वाचस्पत्यम्/ह

विकिस्रोतः तः
← वाचस्पत्यम्/स वाचस्पत्यम्/ह
तारानाथ भट्टाचार्य
वाचस्पत्यम्/अ →
पृष्ठ ५३९५

हकारः ष्यञ्जनेषु ऊष्मवर्णभेदः । कण्ठस्थानोच्चर्य्यः ।

“हकारं पञ्चमैर्युक्तसन्तःस्थाभिश्च संयुतम । औरस्यं
तं विजामीयात् कण्ठ्यमाहुरसंयुतम् शिक्षोक्तेः पञ्च
मादिवर्णमंयोगे उरसोच्चार्य्यश्च । तस्योच्चारणे आभ्यन्तर
प्रवत्नः जिह्वाग्रेण कण्ठस्थानस्य अर्द्धस्पर्शः । “अचो-
ऽस्पृष्टायणस्तीषन्नेमस्पृष्टाः शलस्तष्ठेति” शिक्षोक्तेः ।
बाह्यप्रयत्नास्तु घोषसंवारनादा महाप्राणश्च । अस्य ध्ये-
यरूपं कामधेनुतन्त्राक्तं यथा “हकारं शृणु चार्वङ्गि!
चतुवर्गपदायकम् । कुण्डलीद्वयसंयुक्तं रक्तविद्यल्लतो-
पम् । रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा । पञ्चपाणा
त्मकं वर्णं त्रिशक्तिसहितं सदा । त्रिविन्दसहितं वर्णं
हृदि भावय पार्वति!” । अस्याधिष्ठातृदेवताध्यानमुक्तं
वर्णोद्वारतन्त्रे यथा “करवीरभूषिताञ्च सादृहामां दिग
म्बराम् । अस्थिमाल्यामष्टभुजां वरदाममुजेक्षणाम् ।
न गेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् । सर्वसिद्धि-
प्रयां नित्यां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा हकारन्तु
तन्मन्त्रं दशधा जपेत्” । मातृकन्यासेऽप्य दक्षपादेन्यम्यता
काष्य ष्टौ पथमप्रयोगे खेदःफलं वृ० र० टीकायामुक्तं यथा
“मः मौख्य हस्तु खेदम विनयमपि च लं क्षः समृद्धिं
करोति” । अकारादिवर्णानां प्रयोगे फलादिकं यत्र
भवतीत तत्रैवोक्तं यथा “पद्यादौ गद्यवक्त्रे वचसि च
यकले प्राकृतादौ समोऽयम्” इति । एतेषां फलाधार
निरूपणमप्याकारे “नायको वर्ण्यते यत्र फलं तस्य
समा दशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं
फलम्” तस्य प्रतिप्रसवो यथा “देवता वर्ण्यते यत्र क्वापि
काव्ये कवीश्वरैः । मित्रामित्रविचारो वा न तत्र
फलकल्पना । देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ।
ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोपि वा” ।
अस्य वाचकशब्दास्तन्त्राक्ता यथा “हः शिवो गगनं
हसो नागलोकोऽम्बिकापतिः । नकुलीशो जगत्प्राणः
प्राणेशः कपिलामलः । परमात्म त्मजो जीवः वराकः
शान्तिदोऽकुलः । मृगोऽभयोऽरुणःस्थाणुः कूटकूपनिवा-
रकाः । लक्ष्मीर्हरिहरः शम्भुः प्राणसन्धिर्ललाटजः ।
स्वकोपवारण शूली चैतन्यं पादपूरणम् । महामक्ष्मीः
परं नादो मघनादो विमर्दनः । विन्दुर्दुर्गा प्रिय । देवी
मेचश्यामः महेश्वरः । दक्षपादः सदा शम्भुः श्यामो यः
साममण्डलम्” वर्णांभिषानम् । “शुक्रश्चाथ हकारो-
ऽंशुः प्राणः शान्तः शिवो वियत । अकुलो नकुलीशश्च
हंसः शून्यञ्च हाकिनी । अनन्तो नकुली जीवः
परमात्मा ललाटजः” इति वीजवर्णाभिधातम । “हकारा
नकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिये । महेशो
नकुली चैव वराको गगनं रविः । लिङ्गं गूवा-
महाशून्यः प्राणश्च परमेश्वरि!” रुद्रयामले ८ पष्टले ।

अव्य० हा--ड । १ पादपूरणे अमरः २ मम्ब धने ३ नियोगे

४ क्षेपे ५ निग्रहे ६ निन्दायां मेदि० ७ प्रसिद्धौ च । ८ शिवे
पु० ९ जले १० शून्ये १२ आकाशे १३ रक्ते १४ स्वर्गे १५ धारणे
पु० मेदि० । १ पापहरणे १८ चन्द्रे शब्दर० १९ सकोप-
वारणे २० शुष्के च एकाक्षरकोषः ।

हंस पुंस्त्री० हस--अच्--पषो० वर्णागमः । स्वनामख्याते

१ पक्षिभेदे अमरः स्त्रियां ङीष् २ निर्लोभनृपे ३ विष्णौ
४ सूर्य्ये ५ परमात्मनि “हंसं तनौ सान्नहितं चरतम”
नैष० । ६ मत्सरे ७ गतिभेदे ८ मन्त्रभेदे ९ देहस्थवायुभेदे
१० अश्वमेदे मेदि० ११ गुरौ १२ पर्वते शब्दर० । १३ शिबे
अमरः १४ अग्रस्थिते १५ श्रेष्ठे हेमच० । १६ विशुद्धे
अमरः । १७ अजपामन्त्ररूपे वर्णे च “हंकारेण वाहर्याति
सकारेण विशेत् पुनः । हसेति सततं मन्त्रं जीवो
जपति सर्वदा” इति तन्त्रम् । अजपाशब्दे ८९ पृ०
दृश्यम् ।
हंसखगस्य भेदाः तन्मांसगुणाश्च यथा “हंसाः पित्तहराः
स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि
बलशुक्रकरा मताः” भावप्र० तड्डिम्बगुणाः “हंसडिम्बं परं
वल्य वृंहणं वातनाशनम् । पाके लघुतरं प्रोक्तं सर्वामय-
विनाशनम्” राजनि० । अस्य दर्शनादेः शुभाशुभत्वं वसन्त-
राज्ञशाकुने उक्तं यथा “काष्ठासु सर्वास्वपि दर्शनेन
हंसस्य शब्दस्य तु सर्वसिद्धिः । नामानि हंसस्य
शृणोति यस्तु प्रयान्ति नाशं दुरितानि तस्य । चौरैः समं
दर्शनमाद्यशब्दे निधिर्द्वितीयेऽथ भयं तृतीये । युद्धं
चतुर्थे नृपतिप्रसादः स्यात् पञ्चमे हंसरवे नराणाम् ।
यतिभेदहसलक्षणं परमहंसशब्दे ४२३७ पृ० दृश्यम् ।
प्राणस्य हसपदार्थत्वे हेतुरुक्तः पदार्थादर्शे “उच्छ्वासे चैव
श्वामे च हस इत्यक्षरद्वयम् । तस्मात् प्राणस्तु हंसात्मा
आत्माकारेण संस्थितः । नाभेरुच्छासनिश्वसात् हृदया-
ग्नेर्व्यवस्थितिः” ।
पृष्ठ ५३९६

हंसक पु० हंस इव कायति कै--क । १ पादकटके नूपूरादौ

अमरः । संज्ञायां कन् । २ राजहंसे शब्दच० । स्वार्थे क ।
३ हंसशब्दार्थे “लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः”
संगातदा० उक्ते ४ तालभेदे ।

हंसकीलक पु० “नारी पादद्वयं कृत्वा कान्तस्योरुयुगोपरि ।

कटिमान्दोलयेत् यत्र बन्धाऽयं हंसकीलकः” स्मरदीपि
कोक्ते रतिबन्धभेदे ।

हंसगद्गदा स्त्री हंसस्येव गद्गदः स्वरी यस्याः । मधुर भाषिण्यां स्त्रियां त्रिका० ।

हंसगामिनी स्त्री हंस इव मृदु गच्छति गम--णिनि ।

१ हसतुल्यमृदुगामिन्यां स्त्रियाम् । हंसेन गच्छति णिनि
ङीप् । २ ब्रह्माण्याम् । ३ हसेन गन्तरि त्रि० ।

हंसदाहन न० हस इव श्रेष्ठं सुरभित्वात् दाहनमस्य ।

अगुरुचन्दने शब्दच० ।

हंसनादिनी स्त्री “गजेन्द्रगमना तन्वी कोकिलाकापसंयुता ।

नितम्बे गुर्विणी या स्यात् सा स्मृता हसनादिनी”
इत्युक्तलक्षणायां नार्य्याम् शब्दमाला ।

हंसपदी स्त्री हंसस्थेव पादाः मूलान्यस्याः पाद्भावे स्त्रियां

ङीपि पद्भावः । गोधापदीलतायाम् राजनि० ।

हंसपाद न० हसस्य पादः तद्वर्णोऽस्त्यस्य अच् । हिङ्गले हला० ।

हंसपादिका स्त्री हंसस्येव पादाः मूलान्यस कप् कापि

अत इत्त्वम् । हंसपदीलतायां राजनि० ।

हंसपादी स्त्री हंसस्येव पादा मूलानि सन्त्यस्याः अच् गौरा०

ङीष् । हंसपदीलतायां रत्नमा० ।

हंसमाला स्त्री ६ त० । पङ्क्त्याकारेण स्थिते १ हंससमूहे

२ कादन्वे हमे च शब्दच० ।

हंसमाषा स्त्री हंसा विशुद्धः माषः तदाकारः पर्णेऽस्याः । भाषपर्ण्याम् राजनि० ।

हंसरथ पु० हंसः रधो वाहनं यस्य । १ चतुर्मखे ब्रह्माणि

त्रिका० हंसवाहनादयोऽप्यत्र ।

हंसलोमश न० हस इव लोमशं लोमयुक्तम् । कासीसे उपधातौ राजनि० ।

हंसलोहक न० हंस इव लोहकम् । पित्तले धातो हेमच० ।

हंसवती स्त्री हसस्तत्पादाकारः मूले अस्त्यस्याः मतुप् मस्य

वः ङीप् । २ हंसपट्याम् जटा० । २ हंसयुक्ते त्रि० ।

हंसवीज न० हसस्य वोजमत्र । हंसडिम्बे राजनि० ।

हंसाङ्घ्रि पु० हंसस्याङ्ध्रिरिव लोहितत्वात् । हिङ्गुले ।

हंसारूढ़ पु० हंसमारूढ़ः आ + रुह--क्त । १ ब्रह्मणि २ तच्छक्त्यां

ब्रह्माण्यां स्त्री हंसाधिरूढ़ उभयत्र सरस्वत्यां स्त्रा ।

हंसाभिख्य न० हसस्येवाभिख्या शुभ्रत्वात् यस्य । रूप्ये हेमच०

हंसी स्त्री हंसस्य भार्य्या ङीप् । १ हंसयोषिति शब्दर० द्वा-

विंशत्यक्षरपादले २ छन्दोभेदे च “कौ गौ माश्चत्वारा गो
गो वसुमुवनयतिरिह भवति हंसी” छन्दो० । ३ हंस
जातिस्त्रियाञ्च ।

हंसोदक न० । “नादेयं नवमृद्घटेषु निहितं सन्तप्तमर्कां-

शुभः यामिन्याञ्च निविष्टमिन्दुकिरणैर्मन्दानिलान्दोलि-
तम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे
मूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम्”
राजनि० उक्ते जलभेदे ।

हंहो अव्य० हसित्यव्यक्तं जहाति हा--डो । १ सम्बाधने

“हंहो चिन्मयचित्तचन्द्रमणयः” चन्द्रालोकः । २ दर्पे
३ दम्भे ४ प्रश्ने च शब्दर० ।

हक्क पु० हक् इत्यव्यक्तं कायति कै--क । गजसमाह्वाने जटा०

हञ्जे(ञ्जा) अव्य० हमित्यव्यक्तं जप्यतेऽत्र जप--डे डा वा ।

नाट्यक्रियायां नटाभिनेयकृते चेटीसम्बाधने अमरः
टाबन्तस्तत्रार्थे भरतः आदन्तोऽप्यव्ययम् वसन्तराजः ।

हञ्जि पु० हमित्यव्यक्तं जयति जि--डि । क्षुधायां जटा० ।

हञ्जिका स्त्री हञ्जौ क्षुधायां कायति शब्द्यते कै घञर्थे

कर्मणि क । भार्ग्यां भावप्र० क्षुधाहेतुत्वात्तस्यास्तथात्वम् ।

हट दीप्तौ भ्वा० प० अक० सेट् । हटाति अहतीत्--अहातीत्

हटपर्णि न० हटं दीप्तिं पिपर्ति पॄ० बा० नि । शैवाले शब्दर० ।

हट्ट पु० हट--ट टस्य नेत्त्वम् । क्रवविक्रयस्थाने (हाट)

अमरः । “प्रतिहट्टपथे घरट्टजादिति” नैष० ।

हट्टचौरक पु० हट्टे प्रकाशिते स्थाने एव चौरः स्वार्थे क ।

(हाटचोर) चौरमेदे शब्दर० ।

हट्टविलासिनी स्त्री हट्टं विलासयति वि + कम--णिच्-

णिनि ङीप् । १ गन्धद्रव्यभेदे अमरः । २ हरिद्रायाञ्च
भावप्र० ।

हठ कीलबन्धे सक० बल त्कारे प्लुतौ च अक० भ्वा० पर० सेट् । हठति । अहाठात्--अहठात् ।

हठ पु० हठ--अच् । बलात्कारे अमरः २ प्रश्न्याञ्च मेदि० ।

हठपर्णी स्त्री हठते प्लवते हठ--अच् हठं प्लवमानं पर्णं

यस्याः ङीप् । १ शैबाले त्रिका० २ कुम्भिकायाञ्च ।

हठयोग पु० हठेन बलात्कारेण योगः । प्राणायामादिक्रि-

याभ्यासजे राजयोगं विनैव परमात्मसाक्षात्काररूपे
चित्तवृत्तिरोधात्मके योगे ।
योगश्च द्विविधः हठयोगः राजयोगश्च । तत्र हठयोगः
क्रियाविशेषसाध्यः हठदीपिकादावुक्तप्रकारः । राजयो-
गस्तु भावनाविशेषसाध्यः पातञ्जलादावुक्तः । स च
पतञ्जश्चिशब्दे ४२०४ पृ० दर्शितः । हठयोगोऽत्र साङ्गाऽभिधीयते
  • तत्साधनप्रशंसादिः उभवयोगयोरपि परपरसापेक्षतया
पृष्ठ ५३९७
एककार्य्याकरत्वम् । “हठं विना सिव्यति राजयोगो
नर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतः
सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेन
विना दृढ़ेन सुचिरं साङ्गस्य योगस्य वा योगी याति
न राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वा
तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः
सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् । यो
नास्तिकोऽभ्यासविहीन उग्रश्चण्डप्रियो वै बहुभाषितो
यः । अपथ्यशीलोऽमितभुगदरिद्रो न योगसिद्धिं
लभते कदाचित् । योगस्य वीजं परमं क्रियैव क्रियैव
योगस्य फलप्रदात्री । सङ्केतविद्योगगुरोः प्रलब्धा
सुधीरतो योगपरस्य नान्यत् । स्यात् सङ्गः सिद्धतीर्थैर्यदि
सुकृतवशात् प्राग्भवाभ्यासजोऽयं यद्द्वारा पश्चिमेन
त्वरितमिह फलं दृश्यते क्वापि लाके । तत्सर्वं नान्य
नाड्या शिरसि परिगतेनानिलेनेक्ष्यतेऽदस्तस्मादभ्यास एव
त्वरितलघुभिदायोगतस्तीर्थलब्धात् । अवृत्तिकस्यात्मनि
शान्तवाहसम्पादानार्थं मनसः प्रयत्नः । अभ्यास एवं
चिरकालः सेवितः सत्कारवान् स्याद् दृढ़भूमिरेष ।
जितो भवति मारुतोऽभ्यसनभूरिदार्ढ्यन्ततः कृशानुरभि-
बर्द्धते सततकुम्भकाभ्यासतः । गते हुतभुजीद्धतामशनमेति
पाकं सुखं रसादिकसुधातवः स्युरनु याति देहो वलम् ।
महाभ्यासबन्धौ बलात् सद्रमस्य तदा जारणं स्याच्च दोषा
अशेषाः । विशुष्यन्ति विण्मूत्ररोगादयो वै नृणां काटि-
जन्माजितव्याधयश्च । नाड़ाविशुद्धिर्हठसिद्धिलक्षणं विना
ह्यपार्था चिरकुम्भसंधृतिः । गुरूक्ततो युक्तविशेषतो
धृतेऽनिले सुषुमणा कुरुतेऽग्निदीपनम् । प्रत्याहारात्
प्राग्जिताऽक्षौघवृत्तिर्योगीन्द्राऽथो चालयेत् कुण्डलीं
स्वाम् । सिद्धपाणाभ्यासतश्चालिताऽसावत्युच्चैर्द्राक् व्रह्म
रन्ध्रान्तरे स्यात्” हठस० ।
  • योगदेशभेदास्तत्रैव “सुविषये शुभधार्मिकभूपतेर्बहुसुभिक्षवती-
तभये शुचौ । सुकृतशालिनि मालिंनि वैभवैर्मनसि
योगविधौ मतिमाश्रषेत् । अतिनिगूढ़पदं मशकोज्झितं तुहिन-
तापविवर्जितमन्तरा । उषरकण्टकशुष्कदलीज्झितं विगत-
गःगणगोष्ठमृते मलम् । वल्मीकसञ्चयचतुष्पथवर्जमग्न्या
भ्यासोज्झितं विगतमर्वभयं विजन्तु । बात्याभिथात-
रहित गतभूतरक्ष यागार्थमेवमवलाक्य मठा विधेयः ।
धनुः णाप्रस्तुन शिला ग्नजलवाजेते । एकान्तमाठका
मध्ये स्थातव्यं हठयोगिना” हठसङ्केतः । “तल्पद्वार-
मरन्धुगर्त्तविटपं नात्युच्चरीचायतं सम्यग्गोमयसान्द्र-
लिप्तमयनं निःशेषजन्तूज्झितम् । व ह्ये मण्डपकूपौर्वेदि-
रुचिरं प्राकारसंवेष्टतं प्रीक्तं योगमठस्य लक्षणमिदं
सिद्धैहठाभ्यासिभिः” हठप्रदीपिका । “द्वार स्मृत
योगमठस्य वृत्तं व्यायामतस्तच्चतुरस्रमार्य्यम् । विस्तारतश्चापि
रवीन्द्रभूपाङ्गुलं सुरस्यं रमणीअमध्यम् । निर्वातभू-
मन्दिरमुच्छ्रमात्मदोषापहं मारुतदोषशोषि । विशोध्य
नाड़ामलमङ्घमन्तर्दत्ते विकाशं हृदि सुस्थिरे च” हठमं० ।
  • तत्रोचितकालः “एकाहे वाऽथ द्विकालं त्रिकाल प्राणयामं
मध्यरात्रे भजेत । यामे रात्रेः पश्चिमे पूर्व एव पूर्वाह्णे
वाह्नश्च मध्ये प्रदोषे” हठम० ।
  • निषिद्धावस्थादि “न शीते नात्युष्णे श्रमविकलदेहे न हि
तथा क्षुधायामाध्माने विकलवपुषाऽचेतमासा ।
अजीर्णेऽम्लेद्गारे न च विहितवान्तावतिसृते प्रभुक्तौ व्या-
सङ्गाकुलहृदि न युक्ताऽनिलघृतिः । चिन्ताकुलो
मूलफलप्रदूषितोऽभ्यासं न योगस्य कदापि कुर्य्यात् । कार्य्या-
तिसक्तौ रतिकार्य्यतत्परो नानेकरोगाधियुतो जनान्ते ।
रथ्यान्तरे सिन्धुमरित्तटान्तरे चिरन्तने वेश्मनि चेत्यदेशे ।
योग विदध्यान्न कदापि साधकः सुदौमनस्यादि भवेत
कृतेऽत्र । अनादृत्य यः साधको देशक लौ प्रयुञ्जीत योग
हि दाषास्तु तस्य । प्रकुप्यन्ति देहेऽन्तराया इवोच्चैजड़
त्व न्धमूकत्वबाधिर्य्यमुख्याः । स्मृतिलया जड़ता च
विमूकता वधिरतान्धमहादहनज्वराः । कुविषयेऽसमये
परियुञ्जता वपुषि योगममी नव दोषकाः” हठस० ।
  • वर्ज्यमा० सदोषाः “कामोभय स्वप्नमतीव लोभः प्राग्
योगदोषानतिकोपयुक्तान् । विहाय युक्तः सुसमाहितात्या
युञ्जीत योगं मनसा स्थिरेण” हठस० ।
  • तद्दोषजयोपायाः “निद्रां सत्त्वनिषेवणेन दलयेद्धृत्या च
शिश्नोदरे रक्षेद् दोश्चरणौ दृशा श्रुतिदृशौ चित्तेन चेतो
गिरौ । रक्षेत् सद्विधिना प्रमादत इतस्त्रासं तुदंस्तं
धिया सङ्कल्पस्य जयेन काममिति वै ज्ञो योगदोषान्
जयेत्” हठसं० ।
वर्ज्यसेव्ये “अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।
जनसङ्गश्च लौल्यञ्च षड़भिर्योगो विनश्यति । “उत्सा-
हान्निश्चयाद्धैर्य्यात् तत्त्वज्ञानाच्च निश्चलात् । जनसङ्ग-
परित्यागात् षङ्मिर्योनश्च सिध्यति । अहिम । सत्यमस्तेयं
ब्रह्मचर्य्यं क्षमा धृतिः । दयार्जवमिताहाराः शौचं
चैव यमा दश । तसःसन्तोभ कास्तिक्यं दानिमांश्वरपूजनम् ।
पृष्ठ ५३९८
सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च तपोहुतम् हठप्र० ।
  • आहारः “आहारशुद्धौ सत्त्वशुद्धिरिति श्रुतेः मिताहारस्य
योगाङ्गत्वाच्च योगाङ्गाहारो यथा “न जीवनं
देहधृतिश्च जन्मिनामृतेऽन्नपानं न मलैर्विना बलम् । योगे
तदर्थं मलजिद्वलप्रदं भक्ताज्यदुग्धं मितमत्र सेवयेत् ।
न कन्दमूचानि गुरूणि शीतोष्णान्यत्र पानानि बलप्र-
दानि । सत्त्रप्रदायुर्बलतृप्तिदानि पूतानि च त्रीणि
हितानि योगे । हठप्रदीपिकादिभिः सुपथ्यवर्ग ईरितः ।
सुताड़िशोधनादनु भजेन्नतं पुरा शुभम्” हठम० । स च
वर्गो यथा “गोधूमशालियवषष्टिकशोभनान्नं क्षोराज्य-
खण्डनवनीतसितामधूनि । शुण्ठीपटोलफलकानि च
पञ्चशाकं मुद्गादि चाल्पमुदर्क च मुनीन्द्रपथ्यम् । क्षीर-
पर्णी च जैवन्ती मत्स्याक्षी च पुनर्नवा । मेघनादी च
पञ्चैते शाकवर्गः प्रकीर्त्तितः । मिष्टं सुमधुरं स्निग्धं
पथ्यं धातुप्रपोषणम् । मनोऽभिलषितं योग्यं योगी-
भीजनमाचरेत्” मुख्यं घृतं क्षीरमिति द्वयं स्यात् नाड़ी-
विशुद्धावथ मूलबन्धे । ओजो बलं तृप्तिमतीव धत्ते
सत्त्वन्नतोऽन्तःस्थितनाड़िशुद्धिः” हठमः । “कन्दं च
शाकादिकमूलभव्यं विहाय दध्यम्लतषायतिक्तम् । घृतौ
दनक्षीरमपूरितोदरं यमी च गोधूमविकारमाश्रयेत्”
हठच० । ग्रन्थान्तरे “पीत्वा क्षीरं पयोमिश्रं योगी
वलमवाप्नुयात् । सितांशयुक् च पक्वं च हितं क्षीरं
न केवलम् । गोघृते च हविष्यान्नं भुक्त्व भ्यासं समा
चरेत् । एवं वाढं भजेदत्राष्टमेऽह्नि मलशोधनम् ।
  • निकृष्टभक्ष्यवर्गः “सस्नेह ईषत्तुवरीजमूपः क्वाथी भृगं
सुक्वथिता ह्य० म्ला । जीरोषधाद्याऽलवणा हिताल्पा
हविष्यभुक्तं यतिनिस्वपथ्यम् । आवश्यके सैन्धवमल्पमुक्तं
सदार्द्रकं केऽपि वदन्ति भक्ते । स्याल्लाजसक्तुः ससिताज्य-
दुग्धं पयोऽथ वा केवलमग्निपक्वम्” हठस० ।
  • वर्ज्याहारः “स्निग्धं भृशं वाऽभृशमेव रूक्षं क्षीरप्रभूतान्न
मिहोत्सृजेद्यः । दध्ना च तक्रेण रुजाकृदन्नमन्नं च
भूर्य्याज्यमपथ्यमुक्तम् । पुंस्त्वापहाः स्युश्चणका अपथ्या
माषाश्च बल्या कफपित्तदोः । सितातियोगः कृमिकृत्तु
नेष्टो गुड़ विकारो सह फाणितेन । अत्यल्पमिष्टाशनतो
न योगः स्यात् साधकस्याल्पबलस्य नूनम् । योगानुगुण्येन
ततोऽन्नजग्धिर्मतोदितानाल्पतरा न भूरिः” हठस०
“कङ्कम्लतीक्ष्णलवणोणहरिच्च शाकं सौवीरतैलतिल-
सर्षपमत्स्यमद्यम् । आजाविमांसदधितक्रकुलत्थकोल-
पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः । भोजनमहितं
विद्यात् पुनरुष्णीकृतं तथा रूक्षम् । अतिलवणादिकयुक्तं
कदशनशाकोत्कटं वर्ज्यम्” हठप्र० ।
  • वर्ज्यानि “वर्जयेद्दुर्जनप्रीतिं वह्निस्त्रीपथसेवनम् । प्रातः
स्नानोपवासादिकायक्लेशादिकं तथा” हठप्र० ।
“मद्यं गर्भान्नपानं सुतनुरतिगृहारामपाण्डित्यवेदशास्त्रा-
लोकः सुगीतं सततमतिकलं हेमरूप्याम्बराणि । नृत्यं
राज्ये च सङ्गः कुसुममलयजे सम्पदः स्फीतिशोर्य्ये
ताम्बूलं चेति सर्वं विषयसुखमथासष्मिकं यत्त्यजेत्तत् ।
नित्यस्नानार्च्चा व्रतं शौचसक्तिर्ध्यानं ध्येयं मन्त्रजाप्यं च
दानम् । गेहारामाद्यास्तथा कल्पना वै धर्मा एते
थोगविघ्नः प्रदिष्टाः” हठस० ।
  • आहारमानम् “स्याच्छालिमुद्गादिकमुष्टिकद्वयं प्राक् प्राण-
पूर्णोदरकेऽशनस्य । ह्रासो विधेयो ह्यनु साघकेन दुग्धा-
द्यभावे क्रमकुम्भवृद्ध्या” हठस० । अत्र ह्रासक्रमेण
स्वल्पाहारः प्राणायामे विधेयः । यथीक्तं सनातन-
सिद्धान्ते “अभावे शालिमुद्गादिभोजनं मुष्टिकद्वयम् ।
ततो ह्रासः शनैः कुर्य्यात् प्राणे पूर्णे तथोदरे” अस्यार्थः
अभावे घृतदुग्धयोरभावे मितभोजने कुम्भकवृद्धिक्रमानु-
रूपः मन्दमन्दमशनह्रास उचितः । न हि प्रथम-
मभ्यासे यथा यथा कुम्भकवृद्धिर्भवति तथा तथा कुम्भक-
पूर्णोदरत्वात् कुम्भजाग्निना क्रमजितवायुवेगतया जिता-
ग्निर्भवति तथा तथाऽशनह्रासः । साधकस्य योगानु-
सारेणानुकूलः आरोग्यवीजमुत्साहपलौजःप्रमृतिकरश्च
भवति न प्रथमम्” हठस० । ग्रन्थ न्तरे “आहारं क्षपयेद्योगी
कृष्णपक्षे कलाक्रमात् । शुक्लपक्षे यथा चन्द्रस्तथा कुर्म्भो-
ऽप्य वर्द्धते” । योगसारसमुच्चये । “तनौ येन केनाप्युपायेन
पितं सदाभ्यासिना पालनीयं प्रयत्नात् । विशुद्धो हि
यश्चित्तसंद्योत एषः शुभो ज्ञानवह्निस्वरूपः प्रकाशी ।
सूर्य्यप्रवेशे पवनेऽशनं सच्चन्द्रप्रवेशे शयनाम्बुवानम् ।
इत्यादि चान्यत् स्वधिया विचार्य्य पथ्यानि योगाभ्यसने
हितानि” ।
  • योगनिषेधावस्थादि “मलाः सद्रवाः पूतिगन्धाश्च किञ्चित् सरुक्
चोदरे गौरवं चालसत्वम् । यदैतद्भवेद् विग्रहे साधवेन
तदा प्राणरोधोऽह्नि तस्मिन्न कार्य्यः” हठस० ।
  • योगारम्भकालः “अन्तर्हृताः सान्द्रतमा विशुष्का अपद्रवाः
पक्वमलादयोऽपि । अभ्यामिनां प्राणनिरोध एष तदा
विधेयः । शुभयोगसिद्धिदः” हठस० ।
पृष्ठ ५३९९
  • नित्यकर्त्तव्याकर्त्तव्ये । “नं लालयेन्नो करणं निपीड़येत् भृशं
मिताशी मितनिद्रणोक्तिः । प्रातःशिरःस्नानमथो न
रोचयेदारूढ़योगोऽपि कदापि योगी । आवश्यके तूष्ण-
जलैर्विधेयं स्नानं न कार्य्यं हिमवारिणा तत् । स्नानं
प्रगेऽनिष्टमिदन्तु कण्ठस्नानं स्मृतं ज्ञैरिह मध्यमेऽह्नि ।
व्य याममात्रपरुषं भृशशैत्यदेशमत्यम्बुपानमतिबिभ्रमणं-
थैव । निद्रां दिवा निशि च जागरणं च चिन्तां क्लेशावहं
यदखिलं तदिहापि जह्यात् । यत् स्वस्यान्यस्य दुःखा-
वहमपि न भजेत् तद्गिरा मानसेन कायेनापीषदग्ने
र्नहि न हि वनितायाश्च सेवां विदध्यात् । हिंसां द्वेषं
तथाहङ्कृतिमशनमति प्राणिपीड़ां वियोगं भिन्नाभिन्नत्व-
बुद्धिं ह्यनशनमसतां सङ्गतिं संत्यजेच्च । आयाममभ्यस्य
ततोऽङ्गमर्दनं कुर्य्याद् वरिष्ठोत्तरसाधकस्य । स्यादङ्गमर्देन
तथा मृदुत्वं वायोर्जयो देहह्रदोः समाप्तिः । पानाशने कर्म
सुखावहं यद्योगस्य विघ्नो न हि तेन किञ्चित् । सेव्यं
तदेकं परमार्य्यवव्यैर्हेयं मनःक्लेशकरं रुजाकृत् । अभ्या-
सिना भूमिगृहे मठे वा न तैलदीपः प्रविधेय ईक्षणे ।
अस्मिन् ज्वलत्येत्य सुकुम्भितो द्राक् प्राणो विमार्गं
द्रवतीत्यमुं त्यजेत्” । अतो योगमठे घृतदीप एवोप
युज्यते” हठम० । “उत्थाय ब्राह्मणाले रहसि च परितः
साधकः प्राणरोधस्याभ्यासं प्रातरङ्कै ६ र्मितघटिकमथो
पीठमुद्रादि कुर्य्यात् । आयामं चानु सार्द्धप्रहरयुगलकान्तं
ततः पथ्यमल्पं भुञ्जीयादम्लतीक्ष्णोषणलवणविदाह्यु-
ज्झितं चाज्यदुग्धम् । प्राणायाममथाचरेत् प्रथमके
यामे निशः साधको यामैकं शयनं भजेदनुकृती प्राणाव-
रोधं श्रयेत् । शौचाद्यं घटशोधनादिकमथो यामे निशायां
श्रयेत्तुर्य्ये नाडिविशोधनं त्वतिदृढ़ोऽभ्यासस्तु षाण्मा-
सकः । मध्ये मध्ये चित्तविश्रान्तिहेतोः साम्बं शश्वत्
संभजेदासनज्ञः । अभ्यासान्तेऽभ्यासिना स्वल्पमल्पं संभो-
क्तव्यं भूरिवारं सुरुच्यम् । मध्ये मध्ये चारणं मेरु
चालमभ्यास्यादौ संभजेताविशङ्कः । सर्वाङ्गीणा नाडिका
दोषपूर्णा आभ्यां मृद्व्यः स्युर्मरुन्मध्यमास्ताः” हठस० ।
आभ्यां चारणमेरुचालनाभ्यां दोषा दुष्टान्नरसमलाः)
  • गजकरणी “दृढ़ं त्राटकाभ्यासतः कूर्मवायोर्जये मूलबन्धे ।
चापानसिद्धिः । जये स्यादुदानस्य जालन्धरेण समानस्य
चलेन च प्राणवायोः । धते गजकरण्येषा समानोदा-
नयोर्जयम् । पक्वामाशयगाजीर्णनाहाद्यखिलशोधिनी ।
कोष्ठहृत्कण्ठसंवृद्धामपित्तकफबाधनी । श्वासं बलं हृत्प्र
सादं वह्निदीप्तिं समुद्यमम् । धत्ते लाघवमङ्गेषु प्राणस्य
सुखवाहिताम् । हृतकण्ठकोष्ठसंशुद्धा शूलाजीर्णादि-
रोगहृन् । हन्ति गजकरण्येषा नाभेरूर्ध्वमधोमलान् ।
पक्वापक्वान् रोगहेतून् बहिः प्रक्षाल्य पातयेत् । कोष्ठ-
गुदादागलान्तं गलान्तं क्षालयेत् भृशम् । आभ्यां
विशुद्धकोष्ठो यः सप्राणापानयोर्गतिम् । सूक्ष्मां
देहसञ्चरितां लूतिकागतिवत्सुधीः वेत्तीषिकासमां चित्ते
कोष्ठान्तः परिसर्पतोः । नाड़ीसञ्चारविज्ञानमनयोः
सकलं यथा । जानाति साधकः शुद्धो नाडीसंस्थान-
संविदम् । (एवं धौत्यामपि नाभ्यूर्द्धमङ्गं ज्ञेयम्)
“महाचक्रमादौ विरुध्यानु सम्यग् भजेद्बन्धमुद्रामथो
स्वेचरीं च । ततो वारिपानं प्रकुर्य्यात् सुधांशोः सुधां
साधुपेयां प्रयागे प्लुतिञ्च । विना ग्रन्थिभेदं विना चक्र-
भेदं विना ब्रह्मरन्ध्रप्रवेशं जितस्य । खगस्यात्मना
कायसिद्धिं विनास्ते न सिद्धिर्न योगो न शून्यत्व-
लाभः” हठस० ।
  • आसनफलम् “संप्राप्तवीजभावो यमनियमाभ्यामयं योगः ।
प्राणायामासनकैरङ्कुरवान् साधकस्य भवेत् । स्यादासने
स्थैर्य्यमरोगिताङ्गे सुलाघवं दुःखसुखोष्णशीतैः । द्वन्द्वै-
जितेऽस्मिन्नभिभूयते नाऽनन्ते समापत्तिरतो
यमाभ्याम् । साधनत्रयमिदं मरुज्जये प्रोदितं प्रमितजग्धि-
रिष्टदा । शक्तिचालमथ साधनद्वयम् नाभिवायुधृतिनाडि-
चालनम्” । नियमैश्च यमैर्विषाणि रोगाः प्रविनश्यन्ति
सुसंयतस्य पीठैः । चिरकालपदान्तरा असाध्याः यमिनः
साधुजितासनस्य पुंस” हठस० । (यमाभ्यां यमनियमाभ्याम्)
  • ककुटासनम् “संस्थाप्य पद्मासनमत्र सम्यक् करौ तु जानू-
रुयुगान्तरे दृढ़म् । निवेश्य संस्थाप्य तले धरायां व्यो-
मस्थ उक्तं त्विति कुक्कुटासनम्” हठस० ।
  • उत्तानकूर्मकम् “कुक्कुटासनवन्धस्थो दोर्भ्यां संबध्य कन्धरे ।
भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम्” हठप्र० ।
  • धनुरासनम् “पादाङ्गुष्ठौ पाणियुग्मेन धृत्वा कर्णावध्या-
कर्षयेत् स्वस्य शश्वत् । कुर्य्याच्चापाकर्षणं प्रोक्तमेतदालस्यघ्नं
दोषजिन्नाड़िशुद्ध्यै” हठस० ।
  • मत्स्येन्द्रासनम् “वामोरुमूलार्पितदक्षपादं जान्वोर्वहिर्वेष्टित-
वामदोष्णा । प्रगृह्य तिष्ठेत् परिवर्त्तिताङ्गो मत्स्येन्द्र-
नाम्नोदितमासनं स्यात् । मत्स्येन्द्रपीठे जठरं प्रदीप्तं
प्रचण्डरुग्मण्डलखण्डनाच्च । अभ्यासतः कुण्डलिनी
प्रवोधं दत्ते स्थिरत्वं हि ददाति पुंसाम्” हठस० ।
पृष्ठ ५४००
  • पश्चिमतानासनम् “प्रसार्य्य पादौ भुवि दण्डरूपौ दोर्भ्यां च
पादद्वितयं गृहीत्वा । जानूपरि न्यस्तललाटदेशोऽभ्य-
सेदिदं पश्चिमतानमाहुः । इति पश्चिमतानमासनाख्यं
पवनं पश्चिमवाहिनं कराति । उदयं जठरानलस्य कुर्य्यात्
उदरे कार्श्यमरोगतां च पुंसाम्” हठप्र० ।
  • मयूरासनम् “धरामवष्टभ्य करद्वयेन तत्कूर्परे स्थापितनाभि-
पार्श्वे । उच्चासने दण्डवदुत्थितस्य मयूरमेतत् प्रवदन्ति
पीठम् । हरति सकलरोगानाशु गुल्मोदरादीनभिभवति
च दोषानासनं वै मयूरम् । बहुकदशनभुक्तं भस्म कुर्य्या-
दशेषं जनयति जटराग्निं जारयेत् कालकूटम्” हठप्र० ।
  • शवासनम् “उत्तानशववद्भूमौ शयनं तु शवासनम् ।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्” हठप० ।
  • सिंहसनम् “गुल्फौ च वृषणस्याधः सीवन्याःपार्श्वयोः
क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ।
हस्तौ तु जानुनोः स्थाप्य स्वाङ्गुलीं संप्रसार्य्य च ।
व्यात्तवक्त्रो निरीक्षेत नासाग्रे न्यस्तलोचनः । सिंहा-
सनं भवेदेतत् पूजितं योगिभिः सदा । बन्धत्रयस्य
सन्धानं कुरुते चासनोत्तमम्” हठप्र० ।
  • भद्रासनम आसनशब्दे ८८६ पृ० दृश्यम् तत्फलम् “भद्रं
कफक्लेशसमीरहारि” हठस० ।
  • कूर्मासनम् “गुल्फद्वयेनापरिपीड्य पायुं जानुद्वयं भूमि-
तले निधाय । कूर्मासनं स्यादिति योगिवर्य्यैरशोतिवाता
मयहारि चोक्तम्” हठस० ।
  • बल्लर्य्यासंनम् “स्थित्वा समं सरसिजे कृतवङ्क्षणोर्वोरङ्घ्र्यो
रधःस्थकरकूर्परकौ विधाय । वद्धोर्द्धषाणितलयुग्म
तदुत्तमाङ्गम्प्रशांङ्गुलस्य कलयेदुपरि प्रकामम् । उत्तान एव
चिवकं हृदयेऽर्प्य तिष्ठेत् कुर्वन् समीरणनिरोधनमेक-
चित्तः । काये यदोदर उदेति च भूरिदाहोऽधोवा-
युनिःसृतिरुदेति तदा क्रमेण । संमोचनीयमिदमासन-
मार्य्यधीभिर्मन्दं विनाशयति घोरतरज्वरार्त्तिम् ।
सन्दीपने हुतवहस्य च वल्लरीति संज्ञं प्रभुक्तपरिपाचन-
मासनं स्यात्” हठ स० ।
  • वृश्चिकामनम् “धरामवष्टभ्य करद्वयेनोरः पार्श्वयोः स्थापितत्
स्थकूर्परः । वृश्चीव पुच्छप्रतिमाङ्घ्रिपार्ष्णी धृत्वाऽप्य शीर्षे
चिवुकं विधार्य । यत्रेति सन्तिष्ठति साधकस्तत् विषा-
पहं वृश्चिकसंज्ञमासनम्” हठस० ।
  • मूलवन्धासनम् “वामाङ्घ्रिपार्ष्ण्यग्र तदुच्चकैर्गुदाननान्तरं
भूर निपोह्य साधकः । व्यस्तं विधायाग्रपदं सुगुल्फतो
ऽधो दक्षपाद लघु वामजानुनि । विन्यस्य बद्ध्वा गलके-
ऽनुजालन्धरं समं स्थापितसर्वगात्रः । महाश्मवत्स्थाणु-
रनन्यचेता भ्रूमध्यदृग् दोर्युगसधृतोरुः । इदं
मूलबन्धासनं योगसिद्धिप्रदं दीपनं जाठराग्नेरतीव । ध्रुवं
शक्तिसन्दीपनं मूत्रवर्चाजिदर्शोग्रहण्यामयानां विनाशि ।
समवाहनमाशु मारुतस्य विदधात्यूर्द्धगतिं जयं च
सिद्धीः । विहिते किल विष्टरेऽत्र पायौ महती वह्नि-
शिखा सदोपयाति । भुजगी परिजागराद्यवस्था
विबुधैरूर्ध्वगतिस्त्वपानवायोः” हठस० ।
  • गोमुखासनम् “सव्ये कृत्वा दक्षगुल्फं तु पूर्वं पार्श्वे यत्र
स्थाप्यते सन्निवेश्य । दत्त्वा वामं गुल्फलं पृष्ठपार्श्वे तत्
पीठं स्यात् गोमुखं गोमुखाभम् । अपानसिद्धिं
विदधाति मूलबन्धान्निहन्त्येव भगन्दरार्शः । धौत्याश्च नौले-
र्वितनोति सिद्धिं सुसाधकस्यामनमेतदग्र्यम्” हठम० ।
  • कुब्जिकासनम् “किञ्चित् तिर्य्यक् साम्यमास्थाप्य जानुमूर्द्ध्वं
धृत्वा संपरावर्त्तितेन । कृत्वा मूले पादमाधाय तिष्ठे-
देतत् पीठं कुब्जिकं वह्निकारि” हठस० ।
  • पार्श्वोपधानासनम् “समानभूमौ शयनं विधायोत्तानौ करौ
पार्श्वयुगान्तराले । पृष्ठे मिथः साधु निबध्य यत्र पार्श्वो-
पधानासनमुक्तमुत्तमैः” हठस० ।
  • उत्कटासनम् “युजा स्फिचोः स्थीयत ऊर्द्धजानुर्यत्रासने
पादतलद्वयोपरि । स्फिग्भ्यां मनागुत्कटकं धरित्रीमस्पृश्य
पीठं स्मृतमुत्कटाख्यम्” हठस० ।
  • पद्मासनम् “वामोरूपरि दक्षणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढ़म् ।
अङ्गुष्ठौ, हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधि-
विनाशकारि यमिनां पद्मासनं प्राच्यते” हठस० ।
  • प्राणायामाङ्गपद्मासनम् “उत्तानौ चरणौ विधाय विविवत्
सक्थिस्थितौ योगिर डुत्तानौ स्वकरौ विधाय च मिथो
जङ्घे समाकृष्य च । नासाग्रे दृशमाविधाय चिवुक
चात्तभ्य वक्ष स्थलं मूले साधु सरज्ञयाऽभिकलयेदेतत्
सरोजस्य सत् । अपानमुत्थाप्य शनैः स्वशक्तितः प्राणं
समाकृष्य च कुम्भकं चरेत् । धृत्वा यथ शक्त्यनुरेचये
च्छनैर्वायुं गदघ्नं स्मृतमम्बुजासनम् । समस्तदाषज्वर-
दाहमाहपित्तामयष्न सकलं सुखावहम् । प्राणः
समोऽस्मिंश्चसति क्षणेन मुनेरनुष्ठानविधौ सरोरुष्ठे” हठम० ।
  • करसंपुटपद्मासनम् “कृत्वा संपुटितौ करौ दृढतरं यद्ध्वा तु
पद्मासनम् गाद वक्षसि संविधाय चिवुक ध्यानश्च
पृष्ठ ५४०१
तच्चेतसि । वारंवारमपानमूर्द्ध्वमनिलं प्रोच्चालयन्
पूरयन् मुञ्चन् प्राणमुपैति रोधमतुलं शक्तिप्रभावादतः”
हठयोगः ।
  • सिद्धासनम् “योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा ध्रुवं विन्य-
मेन्मेढ्रे पादमथैकमेव हृदये धृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् भ्रुवोरन्तरं
चैतन्मोक्षकपाटभेदजनकं सिद्धासनं पोच्यते” पवनयोगसं० ।
  • वीरासनभद्रासनस्वस्तिकासनानि आसनशब्दे ८८६ पृ० दृश्यानि
  • सुखासनम् “येन केन प्रकारेण सुखं स्थैर्य्यं च जायते ।
तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत्” सूतसंहिता ।
इदमेव “स्थिरसुखसामनमिति” पात० लक्षितम् ।
  • षट्कर्मोपक्रमः “अथासने दृढ़ो योगी वशी हितमिताशनः ।
गुरूपदेशमार्गेण प्राणायामं समभ्यसेत् । यावद्धायुः स्थितो
देहे तावज्जीवितमुच्यते । मरणं तस्य निष्क्रान्तिस्तस्मात्
वायुं निरोधयेत् । चले वाते चलं चित्तं निश्चले नि
श्चलं तथा । योगी स्थाणुत्वमाप्नोति ततो वायुं निरो
धयेत् । मलाकुलाषु नाड़ीषु मारुतो नैव मध्यगः । कथं
स्यादुन्मनीभावः कर्मसिद्धिः कथं भवेत् । शुद्धिमेति
यदा सर्वं नाड़ीचक्रमनाकुलम् । तदैव जायते योगी
प्राणसंग्रहणे क्षमः” इत्युपक्रमे “यदा तु नाड़ीशुद्धिः
स्यात्तदा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तथा
जयेत निश्चितम् । यथेष्टं धारणं वायोरनलस्य च
दीपनम् । नाडीभिर्व्यक्तिरारेग्यं जायते नाड़िशोध-
नात् । मेदश्लेष्मादिनाशार्थं षट्कर्माणि समाचरेत् ।
अन्यथा नाचरेत्तानि दोषाणां समभावतः । धौती
वस्ती तथा नेती त्राटकं मौलिकं तथा । कपालभाती
चैतानि षट्कर्माणि प्रचक्षते । कर्मषट्कमिदं गोप्यं
घटशोधनकारकम् । विचित्रगुणसन्धायि पूज्यते योगि
पुङ्गवैः” हठप्र० ।
  • धौती “चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्ट-
मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैत
दभ्यासाङ्गेतिकर्मवित् । कासश्वासप्लीहकुष्ठं कफरागाश्च
विंशतिः । धौतीकर्मपभावेण शुध्यन्त्येव न संशयः” हठप्र०
“विंशद्दोःप्रमितं च पञ्चदशदोर्मानं च विस्तारतश्चत्वार्य्य-
रङ्गलविस्तृतं सुमृदुलं सिक्तं सुवस्त्रं तनु । स्थित्वा
गोमुखविष्टरे सुशनकैरेतत् ग्रसेत् साधको मन्दं चानु
विनिर्हरेत् कफगदश्वामेषु धौती हिता” हठस० ।
  • वस्ती “नाभिदध्ने जले पायुन्यस्तनालोत्कटासनः ।
आधारात् कुञ्चनं कुर्य्यादपानं वस्तिकर्मविद् । गुल्म-
प्लीहोदरं चापि वातपित्तकफोद्भवम् । वस्तिकर्मप्रभावेण
क्षोयन्ते सकलामयाः । धात्विन्द्रियान्तःकरणप्रसादं
दद्याच्च कान्तिं दहनप्रदीप्तिम् । अशेषदाषोपचयं हि
हन्यात् अभ्यस्यमानं जलवस्तिकर्म” हठप्र० ।
“जलं पायुविन्यस्तनालस्य मार्गात् जले नाभिदघे
समाकृष्य चोर्द्ध्वम् । चलत्युत्कटे विष्टरेऽपानकोषात् जलं
याति तुन्देऽम्बुना वस्तिकर्म” (नालं वंशादिसूक्ष्मस्निग्ध-
नालिका) । आदावुत्कटविष्टरे परिगतः प्रोत्थाप्य
सम्यग्नलं पायुद्वारविकाशकोचविधिना वायूर्द्धमाकर्षयेत ।
आपूर्य्यं दृतिवत्त तुन्दमभितो नौल्या प्रचाल्यानिलं
कृत्वाऽधोमलमुत्सृजेत् समकिलं योगी बहिःकोष्ठ-
गम् । अत्र वस्तिकर्मणि गोमुखमेव प्रशस्तमनुभूतमिति
सङ्केतः । अत्र सर्वकोष्ठमलानां कोष्ठक्षालनपूर्वकद्रवत्वेन
बहिःकृतिर्यथा भवति । तदुपायसङ्केतेन वस्तिकर्म-
कर्त्तव्यम् । पूर्वोक्तविधिना गोमुखे चोत्कटासने स्थित्वा-
ऽपानद्वारोर्ध्वमन्तर्जलं किञ्चिद्गृहीत् । तदूर्ध्वं स्वस्ति-
कासने स्थित्वा समाकृष्य नामेरूपरि हृदयान्तं कर्त्तव्यम् ।
पुनरुत्कटासनेन जलं गृहीत्वा प्राग्वन्नाभौ विधेयं
स्वस्तिकेनं स्थेयं विधेयम् । एवं वस्तौ स्वस्तिकेन चैयं
सर्वं कोष्ठं जलपूणं कृत्वाऽभितः कोष्ठं बिभ्राम्यान्त्र-
सन्धिगतमन्त्रादिलीनपक्वापक्वसद्रवघनमलादि द्रवीकृत्य
पश्चाद्बहिस्तज्जलं कुर्य्यात् क्रमेण न त्वरयेत् । तदाऽनेन
विधिना कोष्ठः प्रक्षालितवस्त्रबद्धोऽपास्तदोषो भवति
हठस० ।
  • नेती “सूत्रं विस्तस्ति सुस्निग्धं नासानाले प्रवेशयेत् ।
मुखान्निर्गमयेत् सा हि नेतो सिद्धैर्निगद्यते । कपाल-
शोधनी कार्य्या दिव्यदृष्टिप्रदायिनी । जत्रूर्द्ध्वजातरो-
गौघं नेतिराशु निहन्ति च” हठप्र० ।
“आखुपुच्छसदृशं सुनिर्मलं षड्बितस्तिमितसूत्रमरूक्षम् ।
संप्रवेश्य लघु नासिकाबिले वक्त्रतो रहसि निर्गमयेच्च तत् ।
नेतीति कर्मोदितमेतदार्य्यैर्जत्रूर्ध्वजाताखिलरोगहारि ।
कपालसंशोधनकारि कार्य्यं द्विवारकं दिव्यदृशञ्च धत्ते
हठस०
  • त्राटकम् “निरीक्षेत् निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः ।
अश्रुसंपातपर्य्यन्तमाचार्य्यैस्त्राटकं स्मृतम् । स्फोटनं नेत्र-
रोगाणां तन्द्रादीनां कपाटकम् । प्रयत्नात् त्राटकं गोप्यं
यथा हाटकपेटकम्” हठप्र० । अस्य फलान्तरं हठस० उक्तं
पृष्ठ ५४०२
यथा “सिद्धेऽस्मिन् नासिकाग्रेक्षणहततनुरुक्क्लेशवान्
साधकः स्याद् भ्रूमध्यं च क्रमेणाकलयति सतताभ्यासतः
खेचरीञ्च । दिव्यां दृष्टिञ्च धत्ते जनयति यमिनो
योगविष्पत्तिसिद्धिं मूर्ध्वस्थम्भोरुहे वै पवनहृददयोरक्रमे-
णानुलोम्यम्” प्रकारान्तरं यथा “प्रातः समुत्थाय सुखा-
सने गतः समभ्यसेत् त्राटकमेक एव । प्रसार्थ्य दृष्टिं
ननु लक्ष्यमीक्षेत् समुज्ज्वलं तत् रहसीतचिन्तः । अभ्यासतो-
ऽस्मात् स्थिरतां समश्नुतः समीरनेत्रे इति लक्ष्यदीक्षा ।
विधाय किञ्चित समये विलोचने संमुद्र्य पश्चात् झटिति
प्रमार्य्य । पश्येत् परोनिश्चलमेकधीः खं पश्येत्तु यावत्
पुरतोऽर्कृविम्बम । समभ्यसेत्तावदिमां क्रियां चेत् सुनि-
र्मला दृष्टिरनेन वै स्यात्” हठस० ।
  • नौलीकर्म तच्च द्विविधं बाह्यमान्तरं च तत्र बाह्यं यथा
“सव्यापसव्यं लघु नालिकाभिर्व्यावर्त्त्य वेगैः कृतदोर्युगः
कौ । कृत्वा भ्रमंस्वस्तिक आनतांसस्तुन्दस्थनालोत्थिति-
मेवमीहेत” हठस० । “अमन्दामन्दवेगेन तुन्दं सव्याप-
सव्ययोः । शतशो भ्रामयेदेष नौलीयोगः प्रचक्ष्यते ।
मन्दाग्निसन्दीपनपाचकाग्निसन्घानमानन्दकरी सदैव ।
अशेषदोषामयशोषणी च हठक्रियाऽसौ जयतीह
नीली” हठप्र० । आभ्यन्तरमुक्तं हठरत्नावल्यां यथा
“इडयावर्त्त्य वेगेन तथा पिङ्गलया पुनः । उभाभ्यां
भ्रामयेदेषा ह्यान्तरा कीर्त्तिता मया” ।
  • कपालभाती “लोहकारस्य भस्त्रावत् कुर्य्यात् सव्यापसव्यतः ।
कपालभाती विख्याता कफामयविशोधिनी” हठप्र० ।
“सल्लोहकारधमनीव च संप्रपूर्य्यैकं नासिकापुटमरं सुवि-
रेचयच्च । योगी द्विवीयमिति भस्त्रिकयेव शश्वत् सव्याप-
सव्यचरिचालनमत्र कार्य्यम्” हठस० ।
  • चक्रांकर्म “सुस्निग्धं मसृणेन वा सुहविषा मध्याङ्गुली-
युग्मकं सार्द्रं लूनं खं प्रसार्य्य शनकैः वायुं हृदन्ते
क्रियात् । ऊर्ध्वं सर्वमिहाभितोऽत्र नलकाद्यं भ्रामये-
दन्तरे यावत् पायुविकाश उद्भवति संप्रोक्तेति चक्री
बुधैः । कृत्वेति चक्रीविधिमादरेण प्रक्षालयेत्तद्विषयं
ततो दृढ़म् । आमादिदोषान्तमिति प्रकुर्य्यात् यथा गुदास्यं
श्लथविश्लथं भवेत् । तथाङ्गुलीनां त्रिचतुःक्रमेण संभ्रा-
मयेत् पायुविकाशनावधि । नलान्त्रगाढ़ावृतिदुर्मलान्तः
स्यान्मूलचक्रस्य विकाशनं च हठस० । “पायुवक्त्रं
प्रसार्य्यान्तरङ्गुल्यौ भ्रामयेत् भृशम् । यावद् गुदविकाशः
म्यात् चक्रीकर्म निगद्यते । शूलव्याधिर्गुल्मरोगो
नश्यत्यत्र न संशयः । मलशुद्धिर्दीपनं च जायते चक्रि-
कर्मणि” हठरत्नाबली ।
  • गिलिकर्म “यद्घण्टिकामस्तकयोः पिधानमथो ललन्ती
कथितोपजिह्वा । तदग्रकं तर्जनीमध्यमाभ्यां संमन्थयेद् ज्ञो
मुहुराकलय्य । गिलीति कर्मोदितमार्य्यवर्य्यैः सन्धि-
प्रलीनामकफैघहारिं हठम० ।
  • गजकरणीकर्म “उदरगतपदार्थानुद्वमेदेव नित्यं
पवनगमनमार्गात्कण्ठनालप्रवेशात् । क्रमपरिचयवश्यो
वायुमार्गो भवेद्वै गजकरणमितीव प्राहुरार्यांहठज्ञाः ।
(अपानवायोरूर्द्ध्वकरणात् । पवनोर्द्धकरणेनवा । पाय्वा-
कर्षणेन यद्भक्षितं वस्तु तदुद्वमेत् । कण्ठनालप्रवेशात् ।
कण्ठे नालस्य प्रवेश एरण्डनालस्य प्रवेशस्तस्मात् । तदा
क्रमपरिचयक्रमेण वस्तुपरिचयः स्यादित्यर्थः) हठस० ।
“प्राक् स्थित्वोत्कटविष्टरे समतनुर्नौल्यानलोत्थापनं कृत्वा-
ऽपानमनूर्ध्वमीरणपथा गल्यीं विधायोद्वमेत् । यत्
प्राग्भक्षितमन्नपानमथ वा नालप्रवेशाद्गले तत् पश्चःदशितं
वमेदनुविधिः प्रोक्तो हठज्ञैरिह । आसने गोमुखे स्थित्वा
कृत्वा भूमौ करौ दृढम् । नम्र ऊर्ध्वं वायुकृष्टिं नाला-
दुत्थाप्य चाचरेत् । वक्त्राग्रमेवं विहिते दोषोभक्षित-
संयुतः । एवं गजकरण्युक्ता भक्षितोद्वमनक्रियेति” ।
वायुकृष्टिम् अपानेन सह प्राणस्य प्रकाममूर्ध्वाकर्षणम् ।
नालोत्थानसमकालं कुर्य्यादिति भावः । अस्यार्थः उत्कटे
आसने स्थित्वा बाहुयुगलं बद्धमुष्टिं जानुद्वयोपरि सस्था-
प्यानु नम्राधोमुखः आनम्रकटिपृष्ठ आस्मिताङ्गोनालत्थानं
कृत्वाऽनु पश्चाद्वायुमूर्ध्वं विधाय सोदरवेगैरशितमुद्वमेत ।
यदि कदाचिन्नोर्ध्वमशित याति तदात्थायानमूकटिपृष्ठो
जानुद्वयं तिष्ठन् दोर्भ्या धृत्वा प्राग्वदुद्वमेत्” हठस० ।
  • शङ्खप्रक्षालनम् “नास पुटेन सलिलं परिपीय वक्त्रमार्गेण
तद्बहिरहो कलयेत् सुधीरः । पीत्वैककेन पुटकेन च
नासिकाया वृन्येन वारि शनकैर्बहिरुद्वमेद्वा । शङ्ख
प्रक्षालनमिदं कफपित्तहरं परम्” हठस० ।
  • वायुसाधनम “इदानीं क्लेशहानार्थं कर्त्तव्यं वायुसाधनम् ।
येन संसारचक्रेऽस्मिन् रोगहीनो भवेद् ध्रुवम्” ।
शिवसंहिता “राजदन्तयुगलान्तमस्पृशन् सन्निधाय रसनां
तदन्तिके द्विक (काक) चञ्चपुटमारुतं पिबेत् प्राणसंयम-
नमेतदुत्तमम्” । “जिह्वां कृत्वाऽनाकुलस्तालुमूले दन्तैर्द-
र्न्तान् गाढ़भापीड्य सद्यः । मन्दं मन्दं यः पिबद
गन्घवाहं सोस्रौ । पूरैः साकमन्तः स्रवद्भिः” त्रिपुरा-
पृष्ठ ५४०३
सारसमुच्चये । एतदभ्यासप्रकारः “नलिकासदृशीं
काकं विधाय पूरयेत् तया । श्वसनं कुम्भयेन्नाड्यं
रेचयेत् काकचञ्चुकम्” कुम्भकपद्धतिः । “द्विक(काक)
चञ्चुवदानेन वायुं परिपूर्य्यानु निरोधयेद्धि वायुम ।
रसनामुपरिध्रुवं विधायामृतधारां पिबतीह यः सुखी
सः । अमुं रेचयेद् घ्राणान्ध्रद्वयेन स्मृता शीतली
काकचञ्च्वाख्य एषः । मरुद्द्वन्द्वयोगप्रवीणोऽस्य मर्त्यो
भवेदेव संसाधनात् मुक्तिभाग् द्राक्” कुम्भकपद्धतिः ।
आसने स्थिरीभूते प्राणामं कुर्य्यात् तत्प्रकारः प्राणाया-
मगब्दे ४५१५ पृ० उक्तप्रायः अधिकमत्रोच्यते ।
“मात्राप्रमाणयुक्तात् प्राणायामोऽयमोङ्कारात् । सेव्यः
प्राणापानावुर्ध्वमधः सन्निरूध्य यत्नेन । प्राणायामे
पद्मपीठे स्वदक्षाङ्गुष्ठेनादौ सन्निरुध्येन्दुनाड़ीम् ।
वायुं नातिद्राक् शनैर्नातियुक्त्या व्याकृष्योर्ध्वं पूरयेत्
स्वोदरान्ते । यथा स्वशक्त्या लघु धारयित्वा नाड्या ततः
पिङ्गलया विरेचयेत् । निरोधहीनं विपतीतमध्यं हृदा-
स्थिरेणाभ्यसनं मुनिश्चरेत् । येन त्यजेत् तेन निरोध-
हीनं धृत्वा पुरान्येन विरेचयेत् शनैः । यान्त्येवमभ्या-
सरतस्य पुंसः स्थितिं स्वलक्ष्ये चलचित्तवृत्तयः ।
यथाशक्त्यः कृष्य स्वाङ्गं पूरयेदुदरं शनैः । यथाशक्त्या-
धृत पश्चाद्रेचयेदविरोधतः” । हठयोगे “प्राणं
चेड़िकया पिवेन्नियमितं भूयोऽन्यया रेचयेत् । पीत्वा
पिङ्गलया समीरणमथो बद्धा त्यजद्वामया । सूर्य्या
चन्द्रमसोरनेन विधिनाऽभ्यासं समातन्वतां शुद्धा नाड़ि-
गणा भवन्ति यमिनां मासत्रयादूर्ध्वंतः” हठस० ।
“तत्र भूतिशुद्धिप्राणायामं कृत्वा तदन्तेऽभ्यासार्थमुक्तसंख्या-
सहितकुम्भकयथाशक्तिप्रणवजपध्यानाभ्यां सार्द्धमांसत्रय
कुक्षिस्थ शेषोपपातकपातकसहितपापपुरुषनिरासनद्वारा
मनोबहनाड़ीगतमानसकामक्रीधादिमलशुद्धये यथोक्त-
पथ्येकान्तसेवापूर्वकं विधायानु शारीरनाड़ीगणशुद्धिः
षण्मासं विधेया” हठस० । सनातनसिद्धान्ते
“निरालम्बमनाभूत्वा प्राणायामं” समभ्यसेत् । शनैश्च
शतपर्य्यन्तं श्चतुर्वारं समभ्यसेत् । प्रातःसायञ्च मध्याह्ने
ह्यर्द्धरात्रौ विशेषतः । याममात्रं यदा पूर्णं भवेदभ्या-
मयोगतः । एकवारं प्रकुर्वीत तदा योगीन्द्रजृम्भ
णम । षड़त्रिंशच्च शतैकञ्च प्राणायामांश्च
नित्यशः । “षण्मास भ्यन्तरेणैव शुद्धा नाड़ीगणास्तथा ।
ततो वृद्धिक्रमेणैव प्रणवेन च धीरधीः । गङ्क्यार्थ
गुटिका कार्य्या मृण्मयो चातिशोभना । ततो नाडिगणः
शुध्येत् वरं भवति लक्षणम् । चन्द्रं पियति सूर्य्येण
सूर्य्यं चन्द्रुमवा पिबेत् । अयं हि कालाभाकेन जीवेदा
चन्द्रतारकम्” । तदङ्गासनमुक्तं सनातनसिद्धान्ते
“चतुरस्रं द्विहस्तञ्च उत्तुङ्गं चतुरङ्गुलम् । चेलोर्णद्दश
चर्माद चासनं सर्वसौख्यदम्” ।
  • नाड़ीशुद्धेस्तदङ्गता “नाड़ीविशुद्ध्यास्तसिरामलो यदा तदा
समर्थोऽनिलधारणे चिरम् । स्यात् कोष्ठगर्त्तस्थमलोग्र-
कर्दमक्षयेऽग्निरिद्धः क्व तनौ रुजां जनिः । सिद्धापाना-
दजग्रन्थिं भित्त्वोर्ध्वं सर्पताऽर्ग्निना । मुनेस्तदा प्राण-
युतोहृद्यास्तेऽनाहतध्वनिः । नाड़ीमध्यमलक्षयेऽल्पशयनं
मूत्रं विड़स्तैनसः पुंसः स्वल्पमरोगता न कृमयो लाला
न घर्मोरतिः । दुश्लेष्मानिलपित्तशान्तिरमलः कायो भवेत्
सुन्दरस्तावत्कालमयं कुभाजनियमग्राह भजेदल्पभुक् ।
योगाराम्भाद्यङ्गमुक्तं हि नाड़ीशुद्धिर्देहे शीर्षमाद्यं
यथाङ्गे । यावत् सिद्धैषा हठाङ्गं न मुख्यं तावद्योगः
साधकस्य व्यलीकः । नाड़ीविशुद्वेर्मरुतो जय स्यात्
जितेऽनिले याति मनः स्वयं क्षयम् । क्षीणे मनस्यस्त-
मितैहिकार्थे ज्ञानप्रकाशः स्वमुपैति निर्मले । पूते
त्रिधानाड़िविशुद्धितः स्यादारम्भकाले हठसिद्धिचिह्नम् ।
क्रमेण कम्पादिजिताऽनिलानुरूपं हि घर्मान्तरमभ्यु-
देति । सगर्भकायामविनिर्गतांहा मुनिस्तदारम्भ उदेति
सिद्धिभूः । सन्नाड़िशुद्धेः परिणाम एषः संप्याप्यते
सद्गुरुणा विना नो” हठस० ।
  • प्राणायामलक्षणं मार्कण्डेयपु० “शृणुष्व च महीपाल प्राणाया-
मस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमास-
नम् । पद्मं सिद्धासनं वापि तथा स्वस्तिकमासनम् ।
आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि । समः समासनो
भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथेवोरू सम्यग्यिष्टभ्य
चाग्रतः । संपश्यन्नासिकाग्रं स्वन्दिशश्चानबलोकयन् । इत्थं
योगी यताहारः प्राणायामपरायणः” । “यथा तोया-
र्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयुस्तथा वायुं
पिबेद्यागी जितश्रमः । मृदुत्वं सेव्यमानास्तु सिंह-
शार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो मवति
योगिनः । विश्वासतां यथेच्छातो नागं नयति हस्तिप ।
तथैव योगी स्वच्छन्दं प्राण नयति शोधितम् । यथा हि
साधितः सिंहो मृगान् हन्ति न मानवान् । तद्वन्निरुद्धः
पवनः किल्विमं न नृणां तनुम् । तस्माद्युक्तं सदा
पृष्ठ ५४०४
योगी प्राणायामपरा भवेत्” इति योगचन्द्रिकायाम् ।
“प्रणायामान्नरः षाष्टं कुर्य्यादेवमहर्मुखे । चत्वारिंशच्च
मध्याह्ने सन्ध्यायां विंशतिर्भवेत् । अर्द्धरात्रे विंशतिः
स्यादेवं प्राणविनिग्रहः” इति । “इड़या वायुमाकृष्य
परयित्वादरस्थितम् । शनै षोड़शमात्राभिरकारं तत्र
संस्मरेत् । पूरितं धारयेत् पश्चाच्चतुःषष्ठ्या तु मात्रया ।
उकारमूर्त्तिमत्रापि सस्मरन् प्रणवं जपेत् । यावद् वा
शक्यते तावद्धारयन् जपसंस्थितः । पूरितं रेचयेत् पश्चान्
मकारेणानिलं बुधः । शनैः पिङ्गलया विप! द्वात्रिंशन्
मात्रया पुनः । प्राणायामो भवेदेष ततश्चैनं समभ्यसेत् ।
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं
मध्यमं विद्यादुत्थानं च त्तमं तथा । पूर्वं पूर्वं प्रकुर्वीत
यावदुत्तमसम्भवः । उत्तमे तु मुनिर्ज्जाते प्राणायामे सुखी
भवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः ।
देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहः” । योगसाराव
ल्याम् । “सरेचपूरैरनिलस्य कुम्भैः सार्वासु नाड़ीषु
विशोधितासु । अनाहताख्यो वहुभिः प्रकारैग्रन्तः
प्रवर्त्तेत सदा निन दः” इति । “अस्मिन्ननाहते प्राण-
नादे कृत्वा मनः स्थिसम । निर्भयं साधकः कुम्भवृद्ध्याभ्य-
सनमाश्रयेत् । ध्यायेन्मूले कर्णिकान्तः कुण्डलीरूप-
मीश्वरम् । नादासंक्रमणं शान्तं शिवध्याने कृक्रमात् ।
मूर्त्तिध्यानानन्दपीने नादानन्दे प्रलीयते । यथा यथा
ममः शुद्धं लीयते ध्याननादयोः । तथा तथा वायुजय
सिद्धिकृन कुम्भ एधते । अहोरात्रमिति ध्यायन्नादा-
सकमतिर्मुनिः । दृढ़भ्य मपरः शीघ्रं योगसिद्धिमवा-
प्नुयात् । यावन्न श्रूयते नादस्तावच्चित्तमिदं चलम् ।
नदि लानं ममो ध्याने विना यत्नं हि युज्यते । स्वेद-
निद्राङ्गमोटाद्याः क्षयं संयान्ति साधके । सपादघटि-
कार्ध्वं स्यात कम्पो जल्पनमेव च । आनन्दः स्यात्
सदाभ्यामादारम्भे कुम्भकाग्निना । शुष्के नाड़ोमले
दग्धे हृद्विकरे जयाग्निना । मूलस्थितपदोर्भेदे
पृथ्व्यम्बुविलयोद्गमे । अपाने ऊर्द्ध्वं क्रमशः प्राणेना
कर्षित यदा । मूलारपृथिवोभेदेऽपाने जाड्यतमो
बलम । क्षणं ततोद्ध्व भाकृष्टावपानस्याधराङ्गकम् । उत्ति
ष्ठन्ति गिरालम्बं लघुतूलवदस्वरो । तदासनोत्थ
नमक्त वायोर्विजयलक्षणम । पतन् लक्षणसिद्ध्याद्यः
स्थितिचक्रविभेदने । वक्ष्यमाणाभ्याममतिं कुर्य्यात्
योऽपानमारुतम । उद्गत्युन्मुखमृजुसत्पृष्ठवाहविधित्-
सया । पृष्ठवंशान्तरगतसुषुम्णार्द्धस्थले पदम् । त्रि-
कोणं दहनस्यान्तं तदधः स्थितिरित्यसौ । अभ्यासेन
जितापानं प्राणेनोर्द्ध्वमुखीकृते । पूर्ववाहं निराकर्तुं
प्रतीचीपथमुत्तमम् । समवाहेन सुमतिर्नेतुं स्थिति-
मुखान्तरे । स्थित्यारभेदभ्यसनं कुर्य्यात् सद्गुरुणोदि-
तम् । विधिपद्मप्रभेदेन सर्वा आरम्भसिद्धयः । तावत्कालं
साधकस्य योगोक्तनियमग्रहः । स्वाधिष्ठानं विभिद्योद्ध्वे-
मपानः प्रगतः स्वयम् । तिर्य्यग्गतेन प्राणेन निरा-
वरण ऊर्द्ध्वगः । अधः स्थितः सन्धमति त्रिकोणं वह्नि-
मण्डलम् । ध्मातो भस्त्रेव दहनो दृढ़ाभ्यासो मुनेर्हि सः ।
क्रमेण दीप्तो भवति सुषुमणास्थमलं स्यति । कुण्डलीं
तापयत्येष चालितां प्राणवायुना । उत्कर्षप्राणायामेन
शक्तिचालेन चाल्यताम् । ततः परिचयावस्थाशक्ते-
र्बोधकरी भवेत् । दीप्तोनलोऽपानजाड्यं शिष्टं दहति
वैकृतम् । प्रकाशावरणे जाड्ये दग्धेऽङ्गे क्वरुजो मलाः ।
ज्ञानाग्निः स तदा सत्वप्रकाशक उपाधिहा । तथा
योगा ग्नना दग्धा देहो योगिवरस्य हि । न दृश्यते
योगिदेहो देवैरपि महाबलः । इच्छारूपस्तदा योगि
देहः स्यादजरामरः । सुषुमणाचक्रनिलया प्राणा-
पानौ ग्रसेद्यदा । तदा केवलकम्भः स्यान्मुनेस्त्रैलोक्य
सिद्धिकृत् । जलूका रुधिरं यद्द्बलादाकर्षयेद् घ्रुवम् ।
ब्रह्मपाड़ी तथा धातून् सतताभ्यासयोगतः । तदा नद्यः
पुष्कराद्यानदाः शुष्यन्ति पुद्गले क्व दोषाः क्षुत्पिपासाद्या
सर्वे नश्यन्ति योगितः” । हठस०
  • प्राणायामकाललमानम “अथ प्रमाणमेतेषां रहम्यमपि
कथ्यते चतुरष्टद्वादशभिः क्रमादाढ्याः पलैस्त्रयः ।
ततः पञ्चदशोन्मानपलैरष्टादशोन्मितः । परंस्ततश्चतुर्विं-
शस्तीव्रहेतुरिहेरितः । निसर्गाद्द्वादशगुणाः प्रत्याहार-
स्ततः परम्” हठस० ।
  • निसर्गपाणायामकालः कुम्भकपद्धतौ “पञ्चगुर्वक्षरैर्युक्तः कालः
पलमितो हि यः । निसर्गतः कुम्भकोऽयमतोऽर्ध्दं रेचकः
स्मृतः । अर्द्धः पूरक इत्युक्ता मात्राकुम्भविश रदैः ।
पञ्चविंशतिभिः प्रोक्तः पलैद्वांदशमात्रिकः” । अयमेव
नाडोशोधभोऽभ्यामप्राण यामः । “पञ्चशद्भिर्द्वितीयस्तु
सपादोद्व्यधिकोन्मितः । तृतीय इति नि र्दष्टो दत्तात्रेयमतं
यथा” । तदयं संक्षेपः “कनिष्ठे प्राणायामे एकस्मिन
कालमानं चत्वारि पलानि भवन्ति तद द्वादशप्राणायामे
सर्वकालमानं ४८ पलानि असौ प्रथम द्घातः स्वद
पृष्ठ ५४०५
सम्भाकालः । एवं द्वितीये मध्यमेरौ कालमानमष्टौ
८ पलानि तदा द्वादशभिः ९६ पलानि । अत्र सर्बकालः
१ । २६ घटिकादि मध्यमेरौ कालः । तीव्रमेरौ
कालमानं १२ पलादि तदा द्वादशभिः १४४ पलानि २२४
चट्यादि एवमुत्तमोत्तमो वायुजयकालो ज्ञेयः” हठस० ।
तत्र अधमसाधके स्वेदातिरिक्तकम्पाद्यभावः । उत्तममाधके
यमादिगुणसम्पत्तौ कामसंकल्पाद्यपाये कम्पासमोत्थाना-
दिसिद्धिमम्भवः” हठस० । “तदा विध्वस्तपापस्य भवेदा-
रम्भमम्भवः । चिह्नानि यागिनो देहे दृश्यन्ते नाडि-
शुद्धितः” इत्युपक्रमे “वलीयसि भवेत् स्वेदाऽङ्गे मुतेः
प्रथमोद्यमे । यदा संजायते स्वेदा मर्दनं कारये-
त्तदा विभूत्या मह मिश्रेण श्रमजाताम्बुनाऽमुना ।
अकथा विग्रहाद्वायुर्नष्टो भवति योगिनः । दृढता
लघुतऽङ्गे स्यात् श्रमजाम्बुङ्गमर्दनात् । कम्पो द्वितीये
भवति दार्दुरी मध्यमे ततः” । (दार्दुरी दर्दुरो
भेकस्तस्येव उत्प्लुतोतप्लुत्य गतिः) । ततोऽधिकतर भ्या
माद् गगने माधको हि सः । योगी पद्म सनस्थोऽपि
भुवमुत्सृज्य वर्त्तते । वायुसिद्धिस्तदा ज्ञेया संसार-
ध्वन्तनाशिनी” कुम्भकपद्धता “एवं नाड्याविवेकेन
चतःकालेषु विंशतिम् । कुम्भकान् यदि कुर्वीत नाडी
शुद्ध्य ख्यकम्भत । ग्रीष्ममध्यदिनार्कामं नामो सवितृ-
मण्डलम् । मूर्ध्वनाड्या कृते कुम्भे ध्यात्वा शुध्यन्ति
नाडिकाः । चन्द्रेण पित्तदोषाणामितरेषां परेण तु ।
नाडीशुद्ध्य त्मना भूयात्त्रिमिर्मासैर्न संशयः । नादश्रुति
र्वपुःकार्श्यमारोग्यं वह्निदीपनम् । नैर्मल्यमक्ष्णार्वदनप्र
सादो विन्दनिर्जनयः । द्विसप्ततिसहस्राणां नाडीनां मल
शोधनम । यथे धारणं वायोर्विकाराभाव एव च” हठस०
  • मात्राकम्भकः “भात्राः षोड़श पूरेस्युश्चस्तुःषष्टिस्तु कुम्भक ।
द्वात्रिं शद्रेचके प्रोक्ताः म त्राकुम्भः समीःरतः । मात्रा
कुम्भो हृदिकृतः शोषकः सपकीर्त्तितः । स्वाधिष्ठानानु
गश्चाय प्लावनोऽमृतमेचनः । दाहना नाभिसस्थानो
मात्राकुम्भः प्रकीर्त्तितः । मूलाधारे कृतश्चायं कठिती
करणो मतः । पुनः कण्ठानुगो यश्च व्यूहनः स्यति
म कुम्भक । ब्रह्मस्थाने नियोगेन सुक्तिदः परिकीर्त्तितः” ।
अयमाशयः । पूर्वाभ्य मे स्थानावलोकनचिन्तनाभ्यां मनमा
दग्भ्या ताद त्म्येन नामाग्रनागिभ्रूमध्याङ्गुष्ठहृदयवण्ठा
दिनिखिलशरीरान्तर्गतप्रदेशेषु स्थानात् स्थानान्तर साधकेन
कु म्भतस्य वायोर्यथानयनं स्थापनं च पुनस्ततः स्तम्भितस्य
वायोः प्रदेशान्तरे नयनमिति चतसाऽस्य प्राणस्य चालनं
कर्त्तव्यं गुरूपदेशेनेति मात्राकुम्भः । सूर्य्येण हृदि
कुम्भनात् तदूर्ध्वं रसवहानां नाड़ीनां रसशोषणं
भवति । एवं नाभौ सर्वसिरामूलत्वात् सूर्य्यमण्डल-
पदत्वात् आग्नय गादत्यौष्ण्यमव नाडिगतमलदाहः ।
एवं स्वाधिष्ठाने स्थितौ तस्य सौम्यापानचन्द्रपदत्वात्
अमृतरसमेचनस्तत्तत्पार्थिवांशतमोऽपायद्वारा प्लावनो
भवति । कठिनीकरणं मृदुतापिधानं देह्येन्द्रियेषु” हठम० ।
  • मात्रामानम् “प्रदक्षिणीकृत्य जानुं नातिद्रुतविलम्बितम् ।
अङ्गुलीत्रिकतो मात्रा छोटिकाकरणाद् भवत्” ।
“मात्रा नवविधा प्रोक्ता योगिभिस्तत्त्वदर्शिभिः ।
निमेषोन्मेषणं मात्रा कालो लघ्वक्षरोन्मितः । गोदाह-
वत्सपानेषुक्षेपघण्टारवोन्मिताः । चतुरो ह्यतिमात्राः
स्युस्ताश्च सेव्याः शनैः शनैः । देशंकालानुसारेण प्राहु-
र्योगीश्वराः पुरा । पूरकुम्भकरेचेषु निसर्गजनितेषु यः ।
कालः स मात्रासंज्ञः स्यात् सर्वमात्राः क्रमादिमाः ।
अष्टमा इति ताश्चैव महामात्राः पुरोदिताः । जानुं
प्रदक्षिणीकृत्य त्रिवारं छोटिकामनु । करणात् ह्रस्व-
मात्रैषा मध्यैषा षड्मिरीरिता । जान्वोः प्रदक्षणकृ-
तिर्नववारमसौ वरेति” हठस० ।
  • गृहस्थस्य प्राणायामकालः “सव्याकृत सप्रणवां गायत्रीं
शिरसा सह । त्रिर्जपेदायतप्राणः पाणायामः स उच्यत”
गीता । अयञ्च पापशुद्धये गृहस्थैः योगसिद्वये
च योगिभिश्च कार्य्यः । तादृशसमुदायस्य त्रिजपे पलद्वयं
भवतीत तस्य कम्भकालसंख्यावेदकत्व वोध्यम् ।
योगदीपिकायाम्” हठस० ।
  • प्राणस्वरूपम् “समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकी-
त्तितः । तज्जुयादि न्द्रयाण्येव विजितानि भवन्ति हि ।
अतः प्राणमनःस्पन्दयोः सहभावित्वात् प्राणनिग्रहे
मनो निगृह्यते” हठस । यागसासिष्ठे “बाह्याभ्यान्तर-
स्पन्दश्चित्तजो वातजोऽथ वा । न यस्य विद्यते तस्य
दूरस्थौ विकृतिक्षयो । अयं भावः प्राणायामोपायोपे-
तथ इतरस्मादल्पः श्वासपश्वासो भवति यथा स्वनन-
च्छेदनोदिषु व्याप्रियमाणस्य पर्वतमाराहतः शीघ्रं
धावतो वा श्वसिवेगो यावान् भवति न तावा । स्थितस्या-
सीनस्य वा भवति । यथा दुष्टैःश्वेरुपतो । तथः म
त्यक्त्वा क्वापि नीयत स च भार थना दृढःज्ज्वाकृतः
स्वमार्ग पुनर्धार्य्यते तथेन्द्रियैर्सिनादिभिरितस्ततां नीय-
पृष्ठ ५४०६
मानं चित्तं प्राणरज्ज्वौ दृढधारितायां स्वात्मतत्वे
धार्य्यते” इत्येवं चित्तविकारप्राणक्षयौ प्रकृतेऽभिप्रेतौ”
हठस० ।
  • अभ्यामक्रमः “प्रथमे दिवसे कार्थ्यं कुम्भकानां चतुष्टयम् ।
प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिः सह । विंशतिं च
तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने” योगदीपिका ।
  • प्राणायामफल हठयोगे गोरक्षनाधः । “द्वाराणां नवकं
निरुध्य मरुतं पीत्वामृतं धारित भीत्वाकाशमपानवह्नि-
सहितं शक्त्या समुच्छासितम् । आत्मध्यानयुता ह्यनेन
विधिना विन्यस्य मूर्ध्नि ध्रुवं यावत्तिष्ठति तावदेव
महताऽसङ्गेन संयुज्यते” ।
  • प्रण यामप्रकारः “प्राणायामं ततः कुर्य्यान्नित्यं सत्त्वजया-
धिया । यथा सुषुम्णान्तरस्थामलाः शोषं प्रवान्ति च ।
वद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा
यथाशक्त्य भूयः सूर्य्येण रेचयेत् । प्राणं सूर्य्येण
चाकृत्य पूरयेदुदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण
रेचयेत् । येन त्यजेत् तेन पूर्य्यं धारयेत्तु निरोधतः ।
रेचयेच्च ततोऽन्येन शनैः पवमवेगतः । प्राणं चेदिड़या
पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया
समीरणमथो बध्वा त्यजेद्वामया । सूर्य्याश्चन्द्रमसोरनेन विधिना
विम्बद्वयं ध्यायताम् शुद्धा नाड़िगणा भवन्ति यमिनां
मासत्रयादूर्द्ध्वतः । प्रातर्मध्यं दिने सायमर्द्धरात्रे च कुम्भ
कान् । शनैरशीतिपर्य्यन्तं चतुर्वारं समभ्यसेत् । इड़यापि
च षाड़शभिः पवनं कुरु षष्टिचतुष्टयमन्तरगम् । त्यज
पिङ्गलया शनकैः शनकैः दशभिर्दशभिर्दशर्भिर्द्व्यधिकैः ।
अधमे जायते स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तरे
प्राणो बद्वे पद्मासने हठे । ततोऽधिकतराभ्यासाद् भवतः
स्वेदकम्पनौ । ततोऽधिकतराभ्यासाद् दार्दुरी जायते
भृगम् । यथैव दर्दुरागच्छदुत्प्लुत्यात्प्लुत्य भूतले । पद्मा०
मनस्थिता योगी तथा गच्छति भूतले । जलेन श्रमजा
तेन गात्रमर्दनमाचरेत् । दृढता सघुता चापि तेन
गात्रस्य जायते । अभ्यासकाले प्रथमे शस्तं क्षीराज्य
भोजनम । तताऽभ्यासे दृढ़ीभूते न तादृक् नियमाग्रहः ।
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः । तथैव
सेवितो वायुरन्यथा हन्ति साधकम् । प्राणायामेन युक्तेन
सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोयेन सर्वरोगसमु-
द्भवः । हिक्का कासतथा श्वासः शिरःकर्णाक्षिवेदनाः ।
भवन्ति विविधारोगाः पवनस्य प्रकोपनात् । युक्तं युक्तं
त्यजेद्वायुं युक्तं युक्तञ्च पूरयेत्” हठप्रदीपिकाग्रन्थे ।
  • प्रणायामाभ्यासफलम् “एवमासनबन्धस्थो योगीन्द्रो विगत
श्रमः । अभ्यसेन्नाड़िशुद्धिं च मुद्रादिपवनक्रियाम्” हठस० ।
“क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । क्रियैव
कारणं सिद्धेः सत्यमेतन्न संशयः । न शास्त्रपाठमात्रेण
योगसिद्धिः प्रजायते । प्राणायामैरेव सर्वे प्रशुष्यन्ति-
मलाशयाः । आचार्य्याणान्तु केषाञ्चिदन्यत कर्म न सम्म
तम् । षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः ।
अभूवन्नान्तकभियस्तस्मात्पवनमभ्यसेत् । ब्रह्मादयोऽपि त्रिदशाः
पवनाभ्यासतत्पराः । सर्वसिद्धिं गताः सर्वे तस्मात्
पवनमभ्यसेत् । यावद्बद्धो मरुद्देहे तावत् चिन्ता निरा-
कुला । यावद्दृष्टिर्भ्रुर्वोर्मध्ये तावत्कालभयं कुतः ।
विधिवत् प्राणसंयामैर्नाड़ीचक्रे विशोधिते । सुषुमणा
वदनं भित्त्वा मुखाद्विशति मारुतः । मारुते मध्यसञ्चारे
मनः स्थैर्य्यं प्रजायते । यो मनःसुस्थिरीभावः सैषा-
वस्था मनोन्मनी । तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति
कुम्भकान् । विचित्रकुम्भकाभ्यासाद् विश्चित्रां सिद्धि-
माप्नुयात् । सूर्य्यभेदनमुज्जायी तथा शीत्क रः
शीतलो । भस्त्रिका भ्रमरी मूर्च्छा केवलश्चाष्टकुम्भकाः ।
पूरकान्ते तु कर्त्तव्यो वेधो जालन्घाराभिथः । कुम्भ-
कान्ते रेचकादौ कर्त्तव्यास्तूड्डियानकः । अधस्तात
कुञ्चनेनैव कण्टसङ्कोचने कृते । मध्यपश्चिमतानेन ग्यात्
प्राणो मध्यना ड़गः । अपानमूर्द्ध्वमुत्थाप्य प्राणं कण्ठा-
दधो नयेत् । योगी जराविनिर्मुक्तो षोड़शो वयसा-
भवत्” हठप्र० ।
  • सूर्य्यमेदनम् “अथासनं सुखादेव बद्ध्वा मुद्रा समन्ततः । दक्ष-
प्राड्या समाकृष्य वहिःस्थं पवनं शनैः । आकेशाग्रं
नखाग्रं च शिरोधावधिकुम्भकम् । ततः शनैः सव्य० । ड्या
रेचयेत् पवनं पुनः । कपालशोधनं वातदोषध्नं कृमिनाश-
नम् । पुनः । पुवरिदं कुर्य्यात् सूर्थभेदनमुत्तमम्” हठस० ।
  • उज्जायी “मुखं संयम्य नासाभ्यामाकृष्य पवनं शनैः ।
यथा लगति कण्ठान्त देहानलविवर्द्धनम् । पूर्ववत्
कुम्भकं कृत्वा रेचयेदिड़या ततः । श्लेष्मदोषहरं कण्ठे
दावानलविवर्द्धनम् । नाडीजलोदरधातुगतदोषविनाश-
मम् । गच्छता तिष्ठता कार्य्यसुज्जयाख्यं च कुम्भ-
कम्” हठप्र० ।
  • अथ शीत्कारः “कुम्भ कुर्य्यात् सदा वक्त्रे घ्राणेनैव
विसजयेत् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ।
पृष्ठ ५४०७
योगिनीचक्रसामान्यसृष्टिसंहारकारकः । न क्षुघा
न तृषा निद्रा नैवालस्यं प्रजायते । भवेत् स्वच्छन्द-
देहस्तु सर्वोपद्रववर्जितः । अनेन विधिना सत्यं
योगीन्द्रो भूमिमण्डले । स भवेत् सर्वसिद्धीनां भाजनं
नात्र संशयः । नासिकामूलरन्ध्रेण यः प्राणं सततं
पिबेत् । स भवेत् सर्वसिद्धीर्ना भाजनं नात्र संशयः ।
रसनातालुमूलेन यः प्राणं सततं पिवेत् । अव्दार्द्धेन
भवेत्तस्य सर्वरोगपरिक्षयः” हठप्र० ।
  • शीतलीकुम्भकः “जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।
शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः । गुलमप्लीहोदरं
चापि ज्वरपित्तं क्षुधां तृषाम् । एताश्च शीतली नाम
कुम्भकोऽयं निहन्ति च” हठप्र० ।
  • मस्त्रिका “ऊर्वोरुपरि संस्थाप्य उभे पादतले तथा । पद्मा-
सनं भवेत् सम्यक् सर्वपावप्रणाशनम् । सम्यक पद्मासनं
बद्ध्वा समग्रीवोदरः सुधीः । मुख्यं संयम्य यत्नेन
प्राणं घ्राणेन रेचयेत् । यथा लगति हृत्कण्ठे कपाला-
वधि पूरयेत् । वेगेन पूरवेत् सम्यक् हृत्पद्मावधि मारु-
तम् । पुनर्विरेचयेत् तद्वत् पूरयित्वा पुन पुनः । यथैव
लोहकारणां भस्त्रा वेगेन चाल्यते । तथैव स्वशरीरस्थ
चाल्पते पवनो बलात् । यदा श्रमो भवेद्देहे तदा
सूर्य्येण तेजयेत् । अथोदरे भवेत् पूर्णे पवनेन यथा लघुः ।
धारयेन्नासिकामध्ये तर्जनीभ्यां तथा दृढम् । कुम्भकं
पूर्ववत् कृत्वा रेचगेदिडयाऽनिलम् । वातपित्तश्लेष्महरं
शरीराग्निविवर्द्धनम् । कुण्डलीबोधनं कुम्भे रोगघ्नं
सुखदं शुभम् । ब्रह्मनाड़ीमुखे संस्थकपाटार्गलनाश-
नम् । सम्यग्भस्त्रा समुद्भूता ग्रन्थित्रयविभेदिका ।
विशेषेणैव कर्त्तव्यं भस्नाख्यं कुम्भकं त्विदम्” हठप्र० ।
  • भ्रमरीकुम्भकम् “वेगोद्घेषं पूरकं भृङ्गनादं भृङ्गीनादं
रेचकं मन्दमन्दम् । योगीन्द्राणां नित्यमभ्यासयोगा-
च्चित्ते जाता काचिदानन्दलीला” हठप्र० ।
  • मूर्च्छनाकुम्भकः “पूरकान्ते बहुतरं बद्ध्वा जालन्धरं शनैः ।
रेचयेन् मूर्च्छनाख्योऽयं मनोमूर्च्छासुखप्रदा । अन्तः
प्रवर्त्तिताधारमारुतापूरितोदरः । साक्षात्पयस्यगाधे
तु विप्लवेत् पद्मपत्रवत्” हठप्र० ।
  • संहितकुम्भकः “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सोहतः केवलश्चेति कुम्भको द्विविधो मतः । रेचकं पूरकं
कुर्य्यात् स वै संहितकुम्भकः । यावत् केवलसिद्धिः स्यात्
तावत् संहितमभ्यसेत्” हठप्र० ।
  • केवलकुम्भकः “रेचकं पूरकं त्यक्त्वा मुखाद्वायुनिरोधनम् ।
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । केवले
कुम्भके सिद्धे रेचपूरविवर्जिते । न तस्य दुर्लभं किञ्चि-
त्त्रिषु लोकेषु विद्यते । शुद्धकेवलकुम्भेऽत्र यथेष्टं वायु-
धारणम् । राजयोगपदं चैव लभते नात्र संशयः ।
आहारः क्षीयते योगे कृष्णपक्षे यथा शशी । शुक्लपक्षे
यथा चन्द्रस्तथा श्वासोऽमृतोपमः । हठं विना
राजयोगो राजयोगं विना हठः । न सिध्यति ततो
युग्मनिष्यत्त्यै च समभ्यसेत् । कुम्भकप्राणरेचान्ते कुर्य्या-
च्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं
व्रजेत् । कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो
भवेत् । अनर्गला सुषुमणा च हठसिद्धिश्च जायते ।
वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनि-
र्मले । आरोग्यता विन्दुजयोऽग्निदीपनं नाड़ीविशुद्धि-
र्हठयोगलक्षणम्” हठप्र० ।
  • उपदेशः “सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां
योगतन्त्राणां तथाधारोहि कुण्डली । सप्ता गुरु-
प्रसादेन बोधिता सुखदा भवेत् । तथा सर्वाणि पद्मानि
भिद्यन्ते ग्रन्थयस्तथा । प्राणस्य शून्यपदबी तथा राजप-
थायते । तथा चित्तं निरालम्ब तथा कालस्य वञ्चनम् ।
सुषुम्णा शून्यपदवी ब्रह्मारन्ध्रं महापथम् । श्मशानी
शाम्भवी मध्यमार्गश्चैत्येकवाचकाः । तस्मात् सर्वप्रय-
त्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासेन
बोधयेत्” हठप्र० ।
  • दशमुद्रोद्देशः “महामुद्रा १ महाबन्धो २ महाबेधश्च ३ खेचरी ४ ।
उड्डियानं ५ मूलबन्धो ६ बन्धोजालन्धराभिधः ७ । करणी
विपरीताख्या ८ वज्रोली ९ शक्तिचालनम् १० । इदं हि
मुद्रादशकं जरामरणनाशनम् । आदिनाथोदितं सर्वमष्टै-
श्वर्य्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं महतामपि ।
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचित् नैव
वक्तव्यं कुलस्त्रीसुरतं यथा । वज्राली त्वमरोली च
सहजोली त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्तव्यञ्च
विशेषतः” ।
  • महामुद्रा १ “पादमूलेन वामेन योनिं संपीड्य दक्षिणम् ।
पादं प्रसारितं धृत्वा कराभ्यां धारयेद् दृढ़म् । कण्ठे वन्ध
समारोप्य धारयेद्वायुमूर्द्धनि । यथा दण्डहतः । मर्पो
दण्डाकारः प्रजायते । ऋज्वी भूत्वा तथा शक्ति कुण्डली
सहसा भवेत् । तदासौ मरणावस्यां हरते द्विपुटा-
पृष्ठ ५४०८
श्रिता । ततः शनेः शनैरेव रेचयेन्न च वेगतः । इदं
खलु महामुद्रा महासिद्धैः प्रशस्यते । महाक्लेशादयो
दोषाः क्षीयन्ते मरणादयः । महामुद्राञ्च तेनैव वदन्ति,
विबुधोत्तमाः । चन्द्राङ्गे च समभ्यस्य सूर्य्याङ्गे पुनरभ्य-
सेत् । यावत्तुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत् ।
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि
भुक्तं विषं घोरं पीयूषमिव जीर्य्यति । क्षवकुष्ठगुदा-
वर्त्तगुल्माजार्णपुरागमाः । दोषाः सर्वे क्षयं यान्ति
महामुद्रां च योऽभ्यसेत् । कथितेयं महामुद्रा
महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य
कस्यचित्” हठप्र० ।
  • महाबन्घः २ “पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा । पूरयित्वा मुखे
वायुं हृदये चिवुकं दृढ़म् । निष्पीड्य योनिमाकुञ्च्य
मनोमध्ये नियोजयेत् । धारयित्वा यथाशक्ति रेचयेद-
निलं शनैः । सव्याङ्गे पूर्वमभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ।
मतान्तरे तु केषाञ्चित कण्ठबन्धं विवर्जयेत् । राजदन्तस्य
जिह्वायां बन्धः शस्तो भवेदिति । अर्य खलु महाबन्धो
महासिद्धिप्रदायकः । कालपाशमहाबन्धविमोचनवि-
चक्षणः । अयं च सर्वनाड़ीनामूर्द्ध्वगमनरोधकः । त्रि-
वेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः । रूपलावण्यस
म्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धो
निः फलौ बेधवर्जितौ” हठप्र० ।
  • हाबेधः ३ “महावेधे स्थितो योगी कृत्वा पूरकमेकधीः ।
वायुना गतिमाकृष्य निभृतं कण्ठमुद्रया । समहस्तयुगे
भूमौ स्फिक्षौ सन्ताड़येत् शनैः । पुटद्वयं सम क्रम्य
वायुः स्फुरति मध्यगः । सोमसूर्य्याग्निसम्बन्धात् जायते
च मृतिञ्जयः । मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः ।
महाबेधोऽयमभ्यासान्महासिद्धिप्रदायकः । बलीपलित-
निर्मुक्तैः सेव्यते साधकोत्तमैः । एतद् त्रयं महासुद्रा
जंरामृत्युविनाशिनी । वह्निवृद्धिकरञ्चैवमणिमादिगुण
प्रदम् । अष्टधा क्रियते चैव यामे यामे दिने दिने ।
पुण्यसम्भारसन्धायि पापौघभिदुरं सदा । सम्यक् जिज्ञा
सतामेव स्वल्पं प्रथमसाधनम् । वह्निस्त्रीपथसेवाना
मादौ वजंनमाचरेत्” हठप्र० ।
  • खेचरी ४ “छेदनचालनदोहैः जिह्वां क्रमेण वर्द्धयेत्तावत् ।
यावद्भ मध्यं स्पृशति तदा च खेचरीसिद्धिः । स्नुही-
पत्रनिभं शस्त्रं सुतोक्ष्णस्निग्धनिर्मलम् । समादाय
ततस्तेन रोममात्रं समुत्च्छिदेत् । कृत्वा सैन्धवप
थ्यादिचूर्णं ताभ्यां प्रघर्षयेत । पुनः सप्तदिने प्राप्ते
रोममात्रं समुत्च्छिदेत् । एवं क्रमेण षण्मासं नित्ययुक्त
समाचरेत् । षण्मासाद् रसनामूलनाड़ाबन्धो विनश्यति ।
अथ वागीश्वरीधाम शिरोवस्त्रेण वेष्टयेत् । शनैरुत्-
कर्षयेद्यागी कालवेलाविधानवित् । वितस्तिप्रमितं दैर्व्ये
विस्तारे चतुरङ्गुलम् मृदुलं धवलं प्राक्तं वेष्टिताम्बर-
लक्षणम् । पुनः षण्मासमात्रेण पुनः सङ्कर्षणात् प्रिये! ।
भ्रूमध्यावधि वर्द्धेत तिर्य्यक् कर्णबिलावधि । अधस्तात्
चिवुकं मूलं प्रयाति क्रमकारिता । केशादूर्द्ध्वञ्च क्रामति
तिर्य्यक्शङ्खावधि प्रिये! । पुनः संवत्सराद्देवि ।
द्वितीया चैव लीलया । ब्रह्मरन्ध्रान्तमावृत्य तिष्ठत्यमर-
वन्दिते! स्वतालुमूलं सङ्घृष्य सप्तवासरमात्मनि । स्वगु-
रूक्तप्रकारेण मलं सर्वं विशोधयेत् । अङ्गल्यग्रेण सङ्घृष्य
जिह्वां तत्र निवेशयेत् । शनैः शनैर्मस्तकाच्च महावज्रै
कपाटभृत् । पूर्ववीर्य्ययुतां विद्यां व्याख्यातामतिदुर्लभाम् ।
अस्याः षड़ग्ङ्गं प्रकुर्वीत तया षट्चक्रभिन्नया । खे निरस्त
सकलक्रियाक्रमा चित्ततश्चरति शाश्वतोदरे । सा शिवत्व
समवायकारिणी खेचरी च भवखेदहारिणी । क्रमेणैव
प्रकर्त्तव्याऽभ्यासेन वरवर्णिनि! । युगपद्यतते तस्य
शरीरं विलयं व्रजेत् । तस्मात् शनैः शनैः कार्य्याभ्यासेन
युगवत् प्रिये! । एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं विशेद्
ध्रुवम् । षट्चक्राणि विभिद्य शक्तिभुजगीं प्रोत्थाप्य मूल
स्थितां भित्त्वा ग्रन्थिपुटं च पश्चिमसिराप्राकाररूपं
महत् । नीत्वा प्राणमतः सिराविलमलं निर्मथ्य चित्तेन
तत् लिङ्गं यः पिवतीन्दुमण्डलगलत् मुक्तः स साक्षात्
शिवः” । “तीक्ष्णकं हरते व्याधिं कटुकं कुष्ठनाशनम् ।
घृतस्वादूपमं चैवामरत्वं लभते ध्रुवम् । मधुस्वादू-
पमं चैव शालिमुद्गादिकं बहु । लड्डुस्वण्डक
पानानि पक्वान्नानि ह्यनेकशः । दिव्यकल्पं क्रीड़ेन्नित्य
मुत्कृष्टो जायते ध्रुवम् । तन्मयत्वमवाप्नोति
कोषकारीव कीटकः । कपालकुहरे जिह्वा प्रविष्टा विपरी-
तगा । भ्रुवोरन्तर्गता दृष्टिर्भुद्रा भवति खेचरी ।
काकचञ्चुविधानेन शीतलं सलिलं पिबेत् । प्राणापानप्रयोगे
च योगी भवति निर्जरः । कलां पराङ्मुखीं कृत्वा
त्रिपथे परिवर्त्तयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रं
तदुच्यते । रसनामर्द्ध्वगां कृत्वा क्षणार्द्धं यदि तिष्ठति ।
यिषमैर्मुच्यते योगी व्याधिमृत्युजरादिभिः । न रोगो
पृष्ठ ५४०९
मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्
तस्य यो मुद्रां वेत्ति खेचरीम् । पीड्यते न तु रागेण न
लिप्यति च कर्मणा । ब ध्यते न च कालेन या मुद्रां वेत्ति
खेचरीम् । चित्तं चरति खे यस्मात जिह्वा चरात खे
गता । तेनेयं खेचरीमुद्रा सर्वसिद्धैर्नमस्कृता । खेचर्य्या
मुद्रितं येन विवरं लम्बिकोर्द्धतः । तस्य नाक्षरते विन्दुः
कामिन्यालिङ्गतस्य च । चलितोऽपि यदा विन्दुः संप्रा-
प्तश्च हुतामनम् । व्रजत्यूर्द्धं हठशक्त्या निरुद्धा योनि-
मुद्रया । कपालकुहरे जिह्वा कालसन्धानसद्रया ।
तस्मादिदं प्रकुर्वीत नित्ययुक्तः समाहितः । नित्यं
सोमकलापूर्णं शरीरं यस्य यागिनः । तक्षकेणापि दष्टस्य विषं
तस्य न सर्पति । ऊर्द्ध्वजिह्वास्थिरो भूत्वा सोमपानं
करोति यः । मासार्द्धेन न सन्देहो मृत्युञ्जयति
योगवित् । इन्धनानि यथा वह्निस्तैलवर्त्तिं च दीपकः ।
तत्षोड़शकलापूर्णं देही देहं न मुञ्चति । रसनां
वेशयेदूर्द्धं पिबेत्तत् क्षरितं जलम् । गोमांसं भक्षयेन्नित्यं
पिबेदमरवारुणीम् । कुलीनन्तमहं मन्ये इतरे कुलघा-
तका । गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांसभक्षणं तच्च महापातकनाशनम् । जिह्व प्रवेश-
संभूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः
स स्यादमरवारुणी । नाभिदेशे भवत्येष भास्करो दहना-
त्मकः । अमृतात्मा स्थिरो नित्यं तालुमध्ये तु चन्द्रमाः ।
वर्षत्यधोमुखश्चन्द्रेग्रसेदूर्द्धमुखो रविः । ज्ञातव्यं कारर्ण
तस्य येन पीयूषमाप्यते । मूर्द्ध्नः षोड़शपद्मपत्रगलितं
प्राणादवाप्तो हठात् ऊर्द्धास्यो रसनां नियम्य बिवरे
शक्तिं परां चित्तप्रेय । उत्कल्लोलकलाजलं च बिमलं
धारामृतं यः पिबेत् भिर्दोषः स भृणालकोमलवपुर्य्योगी
चिरञ्जीवति । चस्वन्ती यदि लम्बिकाग्रमनिशं जिह्वा-
रसस्यन्दिनी सक्षाराकटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यं
यथा । व्याधीनां हरणं चरान्तकरणं शास्त्रागमोद्धार
णम् तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम् ।
सुखितं ज्ञानजनकपञ्चस्रोतःसमन्वितः । तिष्ठति स्वेचरी-
मुद्रा तस्मिन् शून्ये निरञ्जने । यत्प्रलयं चापि गतं
सुखितं मेरुमूर्द्धतः । तस्मिंस्तत्त्व प्रवदति सुधीस्तनमुखं
निम्नगानां चन्द्रात्सारः स्रवति च सुधा तेन मृत्युर्नरा
णाम् । तं वध्नीयात् सुकरणमथा नान्यथा कायसिद्धिः
इष्टा सैषा मुवमचिदिता खेचरी यागिवृन्दैः । एकं
सृष्टमयं वीजमेका मुद्रा च खेचरी । एकौ देवो निरा-
लम्ब एकावस्था मनोन्मनी” हठमङ्केते नानास्थाने ।
  • उडडीयानम ५ “सति वज्रासने प्रादौ कराभ्यां धारयेद् दृढ़म् ।
गुल्फदेशसमीपे च कन्दं तत्र निपीडयेत् । पश्चिमा
तानमुदते कुर्य्याञ्च चिवुकं हृदि । शनैः शनैर्यथा प्राणः
कन्दसन्धिं मिगच्छति” । “उड्डीयानाख्येत बन्धेन वायुः
प्रोड्डीयास्ते ब्रह्मनाड्यां यनोऽसौ । उड्डायानाख्यः
स्मृतो बन्ध आद्यैः सेव्यस्तस्मात् योगिभिः सिद्धसेव्यः ।
अविश्रान्तः प्राणवायुः सदैव यस्मादुड्डीनं दृढं
संविधत्ते । उड्डीयानं स्यात्ततस्तत्र बन्धं धीरो नित्यं
साधकः संविधत्ते” हठस० ।
  • मूलबन्धः ६ “गुदं पार्ष्ण्या तु संपीड्यबलादाकुञ्चयेत् तथा ।
वारंवारं यथा चोर्ध्वं समायाति समीरणः । प्राणा-
पानौ नादबिन्दू मूलबन्धेन चैकताम् । गच्छतो
योगसंसिद्धिं कुरुतो नात्र संशयः । अपानप्राणयोरैक्यं
क्षयो मूत्रपुरोषयोः । युवा भवति वृद्धोऽपि सततं
मूलबन्धनात्” हठप्र० । “पादमूलेनं संपीड्य गुदमार्गं
सुयन्त्रितः । बलादपानमाकृष्य क्रमादूर्ध्वं सुचःलयेत् ।
कथितोऽयं मूलवन्धो जरामरणनाशनः” । “ऐक्ये
प्राणापानयोर्मूत्रगूथक्षैण्याद्वृद्धः स्यात् वयःस्थोऽपि
मूलात् । भित्त्वा द्वारं यात ऊर्ध्वं ह्यपाने हृद्यग्नेः ।
स्याद्वायुनेद्धा शिखोग्रा । ततो वह्न्यपानौ हृद प्राण-
मुष्णं ततोऽन्ते प्रदीप्तस्तदा देहगोऽग्निः । घटे तेन
निश्वस्य सा निद्रिता स्यात् प्रतप्ता समन्तात् क्रमेणैव शक्तिः ।
परिचये मरुतो मनसः स्थितौ झटिति दण्डहतेव
भुजङ्गमी । शयनमुत्सृजति क्षुधिता रुषा कवलयत्यध-
रानिलमूर्ध्वगम् । बिलं प्रविष्टे पवने ऋजुत्वं व्रजेत्
सुषुम्णान्तसमीरणानुगा । शक्तिस्तती योगिभिरेव
नित्यं श्रीमूलबन्धोऽभ्यासनीय आदरात्” हठस० ।
  • जालन्घरबन्ध ७ “खेचरी चित्तपीयूषप्रवाहपरिबन्धिनी ।
जालन्धरोऽमृतमरुत्प्रवाहपरिरोधकः । आकुञ्च्यं कण्ठं
हृदये निदध्यात् किञ्चित् स जालन्धरबन्ध एषः । अयं
करोत्यव्ययमर्कबक्त्रे पतत्सुधाया वपुषोऽमरत्वम् । बध्नाति
यत् कण्ठसिरासमूहं नाधस्ततो याति नभःस्रवज्जलम् ।
जालन्धरस्तन कृतः सुसिद्धैः स्यात् कण्ठदुःखौघवि-
नाशहेतुः” । “नृणां कण्ठसङ्कोचनेनैव नाडावुभे स्तम्भ-
येत्तेन मध्यस्थचक्रम् । इदं षोड़शारं च नाम्नोक्त-
माशु गते स्तम्भिवाबोः सुधापानमग्नौ । अमृतमहिमगुः
स्वमेष नाभिस्थितदहनः प्रपिवन् ज्वलत्यजसम् । नि
पृष्ठ ५४१०
खिलकमलतश्च्युतं तदग्निर्न पिबति पाति बन्धमेव धत्ते’
  • विपरीतक रणी ८ “यत्किञ्चित् स्ववते चन्द्रादमृतं दिव्यरूपि
च । तवसर्वं ग्रसते सूर्य्यस्तेन पिण्डो विनश्यति ।
तत्रास्ति कारणं दिव्यं सूर्य्यस्य मुखबन्धनम् । गुरूपदेशतो
ज्ञेयं न तु शास्त्रार्थकोटिभिः । ऊर्ध्वपादोऽन्वधो मस्तकः
स्यात् क्षणं वासरेऽथादिमेऽभ्यासवृद्ध्यैधयेत् । एवमभ्या-
सतो याममात्रं सदा मृत्युजित् स्याज्जराजिच्च षण्मा-
सतः । आरोप्य भूमाविति मस्तकं यो यामत्रयं तिष्ठति
चोर्ध्व पादः । विध्युक्तसंरुद्धसमीरवेगो मासत्रयात्
स्वाद्धि तदाऽम्रः सः । ऊध्वं सोमकलाजर्ल सुविमलं
कण्ठस्थलादुर्ध्वतो नासान्ते सुषिरे नयेच्च गगनद्वारं ततः
सर्वतः । ऊर्ध्वाव्यो भुवि सन्निपत्य नितरामुत्तानपादः
पिवेदेवं यः कुरुते जितेन्द्रियचयो नैवास्ति तस्य क्षयः ।
नित्याभ्यासादस्य हि जठराग्निर्वृद्धिमायाति ।
आहारोऽतस्तस्मै सम्पाद्यः साधकाय भूरिर्ज्ञैः । जितेन्द्रियो
यश्चलचित्तवृत्त्या प्राणावरोधेन कृतेष्टचिन्तनः विनिश्चलो
ऽर्द्धाङ्घ्रियुगस्तु तूष्णीं योगं भजन्नेव तदाऽमरो भवेत् ।
वलितं पलितं चास्य षण्मासान्नैव दृश्यते । याममात्रा-
भ्यासतोऽयं कालजित् स्यादिति क्रमः” हठच० ।
  • लम्बिका हठसङ्केते प्रसङ्गादत्रैव लम्बिकादिविधिर्दर्शितः
तत्रादौ जिह्वयालम्बनाय विधिर्यथा
“तालुमूलगतां यत्नात् जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रगते वायौ प्राणस्पन्दो निरुध्यते” तत्करण-
प्रकारादि “समुद्घर्षयेत्तालुमूलं रसज्ञासिरामूलमुच्चैश्च
सप्ताहमेतैः । सिरासिन्धुतीक्ष्णैः सहैयङ्गवीनैर्मलं सर्व-
माशोधयेत् तत्समुत्थम्” हठस० ।
  • छेदनम् “सकण्टवज्री लघुवृत्तपत्रनिभं सुशस्त्रं भृशतीक्ष्ण
धारम् । अङ्गुष्ठपर्वार्धसुविस्तृतं तदर्द्धेन्दुतुल्यं विमलं
ह्यरूक्षम् । दण्डस्तु कार्य्योऽस्य षड़ङ्गुलोऽग्रे समुच्छि-
देत्तेन च रोममात्रम् । उच्चैर्गतोत्संप्रतिबन्धहेतोर्न्यग्
भागसंस्थस्य कुचर्मणोऽस्याः । अधोर्ध्वतन्तूपमरक्तभासो
बन्धः कलाया अमिताभनाड्याः । मध्ये गतस्योद्भव
पीठतोऽस्य छिदेत् यवार्धोपरि नित्यमेव । संछेदनात् प्रागनु-
चोक्तचूर्णेनाघर्षयेज्ज्ञो रसनातलव्रणम् । घटीद्वयं गाढ
मिति त्रिवारं संछेदनादूर्ध्वमतन्त्र आचरेत् । संछेदकर्मो-
त्तरमस्ततन्द्रः सञ्चालनं दोहनमाविदध्यात् । अहर्निशं
तदगतचित्तवृत्तः कार्य्याः पटीतोककणास्तु भेदे ।
दीर्थं वितस्तिप्रमितं च विस्तृतं वेदाङ्गुलं स्यान्मृदुलं
सितञ्च । सूक्ष्मं कलावेष्टनवस्त्रलक्षणं प्रोक्तं पुराणै
रसनाभिचालने । आर्द्रेण चानेन कलां सुयुक्त्या
संवेष्ट्य चाङ्गुष्ठकतर्जनीभ्याम् । दोष्णोः सदाकर्षणचालने
स्वमभ्यासमाकृष्य बहिर्विदध्यात् । एवं दृढाभ्यासत
एव जिह्वा लम्बा भवेद्वै मृदुला सुपत्तला । आकर्षणेनैव
वदेत किञ्चित् सुसाधकः सुस्थिर एकमानसः” हठस० ।
“जिह्वां समालिप्य मधूग्रगन्धक्षोदेन सञ्चालनदोहने
सदा । कार्य्या रसज्ञा विधिनेति शीघ्रं स्यात् खेचरी
साधकपुङ्गवस्य । रंछेदसंचालनदोहनानां षण्मासमभ्यास-
युतः सदैव । नश्येत् कलामूलसिरोग्रबन्धो नासार्द्ध-
मुच्चै रसना स्पृशेत् स्वम् । छिन्नं कलामूलमलं
यदाखिलं छिन्द्यात् क्रमेणानु शनैस्तदान्तिके । सिद्धे
विलीनारुणवर्णके द्वे युक्त्या सदा च्छेदनयुक्तितो
बुधः । यदा लम्बिका कर्मणि स्वं रसज्ञा स्पृशेत्
नासिकार्द्धं तदा साधकस्य । अलं लम्बिकाकर्मणाऽनु
स्वमेषा कला प्रत्यहं छिन्नमूलेति दैर्घ्यम्” हठस० ।
“छेदनचालनदोहैः क्रमशः कलां वर्द्धयेत्तावत् । सा
यावद् भ्रूमध्यं विशति तदा खेचरी सिद्धिः । एवं कृते-
ऽथ रसना प्रयात्यनुभ्रूलतान्तविलम् । तिर्य्यक् कर्णा-
वधि हि चिवुकावधि सा स्वयं याति । अभ्यास इति
वष त्रयमत्र कृतस्तदा रसज्ञेयम् । ब्रह्मद्वारं प्रविशति
भित्त्वा भ्रूमध्यमूर्ध्वं गता” हठस० ।
  • वज्रोली ९ “प्रागपानध्विनोर्ध्वं” समाकुञ्चनं सुन्दरं सुन्दरी
वाभ्यसेत् पूरुषः । याति वज्रोलिकासिद्धिमत्यूमां
कायसिद्धेः प्रसूं विन्दुसिद्धिर्यथा । शलाकया धातुगणा-
न्तरोत्थया कनीनिकान्तः परिसृक्ष्मयाल्पकम् । रन्ध्रे
स्वलिङ्गस्य शनैः प्रवेशनाभ्यासक्रमाद्वायुगतिक्षमञ्चरेत्” ।
अस्यार्थः आदौ मूत्ररेचौषधेन दुष्टपूतिक्वथितौष्ण
मेहदोषोञ्झितं विशुद्धसाधनं विधाय ततस्तदल्पविल-
मल्पाभ्यान्तरं द्वादशाङ्गुलां कनीनिकाग्रसमां सरलां
विशुद्धसीसकस्य पत्तलां शलाकां शनैर्लघुहस्तेन लिङ्ग-
द्वारे क्रमेण समाहितः सततं विधाय तया तद्द्वारं
वायुगतागतक्षमं गुदापान इव कृत्वा प्रथमाभ्यासे
पात्रनिहितक्षीराकृष्टिमूर्ध्वानिलाकर्षणविधिना स्तोक
स्तोकं मन्दमूर्ध्वमाचरेत्” हठस० ।
“इति क्रमाभ्यासवृद्ध्या क्षीरपाने भगाख्यतः । दृढ़े नु
कामिनीयोनिपुष्पाकर्षणमभ्यसेत् । स्थानात् संचलितं
विन्दुमूर्द्ध्वमाकर्षयेदिति । अम्यसेत् साधकः सम्यक् या-
पृष्ठ ५४११
वत् स्थिरपदं भवेत् । यन्त्रितः शरनालेन फूत्कारं
वज्रकन्दरे । शनैः शनैः शकुर्वीत वायुसञ्चारकारणात्”
अस्यायमाशयः । “षोड़शाङ्गुलमानां तु प्रकुर्य्यात् वंश
नालिकाम् । सूक्ष्माग्रमूलां तां लिङ्गमुखे दत्त्वास्य
तन्मुखम् । धृत्वा फूत्कारमन्तेऽस्याः कुर्य्यात् वाढ़ं
मुहुर्मुहुः । प्रत्यहं तेन विवृतं लिङ्गद्वारं क्रमाद्भवेत् ।
ततो नाल्याऽनया तोयमल्पं फूत्कारतोऽन्तरे । लिङ्ग-
रन्ध्रेणस् गृह्णीयात् क्रमवृद्ध्या सुसाधकः । लिङ्गच्छिद्रेऽथ
विवृते क्षीराकृष्टिं ततो भजेत्” वज्रकन्दरे लिङ्गद्वारे ।
“अपानमाकुञ्च्य ततो बलेनोर्ध्वं दुग्धमाकृष्टिविधि-
क्रमेण । समभ्यसेन्निश्चलमल्पमल्पं भगे पतद्विन्दुमथोर्ध्व-
माहरेत्” हठस० ।
  • तद्भेदः सहजोली “अथ हि कुसुमितायां पुष्पमर्द्ध्वं स्वमूर्ध्नि
क्रमश उपरि कुर्य्यात् कुञ्चितात्लिङ्गनालात् । निज
उपगतविन्दुं सन्निबध्यानुकुर्य्यात् सुरतरसनिमग्नो लिङ्गसञ्चा-
लनानि । विन्दुः पाण्डुर एष चन्द्र उदितः सूर्य्यो
भवेदार्त्तवं सिन्दूरप्रतिमं रवेः पदगतं शुक्रं शशिस्थानके ।
ऐक्यं साध्वनयोः स्ववर्ष्मणि नृणां नो जायतेऽतो मृति-
रन्थोन्यं नृवधूरते निजमहिम्नैक्यं द्वयोर्विग्रहे ।
अभ्यासपाटवतया विदधाति योषिदेवं नुरूर्ध्वपरिकर्षणतः
सुविन्दुम् । यद्यार्त्तयं स्वमभिरक्षति योगिनी सा वज्रो
लेखेत्यखिलसिद्धिपदं प्रयाति । शक्तीरजों विन्दुरथं
महेशो द्वयोः सुयोमात् परिवभ्यतेऽखिलम् । वीर्य्यं
निजम् ह्यार्त्तवमेतयोस्तनावैक्यं हि वज्रोल्युदिता
सुसिद्धिदा । नहजोली त्वमरोली वज्रोल्या भेदतो मवतः ।
विन्दुं देहे बिभृयाद् येन च केन प्रकारेण । वज्रीणी
मिथुनोत्तरं नरबधूत्था स्वाङ्गसलेपनात् सदग्धाच्छगणोत्य-
याम्बुवृतया भूत्वा क्षणं संस्थिति । सैषोक्ता सहजोलिका
सुरनुतैरार्य्यादिनाथैः शुना वज्रोडीति नृणां यनोति
नियतं भोगेऽतिभुक्तेऽमृतस । आकृष्योर्ध्वं मूत्रमल्पा-
ल्पके तद्वारंवारं संसृजेन्मूत्रनालात् । आकृष्योर्ध्वं वायु-
ना यो हठेन नित्यं धत्ते विन्दुसिद्धिं स याति । इति
षण्मासाभ्यासनाद् गुरुणोक्तपथेन सन्ततं योगी । शान्तिं
गतः संभोगेन तस्य विन्दुः क्षयं व्रजति” हठस० ।
  • शक्तिचालनम् १० “कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी ।
कुटीलारुन्धती देवीशब्दाः पर्थ्यायवाचकाः । कन्दोर्द्धे
कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखं
नित्यं मुखेनाच्छाद्य तिष्ठति । येन संर्गिण गन्तव्यं ब्रह्म-
स्थामं निरामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमे-
श्वरी । उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् । कन्दोर्द्धे
कुण्डलीशक्तिर्बुद्ध्वा मोक्षाय योगिनाम् । बन्धनाय च मूढ़ा-
नां यस्तां वेत्ति स योनवित् । अम्भोधिद्वीपशैलानामाधारः
शेषकुण्डली । अमोघयोगतन्त्राणामाधारः कुण्डली तथा ।
कुण्डली कुटिलाकारा सर्पबत् परिकीर्त्तिता । सा शक्ति-
श्चालिता येन स मुक्तो नात्र संशयः । गङ्गायमुनयोर्मध्ये
बालरण्डा तपस्विनी । बलात्कारेण गृह्णीयात् तद्विष्णोः
परमं पदम् । इड़ा भगवती गङ्गा पिङ्गला यमुना नदी ।
इड़ापिङ्गलयोर्मध्ये बालरण्डा सरस्वती । पुच्छं प्रगृह्य
भुजगीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय सा
ऋज्वी मूर्द्धमुत्तिष्ठते हठात् । परिस्थिता चैव फणावती
सा प्रातश्च सायं प्रहरार्द्धमात्रम् । प्रपूर्य्य सौर्व्यात्
परिधानयुक्ता प्रगृह्य निर्य्यात्यतिचालिता सा । वितस्तिप्रमितं
दीर्घं विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टना-
म्बरलक्षणम् । वज्रासनस्थितो योगी चालयित्वा त
कुण्डलोम्” हठप्र० ।
  • तदङ्गसूर्य्यभेदनम् सूर्य्यादनन्तरं भस्त्रा कुण्डलीमाशु
बोधयेत् । भानोराकुञ्चनं कुर्य्यात् कुण्डलीं चालयेत्ततः ।
मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः । नासादक्षिण-
मार्गवाहिपवनात् प्राणोऽतिदीर्घीकृतः चन्द्रान्तः
परिपूरितामृततनुः प्राग्घण्टिकामस्तका । भिन्दन्
कालविशालवह्निपशगान् भ्रूरन्ध्रन्तड़ीगणान् तत्कार्य्यं
कुरुते पुनर्नवतरं जीर्णद्रुमस्कन्धवत् । कुण्डलीं
चालयित्वा तु कुर्य्याद्भस्त्रां विशेषतः । एवमभ्यासतो नित्यं
यमिनः शङ्कते यमः । सदान्यसेत् सूर्यभेदमुज्जावीं
चापि शीतलोम् । एवमभ्यासयुक्तस्व यमस्तु यमिनः
कुतः । मुहूर्त्तद्वयपर्य्यन्तं निर्भरं चाकनादसौ । उर्द्ध-
माकृष्यते किञ्चित् सुषुम्णागतकुण्डसी । मुहूर्त्तद्वय-
पर्य्यन्तं निर्भरं चामनादमौ । ब्रह्मचर्य्यरतस्यैव नित्यं
हितमिताशनैः” हठप्र० ।
  • समाघिक्रमः “अथेदानीं प्रवक्ष्यामि समाधिक्रमलक्ष-
णम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ।
सलिले सैन्धर्बं यद्वत् साम्यं भजति योगतः । तषात्म-
मनसोरैक्यं समाधिः सोऽभिधीयते । राजयोगस्य
माहात्म्यं कोवा जानाति तत्त्वतः । ज्ञानान्मुक्तिस्थितेः
सितिः गुरुवाक्येन लभ्यते । दुर्लभो विषयत्यागो
पृष्ठ ५४१२
दुर्लभं तत्त्वदर्शनम् । दर्लभा सहजावस्था सद्गुरोः
करुणां विना । विविधैरासनैः कुम्भैर्विचित्रकरणैरपि ।
प्रबुद्धायामादिशक्तौ प्राणः शून्थे विलीयते । उत्पा
शक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्थ
स्वयमेव प्रकाशते । सुषुम्णावाहिनि प्राणे शून्यं
विशति मारुते । तदा समस्तकर्माणि निर्मूलयति कर्म-
वित् । अमलो निर्मलः शून्यं जगदेतच्चराचरम् । चित्ते
समत्वमापन्ने वायुं व्रजति मध्यमे । एषाऽमरोली व
ज्रोलो सहजोली मताऽपि च । ज्ञानं कुतो मनसि जीवति
देवि! तावत् प्राणेऽपि जीवति मनो म्रियते न तावत् ।
प्राणमनोद्वयमिदं विलयं प्रयाति मोक्षं स गच्छति
नरो न कथञ्चिदन्यः । रसस्य मनसश्चैव चञ्चलत्वं
स्वभावतः । रसो बद्धो मनो वद्धं किं न सिध्यति
भूतले । मूर्च्छितो हरते व्याधिं मृतो जीवयति स्वयम् ।
वद्धः स्वेचरतां धत्ते रसो वायुश्च भैरवि! । इन्द्रियाणां
मनो नाथो मनोनाथश्च मारुतः । मारुतस्य लयो नाथः
स लयो नादमाश्रितः । अयमेव तु मोक्षाख्यो अस्तु
वापि मतान्तरे । मनःप्राणलयौ नादमैकीकृत्य प्रवर्त्तते ।
प्रनष्टोच्छासनिःश्वासप्रध्वस्तविषयग्रहः । निश्चेष्टा निर्वि-
काराश्च लयं यान्ति च योगिनः । उच्छिन्नसर्व-
लङ्कल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि
मनोवाचामगोचरः । यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय
सनातनी । स्वात् शक्तिः सर्वभूतानां दृष्टिर्लक्ष्ये
न सङ्गता । वेदशास्त्रपुराणाद्याः सामान्यगणिका इव ।
एकैव शाम्भवी मुद्रा सर्वतन्त्रेषु गोषिता । अन्त-
लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषयर्जिता । एषा तु
शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता । अन्तलक्ष्यविलौनचित्त
पवनो योगी यदा वर्त्तते दृष्ट्या निश्चलतारया
बहिरसौ पश्यन्न पश्यत्यपि । सुद्रेय खलु शाम्भवो भवति
सायुष्मत्पसादाद्गुरोः शून्याशून्याविवर्जिते स्फुरति यत्तत्त्वं
पद शाम्भवम् । अर्द्धोद्वाटितलाचनः स्थिरमना नासाग्रदत्ते
क्षणः । चन्द्रार्कावमिलीनतामुपनयेन्नैष्यन्दभावान्तरे ।
ज्योतीरूपमशपबाह्यरहित ददाप्यमान परम् तत्त्वं
तत्पदमेव वस्तु परमं वाच्यं किमत्राधिकम् । श्रीशा-
म्भव्याः खेचर्य्याश्च अवस्थाचत्सभेदतः । तारे ज्योतिःषु
सयोज्य किञ्चितुज्वालयेद् भ्रुवौ । पूर्वयोगस्य
मार्गोऽयमुन्मनीकारनक्षणः । केचिदागमजालेन
कचिन्निवमसर्ङ्कुलाः । कपितर्केण सह्यन्ति गैव जानन्ति
वारकम् । षाताकाद्यद्वितीवशिखरे मेरुमूले तदस्ति-
तत्त्वं चैतत् प्रवदति सुधीः सन्मुखं निन्मगानाम् ।
चन्द्रात् सारः स्रवति वपुषस्तेन मृत्युर्नराणान्तं बध्नी-
यात् स्वकरणभिदा नान्यथा कायसिद्धिः । दिवा न
पजयेल्लिङ्गं रात्रौ नैव प्रपूजयेत् । सततं पूजयेल्लिङ्गं दिवा-
रात्रौ च पूजयेत् । सुचिरं ज्ञानजनकपञ्चस्रोतःसम-
न्वितम् । तिष्ठते खेचरौ मुद्रा तस्मिन् स्थाने न संशयः ।
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैव
खेचरी नाम मुद्रा सिद्धैर्नमस्कृता । इड़ापिङ्गलयोर्योगे
शून्ये चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं
पुनः पुनः । सूर्य्याचन्द्रमसोर्मध्ये निरालम्बे तले पुनः ।
संस्थिता व्योमचक्रेण सा सुद्रा नाम खेचरी । सा
मयोद्भेदिता वामा साक्षाच्च शिबवल्लभा । पूरयेन्मारुत
दिव्यं सुषुम्णापश्चिमे मुखे । पुरस्ताच्चैव पूर्य्येत
निश्चिता खचरो भवेत् । अभ्यसेत् स्येचरीमुद्रामुनमनी
सा प्रजायते । अभ्यसेत् खेचरीं ताब्दयावत् स्याद्यो-
गनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ।
भ्रुवोर्मध्ये शियस्थानं मनस्तत्र विलीयते । ज्ञातम्यं
तत्पदं तुर्य्य तत्र कालो न विद्यते । चन्द्रसूर्य्यद्वयोर्मध्ये
मुद्रा दद्याच्च खचरीम् । निरालम्बे महाशूग्ये व्योमचक्रे
व्यवस्थिताम् । निरालम्ब मनः कृत्वा न किञ्चिदपि
चिन्तयेत् । सबाह्यान्वरे व्योम्नि घठवत् तिष्ठति ध्रुवम् ।
वाह्यवायुर्यथा लीनः खस्य मध्ये न संशयः । स्वस्थार्न
गच्छति प्राणः सूर्य्याङ्गे पवने तथा । एवमभ्यस्यमानस्य
वायुमार्गे दिवानिशम् । अभ्यासाज्जीर्य्यते वायुर्मन-
स्तत्रैव लीयते । अमृत प्लावयेद्देहमापादतलमस्तकम् ।
सिध्यत च महायोगो महाबलपराक्रमः । शक्तिमध्ये
मनः कृत्वा मनः शक्तेस्तु मध्यगम् । मनसा चित्त-
मालोक्य धारयेत् परम पदम् । खमध्ये कुरु चात्मान-
मात्ममध्ये च खं कुरु! । आत्मानं खमयं कृत्वा न
किञ्चिदपि चिन्तयत् । बाह्याचन्ता न कत्तव्या तथैवान्तर-
चिन्तनम् । सर्वचिन्तां परित्यज्य न किञ्चिदपि चिन्त-
वेत् । सङ्कल्पमात्रकलनाच्च जगत् समग्रं सङ्कल्पमात्रकल-
नाद्धिमनोविलीनम् । सङ्कल्पमात्रमिदमुत्सृज निर्विकल्प-
माश्रित्य निश्चलमवाप्नु मिहात्मशान्तिम् । कर्पूरं सलिले
यद्वत् सैन्घवं सलिले यथा । तथा सन्घीयमानं च
मनस्तत्त्वे विलीयते । ज्ञेयं सर्वमतीतञ्च ज्ञानञ्च मन उच्यते ।
ज्ञानं ज्ञेयं मनश्चैव नान्थः पुन्था द्वितीयदः । मनो
पृष्ठ ५४१३
श्यमिदं सर्वं यत्किञ्चित् सचराचरम् । मनसोह्यु-
न्मनीभावे द्वैतभावः प्रणश्यति । ज्ञेयवस्तुपरित्यागा-
द्विलयं याति मानसम् । मानसे विलयं याते कैवल्य-
मपि कल्पते । लयो लय इति प्राहुः कीदृशं लयलक्ष
णम् । स पुनर्वासनोत्थानो लयोविषयविस्मृतिः । एवं
नानाविधोपायाः सम्यक्स्वानुभवान्विताः । समाधि-
मार्गाः कथिताः पूर्वाचार्य्यैमहात्मभिः । सुषुम्णायै
कुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नम
स्तभ्यं महाशक्त्यै चिदात्मने । आसक्ततत्त्वबोधानां मूढ़-
नामप्रि सन्मतम् । प्रोक्तं गोरक्षनाथेन नादोपास
नमुच्यते” हठप्र० ।
  • नादानुसन्धानप्रशंसा श्री आदिनाथेन सपादकोटिप्रकाराः
काथता जयन्ति । नादानुसन्धानकमेव कार्य्यं मन्यामहे-
नान्यतम लयानाम् । मुक्तासनस्थितो योगी मुद्रा
सन्घाय शाम्भवीम् । शृणयादृक्षिणे कर्णे नादमेकान्तके
सुधीः । काष्ठेः प्रवर्त्तितो वह्निः काष्ठेन सह शाम्यति ।
नादे प्रवर्त्तितं चित्तं नादेन सह लीयते । श्रवण-
मुखनयननासानिरोधनेनैव कर्त्तव्यः । सुषुम्णामार्गेण
स्फुटयमकः श्रूयते नादः” हठप्र० ।
“आरम्भश्च घटश्चक तथा परिचयस्तथा । निष्पत्ति-
श्चेति योगषु स्यादवस्थाचतुष्टयम् । विस्मृत्य सकलं
वाह्यं नादे दुग्धाम्बुवन्नरः । एकीभूयाथ सहसा चिदा-
काशे विलीयते । औदासीन्यपरो भूत्वा सदाभ्यासेन
संयमी । उन्मनीकरणं सद्यो नादमेपाबधारयेत्” । शति
काले चौपटी वा कटी वा पथ्याहारे गोपथे वा पथे वा
भक्ष्ये भिक्षावृन्दमारण्यकन्दं पाणौ द्रोणीकर्परं भोज्य
पात्रम् । सर्वचिन्तां परित्यज्य सर्वकाले च सर्वदा । नाद
मेवानुसन्धत्ते नादे चित्तं विलीयते” हठप्र० ।
  • आरम्भावस्था “ब्रह्मग्रन्थिमेवेद्भिन्न आनन्दः शून्यसम्भवः
विचित्रक्षणिको देहे श्रूयमेऽनाहनो ध्वनिः । सम्पूर्ण-
हृदये शून्ये आरम्भो योगवान् भरेत्” हठप्र० ।
  • घटावस्था “द्वितीयायां घटोकृत्य--व युगवति मध्यमः । दृढ़ा
सनो भवेद्यागो ज्ञानी देवसमस्तथा । विष्णुग्रन्थिर्यदा-
भिन्नः परमानन्दसूचकः । अतिशून्यपिभेदश्च मेरी-
शब्दस्तथा भवेत्” हठप्र०
  • परिचयावस्था “प्रतीयग्रन्थिभेदेषु जायते मर्दल
ध्वनिः । महाशून्यं तथा याति सर्वासिद्धिसममाश्रयम् ।
चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः दोषो
दुःखक्षुधानिद्राजरामृत्युविवर्जितः । रुद्रग्रन्थिं ततो
नित्त्वा सर्वपीठगतोऽनिलः” हठप्र० ।
  • निष्ठावस्था “निष्ठातो वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ।
एकीभूतं तथा चित्तं राजयोगाभिधायकम् । सृष्टिसंहा-
रकर्त्तासौ योगीश्वरसमो भवेत् । अस्तु वा मास्तु वा
मुक्तिरत्रै{??}खण्डितं महत् । लयामृतमिटं सौख्यं
राजयोगादवाप्यते । राजयोगपदं प्राप्तं सुखोपायश्च
चेतसाम् । हठं विना राजयोगो राजयोग विना हठः ।
सद्यः प्रत्ययसन्धायी जायते नादजो लयः हठप्र० ।
  • नादानुसन्धानं तत्फलञ्च “नादानुसन्धानसमाधिभाजां योगी-
श्वराणां हृदये प्ररूढ़म् । आनन्दमेकं वचसामवाच्य
जानाति तत्त्व गुरुनाथ एव । कर्णो पिधाय हस्ताभ्यां यं
शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद्यावत्
स्थिरपद व्रजेत् । सर्वचिन्तां परित्यज्य सावधानेन चेतसा ।
नादमेवानुसन्धत्तं योगसाम्राज्यमिच्छता । मकरन्दं पिबन्
भृङ्गो गन्धान्नापेक्षते यथा । नादासक्तं तथा चित्तं
विषयान्न हि काङ्क्षति । नादश्रवणतश्चित्तमन्तरङ्गभुज-
ङ्गमः । विस्मृत्य सर्वमेकाग्रं कुत्रचिन्न हि धावति ।
मनोमत्तगजन्द्रस्य विषयोद्यानचारिणः नियामनसम-
थाऽयं निनादो निशिताङ्कुशः । नादोऽन्तरङ्गसारङ्ग-
बन्धन वागुरायते । अन्तरङ्गतुरङ्गस्य रोधे बाधायतेऽपि
च । अन्तरङ्गस्य जविनो वाजिनः परिघायते । नादो-
पास्तिरतो नित्यमवधार्य्यापि योगिनः । अभ्यस्यमानो
मादाऽय बाह्यमावर्त्तयेत ध्वनिम् । पक्षाद्विक्षेपमखिलं
जित्वा योगी सुखी भवेत् । श्रूयते प्रथमाभ्यासे नादी
नानाविधो महान् । वर्द्धमाने ततोऽभ्यासे श्रूयते
सूक्ष्मसूक्ष्मतः । आदौ जलधिजीमूतभेरीनिर्झरनि-
स्वनः । मध्ये मर्दलशङ्खेत्थघण्टाकोलाहलस्तथा । अन्ते
तु किङ्किणीशब्दवीणाभ्रमरनिस्वनः । इति नानाविधो
नादः श्रूयते देहमध्यतः । महति श्रूयमाणेऽपि
मेघभेर्य्यादिके ध्वनौ । तत्र सूक्ष्मतरं ध्वानं नादमेव
परामृशेत् । यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
तत्रैव तत् स्थिरीभूय तेन सार्द्धं विलीयते । घण्टा-
निनादसक्तस्य शब्दान्तःकरणस्य तु । अनाहतस्य शब्दस्य
तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्रतं ज्योति-
र्ज्ञेयस्यान्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः
परमं पदम् । तावदाकाशसङ्कल्पो यावत् शब्दः प्रवर्त्तते ।
निःशब्दं तत्परं ब्रह्म परमात्मा समीर्य्यते । यत् किञ्चि-
पृष्ठ ५४१४
न्नामरूपेण श्रूयते शक्तिरेव सा । यस्तच्छ्रोता निरा-
कारः स एव परमेश्वरः । नादः शक्तिरिति ज्ञेयं नाद
ज्ञानं सदाशिवः । ज्ञेयज्ञाने विलीने च सोन्मन्थेवा-
वशिषग्रते । नादोयावान् मनस्तावन्नादान्ते तु मनोन्मनी ।
सशब्दं कथितं व्योम्नि निःशब्दं ब्रह्म कथ्यते । सदा
न्यदानुसन्धानात् संक्षीणाः सर्ववासनाः । निरब्जने विली-
यन्ते निश्चितं मारुतात्मनः । नादकोटिसहस्राणि
विन्दुकोटिशतानि च! सर्वे तत्र लयं यान्ति यत्र देवी
निरञ्जना” हठप्र० ।
  • हठलोगफलम् ईश्वरमीनसंवादे “यदा परिचये शक्तिश्चलि
तोर्ध्व मुपैति खम् । षट्चक्राणि क्रमाद्भित्त्वा तदा स्यु
रणिमादयः । पुरा ग्रन्थित्रयं भित्त्वा यात्यूर्ध्वं मरुतो
रगी । स्फुटन्ति पृष्ठवंशास्थिग्रन्थयो योगिनस्तदा ।
वायुस्तदैव सर्वाङ्गे नीनोभवति सञ्जितः । धीरैः केवल-
कुम्भ स उच्यते सर्वसिद्धिदः । मूलाधारं यदाऽपानो
मित्त्वोर्द्धं याति वेगतः । वदातीतानागतज्ञो योगी भवति
सत्त्वसीः । स्थितिं भित्त्वाऽर्द्धगाऽपानक्षोभिता स्थाद्यदो-
रगो । तदा नादोत्पत्तिरस्य जायते योगिनो हृदि । मृद
ङ्गनादोत्पत्तिस्तु मणिपूरभिदा भवेत् । अनाहतविभेदेन
घण्टाध्वनिरुदेति च । विशुद्धचक्रभेदेन यन्त्रनादः प्रजा-
यते । यदा त्वाज्ञाचक्रभेदस्तदोपैति मनोलयम् ।
सहस्रदलकमलं वायुना शक्तिराव्रजेत् । यदा तदा मुनि-
स्तिष्ठेदाकल्पं सहजेऽव्ययम्” । पवनयोगसंग्रहे “महा-
मुद्रां समभ्यस्य महाबन्धमतः परम् । महाबेधञ्च
नियत प्रकुर्य्याच्छक्तिचालनम् । आसनं सुदृढ़ं बद्ध्वा मूल
बन्धं विधाय च । उड्रियानं तथा बन्धं ततो जालन्ध-
राभिधम्” । “अभ्यसेदिति सम्बन्धः ।
“प्राणे सुषुम्णां सम्प्राप्ते नादोऽन्तः श्रूयतेऽष्टधा । च
ण्टादुन्दभि शङ्खान्धिवीणावेण्वादितालवत् । तनूनपात्त-
डितारातारेशतपनोपनम् । ब्रह्मनाडीं गते प्राणे विम्ब
रूपं प्रकाशते । तथाच विश्वरूपाचार्य्याः “यदा संक्षीयते
प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिः
मोऽभिधायते । मनःस्थैर्य्यात् स्थिरो वायुस्ततो विन्दुः
स्थिरो भवेत् । विन्दुस्थैर्य्योदयात् सत्यं पिण्डस्थैर्य्यं
प्रजायते” । सैषा निष्पत्तिदशा साषकस्य राजयोगा-
रम्भ इति तथा च हठप्रदीपिकायाम् । “प्रनष्टोच्छ्वासनिः-
स्वासः प्रध्वस्तविषयज्वरः । निश्चिष्टो निर्विकारश्च लयो
जयति योगिनः । तथा चोक्तं ग्रन्थान्तरे “शुष्के मले
तु वायोः स्याद्गतिरस्स्वलिता ततः । अधोगतिं
विहायाशु भवत्यूर्द्धमुखस्ततः । अपानस्त्र्ध्वगो भूत्वा
वह्निना सह गच्छति । प्राणस्थानं ततो वह्निः प्राणा-
पानौ च सत्वरम् । मिलित्वा कुण्डलीं नीत्वा प्रसूतां
कुण्डलीं पुनः । प्रसह्य विंशतिस्थानं सुषुम्णा बहुगन्धि-
कम् । ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुण समुद्भवम् । सुषु-
म्णा वदनस्थासा प्रयात्यूर्द्धञ्च सत्वरम् । विष्णुग्रन्थिं प्र
यात्युच्चैः सत्वजं हृदि संस्थितम् । वेगेन महता गच्छेद्वि-
ष्णुग्रन्थं विभिद्य सा । ऊर्द्धं गच्छति यत्रास्ते रुद्रग्र-
न्थिस्तमोभवः । तत ऊर्द्ध्वं सुषुम्णाया याति शीतांशु-
मण्डलम् । आकुलाख्यं तु तच्चक्रं दलैः षोडशभिर्वृ-
तम् । तत्र शीतांशुसम्भूतं द्रावं शोषयतेऽनिशम् ।
चलिता प्राणवेगेन रक्तपित्तरवेर्गृहम्” हटम० ।
“योगिनः कालवञ्चनोपायो यथा “ज्ञात्वा कालं निजं
योगी लयस्थानं समाश्रितः । युञ्जीत योगं कालस्य
वञ्चनाय यथाक्रमम् । बद्धसिद्धासने देहं पूरयेत्
प्राणवायुना । कृत्वा दण्डस्थिरं बुद्ध्या दश द्वाराणि
रोधयेत् । बद्धा च खेचरीं मुद्रां ग्रीवायाञ्च
जनन्धरीम् । अपाने मूलबन्धञ्च उड्डिय नं तथेदरे ।
उत्थाप्य भुजगीं शक्तिं मूलाधाराम्बुज स्थिताम् ।
सुषुम्णान्तर्गतां पञ्चचक्राणां भेदिभीं शिवाम् । जीवं
हृदाश्रयं नीत्वा यान्तीं बुद्धिमनोयुताम् । सहस्र-
दलमध्यस्थशिवे लीनां सुधारयेत् । यतः सुधाकरो-
द्भूतममृतं तेन मूलतः । सिञ्चन्तीं सकलं देहं प्लाव-
यन्तीं विचिन्तयेत् । तया सार्द्धं ततो योगी शिवेनै-
कात्मतां ब्रजेत् । परानन्दमयो भूत्वा चिद्बत्तिमपि
संत्यजेत् । ततोऽलक्ष्यमनाभासमहभावविवर्जितम् ।
सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम् । स एव
कालः सशिवः ससर्वो नास्त्यतःपरः । कः केन हन्यते
तत्र म्रियते नापि कश्चन । ततो व्यतोते समवे कालस्य
भ्रान्तिरूपिणि । योगी सुप्तोत्थित इव प्रतिबोधे ब्रबो-
धितः । एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।
कालं कलितसंसारपौरुषेणाद्भूतं हि तम् । ततस्त्रिभुवने
योगी विचरत्येक एव सः । पश्यन् संसारवैचित्र्यं
स्वेच्छया निरहङ्कृतिः” हठस० ।

हठालु पु० हठः प्लवमानः आलुरिव । कुम्भिकायाम् ।

(पाना) शब्दच० ।

हठी स्त्री हठ--अच् गौरा० ङीष् । वारिपर्ण्याम् (पाना) धरणिः ।

पृष्ठ ५४१५

हडि पु० हठ--इन् पृषो० । पशुमारणसाधने काष्ठयन्त्रभेदे

(हाड़िताठ) शब्दर० ।

हडिक पु स्त्री० हठ--इकक् पृषो० । नीचजातिभेदे (हाड़ि) शब्दमा० स्त्रियां ङीष् ।

हड्ड न० हठ--ड डस्य नेत्त्वम् पृषो० । अस्थ्नि (हडि) ।

संज्ञायां कन् । नीचजातिभेदे । (हाड़ि) शब्दमा० ।
इन् हड्डिरप्यत्र ।

हड्डज न० हड्डात् जायते जन--ड । अस्थिसारे मज्जायां शब्दच० ।

हड्डिक पु० हडिक--स्वार्थे क । (हाड़ि) जातिभेदे स्त्रियां

जातित्वात् ङीष् । स च वणः “सद्यश्चाण्डालकन्यायां
नेटवीर्य्येण शौनक! । बभूवतुस्तौ द्वौ पुत्रौ हड्डिकः
शौण्डिकस्तथा” ब्रह्मवै० व्र० ख० १० अ० ।

हण्डा स्त्री हन--डा डस्य नेत्त्वम् । १ वृहति मृत्पात्रभेदे

(हाँड़ा) नाट्योक्तौ नीचसम्बाधने अव्य० । हञ्जावत्
आवन्तोऽपि शेषार्थे स्त्री भरतः ।

हण्डिका स्त्री क्षुद्रा हण्डा कन् । क्षुद्रे मृत्पात्रे (हाँड़ि) ।

हण्डिकासुत पु० हण्डिकायाः सुत इव । क्षुद्रे मृण्मये

हण्डिकाकारे (हाँड़ि) त्रिका० ।

हण्डे अव्य० हन--डे डष्य नेत्त्वम् । नाट्योक्तौ नीचसम्बोधने अमरः ।

हत त्रि० हन--क्त । १ नाशिते २ प्रतिहते ३ प्रतिबद्धे ४ मागा

रहिते अमरः ५ गुणिते च । भावे क्त । ६ हनने ७ गुणने च
न० ।

हतक त्रि० हत इव नष्टप्रायत्वात् कन् । नष्टप्राये (मड़ा) ।

हताश त्रि० हता आशा यस्य । १ आशाशून्ये २ निर्दये

२ पिशुने च मेदि० ४ बन्ध्ये शब्दर० ।

हति स्त्री हन--भावे क्तिन् । १ हनने २ मारणे ३ व्याघाते

४ अपकर्षे ५ गुणने च ।

हत्नु पु० हन--क्त्नु । १ व्याधौ २ शस्त्रे च उणा० ।

हत्या स्त्री हन--भावे क्यप् । १ मारणे बधे प्राणवियोगानु-

कुलव्यापारे “ब्रह्महत्या सुरापानम्” स्मृतिः २ हनने च ।

हथ त्रि० हन--क्थ । विषण्णे उणादि० ।

हद विष्ठोत्सर्गे भ्वा० आ० अक० अनिट् । हदते अहत्त ।

हद्दा स्त्री ताजकोक्ते पञ्चवर्गीबलानयनोपयोगिनि ग्रहभेद-

स्वामिकराशिभेदस्यांशभेदे यथाक्तं नील० ता०
“मेषेऽङ्गतर्काष्टशरेषुभागा जीवास्फुजितज्ञारशनै-
श्चराणाम् । वृषेऽष्टषण्णागशरानलांशाः शुक्रज्ञजीवा-
र्किकुजेशहद्दाः । युग्मे षड़ङ्गेषुनगाङ्गभागाः सौम्या
स्फुजिज्जीवकुजार्किहद्दाः । कर्केऽद्रितर्काङ्गनगाब्धिभागाः
कुजास्फुजिज्ज्ञेज्यशनैश्चराणाम् । सिंहेऽङ्गभूताद्रि-
रसाङ्गभागा देवेज्यशुक्रार्किबुधारहद्दाः । स्त्रियां
नगाशाब्धिनगाक्षिभागाः सौम्योशनोजीवकुजार्कि-
नाथाः । तुले रसाष्टाद्रिनगाक्षिभागाः कोणज्ञजीवास्फु-
जिदारनाथाः । कीटे नगाब्ध्यष्टशराङ्गभागाः भौमा-
स्फुजिज्ज्ञेज्यशनैश्चराणाम् । चापे रवीष्वम्बुधिपञ्च
वेदा जीवास्फुजिज्ज्ञारशनैश्चराणाम् । मृगे नगाद्र्यष्ट-
युगश्रुतीनां सौम्ये ज्यशुक्रार्किकुजेशहद्दाः । कुम्भे
नगाङ्गाद्रिशरेषुभागाज्ञशुक्रजीवारशनैश्चराणाम् । मीने-
ऽर्कवेदानलनन्दपक्षाः सितेज्यसौम्यारशनैश्चराणाम् । त्रिं-
शत्स्वभे विंशतिरुच्चभे स्वे हद्देऽक्ष ५ चन्द्रादशकं द्रिकाणे” ।

हन बधे गतौ च भ्वा० प० सक० अनिट् । हन्ति प्रणिहन्ति

प्रहन्व (ण्वः) जहि अवधीत् । जथान कर्मणि अघानि
अवधि । णिच् घातयति जिघांसति जघंन्यते” “कुञ्जं
हन्ति कुशादरि” इत्यादावालङ्कारिकाः गतौ
निहतार्थतामाहुः ।
  • अभि + आघातभेदे केनचित् पदार्थेन संयोगभेदे अभिघातः ।
  • अव + तुपाद्यपसरसार्थव्यापारभेदे व्रीहीनवहन्ति ।
  • आ + केनचित् पदार्थेन संयोगानुकूलव्यापार आहन्ति आघातः ।
स्वाङ्गकर्मणि अकर्मत्वे च आत्म० वक्ष आहते ।
  • प्रति आ + प्रत्याघाते प्रतिबन्धे प्रत्याहन्ति ।
  • वि + आ परस्परेण विरोधे बिगेषेण ताडिते च व्याहन्ति व्याघतः
  • उद् + ऊर्ध्वं गतौ उत्तोल्य हनने च ।
  • उप + उद् + आरम्भे उपोदथातः आरम्भार्थः सङ्गतिभेदः ।
  • नि + निशेषेण हनने स्वरान्तरथातेन उदात्तस्वरसम्पादने च
  • निर् + निःशेषेण हनने वज्रादिशब्दे च । “निर्घाते भूमि-
चसने मनुः ।
  • परा + प्रतिबन्धे निरोधे ।
  • प्रति + प्रतिराधे प्रतिकूलगतौ च ।
  • वि + अति + परस्परहनने व्यतिहारेऽपि न आत्म० । व्यतिघ्नन्ति योधाः ।
  • सम् + सम्यक् हनने समूहभावे अक० ।
  • हन् अव्य० हन--भावे विच् । १ रुषाक्तौ २ अनुनये च मेदि० ।
कर्त्तरि विच् । ३ हननकर्त्तरि त्रि० वृत्रहा ब्रह्महा ।

हन त्रि० हन कर्त्तरि अच् । हननकर्त्तरि सि० कौ० ।

हनन न० हन--भावे ल्युट् “स्यात् प्राणवियोगफलव्यापारी

हननं स्मृतम्” इत्युक्ते १ व्यापारभेदे २ गुणने च ।

हनील पु० हन--इन् ङीष् हन्यां लीयते ली--ड । केतकीवृक्षे रत्नमा० ।

हनु(नू) पुंस्त्री० हन--उन् स्त्रीत्वे वा--ऊङ् । १ कपोलद्वयोप-

रिस्थे मुखभागभेदे २ हट्टविलासिन्यां स्त्री अमरः ।
३ रोगे ४ अस्त्रभेदे ५ मृतौ च स्त्री जटाधरकोषः ।
पृष्ठ ५४१६

हनुग्रह पु० हनुजाते रोगभेदे तन्निदानादि “जिह्वा निर्ले-

खनाच्छष्कभक्षणादभिघाततः । कुपितो हनुमूलस्थः
स्रंसयित्वाऽनिलो हनुम् । करोति विवृतास्यत्वमथ वा
संवृतास्यताम् । हनुग्रहः स तेन स्यात् कृच्छ्र च्चर्वण-
भाषणम्” । स्रंसयित्वा अधःकृत्वा विवृतास्यत्वं व्यात-
मुखत्वम् । निर्लेखनं कर्षणम् शुष्कं चणकादि संवृतास्यत्वं
दन्तलग्नताम्” भावप्र० हनुस्तम्भाऽप्यत्र ।

हनु(नू)मत् पु० हनु(नू) + अस्त्यर्थे मतुप् । रामस्य

अनुचरे अञ्जनागर्भजाते पवनतनये वानरभेदे त्रिका० ।

हनूष पुंस्त्री० हन--ऊषन् । राक्षसे त्रिका० स्त्रियां ङीष् ।

हन्त अव्य० हर्न--त । १ हर्षे २ अनुकम्पायां ३ विषादे अमरः ।

४ वाक्यारम्भे ५ आर्त्तौ ६ वादे ७ सम्भ्रमे शब्दच० । ८ खेदे
मेदि० ९ अन्तकल्पने च अजयपालः ।

हन्तकार पु० हन्तेत्यस्य कारः करणं उच्चारणम् वा

कृ--घञ् । १ अतिथये अन्नदाने २ हन्तशब्दप्रयोगे च ।

हन्तु पु० हन--तुन् । १ मृत्यौ २ वृषे च ।

हन्तृ त्रि० हन--तृच् । १ हननकर्त्तरि २ सततहननानुशील-

यितरि च स्त्रियां ङीप् । “महिषासुरहन्त्र्याश्च प्रतिष्ठा
दक्षिणायने” देवप्र० त० ।

हन्न त्रि० हद--क्त । कृतपुरीषोत्सर्गे अमरः ।

हपुषा स्त्री हेति पुष्यति पुष--क । मरीचवृन्तवद्दीर्घकृष्णवर्ण-

वस्तुनि बणिग्द्रव्यविशेषे । पृषो० षस्य सः तत्रार्थे ।
“हपुषा हपुसा विश्रा पराऽश्वत्थफला स्मृता । मत्स्य-
गन्धा प्लीहहन्त्री विषथ्नी धाङ्क्षनाशिनी । हपषा दी
पनी तिक्ता मृदूष्णा तुवरा गुरुः । पित्तीदरप्रमेहार्शो
ग्रहणीगुल्मशूलहृत् । पराप्येतद्गुणा प्रोक्ता रूपभेदो
द्वयोरपि” भावप्र० ।

हम् अव्य० हा--डगु । १ रुषोक्तौ २ अनुनये च मेदि० ।

हम्भा(म्मा) स्त्री हम् + भा--हम्म--अङ् वा । गवां ध्वनौ

त्रिका० पृषो० । हम्बाप्यत्र हेमच० ।

हम्म गतौ भ्वा० प० सक० सेट् । हम्मति । अहम्मीत् ।

हय गतौ सक० क्लान्तो अक० भ्वा० प० सेट । हयति

अहयीत् ।

हय पुंस्त्री० हय--हि--वा अच् । १ थोटके अमरः स्त्रियां

योपधत्वेऽपि हयगवयेत्यादिना ङीष् । अश्वशब्दे
दृश्यम् । तत्र वर्ण्यपदार्थाः कविस० उक्ता यथा
“औनन्यं वेगस्तेजश्च तथा सल्लक्षणस्थितिः । खुरोत्खातरजो
रूपं जातिर्गतिविचित्रता” । तस्य शकुनाद्युक्तं वसन्त-
राजशाकुने यथा “हेषारवं मुञ्चति वामतायः क्षणक्ष-
तिर्दक्षिर्णपादघातै । कण्डूयते दक्षिणमङ्गभागं तुङ्गं
तुरङ्गः स पद ददाति”

हयकातरा स्त्री हयः कातरो यस्याः ५ त० । अश्वकातरा-

ख्यवृक्षे “कातरा हयपर्य्यायैः कातरान्तैः प्रकीर्त्तिता ।
अश्वकातरिका तिक्ता वातघ्नी दीपनी परा” राजनि० ।

हयगन्ध पु० हयस्येव गन्धोऽस्य । १ काचलवले २ अश्वगन्धा-

याम् ३ अजमोदायाञ्चं स्त्रा राजनि० ।

हयग्रीव पु० हयस्येव दीथां ग्रीवाऽस्य । १ विष्णरवतारभदे

२ दैत्यभेदे च “हयग्रीवेण युयुधे तत्र देवो जगत्पतिः ।
हयग्रीवं यत्र हत्वा मणिकूटं तथागम हं कालिपु०
८२ अ० । ३ दुर्गायां स्त्री तन्मूर्त्तिलक्षणं अश्वाशरम्
शब्दे ५१४ पृ० दृश्यम् । ४ राजार्षभेदे “यद्वृत्तं पूर्वराजर्षे
र्हयग्रीवस्य पाण्डव!” भा० शा० २४ अ० ।

हयग्रीवहन् पु० हयग्रीवाख्यं दैत्यं हतवान् हन--क्विप् ।

विष्णौ हेमच० ।

हयङ्गष पु० हयमुच्चैःश्रवसं कषति कष--खच् । १ मातलौ

इन्द्रसारथौ त्रिका० । २ अश्वचालके च ।

हयन न० हि--गतौ करणे ल्यट् । कर्णीरथे अमरः ।

हयपुच्छी स्त्री हयम्य पुच्छाकारोऽस्त्यस्याः अच् गौरा०

ङीष् । माषपर्ण्याम् अमरः ।

हयप्रिय पु० ६ त० । १ यवे हेमच० । २ अश्वगन्धाया ३ खर्जू

र्य्याञ्च स्त्री राजनि० ४ अश्ववल्लभे त्रि० । हयेष्टादयोऽप्यत्र

हयमार पु० हयं मारयति निषेवणात् मृ--णिच्--अण् ।

करवीरे राजनि० ण्वुल् । तत्रैव अमरः ।

हयमारण पु० हयं मारयति मृ--णिच्--ल्यु । अश्वत्थलक्षे शब्दच० ।

हयवाहन पु० हयो वाहनमस्य । सूर्य्यपुत्रे रेवन्ते हेमच० ।

२ अश्ववाहनयुक्ते त्रि० । ६ त० । ३ अवस्य चालने न० ।

हयवाहनसद्भर पु० हयस्य वाहनं चालनं सङ्किरति

सम् + कॄ--अच् । रक्तकाञ्चने शब्दच० ।

हयशाला स्त्री ६ त० । अश्वशालायां तत्करणप्रकारादि

मत्स्यपु० अ० उक्त यथा “गवां स्थानं तथैवात्र
तुरनाणां तथ च । उत्तराभिमुखी श्रेणी तुरगाणां
विधीयते । दक्षणाभिमुखी वाथ परिशिष्टास्तु गर्हि
ताः । तुरगास्तु तथा धार्य्याः प्रदीपैः सार्वरात्रिकै ।
कुक्कुटान् वानरांश्चैव मर्कटांश्च नराधिप! । धारयेदश्व-
शालायां सवत्सां धेनुमेव च । अजाश्च धार्य्या यत्नन
पृष्ठ ५४१७
तुरगाणां हितैषिणा । गोगजाश्वादिशालासु तत्पुरी-
षस्य निर्गमम् । अस्तं याते न कुर्वीत देवदेवे दिवाकरे ।
अधिकमश्वशालाशब्दे ५२४ पृ० अश्वशब्दे च द्वश्यम् ।

हयशीर्ष पु० हयस्येव शीर्षमस्य । १ विष्णुमूर्त्तिभेदे हयशीर्ष

पञ्चरात्रे तत्पूजादिकं दृश्यम् । २ शालग्राभूर्त्तिभेदे
शालग्रामशब्दे ६००१ पृ० दृश्यम् ।

हया स्त्री हयः हयगन्धोऽस्त्यस्याः अच् । अश्वगन्धायाम्

राजनि० । घोटक्यां तु हयीत्येव ।

हयाध्यक्ष पु० हयेषु तद्रक्षणेषु अध्यक्षः । अश्वरक्षणाधिकृते

हयानन्द पु० हयमानन्दयति आ + नन्द--णिच्--अण् ।

मुद्गे राजनि० ।

हयारि पु० ६ त० । करवीरे रत्नमा० ।

हयाशना स्त्री हयैरशाने अश--ल्युट् । सल्लकीवृक्षे शब्दच०

हयोत्तम पु० हयेषु उत्तमः । अश्वरत्ने आजानेयेऽश्वे त्रिका०

हर पु० हृ--अच् । १ रुद्रे अमरः २ अग्नौ ३ गर्द्धभे ४ विभाजके

च “अनोन्यहाराभिहतौ हरांशाविति” लीला० ।
हृ--भावे अप् । ५ हरणे ६ विभाजने च ।

हरगीरी स्त्री हरदेहार्द्धहरा गौरी शा० त० । अर्द्धनारी-

श्वररूपे १ शिवपार्वत्योर्मूर्त्तिभेदे तल्लक्षणम् । ३७०१ पृ०
दृश्यम् । द्वन्द्व० । २ शिवपार्वत्योः द्वि० व० ।

हरचूड़ामणि पु० हरस्य चूड़ामणिरिव । चन्द्रे ।

हरण न० हृ--भावे ल्युट् । १ स्थानान्वरकरणे २ विभाजने च

कर्मणि ल्युट् । ३ योतुकादौ देवे धने भा० आ० हरणा-
हरणपर्व २२१ अ० । ४ भुजे मेदि० ।

हरतेजस् न० ६ त० । १ पारदे राजनि० २ शिववीर्य्ये च ।

हरवाजादयोऽप्यत्र ।

हरशेखरा स्त्री हरस्य शेखरमावासत्वेनास्त्यस्याः अच् । गङ्गायां हेमच० ।

हरि पु० हृ--इन् । १ विष्णौ २ सिंहे ३ सर्पे ४ वानरे ५ भेके

६ शुकखगे अमरः । ७ चद्रे ८ सूर्य्ये ९ वायौ १० अश्वे
११ यमे १२ हरे १३ ब्रह्मणि १४ किरणे जम्बुद्वीपस्य
१५ वर्षभेदे १६ इन्द्रे च मेदि० १७ मयूरे १८ कोकिले
१९ हंसे २० वह्नौ शब्दर० । भर्तृहरिनामके वाक्यप्रदीय
ग्रन्थकारके २१ पण्डिते त्रिका० । २२ पिङ्गलवर्णे २३ हरि
द्वर्णे हेमच० २४ तद्वति त्रि० । “हरिं विदित्वा
हरिभिश्च वाजिभिः” रघु । २५ पीते अनेकार्थको० ।

हरिक पु० हरि + संज्ञायां कन् । पीतहरिद्वर्णाश्वे हेमच०

हरिकेलीय पु० हरिकेलिमर्हति छ । वङ्गदेशे हेमच० ।

हरिकेश पु० हरिः पिङ्गलः केशोऽस्य । १ शिवे २ शिपभक्त-

यक्षभेदे च । स एव तत्प्रसादात् काश्यां दण्डपाणित्व-
माप्तवान् इति काशीखण्डे ३२ अ० स्थितम् । मत्स्यपु०
१५८ अ० दृश्यम् ।

हरिक्रान्ता स्त्री हरिस्तद्वर्णः क्रान्तो येन ॥ विष्णुक्रान्तायाम् अपराजितायां राजनि० ।

हरिगृह न० ६ त० हरेर्विष्णुमूर्त्तेर्गृहम् । १ हरिमूर्त्तिगृहे

२ एकचक्रपुरीभेदे च त्रिका० ।

हरिचन्दन न० हरेरिन्द्रस्य प्रियं चन्दनम् चन्दयति

यदि--ल्यु ६ त० वा । १ देवतरुभेदे अमरः । हरेर्विष्णोः
प्रियं चन्दनम् । २ श्वेतचन्दने ३ गोशीर्षनामके मलयेक-
देशजाते चन्दनभेदे ४ ज्योत्स्नायां ५ कुङ्कुमे मेदि० ।
६ पद्मकेशरे हला० । ७ सुन्दराङ्गे च न० शब्दर० । “हरिच-
न्दनन्तु दिव्यं हिमं तदिह दुवेहं मनुजैः । पित्ताटोप-
विलोपिवमथुभ्रवशोषमान्द्यमेदोहृत्” राजनि० । “घृष्ट
च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथ वा
केशरैर्योज्यं हरिचन्दनमुच्यते” पद्मपु० पा० ख० १२ अ०
उक्ते ८ संयुक्तद्रव्यगणे च ।

हरिण पुंस्त्री० हृ--इनन् । स्वनामख्याते १ पशौ अमरः

स्त्रियां ङीष् । २ शिवे ३ विष्णौ ४ हंसे ५ शुक्लवर्णे ६ पाण्डु-
वर्णे च । ७ तद्वति त्रि० अमरः । “हरिणः शीतलो वद्ध०
विण्मूत्रो दीपनो लथुः । रसे पाके च मधुरः सुगन्धः
सन्निपातहा” राजव० तन्मांसगुणाः । “हरिणश्चापि
विज्ञेयः पञ्चभेदोऽत्र भैरव! । ऋष्यः खङ्गो रुरुश्चैव
पृषतश्च मृगस्तथा । एते बलिप्रदानेषु चर्मदाने च
कीर्त्तिताः” कालिकापु० ६६ अ० ।

हरिणनर्त्तक पु० हरिण इव नृत्यति नृत--ण्वुल् । किन्नरे शब्दर० ।

हरिणहृदय पु० हरिणस्येव भीतं हृदयमस्य । भीरौ शब्दर०

हरिणाक्षी स्त्री हरिणस्येवाक्षि यस्याः ५ त० ६ त० वा

षचसमा० ङीष् १ हट्टविलासिनीनामगन्धद्रव्ये शब्दच० ।
२ हरिणतुल्यनेत्रयुते त्रि० स्त्रियां ङीष् । “हारणाक्षि!
कटाक्षेण आत्मानमवलोकय” इत्युद्भटः ।

हरिणाङ्क पु० हरिणः शशनामको मृगोऽङ्कश्चिह्नम् अङ्के

क्रोड़े वा अस्य । १ चन्द्रे शब्दर० २ कर्पूरे च ।

हरिणी स्त्री हरितवर्णा स्त्री ङीष् तस्य नः । १ हरितद्व-

णांयां स्त्रियां मेदि० २ स्वर्णप्रतिमायाम् अमरः । ३ स्वर्ण-
युथ्यां ४ मञ्जिष्ठायां राजनि० । ५ तरुण्यां ६ वरस्त्रियां
शब्दर० “वसुयुगहयैनर्सौ म्नौ म्लो गो यदा हरिणी
तदा” वृ० र० उक्तलक्षणके ७ सप्तदशाक्षरपादके छन्दो-
मेदे हरिणस्य स्त्री ङीष् । ८ मृग्याञ्च ९ अप्सरोगेदे ।
पृष्ठ ५४१८
“चरतः किल दुश्चरं तपः पृणविन्दीः परिशङ्कितः
पुरा । प्रजिघाय समाधिभेदिगीं हरिरस्मै हरिणीं
सुराङ्गनाम्” रघुः ।

हरित् पु० हृ--इति । १ नीलपीतमिश्रितवर्णे (पाताररङ्ग

पलाशवर्ण च अमरः २ तद्वति त्रि० । ३ सूर्य्याश्वे त्रिका०
४ मुद्गे हेमच० । ५ सिंहे ६ सूर्य्ये ७ विष्णौ च पु० ८ दिशि स्त्री
अमरः । ९ हरिद्रायां राजनि० १० तृणे न० मेदि० ।

हरित्पर्ण न० हरित् पर्णमस्य । मूलके राजनि० ।

हरित पु० हृ--इतच् । १ सिंहे २ मन्थानतृणे राजनि०

३ हरिद्वर्णे ४ तद्वति त्रि० अमरः स्त्रियां ङीप् तस्य
नश्च । ५ दूर्वायां मेदि० ६ जयन्त्यां ७ हरिद्रायां
८ कपिलद्राक्षायां ९ पाच्यां १० नीलदूर्वायाञ्च स्त्री राजनि०
टाप् । ११ स्थौणेयके न० राजनि० ।

हरितक न० हरितेन वर्णेन कायति प्रकाशते कै--क । शाके न० राजनि०

हरितपत्रिका स्त्री हरितं पत्रं यस्याः कप् कापि अत

इत्त्वम् । पाच्यां राजनि० ।

हरितशाक पु० हरितं शाकमस्य । शोमाञ्जने राजनि० ।

हरिताल न० हरिवर्णस्य पीतवर्णस्य तालः प्रतिष्ठा यत्र ।

१ पीतवर्णे उपधातुभेदे “स हरितालसमाननवांशुकः”
माघः । २ पीतवर्णपक्षिभेदे पुंस्त्री० राजनि० ।
स्त्रियां ङीष् । स्वार्थे क । हरिताले न० अमरः ।
“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्णं
गुरु स्निग्धं सपत्रं आभ्रपत्रवत् । पत्राख्यं तालकं विद्याद्
गुणाद्यं तद्रसायनम । निष्पवं पिण्डसदृशं स्वल्पसत्वं
तथा गुरु । स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम् ।
हपति च हरितालञ्चारुता देहजाताम् सृजति च
बहुतापामङ्गसङ्कोचपीड़ाम् । वितरति कफवातौ
कुष्ठरोगं विदध्यादिदमशितमशुद्धम् मारितञ्चाप्यसम्यक्” ।
“तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् । दोला-
यन्त्रेण यामैकं ततः कूष्माण्डजद्रवैः । तिलतैले पचे
द्याम यामञ्च त्रिफलाजले । एवं यन्त्रे चतुर्य्यामं पक्व
शुद्ध्यति तालकम्” । अथ तालस्य मारणविधिः “सदलं
तालकं शुद्धं पौनर्नवरसेन तु । खल्वे विमर्दयेदेकं दिनं
पश्चाद्विशाषयेत् । ततः पुनर्नवाक्षारैः स्थाल्यामूर्द्धं प्रपू-
रयेत् । तत्र तद्वोलकं धृत्वा पुनस्तेमैव पूरयेत् । आकण्ठं
पिठरं तस्य पिधानं धारयेन्मुखे । स्थालीं चुल्यां समा
रोप्य कमाद्वह्नि विवर्द्धयेत् । दिनान्यन्तरशून्यानि
पञ्च वह्निं प्रदापयेत् । एवं तन्म्रियते तालं मात्रा
तस्यैकरक्तिका । अनुपानान्यनेकानि यथायोग्यं प्रयो-
जयेत्” । एवं शोधितस्य मारितस्य तालकस्य गुणाः ।
“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डू
कुष्ठास्यरोगाम्रकफपित्तकचव्रणान्” । “तालकं हरते
रोगान् कुष्ठमृत्युज्वरापहम् । शोधितं कुरुते कान्तिं
वीर्य्यवृर्द्धिं तथायुषम्” भावप्र० ।
हरितालखगमांसगुणाः “हरितालोऽल्पविट्कः स्यात्
कषायो मधुरो लघुः । रक्तपित्तपशमनस्तृषाघ्नो
वातकोपनः” राजनि० ।

हरितालिका स्त्री हरेस्तालो हस्ततालो यस्यां कप् अत

इत्त्वम् । १ सौरभाद्रशुक्लचतुर्थ्याम् हरितवर्णाय
अलति पर्य्याप्नोति अल--ण्वुल् । २ दूर्वायाम् त्रिका० ।
अण् ङीप् । हरिताली दूर्वायाम् सा च आकाश-
रेखायां मेदि० खङ्गलतायाम् हरितालिकायाञ्च ।
“भाद्रे मासि सिते पक्षे वसुदैवतसंयुता । हरित लो
चतुर्थी स्यात् सर्वाणीप्रीतिदा सदा । भाद्रे मासि सिते
पक्षे चतुर्थ्याख्याभियोगतः । ददाति किल्विषं घोरं
दृष्टश्चन्द्रो न संशयः । करचित्रानलर्क्षेषु हरौ सूर्य्ये
चतुर्थिका । हरिताली समाख्याता रुद्राणीप्रीतिदा
सदा” राजमार्त्तण्डः

हरिताश्म न० हरितवर्ङमश्म अश्मेव वा अच्समा० (पेरीजा)

१ मणिभेदे तुत्थे (तुँत) उपधातुभेदे च राजनि० ।

हरिदर्भ पु० हरिर्हरिद्वर्णो दर्भः हरिद्वर्णकुशे अमरः ।

हरिदश्व पु० हरिन्नामकोऽश्वो यस्य । १ सूर्य्ये २ अर्कवृक्षे च

अमरः ।

हरिदेव पु० हरिर्देवोऽधिष्ठाता अस्य । श्रवणानक्षत्रे ।

हरिद्गर्भ पु० हरिद्वर्णो गर्भो यस्य । हरिद्वर्णे कुशे राजनि० ।

“दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितोऽधिकः ।
यदि श्वेतकुशाभावस्त्वपरं योजयेद्भिषक्” राजनि० ।
“टर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् । मूत्रकृच्छ्रा-
श्मरीतृष्णाघस्तिरुक् प्रदराम्रजित्” भावप्र० । तन्मूल-
गुणाः “कुगमूलं हिमं रुच्यं मधुरं पित्तनाशनमू ।
रक्तज्वरतृषाश्वासकामलादोषमीक्षकृत्” राजनि० ।

हरिद्रव पु० हरिवर्णः पिङ्गलवर्णा द्रव इव । नागकेशर-

रजसि त्रि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ह&oldid=312694" इत्यस्माद् प्रतिप्राप्तम्