतशालायाम् गान्धर्वविद्या सङ्गीतविद्यायाम् ।
गान्धर्वविद् सङ्गीतवेत्तरि । गन्धर्वो देवताऽस्य अण् ।
६ तद्देवताकेऽस्त्रे । “गान्धवमादत्स्व सखे! ममास्त्रम्”
रघुः । स्वार्थे अण् । ६ अश्वे अमरः । “नाना-
विधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूमिष्ठतया समानतां स सामवेदस्य दधौ
बलोदधिः” माघः । सामवेदपक्षे गानम् बलपक्षे अश्वः ।
गान्धर्वं गानं प्रियत्वेनास्त्यस्याः प्रज्ञा० अण् ङीप् । ७ दुर्गा-
याम् स्त्री “ह्रीं श्रीं गार्गीञ्च गान्धर्व्वीं योगिनीं
योगदां सदा” हरिवं १७८ अ० दुर्गास्तुतौ । ८ वाचि
स्त्री निघण्टुः । “अग्निंर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूति-
र्घृत” ऋ० १० । ८० । ६ ।

गान्धर्विक त्रि० गान्धर्वे कुशलः ठक् । सङ्गीतकुशले ।

“याम्ये माषकुलत्थाभोज्यं गान्धर्विकै र्योगः” वृ० सं०
९९ अ० । काकशकुने उक्तम् ।

गान्धार पु० गन्ध एव स्वार्थे अण् तमृच्छति ऋ--अण्

उप० स० । १ सिन्दूरे २ देशभेदे च (कान्दार) मेदि० स च
देशः वृ० स० कूर्मविभागे १५ अ० उत्तरस्यामुक्तः “उत्तरतः
कैलासः” इत्युपक्रमे “गान्धारयशोवतहेमताजराज-
पृष्ठ २५७७
न्यखचराश्च” गन्धारोऽभिजनोऽस्य सिन्ध्वा० अण् । पित्रा-
दिक्रमेण ३ गान्धारदेशवासिनि । ४ तन्नृपे च बहुषु तस्य
लुक् । गन्धाराः तद्वासिषु तन्नृपेषु च ब० व० । “क्रमेण
व्यचरत् स्फोतस्ततः पञ्चनदं ययौ” “तस्मादपि च कौरव्य!
गन्धारविषयं ययौ” “ततो गन्धारराजेन युद्धमासीत्
किरीटिनः” भा० आनु० ८३ अ० । “शकुनेस्तनयो
वीरो गन्धाराणां महारथः । निरुध्यमानस्तैश्चापि
गन्धारैः पाण्डुनन्दनः” । “बध्यमानेषु तेष्वाजौ
गगन्धारेषु समन्ततः” ८४ अ० । गन्धारे भवः तस्य
राजा वा कच्छा० अण् । ५ गन्धारदेशभवे मनुष्यतत्स्थभिन्ने
मनुष्यतत्स्थयोस्त वुञ् । गान्धारक गान्धारदेशस्थे
मनुष्ये तदीयहसितादौ च । “शकनिस्तु सहानी-
को माद्रीपुत्रभवारयत् । गान्धारकैः सप्तशतैश्चापशक्त्यसि
पाणिभिः” भा० द्रो० ९५ अ० । “वायुः समुद्गतो
नामे कण्ठशीर्षसमाहतः । नानागन्धवहः पुण्यो
गान्धारस्तेन हेतुना” भरतोक्ते “नाभेः समुद्गतो वायु-
र्गन्धश्रोत्रे च चालयन् । सशब्दस्तेन निर्याति
गान्धारस्तेन कथ्यते” संगी० दा० उक्ते च तन्त्रीकण्ठो-
त्थितसप्तस्वरान्तर्गते ५ तृतीयस्वरे । “अजाविकं च गान्धा-
रम्” इत्युक्तेः तस्याजाविकस्यरतुल्यता । “चतस्रः
पञ्चमे षड्जे मध्यमे श्रुतयो मताः । ऋषभे धैवते
तिस्रो द्वे गान्धारनिषादयोः” संगी० दा० । ७ गन्धरसे
न० त्रिका० । गान्धारेरपत्यम् “साल्वेयगान्धारिभ्याञ्च”
पा० अण् । ८ गान्धारेरपत्ये पुंस्त्री स्त्रियां ङीप् ।

गान्धारि पु० गन्धमेव गान्धं सौरभमृच्छति ऋ--इन् ।

१ गान्धारदेशे गान्धारस्य तस्तद्देशनृपस्यापत्यम् इञ् ।
२ तद्देशनृपापत्ये । “गान्धारिभिरसंभ्रान्तैः पार्वती-
यैश्च दुज्ज यैः” भा० कर्ण० ४६ अ० । “अलं द्यूतेन
गान्धारे! विदूरो न प्रशंसति” भा० स० ४९ अ० ।
गान्धारिः शकुनिः सुवलनृपपुत्रः । “अनुज्ञातस्तु
गान्धारिः कर्णेन सहितस्तदा भा० व० २३८ ।

गान्धारी स्त्री गान्धारस्यापत्यम् स्त्री इञ् ततो ङीप् ।

गान्धारदेशनृपकन्यायाम् १ सा च अजमीढ़भार्य्याभेदः यथाह
भा० आ० ९५ अ० । “अजमीढ़स्य चतुर्विंशं पुत्रशतं
वभूव कैकय्यां गान्धार्य्यां विशालायामृक्षायां चेति” ।
धृतराष्ट्रभार्य्या सुवलात्मजा दुर्य्योधनादिमाता च यथाह
भा० आ० ११० अ० । “अथ शुश्राव विप्रेभ्यो
गान्धारीं सुवलात्मजाम् । आराध्य वरदं देवं भग-
नेत्रहरं हरम् । गान्धारी किल पुत्राणां शतं लेभे वरं
शुभा । इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः ।
ततो गन्धारराजस्य प्रेषयामास भारत! । अचक्षुरिति
तत्रासीत् सुवलस्य विचारणा । कुलं ख्यातिञ्च वृत्तञ्च
बुद्ध्या तु प्रसमीक्ष्य सः । ददौ तां धृतराष्ट्रस्य गान्धारीं
धर्मचारिणीम् । गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम् ।
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत! ।
ततः सा पटमादाय कृत्वा बहुगुणं तदा । वबन्ध
नेत्रे स्वे राजन्! पतिव्रतपरायणा । नाभ्यसूयां
पतिमहमित्येवं कृतनिश्चया । ततो गान्धारराजस्य पुत्रः
शकुनिरभ्यगात्” । “इड़ापृष्ठे तु गान्धारी मयूरगलस-
न्निभा । सव्यपादादिनेत्रान्तव्यापिनी परिकीर्त्तिता”
तन्त्रोक्तलक्षणे ३ नाड़ीभेदे । ४ जिनानां शासनदेवता-
भेदे हेमच० । ५ यवासे राजनि० । ६ दुरालभायां भावप्र० ।
७ पार्व्वतीसहचरीभेदे “गौरी विद्याऽथ गान्धारी
केशिनी मित्रमाह्वया” भा० व० २३० अ० ।

गान्धारीतनय पु० ६ त० । १ दुर्य्यधनादौ तद्भभिन्यां २ दुःश-

लायां स्त्री । तस्यां तदुत्पत्तिकथा
“क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषया-
मास गान्धारी व्यासस्तस्यै वरं ददौ । सा वब्रे सदृशं
भर्त्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं
धृतराष्ट्रादथाग्रहीत् । संवत्सरद्वयं तन्तु गान्धारी
गर्भमाहितम् । अप्रजा धारतामास ततस्तां दुःखभा-
विशत् । श्रुत्वा कुन्तीसुतं जात बालार्कसमतेजसम् ।
उदरस्यात्मनः स्थैर्य्यमुपलभ्यान्वचिन्तयत् अज्ञातं
धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं घातयामास
गान्धारी दुःखमूर्च्छिता । तती जज्ञे मांसपेशी लोहा-
ष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं
प्रचक्रमे । अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।
तां स मांसमयीं पेशीं ददर्श जपतां वरः । ततोऽब्र-
वीत् सौवलेर्यां किमिदं ते चिकीर्षितम् । सा चात्मने
मतं सत्यं शशंस परमर्षये । गान्धार्य्युवाच । ज्येष्ठं
कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमे-
णेदमुदरं घातितं मया । शतञ्च किल पुत्राणां वितीर्णं
मे त्वया पुरा । इयञ्च मे मांसपेशी जाता पुत्रशताय
वै । व्यास उवाच । एवमेतत् सौवलेयि! नैतज्जात्वन्यथा
भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यदा ।
घृतपूर्णं कुम्भशतं क्षिप्रमेव विधीयताम् । स्वनुगुप्तेषु
पृष्ठ २५७८
देशेषु रक्षा चैव विधीयताम् । शीताभिरद्भिरष्ठीलामि-
माञ्च परिषेचय । वैशम्पायन उवाच । सा सिच्य-
माना त्वष्ठीला बभूव बहुधा तदा । अङ्गुष्ठपर्व्व मात्राणां
गर्भाणां पृथगेव तु । एकाधिकशतं पूर्णं यथायोगं
विशाम्पते! । मांसपेश्यास्तदा राजन्! क्रमशः
कालपर्य्ययात् । ततस्तांस्तेषु कुम्भेषु गर्भानवदधे तदा ।
स्वनुगुप्तेषु देशेषु रक्षां चैवादधात्ततः । शशंस चैव
भगवान् कालेनैतावता पुनः । उद्घाटनीयान्येतानि
कुम्भानीति स सौवलीम् । इत्युक्त्वा भगवान् व्यासस्तथा
प्रतिविधाय च । जगाम तपसे धीमान् हिमवन्तं
शिलोच्चयम् । जज्ञे क्रमेण चैतेन तेषां दुर्य्योधनो-
नृपः! । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः” ।
भा० आ० ११५ अ० ।
तेषां नामानि ज्यैष्ठानुज्यैष्ठानि च तत्रैव ११७ अ०
पाठक्रमेणोक्तानि यथा
“दुर्य्योधनो युयुत्सुश्च राजन्! दुःशासनस्तथा । दुःसहो
दुःशलश्चैव जलसन्धः समः सहः । विन्दानुविन्दौ
दुर्द्धर्षःसुवाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः
कर्ण एव च । विविंशतिर्विकर्णश्च शलः सत्त्वः सुलो-
चनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रःशरासनः ।
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः । ऊर्णनाभः
सुनाभश्च तया नन्दोपनन्दकौ । चित्रबाणश्चित्रवर्म्मा
सुवर्म्मा तुर्विमोचनः । अयोवाहुर्महाबाहुश्चित्राङ्गश्चित्र
कुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्द्धनः ।
उग्रायुधो भीभकर्म्मा कनकायुर्दृढ़ायुधः । दृढ़वर्म्मा
दृढ़क्षत्रः सोमकीर्त्तिरनूदरः । दृढ़सन्धो जरासन्धः
सत्यसन्धः सदः सुवाक् । उग्रश्रवा उग्रसेनः मेनानीर्दुष्प-
राजयः । अपराजितः कुण्डशायी विशालाक्षो दुराधरः ।
दृढ़हस्तः सुहस्तश्च वातवेगसुबर्च्चसौ । आदित्यकेतु-
बह्वाशी नागदत्तोऽग्रयाय्यपि । कवची निषङ्गी कुण्डी
च कुण्डधारो धनुर्द्धरः । उग्रभीमरथौ वीरौ
वीरबाहुरलांलुपः । अभयो रौद्रकर्मा च तथा दृढ़रथश्च
यः । अनाधृव्यः कुण्डभेदी विरावी दीर्घलोचनः ।
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान् । दीर्घबाहु-
र्महाबाहुर्व्यूढोरुः कनकध्वजः । कुण्डाशी विरजाश्चैव
दुःशला च शताधिका” ।

गान्धारेय पु० गान्धार्य्या अपत्यम् ढक् । १ दुर्य्योधनादौ २ तद्भगिन्यां स्त्री ङीप् ।

गान्धिक पु० गन्धो गन्धद्रव्यं पण्यमस्य टक । १ सुगन्धिद्रव्य-

व्यवहारिणि (गन्धवेणे) अम्बष्ठात् राजपुत्र्यां जाते
सङ्कीर्णजातिभेदे । “शृङ्गारस्य सहाया विटचेटविदूष-
काद्याः स्युः । आद्यशब्दात् मालाकाररजकगान्धिका-
दयः” सा० द० । स्वार्थे ठक् । गन्धद्रव्यमात्रे च “पण्यानां
गान्धिकं पण्यं किमुच्चैः काञ्चनादिकैः । एकैकेन च यत्
क्रीतं तच्छतेन प्रदीयते” पञ्चत० । गन्धी + स्वार्थे क ।
३ गान्धिका कीटविशेषे स्त्री (गँधोपोका) शब्दर० ।
कृषिशब्दे २२०० पृ० दृश्यम् ।

गान्धी स्त्री गन्ध एव स्वार्थे प्रज्ञा० अण् सोऽस्या अस्ति

अच् गौरा० ङीष् । कीटभेदे (गँधोपोका) कृषिशब्दे
२२०० पृ० दृश्यम् ।

गामिन् त्रि० गम + भविष्यति णिनि । भाविगमनकारके

“आगामी “यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत्” छन्दोग०
एतद्योगे कर्म्मणि न षष्ठी २ त० । “द्वितीयगामी न हि
शब्द एष नः” रघुः । कर्त्तर्य्युपमाने उपपदे
गमणिनि । तत्तुल्यगन्तरि । “हंसवारणगामिनी” मनुः ।
“सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः ।

गामुक त्रि० गम--उकञ् । गमनशोले ।

गाम्भीर्य्य न० गम्भीरस्य भावः ष्यञ् । १ अगाधत्वे तलस्पर्शना-

योग्यत्वे २ अविकारित्वे च । “निरस्तगाम्भीर्य्य-
मपास्तपुष्पकम्” माधः । “गाम्भीर्य्य मविकारित्वम्
अगाधत्वञ्च” मल्लि० । सा० द० उक्ते ३ पौरुषसात्वि-
कगुणभेदे यथा “शोभा विलासोमाधुर्य्यं गाम्भीर्य्यं
धैर्य्यतेजसी । ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा
गुणाः” इति पुरुषगुणानष्टधा विभज्य “भीशोकक्रोध-
हर्षाद्यैर्गाम्भीर्य्यं निर्विकारता” इति लक्षितम् ।
“विकाराः सहजा यस्य हर्षक्राधभयादिषु । भावेषु
नोपलभ्यन्ते तत् गाम्भीर्य्यमिति स्मृतम्” शाकु० । यथा
“आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षि-
तस्तस्य स्वल्पोऽप्याकारविभ्रमः” । ४ अचापल्ये च “गाम्भी-
र्य्यमनोहरं वपुः” रघुः “गान्धीर्य्येण अचापल्येन” मल्लि० ।

गाय पु० गै--भावे घञ् । १ गाने । “यथाविधानेन पठन्-

सामगायमविच्युतम्” याज्ञ० । कर्मण्युपपदे गै--कर्त्तरि
अण् । तत्तत्पदार्थगायके त्रि० । “विज्ञाय तावुत्तमगाय-
किङ्करौ” भाग० ४ । १२ । १८ । स्त्रियां टाप् सि० कौ० ।
मुग्धमते षण् ईप् ।

गायक त्रि० गै--ण्वुल् । १ गानकर्त्तरि गानोपजीविनि २ नटे ।

“पठन्ति पाणिस्वनिकास्तथा गायन्ति गायकाः” भा० शा०
५३ अ० । “नर्त्तकैश्चापि नृत्यद्भिर्गायकानाञ्च निःस्वनैः”
भा० आश्व० ७० अ० ।
पृष्ठ २५७९

गाय(त्त्री)त्री स्त्री गायन्तं त्रायते त्रै--क, गीयतेऽनेन

गै--घञ् यण् नि० ह्रस्वः गयः प्राणस्त त्रायते त्रै-
क वा । षड़क्षरपादके छन्दोभेदे “उक्ताऽत्युक्ता
तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका । गायत्र्युष्णिगमुष्टुप्
च वृहती पङ्क्तिरेव च” वृ० र० । अस्याः पादे लघुगुरु-
भेदनिवेशनभेदात् चतुःषष्टिर्भेदाः । तेषां मध्ये
भेदत्रयस्य विशेषनामानि तनुमध्या शशिवदना वसुमतीति
तत्रोक्तानि । इतरभेदानां तु विशेषनामाभावेऽपि
ऋग्वेदादौ बाहुल्येनोदाहरणात् तेषां गायत्रीछन्द-
स्कत्वम् । इयांस्तु भेदः लौकिकच्छन्दसि षड़क्षरपादेन
चतुश्चरणता वेदे अष्टाक्षरपादत्वेन त्रिपादतया समष्ट्या
चतुर्विंशाक्षरता । यथा “अग्निमीले पुरोहितम्
यज्ञस्य देवतमृत्विजम् । होतार रत्नधातमम्” इत्यादौ
अतएव कात्या० सर्वानुक्रगणिकायां ५ अ० “अथ छन्दांसि
गायत्र्युष्णिगनुष्टुब्वृहतीत्यादिना छन्दोनामान्यभि-
धाय चतुर्विंशात्यक्षरादीनि चतुरुत्तराणीति गायत्र्या-
दीनां समष्ट्यक्षरसंख्यामुक्त्वा “प्रथमं छन्दस्त्रिपदा
गायत्री” इति सा लक्षिता । तेनाष्टक्षरपादतया त्रिपादत्वे
चतुर्विंशाक्षरता इति । अनादेशे च सर्वासां गायत्रीच्छ-
न्दस्कानामृचामग्निदेवता “अथात्र च्छन्दोदेवता गायत्र्या
अग्निः” इति तत्रोक्तेः गायत्रीच्छन्दसश्च यथाऽष्टाक्षर-
पादता तथा ता० व्रा० भाष्ययोर्दर्शितम् ।
“साध्या वै नाम देवा आसंस्ते सर्वे यज्ञेन सह
स्वर्गलोकमायंस्ते देवाश्छन्दांस्यक्रुवन् सोममाहरतेति
ते जगती प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैका-
क्षरा भूत्वाऽऽगच्छत्, त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वा
त्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश्चतुरक्षराणि
वै तर्हि छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्या
गच्छदष्टाक्षरा भूत्वा” ता० ब्रा० “पूर्वं साध्याख्या देवा आसन्
ते सर्वे यज्ञेन सोपकरणेन सोमादिसाधनमादायैव
स्वर्गं लोकमायन्नगमन् ते प्रसिद्धा वस्वादयो देवाः आदौ
स्वर्गसाधनयज्ञार्थसोमहरणाय छन्दांसि गायत्र्यादीनि
“यूयं सोमं द्युलोकात् आहरत” इत्युक्तवन्तः तान्यपि
तथैवाङ्गीचक्रुरिति शेषः तथोक्तास्ते जगतीं प्राहिण्वन्
अप्रैरयन् सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्ष-
राणि हित्वा एकाक्षरा भूत्वा पुनर्देवानागच्छत् चतुरु-
त्तराणि वै तर्हि छन्दांसि वक्ष्यति तदभिप्रायकमिदं
पुनस्ते त्रिष्टुभं प्राहिण्वन् सापि पूर्ववत् सोमपालेष्येक-
मक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् ते पुनर्गायत्रीं
प्राहिण्वन् छन्दांसि सर्वाणि चतुरुत्तराण्यासन् अतः
सा गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानि
जगतीत्रिष्टुभोश्चतुरक्षराणि हरन्ती अष्टाक्षरा भूत्वा
आगच्छत्” भा० ।
२ गायत्रीछन्दस्के उपनयनाङ्गे गन्त्रभेदे च ।
छन्दःशास्त्रे षड़क्षरपादं हि कन्दो गायत्रीशब्देनो-
च्यते । सर्ववेदेऽपि षड़क्षरयुक्तपादकाबहवोमन्त्राः सन्ति ।
सर्वेऽपि ते गायत्रीरूपतया वक्तुं शक्यन्ते । किन्तु यथा,
“पङ्काज्जायते” इति व्युत्पत्त्या पङ्कजशब्दः पङ्कज-
निकर्तृत्वयुक्तस्य पद्मस्यैव बोधकः पङ्कजातानामन्येषां
कुमुदादीनामबोधकः, एवं गायत्रीशब्दोऽपि योगरूढ़्या-
मन्त्रभेदस्येव बोधकः । वस्तुवोऽन्यव्युत्पत्तिमत्त्वेना-
स्या मन्त्रमेदवोधकत्वम् । यथाह, व्यासः “गायन्तं
त्रायते यस्मात् गायत्रीयं ततः स्मृता” ।
स्वोपासकत्राणकर्त्तृब्रह्मप्रतिपादकतयाऽपि उक्तमन्त्रविशेष
एव गायत्रीरूपतयोच्यते । यद्यपि गायत्र्याः षड़क्षर-
पादतया चतुर्षु चरणेषु २४ चतुर्विंशत्यक्षरावशक्यत्वं
किन्तु, अन्यगायत्रीच्छन्दस्कानां मन्त्राणामिवास्मिन् २४
चतुर्विंशत्यक्षराभावस्तथापि द्यौरित्यत्रेव वरेण्यपदे
वर्णविश्लेषेण २४ चतुर्विंशतिसंख्या परिपूर्य्या । वक्ष्य-
माणवृहदारण्यकमाधवभाष्येच “द्यौरित्यत्र दिऔरिति
वर्णविश्लेषे सति वरेण्यमित्यत्र वरेणीअमिति
वर्णविश्लेषेण व्यक्तमुक्तम् । अस्याश्च अष्टाक्षर-
पादतया एकैकचरणस्य भूभ्यादिरूपता, गयनाम-
प्राणत्रातृतया गायत्रीशब्दनिरुक्तिश्च वृहदारण्य-
कब्राह्मणे दर्शिता यथा, “भूमिरन्तरिक्षं द्यौरि-
त्यष्टावक्षराणि, अष्टाक्षरं ह वा एकं गायत्र्ये
पदमेतदुहैवास्या एतत् स यावदेषु लोकेषु तावद्ध जयति
योऽस्या एतदेवं पदं वेत । ऋचो यजूंषि सामानीति
अष्टावक्षराणि अष्टाक्षरं वा एकं गायत्र्यै पदमेत-
दुहैवास्य एतत् स यावतीयं त्रयी विद्या तावन्न
जयति योऽस्या एवदेवं पदं वेद । प्राणोऽपानो
व्यानः (विआनः) इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकं
गायत्र्यै पदमेतदुहैवास्या एयत् स यावदिदं प्राणिति
तद्ध जयति योऽस्या एतदेवं पदं वेद । अथास्या
पृष्ठ २५८०
एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति
यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृशे इव एष
परोरजा इति सर्वम् ह्येष रज उपर्य्युपरि तपति
एवं हैष श्रिया यशसा तपति योऽस्या एतदेवं
पदं वेद । सैषा गायत्री एतस्मिंस्तुरीये दर्शते पदे
परोरजसि प्रतिष्ठितेत्यादि । तद्वैतत् सत्यं बले प्रति-
ष्ठितं प्राणो वै बलं तत् प्राणे प्रतिष्ठितमित्यादि ।
सा हैषा गयांस्तत्रे प्राणा वै गयास्तान् प्राणांस्तत्रे
यस्माद् गयांस्तत्रे तस्माद् गायत्री नाम । स यामे-
वामुमन्वाहैषैव सा, स यस्मा अन्वाह तस्य प्राणांस्त्रा-
यते” । “ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपास-
नमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्त-
व्यमित्यारभ्यते सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधान-
भूतं तत्प्रयोक्तृगयत्राणात् ग यत्रीति वक्ष्यति ।
न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यं
प्राणात्मभूता सा, सर्वच्छन्दसां चात्मा प्राणः, “प्राणश्च
क्षतः त्राणात् क्षत्त्रम्” इत्युक्तं प्राणश्च गायत्री
तस्मात् तदुपासनमेवं विधित्स्यते द्विजोत्तमत्वहेतुत्वाच्च
“गायत्र्या ब्राह्मणमसृजत, त्रिष्टुभा राजन्यं जगत्या
वैश्यमिति” द्विजोत्तमस्य द्वितीयं जन्म गायत्री-
निमित्तं तस्मात् प्रधाना गायत्री ब्राह्मण्याद्यर्था ।
“यो ब्राह्मणान् अभिवदन्ति स ब्राह्मणः विपापो-
विरजा विचिकित्सो ब्राह्मणो भवति” इत्युक्तेन
परमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्वणत्वं
गायत्रीजन्ममूलमतो वक्तव्यं गावत्र्याः सतत्त्वं,
गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवो
त्तमपुरुषार्थसाधनेऽधिक्रियते ततस्तन्मूलः परमपुरुषा-
र्थसम्बन्धस्तस्मादेतदुपासनविधानायाह भूमिः अन्तरीक्षं
द्यौः (दिऔः) इत्येतानि अष्टौ अक्षराणि, अष्टाक्षरम्
अष्टावक्षराणि यस्य तदिदम् अष्टाक्षरं हवै प्रसिद्धावद्योत-
चौ । एकं प्रथमं गायत्र्यै, गायत्र्याः पदं पादः प्रथमो
भूम्यादिलक्षणः त्रैलोक्यात्माष्टाक्षरत्वसाम्यात् एवम्
एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद तस्यैतत्
फलम् स विद्वान् यावत् किञ्चिदेषु त्रिषु जेतव्यं तावत्
सर्वं ह जयति योऽस्या एतदेवं पदं वेद । तथा
ऋचः, यजूंषि, सामानि, इति त्रयीनामाक्षराणि
एतान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्याः द्वि-
तोयम् पदं एतदुहवास्या एतद् यदृग्यजुःसामल-
क्षणम् अष्टाक्षरत्वसाम्यात् एवं स यावती इयं त्रयी
विद्या त्रय्या विद्यया यावत् फलजातमाप्यते तावद्ध
जयति योऽस्या एतत् गायत्र्यास्त्रैविद्यलक्षणं पदं
वेद । तथा प्राणः, अपानः (विआनः) व्यानः
एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ तच्च गायत्र्या-
स्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति
योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद । अथानन्तरं
गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते
अभिधेयभूतम् । अस्याः प्रकृतायाः गायत्र्याः एतदेव
वक्ष्यमाणं तुरीयं दर्शतं पदम् परोरजा य एष तपति
तुरीयमित्यादि वाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः ।
यद् वै चतुर्थं प्रसिद्धं लोके तदिह तुरीयशब्देनाभि-
घोयते । दर्शतं पदमित्यस्य कोऽर्थः? इत्युच्यते
ददृश इव दृश्यत इव हि सूर्य्यमण्डलान्तर्गतः पुरुषः
अतो दर्शतं पदमुच्यते । परोरजाः इत्यस्य पदस्य
कोऽर्थः? इत्युच्यते सर्व्वम् समस्तम् उ हि एष मण्ड-
लान्तर्गतः पुरुषः, रजः रजोजातं समस्तं लोकमि-
त्यर्थः उपर्य्युपरीति वीप्सा सर्व्वलोकाधिपत्यज्ञाप-
नार्था । ननु सर्व्वशब्देनैव सिद्धत्वात् वीप्सानर्थिका,
नैष दोषः येषामुपरिष्टात् सविता दृश्यते तद्विषयः
एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा “ये
चामुष्मात् पराञ्चो लोकास्तेषाञ्चेष्टे देवकामानञ्चेति”
श्रुत्यन्तरात् तस्मात् सर्वावबोधार्था वीप्सा । यथासौ
सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या
तपति एवं हैष श्रिया यशसा च तपति योऽस्या
एतदेवं तुरीयं दर्शतं पदं वेद । सैषा त्रिपादा उक्ता या
त्रैलोक्यत्रैविद्यप्राणाद्यात्मिका गायत्री, एतस्मित् चतुर्थे
तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्त्तामूर्त्त-
रसत्वादादित्यस्य, रसापाये हि वस्तु नीरसमप्रतिष्ठितं
भवति यथा काष्ठादि दग्धसारं तद्वत् । तथा मूर्त्तामूर्त्तात्मकं
जगत् । त्रिपदा गायत्री च आदित्यप्रतिष्ठिता तद्रूं-
पत्वात् । सह त्रिभिः पदैः तद्धि तुरीयं पदं सत्ये
प्रतिष्ठितम् इत्यादि । तद्धि तुरीयपदाश्रयं सत्यं
बले प्रतिष्ठितं किं? पुनस्तद्बलमित्याह प्राणो वै
बलम् तस्मिन् प्राणे बले, प्रतिष्ठित’ सत्यं तथाचोक्ते
सूत्रे, “तदोतञ्च प्रोतञ्चेति” तस्मात् बले सत्यं प्रति-
ष्ठितमित्यादि । सैषा गायत्री प्राणः अतः गायत्र्यां
जगत् प्रतिष्ठितम् यस्मिन् सर्वे देवाः एकीभवन्ति सर्वे-
पृष्ठ २५८१
वेदाः, कर्माणि फलानि च सैषा गायत्री प्राणरूपा
सती जगत आत्मा सा हैषा गयांस्तत्रे त्रातवती, के?
पुनर्गयाः, एते प्राणाः वागादयो वै गयाः शब्दकरणात्
ताय् तत्रे, सैषा गायत्री तत् यस्मात् गयांस्तत्रे
तस्माद्गायत्री नाम गयत्राणात् गावत्रोति प्रथिता ।
स आचार्य्य उपनीय माणवकमष्टवर्षं यामेव अमूं
सावित्रीं सवितृदेबताकाम् अन्वाह पच्छः अर्द्धशः
समस्ताञ्च एषैव सा साक्षात् प्राणो जगतः आत्मा
माणवकाय समर्पिता इहेदानीं नान्या सः आचार्य्यः यस्मै
माणवकाय अन्वाह अनुवक्ति तस्य माणबक्तस्य गयान्
प्राणान् त्रायते नरकादिपतनात्” भा०
छान्दोग्योपनिषदि गायत्र्या अन्यथा निवचनपूर्वकं
षड़क्षरपादत्वेन चतुष्प-दत्वं वागादिरूपेण ध्यातव्यत्वम्
स्वप्रतिपाद्यब्रह्मात्मद्वारा सर्व्वात्मकत्वञ्च दर्शितम् ।
“गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै
गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ।
या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां
हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । या
वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम्
अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ।
यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः-
पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव
नातिशीयन्ते । सैषा चतुष्पदा षड़्विधा गायत्री
तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्च
पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति ।”
छ० उप० । “यत एवमतिशयफलैषा व्रह्मविद्या अतः
सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्या-
रभ्यते । गायत्रीद्वारेण चोच्यते ब्रह्म, सर्व-
विशेषरहितस्य नेति नेतीत्यादिविशेषप्रतिषेधनम्यस्य
दुर्बीधत्वात् सत्स्वनेकेषु छन्दःसु गायत्र्या एव ब्रह्मज्ञान-
द्वारतयोपादानं प्राधान्यात् ।” (इत्युपक्रम्य किञ्चि-
दुक्त्वोक्तम्) “गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव
हित्वा गुरुतरां गायत्रीं ततोऽन्यत् गुरुतर न प्रति-
पद्यते ययोक्तं ब्रह्मापीति तस्यामत्यन्तगौरवस्य प्रसिद्ध-
त्वात् अतो गायत्रीमुखेनैव ब्रह्मोच्यते । गायत्री वै
इत्यवधारणार्थो वैशब्दः । इदं सर्वं भूतं प्राणिजातं
यत किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव
तस्याश्छन्दोमात्रायाः सर्वभूतात्मत्वमनुपपन्नमिति गायत्री-
कारणं वाचं शब्दरूपामापादयति गायत्रीं, वाग्वे
गायत्रीति वाग्वा इदं सर्वं भूतम् गायति च शब्दायते
(असौ गौरसाबश्वः) इति त्रायते च रक्षति “अमुष्मात्
मा भैषीः किं? ते भयमुत्थितमित्यादि” सर्वतो भया
न्निवर्त्त्यमानो वाचा त्रातः स्यात् । यत् वाक्, भूतं
गायति च त्रायते च गायत्र्येव तद् गायति च त्रायते
च वाचोऽनन्यत्वात् गायत्र्याः, गानात् त्राणाच्च गायत्री-
त्वम् । या वै सैवंलक्षणा सर्वभूतरूपा गायत्री इयं
वाव सा येयं पृथिवी, कथं? पुनरियं पृथिवी
गायत्रीत्युच्यते? सर्वभूतसम्बन्धात् कथं सर्वभूत-
सम्बन्धः? तस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं
जङ्गतञ्च भूतं प्रतिष्ठितम् एतामेव पृथिवीं नातिशीयते,
नातिवर्त्तते इत्येतत् । यथा गानत्राणाभ्यां भूतसम्बन्धो
गायत्र्या एवं भूतप्रतिष्ठानात् भूतसम्बन्धाद्वा पृथिवी
अतो गायत्री पृथिबी । या वै सा पृथिवी गायत्रीयं
वाव सा इदमेव, तत् किम्? यदिदमस्मिन् पुरुषे
कार्य्यकारणसङ्घाते जीवति शरीरं, पार्थिवत्वा-
च्छरीरस्य गायत्रीत्वमुच्यते? अस्मिन् हीमे प्राणाः
भूतशब्दवाच्याः प्रतिष्ठिताः । अतः पृथिवीवत्
भूतशब्दवाच्य--प्राणप्रतिष्ठानात् शरीरं गायत्री एतदेब
यस्माच्छरीरं नातिशीयन्ते प्राणाः । यद्धैतत् पुरुषे
शरीरं गायत्री वाव तत् यदिदमस्मिन् अन्तर्मध्ये
पुरुषे हृदयं पुण्डरीकाख्यमेतत् गायत्री कथम्?
इत्याह अस्मिन् हीमे प्राणाः प्रतिष्ठिताः अतः शरीर-
वत् गायत्री हृदयम् एतदेव नातिशीयन्ते “प्राणो
हि पिता प्राणो माता” “अहिंसन् सर्वाभूतानीति”
श्रुतेः भूतशब्दवाच्याः प्राणाः । सैषा चतुष्पदा षड़-
क्षरपादच्छन्दोरूपा सती भवति गायत्री षड़्विधा
वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड़्विधा
भवति । (किञ्चिदतीत्योक्तम्) तदेतस्मिन्नर्थे एतद्गाय-
त्र्याख्य ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचापि
मन्त्रेण अभ्यनूक्तं प्रकाशितम् । तावान् अस्य
गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः
यावान् चतुष्पाद् षड्विधश्च ब्रह्मणो विकारः, पादः
गायत्रीति व्याख्यातः । अतस्तस्माद्विकारलक्षणात्
गायत्र्याख्यात् ततो ज्यायान् महत्तरश्च परमार्थसत्यरूपोऽ-
विकारः पुरुषः सर्वपूरणात पुरिशयनाच्च । तस्यास्य
पादः सर्वा सर्वाणि भतानि तेजोऽबन्नादीनि सस्थावर-
पृष्ठ २५८२
जङ्गमानि । त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपाद्
अमृतं पुरुषाख्यं समस्तस्य गायत्रात्मकस्य द्योतनवति
स्वात्मन्यवस्थितमित्यर्थः” शा० भा० । मातृतोजन्मवतामपि
सावित्र्या द्वितीयजन्माधानात् द्विजानां द्विजत्वम् ।
यज्जन्मैव हि सकलपुरुषार्थहेतुरिति मन्वादिशास्त्रे
प्रसिद्धम् । यथा, मनुः “आचार्य्यस्त्रस्य यां जातिं
विधिवद्वेदपारगः । उत्पादयति सावित्री सा सत्या
साऽजराऽमरा । तत्र यद् व्रह्मजन्मास्य मौर्ञ्जवन्धन-
चिह्नितम् । तत्रास्य माता सावित्री पिता चाचार्य्य
उच्यते” । यद्यपि परमेश्वरः सर्वत्रामिन्नरूपतया वर्त्त-
मानस्तथापि समुपासने एव विशिष्टफलप्रदः नान्यथा
इदमपि दृष्टान्ततया योगियाज्ञवल्क्येन कथितम्
“गवां सर्पिः शरीरस्थं न करात्यङ्गपोषणम् । निःसूतं
कर्म्मसंयुक्तं पुनस्तासां तदौषधम् । एवं सहि
शरीरस्थः सर्पिर्वत् परमेश्वरः । विना चोपसनादेव न
करोति हितं नृषु” । गायत्र्याश्च स्ववाच्यब्रह्मणा
सहाभेदात् प्राशस्त्यमाह व्यासः “न भिन्नां प्रति-
पद्येत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीत
विधिना येन केनचित्” । “गायत्रीस्थभर्गपदप्रतिपाद्य
ईश्वरः अहं जीवरूपोऽस्मि भवामीति जीवेश्वरयो-
रहङ्कारप्रतिविम्बितत्वोपाधिरहितेन चिद्रूपेणैक्यं
भावयन् उपासीत” इति रघुनन्दनः । तत्र सत्स्वपि
परमव्रह्मण उपासनाया बहुषूपायेषु गायत्र्येष तदुप्रा-
सनायाः प्रधानोपायः इति प्राग्दर्शितेषु शास्त्रेषु
प्रसिद्धम् । विशेषतः, गायत्र्यर्थः परं ब्रह्म एतदर्थमपि
अनेन मन्त्रेणैव उपासना श्रेयस्करी “प्रणव-
व्याहृतिभ्याञ्च गायत्र्या त्रितयेन च । उपास्यं परमं
ब्रह्म आत्मा यत्र प्रतिष्ठितः । वाच्यः सईश्वरः प्रोक्तो
वाचकः प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्य
एव प्रसीदति” योगीश्वरवाक्येन तथाभिधानात् ।
“गायत्र्याः २४ चतुर्विंशत्यक्षराणां यथा भावना
कार्य्या, तथा ब्राह्मणसर्वस्वे विष्णुधर्मोत्तरे दर्शितं
यथा “कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्दियाणि च ।
पञ्च बुद्धीन्द्रियार्थाश्च भूतानां चैव पञ्चकम् । मनोवुद्धि-
स्तथैवात्मा अव्यक्तञ्च यदुत्तमम् । चतुर्विंशतिरेतानि
गायत्र्या अक्षराणि च । प्रणवं पुरुषं विद्धि सर्वगं
पञ्चविंशकम् ।” अनेन पञ्चविंशतितत्त्वरूपतया सप्रण-
वगायत्र्यक्षराणां ध्येयतोक्ता । तत्र प्रत्यक्षरं देवताभेद-
माह योगियाज्ञवल्क्यः । “अक्षरणान्तु दैवत्यं सम्प्र-
वक्ष्याम्यतः परम् । आग्नेयं (तत्) प्रथमं ज्ञेयं
वायव्यञ्च (स) द्वितीयकम् । तृतीयं (वि) सूर्य्यदैवत्यं चतुर्थं
(तुः) वैद्युतं तथा । पञ्चमं (व) यमदैवत्यं वारुणं
(रे) षष्ठमुच्यते । बार्हस्पत्यं सप्तमन्तु (ण्) पार्ज्जन्यम-
ष्टमं (यम्) विदुः । ऐन्द्रं तु नवमं (भ) ज्ञेयं गान्धर्वं
दशमं (र्गः) तथा । पौष्णमेकादशं (दे) प्रोक्तं मैत्राव-
रुणं द्वादशम् (ब) । त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं वास
वन्तु चतुर्द्दशम् (धी) । मारुतं पञ्चदशकं (म) सौम्यं
षोड़शकं (हि) स्मृतम् । सप्तदशं (धि) त्वाङ्गिरसं
वैश्वदेवमतः परम् । (यः) । आश्विनञ्चैकोनविंशं (यः)
प्रजापत्यन्तु विंशकम् (नः) । सर्वदेषमयं प्रोक्तमेकविंश
(प्र) मतः परम् । रौद्रं द्वाविंशकं (च) प्रोक्तम् त्रयो-
विंशन्तु (द) ब्राह्मकम् । वैष्णवन्तु (यात्) चतुर्विंशमेता
ह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतां
व्रजेत्” ।
“तस्याश्च वेदसारता--नानाशास्त्रे दर्शिता यथा
“अष्टादशसु विद्यासु मीमांसाऽतिगरोयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च । ततोऽपि
धर्भशास्त्राणि तेभ्यो गूर्वी श्रुतिर्द्विज । ततोऽप्युपनि-
षच्छ्रेष्ठा गायत्री च ततोऽधिका । दुर्लभा सर्वमन्त्रेषु
गायत्री प्रणवान्विता । न गायत्र्यधिकं किञ्चित्त्रयीषु
परिविद्यते । न गायत्रीसमो मन्त्रो न काशी सदृशी
पुरी । न विश्वेशसमं लिङ्गं सत्यं सत्यं पुनः पुनः ।
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः । गायन्तं
त्रायते यस्माद्गायत्रीति प्रगीयते । वाच्यवाचकसम्बन्धो
गायत्र्याः सवितुर्द्वयोः । वाच्योऽसौ सविता साक्षा-
द्गायत्री वाचिका परा । प्रभावेनैव गायत्र्याः क्ष
त्रियः कौशिको वशी । राजर्षित्वं परित्यज्य ब्रह्मर्षि-
पदमीयिवान् । सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ।
किं किं न दद्याद्गायत्री सम्यगेवमुपासिता । न ब्रा-
ह्मणो वेदपाठान्न शास्त्रपठनादपि । देव्यास्त्रिकालमभ्या-
सात्ब्राह्मणः स्याद् द्विजोऽन्यथा । गायत्र्येव परो
विष्णुर्गायत्र्येव परः शिवः । गायत्र्येव परो ब्रह्मा
गायत्र्येव त्रयी यतः” काशी० ।
इत्थं बहुविधशास्त्रे गायत्री सर्वेषां वेदानां सारां-
शतया सर्वाभीष्ट हेतुतया च प्रसिद्धा । यदज्ञाने ब्रा-
ह्मण्यहानिर्भवति । सेयं वेदत्रयेऽपि सुमानरूपा” ।
पृष्ठ २५८३
मनुः “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्नि
रदुहत्भूर्भुवः स्वरितीति च! । त्रिभ्य एव तु वेदेभ्यः
पादं पादमदूदुहत्” । मनुयमवृद्धवविष्ठाः “ओङ्का-
रपूर्विकास्तिस्रो महाव्याहृतयस्तथा । त्रिपदा चैव
गायत्री विज्ञेयं ब्रह्मणो मुखम् ।” जपेदित्यनुकृष्य छन्दो-
गपरिशिष्टम् “सर्वेषां वेदानां गुह्योपनिषत्सारभूतां
ततो गायत्रींम् ।” योगियाज्ञवल्क्यः “गायत्रोञ्चैव
वेदांश्च तुलया समतोलयन् । वेदा एकत्र साङ्गास्तु
गायत्री चैकतः स्थिता ।” स एव “सारभूतास्तु
वेदानां गुह्योपनिषदो मताः । ताभ्यः सारस्तु गायत्री
तिस्रो व्याहतयस्तथा ।” स एव “ओङ्कारपूर्विका-
स्तिस्रो गायत्रीं यश्च विन्दति । चरितब्रह्मचर्य्यश्च स
वै श्रोत्रिय उच्यते ।” स एव “एतया ज्ञातया सर्वं
वाङ्मयं विदितं भवेत् । उपासितं भवेत्तेन विश्वं
भुवनसप्तकम् ।” स एव “एवं यस्तु विजानाति
गायत्रीं ब्राह्मणस्तु सः । अन्यथा शूद्रधर्मा स्याद् वेदा
नामपि पारगः ।” स एव “अज्ञात्वा चैव गायत्रीं
ब्राह्मण्यादेव हीयते । अपवादेन संयुक्तो भवेत् श्रुति
निदर्शनात् ।” कौर्मम् “क्रियाहीनस्य मूर्खस्य
महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौच-
कम् ।” मूर्खस्य सार्थगायत्रीरहितस्येति शुद्धितत्त्वे
रघुनन्दनः । गायत्रीरहितस्येत्यन्ये । तस्याः सन्ध्यारूप-
तया उपस्यतापि यथाह, योगियाज्ञवल्क्यः “या
सन्ध्या सैव गायत्री द्विधा भूता व्यवस्थिता । सन्ध्या
उपासिता येन विष्णुस्तेन उपासितः ।” व्यासः
“गायत्री नाम पूर्वाह्णे सावित्री मध्यमे दिने । सरस्वती
च सायाह्ने सैव सन्ध्या त्रिषु स्मृता । प्रतिग्रहान्नदो-
षाच्च पातकादुपपातकात् । गायत्री प्रोच्यते तस्मात्
गायन्तं त्रायते सदा । सवितृद्योतनात् सैव सावित्री
परिकीर्त्तिता । जगतः प्रसवितृत्वात् वागरूपत्वात् सरस्वती” ।
ऋष्यशृङ्गः “सर्वात्मना हि या देवी सर्वभूतेषु संस्थिता ।
गायत्री मोक्षहेतुर्वै मोक्षस्थानमलक्षणम्” कूर्मपुराणम्
“गायत्री वेदजननी गायत्री लोकपावनी । न गायत्र्याः
षरं जप्यमेतद्विज्ञानमुच्यते ।” योगियाज्ञबल्क्यः
“गायत्री वेदजननी गायत्री पापनाशिनी । गायत्र्यास्तु
परं नास्ति दिवि चेह च पावनम् । हस्तत्राणप्रदा
देवी पततां नरकार्णवे । तस्मात्तामभ्यसेन्नित्यं ब्राह्मणा-
ऽनुदये शुचिः । गायत्रीं निरतं हव्यकव्येषु विनियोज-
येत् । तस्मिन्न तिष्ठते पापमब्विन्दुरिव पुष्करे ।” स एव
“गायत्र्याः पदमर्द्धन्तु ऋचोऽर्द्धमृच एव वा । ब्रह्म-
हत्यासुरापाणं गुरुदाराभिमर्षणम् । यच्चान्यत् दुष्कृतं
सर्वं पुनातीत्याह वै मनुः ।” स एव “यज्ञदानरतो विद्वान्
साङ्गवेदस्य पाठकः । गायत्रीध्यानपूतस्य कलां नार्हति
षोड़शीम् ।” वृहद्बिष्णुः “एतयर्चा विसंयुक्ता काले
च क्रियया स्वया । विप्रक्षत्रियविड्योनिर्गर्हणीया तु
साधुषु ।” अग्निपुराणम् “गायत्रीं जपते यस्तु द्वौ-
कालौ ब्राह्मणः सदा । असत्प्रतिग्रहीतापि स याति
परमां गतिम् ।”
गायत्र्याश्च सर्वछन्दसां प्रधानत्वात् “गायत्रीछन्द-
सामपि” गीतायां भगवद्विभूतित्वमुक्तम् । ३ खदिरवृक्षे
अमरः । खदिरस्य च “सा गायत्री सोममा-
हरत्” इत्युपक्रमे “खदिरेण सोममाचखाद”
तस्मात् खदिर इति” शत० ब्रा० ६ । २ । ९ गायत्र्या
सोमहरणेन तत्पाने साधनत्वाद् गायत्रीत्वम् । गायत्रं
गायत्रीसम्बन्धि सोमहरणमस्त्यत्र पानसाधनत्वेन
गायत्र + इनि । गायत्रिन् इत्यपि तत्रार्ते वैद्यकम् “उभे
हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत्
समानम्” सुश्रुतः । “वह्निगायत्रिणां तथेति” वैद्यकात्
इनन्तोऽपि तत्रार्थे पु० भानुदीक्षितः । पुंसाहचर्य्यात् अमरवा-
क्यस्य पुंलिङ्गपरतौचित्यात् तथात्वम् । “गायत्री खदिरे
स्त्री स्यात्” इति रभसोक्तेः “गायत्री द्रुपदादेवीछन्दोभित्
खदिरेषु च” कोषान्तराच्च स्त्रीत्वम् ङीबन्तता च ।
गायत्र्या ऋचोपास्यायां ४ देवतायाम् । सा च एकापि
प्रातरादिकालभेदेन गायत्री--स्वावित्री सरस्वतीति--नामत्र-
ययुता तत्र प्रातरुपास्या गायत्रीति संज्ञाऽनुपदमु-
क्तम् । ५ दुर्गायां च “गायनाद्गमनाद्वापि गायत्री त्रि ६
शार्चिता” देवीपु० देवीनामनिरुक्ती । गायत्र्या इदम्
अण् । ६ गायत्र गायत्रच्छन्दसि न० “गायत्रच्छन्दाह्यग्निः”
ता० ब्रा० ८ । ८ । ६ । गायत्रच्छन्दोऽभिमानी अग्निः” भा० ।
“आष्टदे गायत्रेण छन्दसा” यजु० ११ । ९ । गायत्र्या-
हृतः अण् । गायत्र्या हृते ७ सोमभेदे पु० तद्धरण
कथाऽग्रे उक्तैव “गायत्रस्त्रैष्टभः पाङ्क्तो जागतः शाङ्क-
रस्तथा” सुश्रुते सोमभेदकथने । तत्स्थानञ्च तत्रैवोक्तं
“काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ।
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा । न तान्
प्रश्यन्त्यधर्म्मिष्ठाः कृतघ्नाश्चापि मानवाः । भेषज-
पृष्ठ २५८४
द्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा” । गायत्र्या इदम्
अण् । गायत्र ८ गायत्रीसम्बन्धिनि त्रि० ९ गायत्री-
च्छन्दस्के स्तोत्रादौ न० । गायत्रीं तच्छन्दस्कामृच-
मधिकृत्य गीतं साम अण् । गायत्र्यामृचिगेये १०
सामभेदे । “स्वादिष्ठया मदिष्ठया” इत्येकं सूक्तं तस्मिन्
गायत्र्यस्तिस्र ऋचः तत्र गायत्रं संहितं चेति द्वे
सामनी” सा० स० भाष्यम् । “ऋचा स्तोमं समर्द्धय
गायत्रेण रथन्तरम् वृहद्गायत्रवर्त्तनि! स्वाहा” यजु० ११ । ८ ।
गायत्रेण साम्ना, गायत्रं सामं वर्त्तनिर्मार्गोस्याः वेददी०
“इमां गायत्रवर्त्तनिं जुषेथां सुष्टुतिं मम” ऋ० ८ । ३८ ।
६ । “गायतवर्त्तनिं गायत्रसाममार्गां सुष्टुतिं शोभनां स्तु-
तिम्” भा० । “स्वाहा गायत्रवेपसे” ऋ० १ । १४२ । १२ । गायत्रं
साम वेपो रूपं यस्याः” भा० । गायत्रसदृशत्वात् ११ प्रश-
स्ये च “हुवे गायत्रवेपसम्” ८ । १ । १० । “गायत्रवेप-
सम् प्रशस्यवेगाम्” भा० । गायत्रसाम्न उपसना प्रकारादि
छा० उ० दर्शितम् यथा
“मनोहिङ्कारो वाक् प्रस्तारश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् । स य एवमेत-
द्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति
ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या,
महामनाः स्यात्तद्व्रतम्” छा० उ० । “मनो हिङ्कारो मनसः
सर्वकरणप्रवृत्तीनां प्राथम्यात् । तदानन्तर्य्याद्वाक् प्रस्तारः,
चक्षुरुद्गीथः श्रैष्ठ्यात् । श्रोत्रं प्रतिहारः प्रतिहार्य्यत्वात्,
प्राणो निधनं यथोक्तानां प्राणे निधानात्स्वापकाल ।
एतद्गायत्रं साम प्राणेषु प्रोतम् गायत्र्याः प्राणसंस्तुत-
त्वात् । स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी
भवति अविकलकरणो भवतीत्येतत् । सर्वमायुरेति “शतं
वर्षाणि सर्वमायुः पुरुषस्येति” श्रुतेः । ज्योगुज्ज्वलं
जीवति । महान् भवति प्रजादिभिर्महांश्च कीर्त्त्या ।
गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः
स्यादित्यर्थः” शा० भा० ।

गायत्रिन् पु० गायत्रं स्तोत्रमस्त्यास्ति इनि । १ उद्गातरि

सामगायके “गायन्ति त्वा गायत्रिणः” ऋ० १ । १० । १
२ खदिरवृक्षे च गायत्रीशब्दे दृश्यम् ।

गायन त्रि० गै--शिल्पिनि ञ्युट् । गानोपजीविनि

त्रिका० । “स्तेनगायनयोरन्नम्” मनुना तदन्नभक्षणं
निषिद्धम् “सत्यं किलैतत् सा प्राह दैत्यानामसि
गायनः” भा० आ० ७८ अ० । स्त्रियां ङीप् ।

गारित्र न० गीर्य्यते गॄ--कर्म्मणि णित्रन् । आदने उज्ज्वल० ।

गारुड़ न० गरुड़ायोक्तं भगवता, तस्येदम् वा अण् ।

१ गरुड़पुराणे २ विषहरमन्त्रभेदे जटाधरः । गरुडा-
कृतित्वात् ३ व्यूहभेदे । “गारुड़ं च महाव्यूहं चक्रे शान्त
नवस्तदा” भ० भी० ५६ अ० । तस्य च गरुड़ाकृतित्वं
तदुत्तरश्लोकानां पर्य्यालोचनयाऽवसेयम् । ४ मरकतमणौ
राजनि० तस्य च नीलवर्णतया गरुड़वर्णता तच्च
गारुत्मतशब्दे वक्ष्यते । “सोऽयं वटः श्याम इति प्रतीतो
राशिर्मणीनामिव गारुड़ानाम्” रघुः । ५ स्वर्णे
हेम० तल्लोमतुल्यवर्णत्वात्तथा । ६ पातालगरुड़लतायाम्
स्त्री राजनि० ङीप् । गरुड़ो देवताऽंस्य अण् ।
७ अस्त्रभेदे । “अलं विषादेन अर्जुनेन प्रयुक्तं गारुड़म-
स्त्रम् । पश्य पश्य । पक्षाघातनिपातमारुतभरोत्प्रो-
त्क्षिप्तपृथ्वीधराश्चञ्चूदष्टविशालभोगभुजगाः सूर्य्योपकण्ठ-
स्पृशः । सन्तोषं जनयन्त्यमी कुलगुरोस्तीक्ष्णास्तथा
सारथेर्मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः” ।
धनञ्जयवि० तत्प्रयोगकृत्यमुक्तम् ।

गारुड़िक पु० गारुड़ेन विषमन्त्रेण जीवति ठक् । विषवैद्ये शब्दरत्न० ।

गारुत्मत न० गरुत्मान् देवतास्य अण्, गरुत्मान् तद्वर्णः

अस्त्यस्य सादृश्येन प्रज्ञा० अण् वा । १ गरुड़-
देवताके अस्त्रभेदे । “गारत्मतं तीरगतस्तरस्वी
भुजङ्गनाशाय समादनेऽस्त्रम्” रघुः । २ मरकतमणौ अमरः
गरुत्मत इव श्यामवर्णत्वात्तथात्वम् । “तस्वील्लसत्काञ्चन-
कुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा” माघः । “शुक-
वंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् । सुरपितृकार्य्ये
मरकतमतीव शुभदं नृणां विधत्ते” वृ० स० ८३ अ० । तल्ल-
क्षणवर्णादिकमुक्तम् ।

गारुत्मतपत्रिका स्त्री गारुत्मतमिव वर्णेन पतमस्याः कप्

कापि अत इत्त्वम् । पाठालतायाम् राजनि० ।

गार्ग पुंस्त्री गार्ग्याः कुत्सितमपयम् “गीत्रस्त्रियाः कुत्सने

ण च” पा० ण पक्षे ठक् । गार्ग्याः कुत्सितेऽपत्ये पक्षे ठकि
गार्गिकोऽप्यत्र । उभयत्र स्त्रियां टाप् । गार्ग्यस्य अङ्कंः
संघः लक्षणं वा यञन्तत्वात् अण् यलोपः । गार्ग्यसंघे
३ तदङ्के च पु० । ४ तल्लक्षणे न० परम्परासम्बद्धोऽङ्कः
साक्षात्तु लक्षणमिति भेदः सि० कौ० । गार्ग्यादागतः
“गोत्रादङ्कवत्” पा० अण् यलोपः । गार्ग्यादागते त्रि०
वा वुञि गार्गकोऽपि तदर्थे त्रि० ।

गार्गिका स्त्री “गोत्रचरणाच्छावात्याकारतदवेतेषु” पा०

गर्ग + वुञ् वैरमैथुनिकादिवुञः स्त्रीत्वम् । गाग्यत्वेन
१ श्लाघायां २ तथात्याकारे ३ तदवेते च ।
पृष्ठ २५८५

गार्गी स्त्री गर्गस्य गोत्रापत्यं स्त्री यञ् ङीपि यलीपः ।

गर्गगोत्रापत्ये १ स्त्रीमात्रे तत्र वचक्नोर्दुहिता गार्गी ब्रह्म-
विदुत्तमा तच्च वृ० उ० गार्गीब्राह्मणे स्पष्टम् तच्च ब्रा-
ह्मणम् “अथैनं गार्गी वाचक्रवी पप्रच्छ याज्ञवल्क्येति
होवाचेत्यादि “ततोह गार्गी वाचक्नव्यु पररामेत्यन्तम्”
षष्ठव्राह्मणम् । सैव च अष्टमव्राह्मणे इतरप्रश्नद्वयकरणेन
याज्ञवल्क्यात्तदुत्तरप्राप्त्या याज्ञवल्क्यस्य जेतृत्वमन्वेषां
निषिध्य तस्य ब्रह्मज्ञश्रेष्ठत्वं व्यवस्थापित यथा तत्रै-
वोक्तं ८ म ब्राह्मणे “साहोवाच ब्राह्मणा भवन्त-
स्तदेव बहु मत्येध्वम् यदस्मान्नमस्कारेण मुच्येध्वम्
न वै जातु युष्माकमिमं कश्चिद् ब्रह्मोद्यं जेतेति” “ततोह
वाचक्नव्युपरराम” । २ दुर्गायां गान्धर्वीशब्दे उदा० ।
तस्या अपत्यम् ढक् । । गार्गेस्थ तदपत्ये पुंस्त्री ।

गार्गीपुत्र पु० ६ त० । गार्ग्याः पुत्रे शुक्लयजुर्वेदवंशान्तर्गते मुनि-

भेदे “गार्गीपुत्रात् गार्गीपुत्रः” शत० ब्रा० १४ । ९ । ४ । ३० । ततः
अपत्ये “पुत्रान्तादन्यतरस्याम्” वा फिञ् वा कुक्च्
पक्षे इञ् । गार्गीपुत्रकायणि गार्गीपुत्रायणि गार्गी-
पुत्रि गार्गीपुत्रस्यापत्ये पुंस्त्री ।

गार्गीभू अगार्ग्यो गार्ग्यो भवति अभूततद्भावे च्वि ।

“क्यच्व्योश्च” पा० च्वौ अपत्यार्थयलोपश्च ।
अगार्ग्यस्य गार्ग्य भवने भ्वा० प० अक० सेट् । गार्गीभवति
गार्गीभूतः ।

गार्गीय आत्मनो गार्ग्यमिच्छति क्यचि यलोपे गार्ग्ये-

च्छायाम् पर० अक० सेट् । गार्गीयति अगार्गीयीत् ।

गार्गीय त्रि० गार्म्यस्येदम्, “वृद्धाच्छः” पा० छ यलोपश्च ।

१ गार्ग्य सम्बन्धिनि २ तत्प्रोक्ते च । “गार्गीयं शिखिचारं
पाराशरमसितदेवलकृतञ्च” वृ० स० ।

गार्ग्य पुंस्त्री गर्गस्यापत्यं गर्गा० यञ् । गर्गगोत्रापत्ये

स्त्रियां ङीप् यलोपे गार्गो । विशेषोऽत्र गर्गशब्दे दृश्यः

गार्त्तक त्रि० गर्त्तदेशे भवः धूमा० वुञ् । गर्त्तदेशभवे ।

गार्त्समद पु० गृत्समदस्यापत्यम् शिवा० अण् । ग्रत्समदा-

पत्ये स च शुनकानां त्रिप्रवरान्तर्गत ऋषिभेदः ।
यथाह आश्व० श्रौ० १२ । १० । १३ सू० “शुनकानां
गृत्समदेति, त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति” ।

गार्द्दभ त्रि० गर्दभस्येदम् अण् । गर्दभमूत्रादौ ३५४७ पृ०

गर्दभशब्दे विवृतिः ।

गार्द्दभरथिक त्रि० गर्द्दभयुक्तं रथमर्हति ठक् । गर्दभ-

युक्तरथगमनयोग्ये ।

गार्द्ध्य न० गृध--गर्द्ध--वा भावे घञ् गर्द्ध एव

चतुर्वर्ण्णा० स्वार्थे ष्यञ् । लोभे । “पीत्वा जलानां
निधिनातिर्गार्द्ध्यात्” माघः । “लभ्ये गार्द्ध्येङ् वलज
संभक्तौ” कविक० ।

गार्ध्रपक्ष पु० गृध्रस्यायम्--अण् गार्ध्रः पक्षः पक्षो यस्य ।

गृध्रपक्षयुक्ते बाणे हेमच० । गार्ध्र पत्रादयोऽप्युक्तार्थे ।
“विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः” भा० वि०
४२ अ० । “न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुते-
जनाः” भा० वि० ५३ अ० । गार्ध्रवाजोऽप्यत्र । गार्ध्रवाजः
कृतः गार्ध्रवाज + करोत्यर्थे णिच् कर्म्मणि क्त ।
गार्ध्रवाजित कृतगृध्रपक्षे वाणे । “इतश्चेतश्च निर्मुक्तैः
काञ्चनैर्गार्ध्रवाजितैः” भा० वि० ४८ अ० । “तानहं
निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः” भा० व० १७३ अ०
मुद्रित पु० वाजितेरित्यत्र राजितैरित्यपपाठः ।

गार्ध्रवासस् पु० गार्ध्रः पक्षः वास इव यस्य । गृध्रपक्षयुक्ते

बाणे “नहि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम”
मा० व० ३० अ० ।

गार्भ त्रि० गर्भे गर्भवृद्धौ साधृ अण् । गर्भवृद्धये कर्त्तव्ये

१ गर्भाधानकर्म्मणि । “गार्भैर्होमैर्जातकर्म्मचौड़मौञ्जीनि-
बन्धनैः,’ मनुः । होमैरित्युपलक्षणणं गर्भाधानादेर-
होमरूपत्वात्” कुल्लू० । गर्भस्येदम् अण् । २ गर्भ-
सम्बन्धिनि त्रि० । “संस्कारैर्विविधैस्तद्वत् गार्भमेनो व्यपो
हति” स्मृतिः । तत्रार्थे ठक् । गार्त्तिकमप्यत्र । “वैजिकं
गार्भिकं चैनो द्विजानामपमृज्यते” मनुः । तच्च “एनः
अशुचिमातृगर्भवासजम्” कुल्लू० ।

गार्भिण न० गर्भिणीनां समूहः भिक्षा० अण् । गर्भिणी-

समूहे अमरः । भिक्षादिगणे गर्भिणीशब्दपाठात् अण
एव विधानेन अत्रार्थे गार्भिण्यशब्दकल्पनं प्रामादिकमेव

गार्मुत त्रि० गर्मुत इदम् अण् । गर्मुद्धान्यविशेषसम्बन्धिनि

“प्राजापत्यं गार्मुतं चरुं निर्वपेत्” तैत्ति० २ । ४ । ४ । ७ ।

गार्ष्टेय पुंस्त्री गृष्टेरपत्यम् गृष्ट्या० ढक् । गृष्टेरपत्ये ।

“गार्ष्टेयो वृषभो गोभिरानट्” ऋ० १० । १११ । २ । “सकृत्प्र-
सूता गौः गृष्टिः तस्या अपत्यम्” भा० ।

गार्हपत त्रि० गृहपतेरिदम् तस्य भावो वा अश्वपत्या० अण् ।

१ गृहपतिसम्बन्धिनि त्रि० । २ गृहपतिभावे न० । “वैश्यरा-
जन्ययोः गार्हपते” कात्या० श्रौ० १ । ६ । १६ । “नेत्यनुवर्त्तते
पृष्ठ २५८६
वैश्यराजन्ययोर्गृहपतित्वेऽपि नाधिकारः” कर्कः ।
“अपेतप्रजननाः स्थविरास्तदाख्यास्तेषां यो नृशंसतमः
स्याद्द्रव्यवत्तमो वाऽनूचानतनो वा तस्य गार्हषते दीक्षे-
रन्” कात्या० श्रौ० २२ । ४ । ७ । “स गृहपतिः कर्त्तव्यः”
कर्कः । चतुर्थब्रात्ये स्तोमे इति शेषः

गार्हपत्य पु० गृहपतिना नित्यं संयुक्तः संज्ञायां ञ्य ।

यजमानरूपगृहपतिसंयुक्तेऽग्निभेदे स च कृतविवा-
हाग्निपरिग्रहस्याग्निहोत्रादिसाधनाधानाङ्गतया प्राक्
आधेयः यथाह आश्व० श्रौ० २ । २ । १ ।
“उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्नि
मानीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रिय-
माणं वा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्या-
दाहवनीयं ज्वलन्तमुद्धरेत्” १ सू० “अत्रापराह्णशब्देन
अह्नश्चतुर्थभागो गृह्यते । विहरणकाले गार्हपत्यं
प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाग्निं वैश्यगृहादानयेत् ।
चतुर्णां वर्णानामन्यतमस्य द्रव्यवतो वा गृहात्,
गार्हपत्याद्वा धार्य्यश्चेत् प्रज्वालयेत् । काले काले यदि
निर्मन्थ्यः तदा मन्थेत् एषां प्रकाराणामुत्पत्तिवैशेष्याद्-
व्यवस्था । तेषामन्यतमप्रकारेण दक्षिणाग्नि
साधयित्वा ततो गार्हपत्यात् ज्वलन्तमग्निमाहवनीयार्थ
मुद्धरेत् । पात्रान्तरेण पृथक् कुर्यादित्यर्थः” नारा०
“गार्हपत्ये संस्काराः” कात्या० श्रौ० १ । ८ । ३४ ‘अधि-
श्रयणपर्य्याग्निकरणपात्रप्रतपनादयः संस्काराः
वचनाभावे गार्हपत्याग्नौ भवन्ति तद्यथा शूर्पाग्निहोत्र-
हवण्योः प्रतपनम् स्रुक्स्रुवादीनाम् वरुणप्रघासे
करम्भपात्रयवानां दक्षिणाग्नौ श्रपणेऽपि पर्यग्निकरणं
गार्हपत्यादेव, पितृयज्ञे च धानानाम् पर्णकषायोदकस्य
तु दक्षिणाग्नावेव पाकः इष्टकाषाकार्थत्वात् तत्पाकस्य
दक्षिणाग्निना विधानात्” कर्कः
“श्रपणं वाहवनीये” ३५ सू० हविषां श्रपण
माहवनीये वा स्यात् गार्हपत्ये वा उभयथा श्रुतत्वात्
“तदाहुराहवनीये हवींषि श्रपयेयुरिति अतो गार्हपत्य
एव श्रपयन्तीति च” । आदिविकल्पोऽयम् नेच्छाविकल्पः
तच्छ्रापिण इति तच्छ्रापित्वस्य नियतत्वेनानुवादात् ।
तदुक्तम् । “रूपं कालेऽनुनिर्वाप्यः श्रपणं देवतास्तथा ।
आदौ ये विधृताः पक्षास्त इमे सर्व्वदा स्मृताः” इति
रूपं कर्मस्वरूपम् दाक्षायणदर्शपूर्णमासादिकम् काल
कदितानुदितादिः अनुनिर्वाप्पो वैमृधादित्यौ, श्रपणं
हविःश्रपणम् गार्हपत्ये वाहवनीये वेति । देवता
ऐन्द्र भवति माहेन्द्रं वेति एतेषां विकल्पानां मध्ये यः
प्रथमं स्वीकृतः स एव यावज्जीवं कर्त्तव्यः न पक्षान्वरम् ।
एवमेवैते पञ्चैबादिविकल्पाः अन्ये सर्वेऽपीच्छावि-
कल्पाः” कर्कः ।
तस्य प्रतियज्ञविधानञ्च शत० ब्रा० ३ । ६ । १ । २९ । यथा “तस्मादे-
नान्त्सवने सवने एव प्रतिसमिन्धते” “एनान् गार्हपत्या-
दीन्” । त्रेताग्नेश्च च षोड़शसंस्कारान्तर्गतत्वं व्यासआ-
स्म यथा “गर्भाधानं पुंसवनं सीमन्तोजातकर्म च ।
नामक्रिया निष्क्रमो ऽन्नप्राशनं वपनक्रिया । कर्णवेधो व्रता-
देशो वेदारम्भक्रियाविधिः । केशान्तस्नानमुद्वाहोविवा-
हाग्निपरिग्रहः । त्रेताग्निसंग्रहश्चैव संस्काराः षोड़श
स्मृताः” “गार्हपत्यागारे वा देवान् वा एष उपावर्त्तते”
शत० व्रा० १ । १ । १ । ११ । तत्करणप्रकारः कात्या० श्रौ० ४ । ७ । ८ ।
सूत्रादौ उक्तो यथा “अग्न्यगारे कुर्वन्ति” “पूर्वं गार्हपत्य-
गृहं पश्चादाहवनीयगृहम् कुर्वन्ति” कर्कः ।
“उतग्वंशं वाऽपरम्” ९ सू० “अपरं गार्हपत्यागारं उदग्वंशं
वा प्राम्बंशम् आहवनीयागारं तु प्राग्वंशमेव”
कर्कः । “दक्षिणपूर्वे द्वारे” १० सू० “उत्पत्तिक्रमेण
गार्हपत्यागारस्य दक्षिणद्वारमाहवनीयागारस्य प्राच्याम् ।
अर्थात् गार्हपत्यागारे पूर्वद्वारम् आहबनीयागारे
अपरद्वारम्” कर्कः “गार्हपत्यागारे निर्मथ्याभ्यादधातिं
तत्रैव १५ सूत्रम् ।

गार्हमेध पु० गृहस्येदं अण् कर्म० । गृहसम्बन्धियज्ञे

गृहस्थकर्त्तव्ये पञ्चयज्ञरूपे कर्म्मणि । “तथैव राजन्नुरु
गार्हमेधवितानविद्योरुविजृम्भितेषु” भाग० ५ । ११ । २ ।

गार्हस्थ्य न० गृहस्थस्य भावः कर्म वा । गृहस्थकर्त्तव्ये

पञ्चयज्ञादौ कर्मणि । “गार्हस्थ्यञ्चैव याज्याश्च सर्वा
गृह्याश्च देवताः” भा० आश्व० ७ अ० । “गार्हस्थ्यं धर्म-
मास्थाय ह्यसितो देवलः पुरा” भा० शल्य० ५१ अ० ।

गालन न० चु० गल--क्षारणे भावे ल्युट् । निःस्रावणे

(गालान) “मा चुक्र धं त्वां सोमस्य गालनेन” निरु०
६ । २४ । “तथा पचेत् यथा दाहकाठिन्यातिशैथिल्य-
मण्डगालनरहितोऽन्तरूष्मपक्वश्चरुर्भवति” भवदेवः ।

गालव पु० गल--घञ् तं वाति वा--क । १ लोध्रवृक्षे मेदि०

२ केन्दुकवृक्ष शब्दच० ३ मुनिभेदे, स च विश्वामित्र-
पुत्रभेदः । यथाह हरिवं २७ अ० । “विश्वामि-
त्रस्य च सुता देवरातादयः स्मृताः” इत्युपक्रमे
पृष्ठ २५८७
“साङ्कृतिर्गालवश्चेति मुद्गलश्चेति विश्रुताः” । तस्य शिष्य-
भेदश्च यथाह भा० उ० १०५ अ० । “विश्वामित्रस्तु
शिष्यस्य गालवस्य तपस्विनः! शुश्रूषया च भक्त्या च
प्रीतिमानित्युवाच ह” इत्युपक्रमे तस्यातिनिर्बन्धनेन
रुष्टविश्वामित्रादिष्टगुरुदक्षिणात्वेन एकतः श्यामकर्णाश्व-
शताष्टकस्य दानकथा भा० उ० १०६ अ० ११८ अ० पर्य्यन्ते
उक्ता । तत्रेयमाख्यायिका गुरुणा तथाऽनुशिष्टस्य तस्य
उपासनादितः प्रमन्नेन गरुड़ेन सह तथाभूताश्वध्रा-
प्त्यर्थं ययातिनृपसमीपे गतिः । तत्प्रार्थनया तेन च
तथाभूताश्वलाभद्वारभूतां माधवीनामककन्यां ददे । तर्स्या
कन्यायाञ्चैकैकपुत्रजनने तथाभूतश्वशतद्वयं शुल्कत्वेन च
कल्पित, तत्रादौ हर्य्यश्वनृपेण द्वे तथाविधाश्वशते
शुल्कत्वेन दत्त्वा एकपुत्रस्तस्यामुत्पादितः । ततो दिवो-
दासेन तथैब द्वेशते शुक्लं दत्त्रा एकः पुत्र उदपादि ।
तत उशीनरेण तथैव द्वे शते शुल्कं दत्त्वा एकः पुत्र
उदपादि । एवं षट् तथाभूताश्वशतानि द्विशताश्वशुल्क-
दानेनैकपुत्रोत्पादनयोग्यां ताञ्च कन्यां गुरवे विश्वामित्राय
गुरुदक्षिणात्वेन ददौ तेन च तस्यामेकः पुत्रः उदपादीति ।

गालवि पु० गालवस्यापत्यम् इञ् । गालवर्षेः पुत्रे प्राक्शृङ्ग-

वदाख्ये मुनिभेदे । स हि कुणिगर्गस्यातिवृद्धां कन्यामुपयेमे
तत्कथा च वृद्धकन्यामुपवर्ण्य “वार्द्धक्येन च राजेन्द्र!
तपसा चैव कर्शिता । सा नाशकद्यदा गन्तुं पदात् पदमपि-
स्वयम् । चकार गमने बुद्धिं परलोकाय वै तदा ।
मोक्तुकामान्तु तां दृष्ट्वा शरीरं नारदोऽव्रवीत् ।
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे! । एवन्तु
श्रुतमस्माभिर्द्देवलोके महाव्रते! । तपः परमकं प्राप्तं
न तु लोकास्त्वया जिताः । तन्नारदवचः श्रुत्वा साऽब्र-
वीदृषिसंसदि । तपसोऽर्द्धं प्रयच्छामि पाणिग्राहस्य
सत्तम! । इत्युक्तेऽथास्य जग्राह पाणिं गालवसम्भवः ।
ऋषिः प्राक्शृङ्गवान्नाम समयञ्चेदमब्रवीत् । समयेन
तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने! । यद्येकरात्रं
वस्तव्यं त्वया सह मयेति ह । तथेति सा प्रतिश्रुत्य
तस्मै पाणिं ददौ तदा । यथादृष्टेग विधिना हुत्वा
चाग्निं विधानतः । चक्रे च पाणिग्रहणं तस्योद्वाह-
ञ्च गालविः” भा० शल्य० ५३ अ० ।

गालि पु० चु० गल--क्षारण इन् । आक्रोशे शापे त्रिका० ।

“ददतु ददतु गालिं गालिमन्तोभवन्तो वयमिह
तदभावाद्गालिदानेऽप्यशक्ताः” उद्भटः ।

गालित त्रि० चु० गल--क्षारणे (गालान) कर्भणि क्त ।

कृतद्रवे “गालितस्य सुवर्णस्य षोडशांशेन सीसकम्”
वैद्य । “तथा पचेत् यथाऽगालितमण्डश्चरुर्भवति”
लालेसी पद्धतिः ।

गालिनी स्त्री “कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।

तर्ज्जनीमध्यमानामाः संगताः भुग्नवर्ज्जिताः । मुद्रैषा
गालिनी प्रोक्ता शङ्खस्योपरि चालिता” तन्त्रसा० उक्ते
मुद्राभेदे ।

गालोडि गालोडितमाचष्टे ञि इतलोपः मुग्ध०

उन्मत्ताद्याख्याने अक० उभ० सट् । गालोड़यति ते ।

गालोडित त्रि० “उन्मादशीलो रोगार्त्तो मूर्खो गालोड़ितः

स्मृतः” कलापवृत्तावुक्ते १ उन्मत्ते २ रोगार्त्ते ३ मूर्खे च
गोलो हित इति वा पाठस्तत्रार्थेषु ।

गालोड्य न० गलोड्य + स्वार्थे प्रज्ञा० अण् । १ धान्यभेदे २ पद्मवीजे राजनि० ।

गावल्गणि पु० गवल्गणस्याषत्यम् इञ् । गवल्गणेरपत्ये

सञ्जये गवल्गणशब्दे दृश्यम् । “गावल्गाणरिदं धीमान्”
भा० आ० १० अ० । “सञ्जयश्च सहामात्यो विद्वान्
गावल्गणिर्वशी” २ अ० ।

गाविष्ठिर पुंस्त्री गविष्ठिरस्यापत्यम् विदा० अञ् । गविष्ठि-

रर्षेरपत्ये । ततः हरिता० युवापत्ये फञ् । गाविष्ठिरा-
यण तदीययुवापत्ये पुंस्त्री ।

गावेधुक त्रि० गवेधुकाया विकारः विल्वा० अण् । गवेधुका-

वयवे चर्वादौ । गवेधुशब्दे उदा० ।

गाह विलोड़ने भ्वा० आत्म० सक० ऊदित् वेट् । गाहते

अगाहिष्ट--अगाढ जगाहे । “मनस्तु मे संशयमेव
गाहते” कुमा० । “अगाहताष्टादशतो जिगीषवा”
नेष० । “जगाहिरेऽम्बुधिं नागाः” । “समगाहिष्ट
चांम्बुधिम्” “जगाहे द्यां निशाचरः” “जगाहे च
दिशो दश” भट्टिः । “ब्रह्मावर्त्तं जनपदमधश्छायया
गाहमानः” मेघ० । “पूर्वापरौ तोयनिधी
वगाह्य” कुमा० अवाऽल्लोपः । पक्षे अवगाह्य ।
“तपस्विगाढ़ां तमसाम्” (प्राप) रघुः । अब + विषयीकरणे च ।
“पक्षे साध्यावगाहि ज्ञानम्” गदा०

गाह पु० गह--गहने भावे कर्म्मणि वा घञ् । १ गहने ।

“गाहाद्दिव आ निरधुक्षत” ऋ० ९ । ११० । ८ । “गाहात्
गहनात्” भा० । गाह--कर्त्तरि अच् । २ गाहकर्त्तरि त्रि०

गिद पु० रथपालके देवभेदे “गिदैष ते रथ एष वामश्विना”

ता० ब्रा० १ । ७ । ७ । “गिदा नाम रथपालकः कश्चि-
द्देवः” भा० ।
पृष्ठ २५८८

गिध्र त्रि० गिरिं धारयति धृ--मूलविभ० क नि० रिलोपः । गिरिधारके ।

गिन्दक पु० गेन्दुक + पृषो० । गेन्दुके (केन्द) वृक्षे हेमच० ।

गि(र्)रा स्त्री गॄ--क्विप् वा टाप् । वाक्ये ।

“रवेः कवेः किं समरस्य सारं इति” प्रश्ने “भागीरथी-
तीरसमाश्रितानाम्” विदग्धमु० उत्तरम् । “गिरा
मुखाम्भोजमियं युयोज” “गरोगिरः पल्ललनार्थ-
लाघवे” नैषधम् “भवद्गिरामवसरप्रदानाय वचांसि नः”
“गिरमुत्तरपक्षताम्” माघः । “गीर्भिष्ट्वा वयं वर्द्धयामो
वचोविदः” ऋ० १ । ९१ । ९ । अस्य पत्यादौ परे समासे
अहरा० रूपत्रयम् गीष्पतिः गीर्पतिः गीःपतिः । २ स्तुतौ
च “पवमानो गिरावृधम्” ऋ० ९ । २६ । ६ । “गिरा स्तुत्या
वर्द्धमानम्” भा० ।

गिरि पु० गॄ--इ किच्च । १ पर्वते । “कुचरो गिरिष्ठा इत्यृचो

निरुक्तौ १ । २० । “गिरिः पर्वतः समुद्गीर्ण्णो भवति”
इत्युक्तम् । “सदोर्द्ध्वबाहुर्योवीरो मुक्तकेशो दिगम्बरः ।
सर्वत्र समभावेन भावयेद्यां नरोत्तमः । इष्टदेवीधिया
नारीं स गिरिः परिकीर्त्तित” इत्युक्तलक्षणे २ तान्त्रि-
कसंन्यासिभेदे, ३ परिव्राजकोपाधिभेदे च । यथा आनन्द-
गिरिः । गि(र)लति स्तोकम् गॄ अच् । ४ बालमू-
षिकायां स्त्री वा ङीप् रमानाथः । ५ नेत्ररोगे मेदि० ।
गिरिकाणः ३ त० प्रकृतिस्वरः । ६ गेन्दुके विश्वः ।
७ पूज्ये त्रि० मेदि० । ८ निगरणे स्त्री अमरः ।
“अथान्धकारं गिरिगह्वरस्थम्” रघुः । “गिरेस्तडित्त्वा-
निव तावदुच्चकैः” माघः । ९ मेघे निघ० । “गिरयो
नाप उग्रा अस्पृध्रन्” ऋ० ६ । ६७ । ११ । “गिरयो
मेघाः” भा० । “गिरिभ्रजो नोर्मयो मदन्तः” ऋ०
१० । ६८ । १ । “गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गताः” भा० ।
“मेघोऽपि गिरिरेतस्मादेव जलादेः संगरणं भवति” निरु०
१२० । १० पारददोषभेदे “मलं विषं वह्निगिरी च
चापलन्नैसर्गिकं दोषमुशन्ति पारदे । उपांधिजौ द्वौ
त्रपुनागयोगजौ दोषौ रसेन्द्रे कथिता सुनीश्वरैः ।
मलेन मूर्च्छा, मरणं विषेण, दाहोऽग्निना कष्टतरः
शरीरे । देहस्य जाड्यङ्गिरिणा सदा स्यात्, चाञ्चल्यतो
वीर्य्यहृतिश्च पुंसाम् । वङ्गेन कुष्ठं भुजगेन षण्डो
भवेदतोऽसौ परिशोधनीयः । वह्निर्विष मलञ्चेति
मुख्या दोषास्त्रयो रसे । एते कुर्दन्ति सन्तापं
मृतिं मूर्च्छां नृणां क्रमात् । अन्येऽपि कथिता दोषा
भिषग्भिः पारदे यदि । तथाप्येते त्रयो दोषाः शोधनीया
विशेषतः” भावप्र० । ततःपरस्य नदीनखादीनां गिरि-
नद्यादि० पूर्वपदस्थनिमित्तत्रात् वा णत्वम् । गिरिण(न)दी
गिरिण(न)खः गिरिण(न)द्धः गिरिणि(नि)तम्बः ।

गिरिक पु० गिरौ कैलासे कायति कै--क । १ शिवे । “गिरिको

हिण्डुको वृक्षो जीवः पुद्गल एव च” भा० शा०
३६८ अ० दक्षोक्तशिवनामसु । नीलकण्ठानान्या-
व्युत्पत्तिरुक्ता । गिरिं गिरिवदचेतनं देहादिकं कायति
शब्दति अन्तर्भूतण्यर्थे कै--क । अचेतनमपि देहादि
चेतनं करोतीत्यर्थः” । गिरि + स्वार्थे क । २ बालमूषि-
कायाम् स्त्री अमरः । गिरौ भवः कन् । ३ पर्वतजाते त्रि० ।
४ उपरिचरवसुनृपमहिष्यां स्त्री तस्या गिरितो जन्मकथा
भा० आ० ६३ अ० यथा
“राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ।
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सं
च्चेतनायुक्तः कामात् कोलाहलः किल । गिरिं कोला-
हलं तन्तु पदा वसुरताड़यत् । निश्चक्राम ततस्तेन
प्रहारविवरेण सा । तस्यां नद्यामजनयन् मिथुनं पर्वतः
स्वयम् । तस्मात् विमोक्षणात् प्रीता नदी राज्ञे न्यवेद-
यत् । यः पुमानभवत् तत्र तं स र जर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः । चकार पत्नीं
कन्थान्तु तथा तां गिरिकां नृपः । वसोः पत्नी च
गिरिका कामकालं न्यवेदयत् । ऋतुकालमनुप्राप्ता
स्नाता पुंसवने शुचिः । तदहः पितरश्चैनमूचुर्जहि
मृगानिति । तं राजसत्तमं प्रीतास्तदा मतिमतां वर! ।
स पितॄणां नियोगन्तमनतिक्रम्य पार्थिवः । चचार
मृगयां कामी गिरिकार्मेव संस्मरन् । अतीव रूपस-
म्पन्नां साक्षाच्छ्रियमिवापराम्” । “चैद्योपरिचरं वीरं
वसुं नामान्तरिक्षगम् । चैद्योपरिचराज्जज्ञे गिरिका
सप्त मानवान् । महारथो मगवराट् विश्रुतो यो
वृहद्रथः । प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ।
मारुतश्च यदुश्चैव मत्स्यकालो च सत्तम!” हरिवं ३२ अ० ।

गिरिकच्छप गिरौ पर्वतस्थदर्य्यां कच्छपः । पर्वतदरीस्थ-

शायिनि स्थलकच्छपे । स च प्रमथाद्युपद्रवराहित्याय
गृहे गृहस्थेन स्थापनीयः यथाह भा० आनु० १२१ अ०
“गोरचना सभालम्भी वचाहस्तश्च यो भवेत् । घृताक्षतं च
यो दध्यात् मस्तके तत्परायणः । ये च मांसं न खादन्ति
तान्न शक्नुम हिंसितुम् । यस्य चाग्निर्गृहे नित्यं दिवा
पृष्ठ २५८९
रात्रौ च दीप्यते । तरक्षोश्चर्म दंष्ट्रा च तथैव गिरिकच्छपः ।
आज्यधूमोविडालश्च छागः कृष्णोऽथ पिङ्गलः । येषा-
मेतानि तिष्ठन्ति गृहषु गृहमेधिनाम् । तान्यधृष्या-
ण्यगाराणि पिशिताशैः सुदारुणैः” पिशाचोक्तौ ।

गिरिकण्टक पु० गिरेः कण्टक इव भेदकत्वात् । वज्रे त्रिका०

गिरिकदम्ब पु० गिरौ भवः कदम्बः । धाराकदम्बे राजनि०

स्वार्थे क । तत्रार्थे “देवदारुवचाहिङ्गुकुष्ठं गिरिकद-
म्बकः सुश्रुतः ।

गिरिकदली स्त्री ७ त० । बहुवीजायाम् वनरम्भायाम्

राजनि० “गिरिरम्भातु मधुरा हिमा बल्या च दुर्ज्जरा ।
तृष्णापित्तदाहशोषशमनी वीर्य्यकृद्गुरुः” राजनि० ।

गिरिकर्ण्णिका स्त्री गिरिः कर्ण इव यस्याः कप् कापि

अत इत्त्वम् । १ पृथिव्यां त्रिका० । गिरेर्बालमूषिकायाः
कर्णः अस्त्यस्याः तदाकारपत्त्रत्वात् ठन् । २ अपराजिता
लतायां ३ श्वेतकिणिहीवृक्षे च राजनि० ।

गिरिकर्ण्णी स्त्री गिरेर्बालमूषिकायाः कर्ण इव कर्णः पत्रमस्याः

ङीप् । १ अपराजितालतायाम् अमरः । “त्रिफला
गिरिकर्णी च हंसपादी च चित्रकम्” भावप्र० । २ यवासे
शब्दच० ।

गिरिका स्त्री गिरिरेव स्वार्थे क । बालमूघिकायाम् अमरः । गिरिशब्दे गिरिकशब्दे च दृश्यम् ।

गिरिकाण त्रि० गिरिणा नेत्ररोगभेदेन काणः । नेत्ररोगभेदेन

एकनेत्रहीने । अस्य ३ त० प्रकृतिस्वरता ।

गिरिक्षित् पु० गिरि वाचि क्षियति क्षि--वासे क्विप् अलुक्स० ।

स्तुतिरूपवाक्यस्थे परमेश्वरे “प्र विष्णवे शूषमेतु मन्म-
गिरिक्षित उरुगायाय वृष्णे” ऋ० १ । १५४ । ३ । “गिरिक्षिते
गिरि वाचि, गिरिवदुन्नतप्रदेशे वा तिष्ठते” भा० ।

गिरिक्षिप त्रि० गिरिं क्षिपति क्षिप--क । १ गिरेरुत्क्षेपण

सामर्थ्यवति २ अक्रूरभ्रातरि पु० गान्दिनीजशब्दे दृश्यम्

गिरिगुड पु० गिरौ गुड इव । गेन्द के (केन्द) हेमच० ।

गिरिचर त्रि० गिरौ चरति चर--ट० । १ पर्वतचारिणि । “गिरि

चर इव नागं प्राणसारं बिभर्त्ति” शकु० स्त्रियां ङीप् ।
२ चौरे तदीशे ३ रुद्रभेदे पु० “नम उष्णीषिले गिरि-
चराय” यजु० १६ । २१ । गिरिचरश्चौरः अध्यन्यानां
वस्त्राद्यपहर्त्तुं पर्वतादिविषमस्थानचरत्वात् तदधिपत्वाद्
रुद्रोपि गिरिवरः इत्युपचारः ।

गिरिज न० गिरौ जायते जन--ड । १ शैलजे शिलाजतुनि

२ लोर्ध्रे ३ अभ्रके च मेदि० । ४ गेरिके राजनि० ५ मधुक
वृक्षे ६ गौरशाके पु० रत्नमा० । ७ हिमाद्रिजातायां पार्वत्यां
स्त्री “आगतं शिवबक्त्रेभ्यो गतश्च गिरिजानने” यामलम् ।
“यदा यदा स गिरिजामृदुनामाक्षरागतम्” काशी० ६६ अ०
८ मातुलाङ्ग्यां स्त्री मेदि० ९ श्वेतवुह्नायां रत्नमा० ।
१० क्षुद्रपाषाणभेदलतायां ११ त्रायमाणलतायां १२ कारी
वृक्षे १३ मल्लिकायां १४ गिरिकदल्यां च स्त्री राजनि० ।
१५ पर्वतजातमात्रे त्रि० । गिरि वाचि जायते जन--ड
अलुक्स० । १६ स्तुतिरूपवाक्यनिष्पन्ने च “मरुत्वते गिरिजा
एवया मरुत्” ऋ० ५ । ८७ । २ । गिरिजा वाचिनिष्पन्नाः” भा० ।
पार्वत्या हिमालयरूपगिरेर्जन्मकथा शिवपुराणे १३ अ०
हिमालयस्य मेनकानाम्नी पत्नी बभूवेत्युक्त्वा “प्रसूतिरभव०
त्तस्याः मेनायाः कन्यका शुभा” इत्युपक्रमे “तां पार्वती-
त्याभिजनाच्च नामतो जुहाव तद्बन्धुजनः स्वभावतः ।
मात्रा निषिद्धा तपसे यदा तु सा ययावुमाख्यां भवभक्ति
भाविनी” । कालिकापुराणे तु तस्याः कालीतिनाम
तत्कथा ४१ । ४२ अ० दृश्या । १७ गङ्गायाञ्च स्त्री तस्या अपि
तत उत्पत्तिकथा कालिकापु० ४७ अ० दृश्या ।

गिरिजातनय पु० ६ त० । कार्तिकेये तस्य च यथोत्पत्ति-

स्तथा कार्त्तिकेयप्रसूशब्दे १९५६ पृ० उक्तप्राया कालिकापु०
४७ अ० विस्तरेण दृश्या । गिरिजानन्दनादयोऽप्यत्र ।

गिरिजापति पु० ६ त० । १ शिवे, गिरिजेशादयोऽप्यत्र ।

गिरिजामल न० गिरौ पर्वते मेघे घनरवे वा जायते

जनड, तेषु अमलम्, तथाभूतञ्च तदमलञ्च, गिरिजायाः
पार्वत्या वीजरूपं मलं वा । १ अभ्रके तस्य यथा च
पार्वतीवीजजातत्वं तथा अभ्रकशब्दे ३१५ पृ० उक्तम्
भावप्र० तस्यान्यथोत्पत्तिभेदादिकमक्तं यथा
“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फु
लिङ्गास्ततस्तस्य गगने परिसर्पिताः । त निपेतुर्घन-
ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समुत्पन्नं
तत्तद्गिरिषु चाभ्रकम् । तद्वज्रं वज्रजातत्प दभ्रम-
भ्ररवोद्भवात् । गगनान् स्खलितं यस्माद् गगनञ्च
ततो मतम् । विप्रक्षत्रियविट्शूद्रभेदात्तत् स्याच्चतु-
र्विवम् । क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः ।
प्रशस्यते सितन्तारे रक्तं तत्तु रसायने । पीतं हेमनि-
कृष्णन्तु गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागं
वज्रञ्चेति चतुर्विधम् । भुञ्चत्यग्नौ विनिक्षिप्तं पिना-
कन्दलसञ्चयम् । अज्ञानाद्भक्षणं तस्य महाकुष्ठ
प्रदायकम् । दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरं-
ध्वनिम । गोलकान् बहुशः कृत्वां स खान्मृत्यु
पृष्ठ २५९०
प्रदायकः । नागन्तु नागवद् वह्नौ फुत्कारं परिमुञ्चति ।
तद्भक्षितमवश्यन्तु विदधाति भगन्दरम् । वज्रन्तु वज्र-
वत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् । सर्वाभ्रेषु वरं वज्रं
व्याधिवार्द्धक्यमृत्युहृत् । अभ्रमुत्तरशैलोत्थं बहुसत्वं
गुणाधिकम् । दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुण-
पदम् । अभ्रं कषायं मधुरं सुशीतमायुष्करं धातु-
विवर्द्धनञ्च । हन्यात् त्रिदोषं ब्रणमेहकुष्ठप्लीहो-
दरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढ़यति वपु
र्वीर्य्यवृद्धिं विधत्ते तारुण्याद्यं रमयति शतं योषतां
नित्यमेव । दीर्घायुष्कान् जनयति सुतान् विक्रमैः
सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं
मृताभ्रम्” । अभ्रशब्दे अनुक्तास्तद्गुणादिभेदा इहोक्ताः ।

गिरिज्वर पु० गिरि जृरयति ज्वर--णिच्--अच् । वज्रे

शब्दर० ।

गिरि(लि)त त्रि० गिल--क्त वा रः । भक्षिते रायमुकु० ।

गिरित्र पु० गिरौ कैलासे स्थितस्त्रायते त्रै--क । रुद्रं ।

“शिवां गिरित्र तां कुरु” यजु० १६ । ३ ।

गिरिदुर्ग न० गिरिरेव दुर्गम् राज्ञां शत्रुभ्यो निःशङ्क--,

तया वासस्थानम् । पर्वतरूपे तादृशे स्थाने (गड़) ।
“धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरि-
दुर्गं वा समाश्रित्य वसेत् पुरम् । सर्वेण तु प्रयत्नेन
गिरिवुर्गं समाश्रयेत् । एषां हि बहुगुण्येन गिरि-
दुर्गं विशिष्यते” । त्रीण्याद्यान्याश्रितास्तेषां मृगगर्त्ता-
श्रयाप्चराः” । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरा-
मराः” मनुः । एषां मध्ये गिरिदुर्गं बहुगुणत्वात् विशिष्टं
तस्य गुणाश्च सुदुरारोहत्वं महाप्रदेशादल्पप्राणप्रे-
रितशिलादिना बहुशत्रुसंन्यविनाशनमित्यादयः” कूल्लु०
“वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः” भा० वि०
५ अ० ।

गिरिधातु पु० ६ त० । गैरिके उपधातुभेदे राजनि० ।

गिरिनगर न० वृ० स० कूर्मविभागे १४ अ० दक्षिणस्यामुक्ते

अथ दक्षिणेन लङ्केत्युपक्रमे “कालाजिनसौरिकीर्ण्णता-
लिकटाः गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यमरुकच्छाः”
इत्युक्ते देशभेदे । अस्य च संज्ञात्वेऽपि पूर्वपदस्थनिमि-
त्तात् क्षुभ्रादित्वात् न णत्वम् ।

गिरिनद्यादि पु० वार्त्ति० ग० उक्ते पूर्वपदस्थनिमित्तात् वा

णत्वनिमित्ते शब्दगणे स च गणः “गिरिनदी गिरिनख
गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्य्यमाण-
माषोण आर्गयन” आकृत्तिगणः । “गिरिनद्यादीनां
वा” वार्त्ति० ।

गिरिनन्दिनी स्त्री ६ त० । हिमालयसुतायां १ पार्वत्यां

२ गङ्गायाञ्च, गिरेर्नन्दिनीव । ३ नदीमात्रे तासां गिरि-
प्रभवत्वात्तथात्वम् “अन्याश्च सरितो बह्व्यः” इत्युर्पक्रमे
“शुभाश्च गिरिनन्दिन्यः” हरिवं० १३६ अ० । “कलिन्द-
गिरिनन्दिनीतटसुरदुमालम्बिनी” रसरङ्गाधरः ।

गिरिनिम्ब पु० ७ त० । महानिम्बवृक्षे राजनि० ।

गिरिपीलु पु० ६ त० । (फालसा) इति वृक्षभेदे राजनि० ।

गिरिपुर न० आनर्त्तदेशान्तर्गते पुरभेदे आनर्त्तशब्दे ७२७

पृ० उदा० ।

गिरिपुष्पक न० गिरेः पुष्पमिव कायति कै--क । शिलाजतुनि राजनि० ।

गिरिप्रिया स्त्री गिरिः प्रियोऽस्याः । चमर्य्यां मृगभेदे

राजनि० ।

गिरिबुध्ना स्त्री गिरिर्वुध्न इव यस्याः । अप्सु ।

गिरिबुध्ना उवाचापः” शत० ब्रा० ७ । ४ । २ । १८ ।

गिरिभिद् पु० गिरिं भिनत्ति भिद--क्विप् । १ पाषाणभेदके वृक्षे

भावप्र० । २ इन्द्रे च । ३ नद्यन्तरे । ४ नदीभेदके “नद्य-
न्तरेऽसंसवो गिरिभिच्चेत्” कात्या० श्रौ० २५ । १४ । २३ । “गिरिं
भित्त्वा या नद्यागता तदनन्तरे संसवो न भवति” कर्कः ।

गिरिभू त्रि० गिरौ भवति भू--क्विप् । १ पर्वतप्रभवे क्षुद्र-

पाषाणभेदे २ पार्वत्यां ३ गङ्गायां च स्त्री ६ त० । ४ पर्वत-
भूमौ स्त्री ।

गिरिमल्लिका स्त्री गिरौ मल्लीव इवार्थे कन् । कुटजवृक्षे ।

अमरः ।

गिरिमान पु० गिरेरिव मानमस्य । गजे शब्दरत्ना० । तस्य उच्चत्वात्तथात्वम् ।

गिरिमाल पु० गिरौ मालः सम्बन्धोऽस्य । बाधके

स्वनामख्याते यज्ञिययूपकाष्ठसाधने वृक्षभेदे “तेल्यको
बाधको वा” कात्या० श्रौ० २३ । ३ । ९ । “यूपो भवति
तैल्यकस्तिणिशः बाधको गिरिमालः” कर्कः ।

गिरिमृद् स्त्री ६ त० । १ गैरिके (गेरिमाटि) त्रिका० । २ पर्व-

तमृत्तिकायाञ्च ।

गिरिमृद्भव न० गिरेर्मृदो भवति भू--अच् । गैरिके राजनिं०

गिरिमेद पु० गिरिर्मेद इव सारोऽस्य विट्खदिरे रत्नमा०

गिरियक पु० गिरिं याति या--क संज्ञायां कन् । गेन्दुके

(केन्द) वृक्षे हेमच० ।

गिरियाक पु० गिरिं याति--या क्विप् संज्ञायां कन् न हृस्वः । केन्दुके शब्दरत्ना० ।

गिरिराज् पु० गिरिषु राजते राज--क्विप् ७ त० । १ पर्वतश्रष्ठे

“स तयाभिहतो राजन् ताचलत् गिरिराड़िव” भा० भी०
७८ अ० । “गिरिराट्पादचारीव” भाग० ६ । १२ । २५ ।
२ हिमाचले च ।