वाचस्पत्यम्/विषमज्वर

विकिस्रोतः तः
पृष्ठ ४९३१

विषमज्वर पु० विषम उग्रो ज्वरः । ज्वरभेदे । यथोक्तं भावप्र०

“तत्र विषमज्वरस्य निदानकथनपूर्विकां संप्राप्तिमाह
“दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः ।
धातुमन्यतमं प्राप्य वरोति विष० ज्वरम्” । अयमर्थः
ज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य । सन्निकृष्टहेतुमाह । दोषः
अल्पः, ज्वरमुक्तस्य स्वलोऽपि । विप्रकृष्टहेतुमाह ।
अहितमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यत-
मन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरं
करोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते ।
प्रथमतो विषमज्वरो भवति यत उक्तम् । “आरम्भा-
द्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं वि
षमज्वरं करोति इत्यपेक्षयामाह “सन्ततं रसरक्तस्थः
सतत रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः
पिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतः
पुनः । कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्” ।
अन्तकमिव मारकत्वात् । अथ विषमज्वरस्य सामान्यं
लक्षणमाह “यः स्यादनियतात् कालात् शीतोष्णाभ्यां
तथैव च । वेगतश्चापि विषमोज्वरः स विषमः स्मृतः” ।
यः स्यादनियतात् कालादित्यस्यायमर्थः । यथा वाति-
कोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिको
द्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि,
पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानि
स्यात् । तथा विषमज्वरो नियतं कालं व्याप्य न स्या-
दित्यर्थः । शीतोष्णभ्यां गुणभ्यां स्यात् । “वेगतश्चापि
विषमः कदाचिदतिवेगवान्” । कदाचिच्छान्तवेगः ।
विषमज्वरस्य भेदानाह “सन्ततः सततोऽन्येद्युस्तृतीयक
चतुर्थकौ” । तत्र सन्ततस्य लक्षणमाह “सप्ताहं वा
दशाहं वा द्वादशाहमथापि वा । सन्तत्या योऽविसर्गी
स्यात् सन्ततः स निगद्यते” । विकल्पो वातिकादिभेदात् ।
सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो । ननु
सुक्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम् । तदत्र
न घटत इति कथमयं विषमेषु पठ्यते” । घटत एवेति
न दोषः । यत उक्तं चरकेण “विसर्गं द्वादशे कृत्वा
दिवसे व्यक्तलक्षणम् । दुर्लभोपशमः कालं दीर्घमेवानु-
पर्त्तते” इति । यत्तु खरनादेनोक्तम “ज्वराः पञ्च तु
ये प्रोक्ताः पूर्वे सन्ततकादयः । चत्वारः सन्ततं हित्वा
ज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण ।
सततकक्षणमाह “व्यहोरात्रे सततको द्वौ कालावनु-
वर्त्तते” । द्वौ कालौ अहन्येककालं रात्रावेककालम् ।
यतो दोषाक्षागहोरात्ने प्रत्येकं द्वौ द्वौ प्रकोपकालौ ।
यत उक्तं वाग्मटेन “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः
क्रमादिति” । अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्र-
होरात्रादेककालं प्रवर्त्तते” । एककालं दोषापेक्षया
एककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः ।
तृतीयकचतुर्थकयीर्लक्षणमाह । “तृतीयकस्तृतीयेऽह्नि
चतुर्थेऽह्नि चतुर्थकः” । तृतीयेऽह्नि इत्यागमनदिनं
गृहीत्वा यत उक्तम् “दिनमेकमतिक्रम्य यो भवेत् स
तृतीयकः । दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि
चतुर्थकः” इति । अत्राह वृद्धसुश्रुतः “कफस्थानविभागेन
यथासङ्ख्यं करोति हि । सततान्येद्युष्कत्र्याख्य
चतुर्थकप्रलेपकान् । अहोरात्रादहोरात्रात् स्थानात् स्थानं
प्रपद्यत । दोष आमाशयं प्राप्य करोति विषमज्वरम्” ।
अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च
कफस्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन्
करोति । तत्र आमाशये स्थितो दोषः सततं करोति
द्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात् । हृदये
स्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोति
एककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमा-
गत्य अन्येद्युष्कं करोति । तत्र द्वौ दोषप्रकोपकालौ
एकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति ।
कण्ठेस्थितो दोषोऽहोरात्रात् हृदयमायाति । तृतीये
दिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरं
करोति एककालं न तु द्वौ कालौ स्वभावात् ।
एवमेव शिरःस्थितो दोषः अहोरात्रात् कण्ठमायाति
ततः पुनरहोरात्रात् हृदयमायाति चतुर्थे दिने
आमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोति
एककालन्नतु द्वौ कालौ स्वभावादेव । ननु दोषस्यागमन
क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ-
दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हि प्रकोप-
समये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एव
याति । यत आह “दोषः प्रकोपकाले हि वेगवत्त्वेन
लाघवात् । वेगवासर एवायं स्वस्थानमधिगच्छति” ।
सन्धिषु स्थितः प्रलेपकं करोति । सन्धयश्चामाशयेऽपि
सन्ति तेषु स्थितः प्रलेपकं सर्वदा करोति “निवृत्तः
पुनरायाति विषमो नियते दिने । स्वमावः कारणं
तत्र मन्थन्वे मुनिपुङ्गवाः” । स्वभावस्य कारणत्वे
कफस्वानविभागनिरपेक्षाश्चतुर्थकादिविपर्य्यया अपि ज्वराः
स्वस्वकाले प्रभवन्ति अधिशेते यथा मूमिं वीजं काले
पृष्ठ ४९३२
प्ररोहति । अधिशेते तथा धातून् दोषः काले प्रकुप्यति” ।
सुश्रुतोऽप्याह “स चापि विषमं देहं न कदाचित् प्रमु-
ञ्चति । ग्लनिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ।
येगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते । धात्वन्त-
रेषु लोनत्वात् सौक्ष्म्यान्नैवोपलभ्यते” । द्विदोषोल्वणस्य
तृतीयकस्य लक्षणमाह “कफपित्तात् त्रिकग्राही पृष्ठा-
द्वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्
तृतीयकः” । त्रिकग्राही वेदनया त्रिकं गृह्णातीत्यर्थः ।
ननु कफपित्तात् त्रिकग्राही वेदनया त्रिकव्यापी त्रिकं
तु वातस्थानं तत्कथं तद्गृह्णीतः पित्तकफौ अन्यस्थान-
गत्वेन दुर्बलत्वात् दुर्बलौ च कथं वेगं कुरुतः, दोषाणां
स्थाननियमः न तु कुपितानां तथा च सूश्रुतः “कुपितानां
हि दोषाणां शरीरे परिधायति । यत्र सङ्गः स वैगु-
ण्यात् व्याधिस्तत्रोपजायते” । एवमन्यस्थानगत्वेन चतुर्थको
वाच्यः । वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवती-
त्यर्थः । “ल्यव्लोपे कर्मण्यधिकरणे च” पा० सूत्रेण पञ्चमी ।
कफोल्वणस्य वातोल्वणस्य चतुर्थकस्यलक्षणमाह “चतु-
र्थका दर्शयति स्वभावं द्विविधं ज्वरः । जङ्घाभ्यां
श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः । मध्यकायन्तु
गृह्णाति पूर्वं यस्तु स पित्तजः । विषमज्वर एवान्यश्चतु-
र्थकविपर्य्ययः” । श्लैष्मिकः श्लेष्मोल्वणः । तथा
अनिलसम्भवो वातोल्वणः सन्ततादीनां त्रिदोषजत्वम् । यत
उक्तं चरके “प्रायशः सन्निपातेन पञ्च स्युर्विषमज्वराः”
इति । प्रायशोग्रहणादे कदोषजा द्विदोषजा अपि
भवन्तीति जैज्जटः । पूर्वं प्रथमं जङ्घाभ्याम् व्यथया
जङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति ।
एवमुल्वखवातजातः शिरणः पूर्वं व्यथया शिरोव्याप्य
सकलं शरीरं व्याप्नोनीत्यर्थः । “विषमज्वर एवान्थश्चातु-
र्थकविपर्य्ययः । अस्थिमज्जगतो दोषश्चातर्थकविपर्य्ययः ।
जायते भिषजा ज्ञेयो विषमज्वर एव सः” । अन्थः सन्त-
तादिपञ्चकादपरः चातुर्थकविपर्थ्ययाख्यो ज्वरः सोऽपि
विषमज्वर एव वैद्येन ज्ञातव्यः । स किं धातुस्थ इत्य-
पेक्षयामाह अस्थीत्यादि । तस्य चातुर्थकविपर्य्ययस्य
लक्षणमाह “स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमु-
चति” । चतुर्थकविपर्य्ययः इत्युपलक्षणम् सन्ततादि-
विपर्य्ययोऽपि बोद्धव्यः । यथा अहोरात्रे द्वौ कालौ
सुतति शेषं सर्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः ।
अहोरात्रे एकखालं मुञ्चति शेषं सर्वमहोरात्रं तिष्ठति
अन्येद्युष्कविपर्य्ययः मध्ये एकं दिनं ज्वरयति आ दाव न्ते
च मुञ्चतीति तृतीयकविपर्य्ययः । एते विषमज्वरोपल-
क्षकाः अन्ये रात्रिज्वरादयोऽपि विषमज्वरा बोद्धव्याः
यथा “समौ वातकफो यस्य क्षोणपित्तस्य देहिनः ।
रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्य तु” । प्रायः
बाहुल्येन । सन्ततादीनां शीतपूर्वत्वे दाहपूर्वत्वे च हेतु-
माह “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो
ज्वरम् । तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति चं ।
शीतं शीतसहितम् । प्रशान्तयोः प्रशान्तवेगयोः अन्तः
अभ्यन्तरे । “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव
च । तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः” ।
अन्ततः हस्तपादादितः । शीतादिदाहादिज्वरयोः
त्रिदोषजत्वमाह “द्वावेतौ दाहशीतादिज्वरौ संसर्गजो
स्मृतौ । दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः” ।
संसर्गजौ मान्निपातिकौ । कष्टः कष्टसाध्यः । विषम-
ज्वरविशेषमाह “विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यव-
स्थिते । तेनार्द्धं शीतलं देहमूर्द्धमुष्णं प्रजायते” ।
अन्नरसे विदग्धे आहारजे रसे दुष्टे, देहे श्लेष्मपित्ते
व्यवस्थिते दुष्टे स्थिते । तेन हेतुना शीतलं कफेन
उष्णं पित्तेन, अर्द्धत्वं चार्द्धनारीश्वराकारेण नरसिंहा
कारेण वा । “काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यव-
स्थितः । तेनोष्णत्वं शरीरस्व शीतत्थं हस्तपादयोः” ।
अन्ते हतपादादौ “काये श्लेष्मा यदा दुष्टः पित्त
चान्ते व्यवस्थितम् । शीतत्वं तेन गात्रे स्यादुष्णत्वं
हस्तपादयोः” । विषमज्वरविशेषस्य प्रलेपकस्य लक्षण-
माह “प्रलिपन्निव गात्राणि घर्मेण गौरवेण च । मन्द-
ज्वरविलेपी च स शींतः स्यात् प्रलेपकः” । गोरवेण
उपलक्षितः । मन्दज्वरविलेपी मन्दवेगस्य विलेपः सदा
सम्बन्धोऽस्यास्तीति मन्दज्वरपिलेपी । अथं विषमज्वरः ।
तथा च सुश्रुतः “प्रलेपसाख्यो विषमः प्रायशः
क्लेशशोषिणाम् । ज्वराश्च विषमाः सर्वे प्रायः क्लेशाय
शोषिणाम्” ।

विषमनयन पु० विषमाणि अयुन्मानि त्रीणि नयनान्थस्य ।

त्रिनेत्रे शिवे । विषमनेत्रादयोऽप्यत्र ।

विषमर्दनी स्त्री विषं मृद्यतेऽनया मृद--ल्युट् ङीष् । गन्ध-

नाकुल्याम् । स्वार्थे क । विषमदेनिका तत्रैव राजनि० ।

विषमस्थ त्रि० विषमे उन्नतानते सङ्कटे वा तिष्ठति स्था-

क । १ उपद्रवप्राप्ते २ सङ्कटस्थे ३ उन्नतानतदेशस्थे म ।
पृष्ठ ४९३३

विषमशिष्ट न० विषमं शिष्टं शासनम् । अनुचितशासने ।

विषमायुध पु० विषमाणि अयुग्मानि पञ्च आयुधानि वाणा

यस्य । पञ्चशरे कामे हला० विषमेष्वादतोऽप्यत्र ।

विषमुष्टि पु० विषं मुष्णाति मुष--क्तिच् । क्षुपभेदे (विषदोडि) राजनि०

विषमृत्यु पु० विषात् विषदर्शनात् मृत्युरस्य । चकोरखगे जटा०

विषय पु० विषिण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति

संबध्नन्ति वा वि + षि--अच् । इन्द्रियगोचरे १ शब्दादौ
२ देशे च अमरः । ३ भोगसाधने “विषयो द्व्यणु-
कादिस्तु ब्रह्माण्डान्त उदाहृतः” । “सिन्धुहिमादि-
र्विषयो मतः” । “प्राणादिस्तु महावायुपर्य्यन्तो विषयो
मतः” भाषा० । “अत्र विषयः भोमसाधनं सर्वमेव हि
कार्य्यमदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत्
तदुपभोगं साक्षात्परम्परया जनयत्येव न हि वीजप्रयो-
जनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादि-
ब्रह्माण्डान्तं सर्वमेव विषयो भवतीत्यर्थः” सि० मुक्ता० ।
“विषिण्वन्ति विषयिणं बध्नन्ति स्वेन रूपेण निरूपणीयं
कुर्वन्तीति विषयाः पृथिव्यादयः सुखादयश्च अस्मदा-
दीनामविषयाश्च तन्मात्रलक्षणाः योगिनामूर्ध्वस्रो-
तसां च विषयाः” सांख्य० त० कौ० । ४ नित्यसेविते
अमरः । ५ अव्यक्ते ६ शुक्रे च अजयपालः । ७ कान्तादौ
८ उपभोम्ये शब्दरत्ना० ८ नियामके “विशब्दो हि निःशे-
षार्थःसिनोतिर्बन्धनर्थकः । विशेषेण सिनोतीति विषयो
ऽतो नियामकः” भट्टका० । ९ आरोपाश्रये “सारोपान्या
तु यत्रोक्ता विषयो विषयी तथा । विषय्यन्तःकृते-
ऽन्यस्मि। सा स्यात् साध्यवसानिका” काष्यप्र० । १० वि
चारार्हवाक्ये अधिकरणावयवभेदे “विषयो विशयश्चैव
पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति सिद्धान्तः शास्त्रेऽधि-
करणं स्मृतम्” मीमांसा० ।

विषयाज्ञान न० विषयाणां न ज्ञानं यत्र । तन्द्रायाम् राजनि० ।

विषयिन् न० विषयोऽस्त्यस्य इनि । १ ज्ञाने “विषयी यस्य

तस्यैव” भाषा० २ इन्द्रिये च । ३ विषयासक्ते त्रि० मेदि० ।
४ राज्ञि ५ कामदेवे पु० मेदि० । विषयिणो भावः तल् ।
विषयिता ज्ञाननिष्ठे विषयनिरूपिते पदार्थभेदे स्वरूप-
सम्बन्धभेदे च स्त्री । सा च त्रिविधा विशेष्यनिरूपिता
विशेष्यिता, विशेषणनिरूपिता प्रकारिता, संसर्गनिरूपिता
संसर्गिता इति गदाधरादयः । गदाधरमते विषयितैव
प्रतिबन्धकतावच्छेदिका । जगदीशमते विषयतैवेति भेदः ।

विषरूपा स्त्री विषं मूषिकविषं रूपयति अतिक्रामति रूप-

क । अतिविषायाम् (आतैच) राजनि० ।

विषलता स्त्रा विष--व्याप्तौ अच् कर्म्म० । इन्द्रवारुण्याम् । राजनि०

विषविद्या स्त्री विषाय तन्निवृत्तये विद्या । विषघ्नमन्त्रज्ञाने

विषविधि पु० दिव्यभेदे दिव्यशब्दे ३५८९ पृ० दृश्यम् ।

विषवैद्य पु० विषे विषापहारे वैद्यश्चिकित्सकः । विषमन्त्र-

विद्यायुते अमरः ।

विषशालूक पु० विषस्य लणालस्य शालूकः । पद्मकन्दे राजनि० ।

विषशृङ्गिन् पु० विषं शृङ्गमिवास्त्यस्य इनि । भृङ्गरोले

हारा० ।

विषसूचक पुंस्त्री० विषं सूचकं हिंसकमस्य । चकोरखगे हेमच० स्त्रियां ङीष् ।

विषसृक्कन् पु० विषं सृक्केव यस्य । भृङ्गरोले त्रिका० ।

विषहन्त्री स्त्री विषं हन्ति हन--तृच् ङीप् । १ अपराजि-

तायाम् राजनि० । २ विषहारके त्रि० ।

विषहरी स्त्री विषं हरति हृ--अच् गौरा० ङीष् । १

मनसादेव्यां शब्दच० । २ विद्याभेदे तन्त्रसा०

विषहा स्त्री विषं हन्ति हन--ड । देवदालीलतायाम् राजनि० ।

विषा स्त्री विषं म्षिकविषं नाश्यत्वेनास्त्यस्याः अच् ।

(आतैच) १ अतिविषयायाम् अमरः २ वुद्धौ च उणादि०

विषाण न० विष--बा० कानच् । १ पशुशृङ्गे २ हस्तिदन्ते

३ कुष्ठौषधे मेदि० । ४ वराहदन्ते हेमच० ५ क्षोरकाकोल्याम्
६ अजशृङ्ग्यां स्त्री मेदि० गौरा० ङीष् । सा च ७ वृश्चि-
कालौ स्त्री राजनि० । ८ तिन्तिड्यां स्त्री शब्दच० ।

विषाणिका स्त्री विषाणमस्त्यस्याः ठन् । १ मेषशृङ्ग्याम्

(गाड़राशङा) रत्नमा० । २ कर्कटशृङ्ग्याम् ३ आवर्त्तक्यां
४ सातलायां राजनि० ।

विषाणिन् पु० विषाणमस्त्यस्य इनि । १ शृङ्गिणि २ हस्तिनि

च अमरः । ३ शृङ्गाटके ४ ऋषभौषधे च पु० राजनि० ।

विषाद पु० वि + षद--घञ् । १ अवसादे हेमच० २ जडतायाञ्च ।

विषादनी स्त्री विषाय तन्निवृत्तये अद्यतेऽसौ अद--ल्युट् ।

पलाशीलतायाम् राजनि० ।

विषान्तक पु० विषस्यान्तक इव । १ शिवे हेमच० ६ त० । २ विषहरे त्रि० ।

विषापहा स्त्री विषमपहन्ति अप + हन--ड । १ मुष्ककवृक्षे

राजनि० । २ इन्द्रवारुण्यां ३ निर्विषायां राजनि० ।
४ नागदमन्यां भावप्र० । ५ अर्कमूलायाञ्च (इशरमूल)
६ सर्षकङ्कालिकायां रत्नमा० ।

विषार पुंस्त्री० विषमृच्छति ऋ--अण् । सर्पे शब्दच० स्त्रियां ङीप् ।

विषाराति पु० ६ त० । १ कृष्णधुस्तूरे राजनि० । २

विषनाधके स ।
पृष्ठ ४९३४

विषारि पु० ६ त० । १ घृतकरञ्जे २ महाचञ्चुशाके च राजनि०

विषास्य पु० विषमास्ये यस्य । १ सर्पे शब्दच० विषाननादयो-

ऽप्यत्र । विषाक्तमिवास्यमस्याः । २ भल्लातके स्त्री शब्दच० ।

विषु अव्य० विष--कु । १ साम्ये भरतः । २ नानारूपे रामाश्रमः

विषुव ग० विषु दिनरात्र्योः साम्यं वाति वा--क । १

समरात्रिदिनकाले अमरः । अयनांशक्रमणे २ रवेः तुला-
मेषराशिसंक्रान्तिभेदे च
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती
तुलामेषे गोलनध्ये तथापरा” ज्यो० त० । “भचक्रनाभौ
विषुवद्द्वितयं समसूत्रगम् । अयनद्वितयं चैव चतस्रः
प्रथितास्तु ताः” सू० सि० । “भचक्रनाभौ भगोलस्य
ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं समसू-
त्रग परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्त-
स्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण
पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुल्याख्यौ चेत्यर्थः” रङ्ग०
कालभेदे विषुवसंक्रमणरम्भांशभेदः अयनसंक्रान्तिशब्दे
दर्शितः सत्कृत्यमुक्ता० संक्षिप्य कालभेदे विषुवारम्भणाद्युक्तं
यथा “मेषसंक्रमतः पूर्वं पश्चात्तरादिनान्तरे । प्राति-
लोम्येन साम्येन विषुवारम्भणं भवेत् । त्रयोदशदिने सौरे
चैत्रे नखतिथौ १५२० शके । विषुवारम्भणं तत्र समं मानं
दिवानिशोः । ततः प्रतिदिनं वेला सपादत्रिपला-
त्मिका । वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः ।
तथाज्यैष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृशा-
षाढ़पर्य्यन्तं पलैकप्रमिता मता । ततः कर्कटविश्वांश-
पर्य्यन्तं प्रत्यहक्रमात् । सपादपलमानेन वेला त्रु-
द्यति निश्चितम् । तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रि-
पलात्मिका । दिवामानं दण्डषष्टेस्त्यक्ता रात्रेः प्रमा-
णकम् । वैशाखादौ दिवामानं रात्रिमानं तुलादिषु ।
षट्षष्टितत्सरानेवं ततः स्यात् द्वादशांशके । पुनस्तद्वत्
सरांस्तद्वत् तत एकादशादिके” ।

विषुवत् न० विषु साम्यं दिवानिशोरत्रास्ति मतुप् मस्य वः । विषुवशब्दार्थे ।

विषोषधी स्त्री ६ त० । नागदन्त्याम् रत्नमा० ।

विष्क हिंसायां चु० आ० सक० सेट् । विष्कयते अविविष्कत

दर्शने उभ० सेट् । विष्कयति ते अविविष्कत् त ।

विष्कम्भ पु० वि + स्कन्भ--अच् । सूर्य्यचन्दयोगजातयोग-

मध्ये प्रथमे १ योगे ज्यो० त० २ विस्तारे ३ प्रतिबन्धे ४
रूपकनाटकाङ्गमेदे “अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रयेशकौ ।
चूलिकाङ्कावतारोऽथ स्यादङ्गमुखमित्यपि । वृत्तवर्त्ति-
माणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ
आदावङ्कस्य दर्शितः । मध्येन मध्यमाभ्यां वा पात्राभ्यां
सम्प्रयोजितः । शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यम-
कल्पितः” सा० द० । ५ योगिनां बन्धभेदे मेदि० ६ वृक्षे
अजयः ७ अवष्टम्भके अमरः । ८ कीलकादौ च भरतः ।
९ पर्वतभेदे विपुलशब्दे दृश्यम् ।

विष्कल पुंस्त्री० विषं विष्ठां कलयति कलि--अण पृषो० ।

ग्राम्यशूकरे राजनि० स्त्रियां ङीष् ।

विष्किर पुंस्त्री० विकिरति वि + कृ--क सुट्च । १ विहगे

अमरः स्त्रियां ङीष् । २ विहगभेदे भावप्र० “वर्त्त-
लालावविकिरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटा-
द्याश्च विष्किराः समुदाहृताः । विकीर्य्य भक्षयन्त्येते
यस्मात्तस्माद्धि विष्किराः । कपिञ्जल इति प्राज्ञैः कथितो
गौरतित्तिरः” । कुलिङ्गः (कएर) इति लोके ।
“विष्किरा मधुराः शीताः कषायाः कटुपाकिनः । बल्या
वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः” ।

विष्टप न० विश--कपन् तुट् च । भुवने अमर ।

विष्टब्ध त्रि० वि + स्तन्भ--क्त । प्रतिरुद्धे अवरुद्धे

विष्टम्भ पु० वि + स्तत्भ--घञ् । १ प्रतिबन्धे २ आनाहे

रोगमेदे च आनाहशब्दे ७२९ पृ० दृश्यम् ।

विष्टम्भिन् त्रि० वि + स्तन्भ--णिनि । १ प्रतिबन्धके २ रोगविशेषजनके च ।

विष्टर पु० वि + स्तृ--अप् षत्वम् । “ऊर्द्धकेशो भवेद्ब्रह्मा

लम्बकेशस्तु विष्टरः” इति “वामावर्त्तस्तु विष्टर” इति
च स्मृत्युक्ते दर्भकृते १ आसनभेदे २ आसनमात्रे ३ वृक्षे
४ कुशमुष्टौ च अमरः ।

विष्टरश्रवस् पु० विष्टरः कुशमुष्टिरिव श्रवसी कर्णौ यस्य । विष्णौ अमरः ।

विष्टरुहा स्त्री विष्टा भूमौ प्रविष्टा सती रोहति कह--क ।

स्वर्णकेतक्यां राजनि० ।

विष्टार पु० वि + स्तॄ--घञ् षत्वम् । पङ्क्तिच्छन्दोभेदे छन्दःशब्दे २९२८ पृ० दृश्यम् ।

विष्टि स्त्री विष--क्तिन् क्तिच् वा । वेतनं विना भारादिव-

हनजन्ये १ क्लेशे अमरः । २ वेतने ३ कर्मणि ४ वर्षणे
५ तिर्थ्यर्द्धात्मककरणमध्ये सप्तमे करणे विश्वः । भद्रशब्दे
४६३७ पृ० दृश्यम् । ६ प्रेषणे हेमच० । ७ कर्मकरे भूत्ये
८ वेतनं विना कर्मकरे च त्रि० मेदि० ।

विष्ठल न० विप्रकृष्टं स्थलम् प्रा० स० षत्त्वम् । दूरस्थस्थले सि० कौ०

विष्ठा स्त्री विविष तिष्ठति स्था--क षत्वम् । १ उदरे शब्दमाला

२ पुराषे अमरः ।
पृष्ठ ४९३५

विष्णु स्त्री विष--व्यापने नुक् । १ व्यापके परमेश्वरे अमरः

“यस्मात् विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । तस्मा-
देवोच्यते विष्णुर्विशधातोः प्रवेशनात्” इत्युक्तेः विश--प्रवेशे
नु पृषो० इत्यपि बोध्यम् । २ वह्नु ३ शुद्धे ४ वसुदेवतायां
धरणिः । ५ धर्मशास्त्रकारके मुनिभेदे च “मन्वत्रिवि-
ष्णुहारीते” ति याज्ञ० ६ तद्दैवते श्रवणनक्षत्रे ज्यो० त० ।

विष्णुकन्द पु० विष्णुप्रियः कन्दः शा० त० । मूलभेदे राजनि०

विष्णुकान्ता स्त्री ३ त० विष्णुस्तद्वर्णः क्रान्तो वा यया ।

अपराजितायाम् अमरः तस्याः विष्णुतुल्यवर्णत्वात् विष्णु-
परित्यक्तत्वाच्च तथात्वम् ।

विष्णुगुप्त पु० १ चाणक्ये मुनौ अयमेव वात्स्यायनत्वेन

पक्षिलत्वेन प्रसिद्धः त्रिका० । ३ त० । विष्णुना गुप्ते मुन्यादौ
२ देवादौ ३ सन्दभेदे राजनि० ।

विष्णुतैल न० वैद्यकप्रसिद्धे तैलभेदे तच्च विविधं स्वल्प-

वृहद्भेदात् तत्तैलपाकप्रकारः भैषज्यरत्ना० उक्तो यथा
तत्र स्वल्पविष्णुतैलम् “शालपर्णी पृश्रिपर्णी वलागोर-
क्षतण्डुलाः । एरण्डस्य च मूलानि वृहत्योः पूतिकस्य
च । शतावरी सहचवी पचेदेतैः पलोन्मितैः । तैलप्रस्थं
पयोदत्त्वा गव्यं वाऽऽंजं चतुर्गुणम् । अस्यतैलस्य पक्वस्य
शृणु वीर्य्यमतः परम् । वातार्त्ता नरनागाश्च पीत्वा
दृढ़तनुत्वचः । हृत्पार्श्वशूले वातास्रे गलगण्डे-
ऽर्दिते क्षये । शर्कराश्मरिपाण्डुत्वकामलार्द्धावभेदके ।
क्षीणेन्द्रियेऽन्त्रवृद्धौ च जराजर्जरिते हितम् । स्त्रीणा-
मप्वतरीणाञ्च गर्भस्थितिकरं परम् । एतदङ्गवरं तैलं
विष्णुना परिकीर्त्तितम्” । तण्डुलः गोरक्षतण्डुलः ।
वृहत्योर्वृहतीकण्टकार्य्योः । पूतिकं नाटाकरञ्जः ।
सहचरी झिण्टी । अत्र क्वाथान्तराभावात् क्षीरस्य
चतुर्गुणं जलं कश्चिद्ददाति । “स्वरसक्षीरमाङ्गल्यैः पाको
यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्य्याधानार्थ-
मावपेत्” इति परिभाषावलात् । क्वचिदिति पाठात्
काथास्तररहिते केवलक्षीरादिसहिततैलादिपाके ज्ञातव्यं
स तु सर्वत्र । “एलाचन्दनकुङ्कुमागुरुमुराकक्कोल
मांसी शटी श्रीवासच्छदग्रन्थिपर्णशशभृत्क्षौणीध्वजोशी-
रकम् । कस्तूरोनखपूतिशैलजलमुङ्मेथीलवङ्गादिकम् ।
गन्धद्रव्यमिदं प्रदेयमखिलं श्रीविष्णुतैलादिषु” । अथ
वृहद्विष्णुतेलम् “जलधरमश्वगन्धा जीवकर्षभकौ शटी ।
काकोली क्षीरकाकोसी जीवन्ती मधुयष्टिका । मधूरिका
देवदारु पद्मकाष्ठञ्च सैन्धवम् । मांसी चैला त्वचं कुष्ठं रक्त-
चन्दंनशैसजम् । मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनकु-
ङ्कुमम् । पर्णीकुन्दुरु खोटिश्च ग्रन्थिकञ्च नखी तथा ।
एतेषां पालिकैभागैस्तैलस्यापि तथाढ़कम् । शतावरी
रसतमं दुग्धञ्चापि समं भवेत् । विष्णुतैलवरं श्रेष्ठं
सर्ववातविकारनुत् । ऊर्द्ध्ववाते ह्यधोवाते अङ्गविग्रह
एव च । शिरीमध्यगता ये च मन्यास्तम्भे गलग्रहे ।
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला । ये वात
प्रमवारोगा ये च पित्तसमुद्भकः । सर्वांस्तान्नाशयत्याशु
सूर्य्यस्तम इवोदितः” ।

विष्णुदैवत(त्य) त्रि० विष्णुर्दैवतं(त्यं) यस्य । विष्णुदेवताके

द्रव्यादौ “गृहन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः! ।
तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा विष्णुदेवतम” शु० त०
विष्णु० । २ श्रवणनक्षत्रे च ।

विष्णुधर्म्म पु० विष्णूपासनायोग्यो धर्मः शाक० । विष्णूपा-

सनोचिते १ नियमभेदे उपचारात् तत्प्रतिपादके २ ग्रन्थे च

विष्णुधर्मोत्तर न० विष्णुधर्म उत्तरः प्रधानः वर्ण्यत्वेन

यस्य । संहिताभेदे ।

विष्णुपद न० विष्णोः पदमिव व्यापकत्वात् । १ आकाशे

अमरः । ६ त० । २ क्षीरार्णवे मेदि० । ३ पद्मे च हेमच०
४ विष्णोश्चरणै कर्म० । ५ विष्णुरूपस्थाने च “तद्विष्णोः
परमं पदम्” ऋ० विष्णुसूक्तम् ।

विष्णुपदी स्त्री० विष्णुपदं कारणत्वेनास्त्यस्याः अच् गौरा०

ङीष् । १ गङ्गायाम् “निर्गता विष्णुपादाब्जात् तेन
विष्णुपदी स्मृता” ब्रह्मवै० प्र० ९ अ० । २ वृषसिंहवृश्चिक-
कुम्भराशौ रवेः संक्रान्तौ च । “वृषवृश्चिककुम्भेषु सिहे
विष्णुपदी स्मृता” “पुण्यायां विष्णुपद्याञ्च प्राक्पश्चादपि
षोड़श” ज्यो० त० । “अयने कोटिगुणितं लक्षं विष्णुपदोषु
च” ति० त० “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः ।
नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० ।
“तदन्तरेषु विषुवायनान्तरालेषु । अत्रान्तरालानां चतुः-
स्थाने सद्भावाद् बहुवचनम् । संक्रान्तिद्वितयं द्वितयं
पुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति
तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः । तथा हि
मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी ।
कर्कतुलयोरन्तराले सिंहकन्ययोरादी । तुलामकरयोर-
न्तराले वृश्चिकधनुषोरादी । मकरमेषयोरन्तराले कुम्भ-
मीनयोरादी इति एव विषुवानन्तरं संक्रमणद्वयमन-
न्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमन-
न्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन
पृष्ठ ४९३६
ज्ञेयमित्यर्थः । संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेष-
माह । नैरन्तर्यादिति । निरन्तरतया सम्भूतायाः
संक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इत्यर्थः” रङ्ग०

विष्णुपुराण न० व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्य-

विषयाश्च वृहन्नारदीरे ९४ अ० उक्ता यथा
“शृणु वत्स! प्रवक्ष्यामि पुराणं वैष्णवं महत् । त्रयो-
विंशतिसाहस्रं सर्वपातकनाशनम् । यत्रादिभागे
निर्दिष्टाः षड़ंशाः शक्तृजेन ह । मैत्रेयायादिमे तत्र
पुराणस्यावतारिका” । तत्र प्रथमभागस्य प्रथमांशे
“आदिकारणसर्गश्च देवादीनाञ्च सम्भवः । समुद्रमथना-
ख्यानं दक्षादीनां कथाचयः । ध्रुवस्य चरितं चैव
पृथोश्चरितमेव च । प्राचेतसं तथाख्यानं प्रह्लादस्य
कथानकम् । पृथुराज्याधिकाराख्यः प्रथमोऽंश
इतिरितः । पातालनरकाख्यानं सप्तसर्गनिरूपणम् ।
सूर्य्यादिचारकथनं पृथग्लक्षणसंगतम् । चरितं
भरतस्याथ मुक्तिमार्गनिदर्शनम् । निदाघ ऋतुसंवादो द्विती-
योऽंश उदाहृतः” । प्रथमभागस्य तृतीयांशे “मन्वन्तरस-
माख्यानं वेदव्यासावतारकम् । नरकोद्धारकं कर्म गदितञ्च
ततः परम् । सगरस्यैर्वसंवादे सर्वधर्मनिरूपणम् । श्राद्ध-
कल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धने । सदाचारश्च कथितो
मायामोहकथा ततः । तृतीयोऽंशोऽयमुदितः सर्वपाप-
प्रणाशनः” । प्रथमभागस्य चतुर्थांशे “सूर्य्यवंशकथा
पुण्या सोमवंशानुकीर्त्तनम् । चतुर्थेऽंशे मुनिश्रेष्ठ!
नामाराजकथाचितम्” । प्रथमभागस्य पञ्चमांशे
“कृष्णावतारसंप्रश्नो गोकुलीया कपा ततः । पूतनादिबधो
बाल्ये कौमारेऽघादिहिंसनम् । कैशोरे कंसहननं
माथुरं चरितं तथा । ततस्तु यौवने प्रोक्ता लीला द्वार-
वतीभवा । सर्वदैत्यबधो यत्र विवाहाश्च पृथग्विधाः ।
यत्र स्थित्वा जगन्नाथः कृष्णो योयेश्चरेश्वरः । भूभार-
हरणं चक्रे परस्वहननादिभिः । अष्टावक्रीय-
माख्यानं पञ्चमोऽंश इतीरितः” । प्रथमभागस्य षष्ठांशे
“कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च । ब्रह्म-
ज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः । केशिध्वजेन
चेत्येषः षष्ठोऽंशः परिकीर्त्तितः” । तस्य द्वितीयभागे
“अतःपरन्तु सूतेन शौनकादिभिरादरात् । पृष्टेन
चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः । नानाधर्मकथाः
पुण्या व्रतानि नियमा यमाः । धर्मशास्त्रं चार्थशास्त्रं
पेदान्यं ज्योतिषं तथा । वंशाख्यानं प्रकरणात् स्तो-
त्राणि मनवस्तथा । नानाविद्याश्रयाः प्रोक्ताः सर्वलोको
पकारकाः । एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहः”
तत्फलश्रुतिः “वाराहकल्पवृत्तान्तं व्यासेन कथितं
त्विह । यो नरः पठते भक्त्या यः शृणोति च
सादरम् । तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ।
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना । सहितं
विष्णुभ्रक्ताय पुराणार्थविदे द्विज! । स याति वैष्णवं
धाम विमानेनार्कवचसा । यश्च विष्णुपुराणस्य समनु-
क्रमणीं द्विज! । कथयेच्छृणुयाद्वापि स पुराणफलं
लभेत्” ।

विष्णुमाया स्त्री ६ त० । विष्णोः परमेश्वरस्य माया । १

अघटनघटनपटीयस्याम् ईशस्याविद्याशक्तौ २ तदधिष्ठात्य्रां
दुर्गायाञ्च ।

विष्णुयशस् पु० कल्किपितरि कल्किपु० ।

विष्णुरथ पु० विष्णोः रथ इव गतिहेतुत्वात् । १ गरुड़े

अमरः । ६ त० । २ विष्णोः रथे च ।

विष्णुरात पु० विष्णुना रातः विष्णुर्वा रायाज्जीवनमस्मै

रा--क्त त वा । परीक्षिदाख्ये नृपे स हि गर्भस्थ एव
अश्वत्थामास्त्रेण दग्धो मृतः सन् प्रसवानन्तरञ्च
विष्णुना पुनर्जीवितः तत्कथा मा० आश्व० ७ ० अध्याये ।
तन्नामनिरुक्तिः भाव० १ । १२ अ० यथा
“दैवेनाप्रतिघातेन शुक्रे (वंशे) संस्थामुपेयुषि । रातो-
वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना । तस्मान्नाम्ना
विष्णुरातो लोके ख्यातं गमिष्यति” ।

विष्णुवल्लभा स्त्री ६ त० । १ तुलस्याम् राजनि० २ अग्नि-

शिखावृक्षे च शब्दच० । ३ लक्ष्म्याम् ।

विष्णुवाहन पु० विष्णुं वाहयति स्थानान्तरं नयति

वहणिच्--ल्यु । गरुड़े हेमच० ।

विष्णुवाह्य पु० विष्णुर्वाह्योऽस्य । गरुड़े शब्दच० ।

विष्फार पु० वि + स्फुर--णिच्--अच् अच आत् षत्वम् ।

धनुगुंणाकर्षणशब्दे टङ्कारे अमरः ।

विष्य त्रि० विशेषेण वध्यः विष + यत् । विषेण बध्ये अमरः ।

विष्वक्सेनप्रिया स्त्री ६ त० । १ लक्ष्म्याम् (चामर आलु)

२ वाराह्याम् अमरः ।

विष्वणन न० वि + स्वन--ल्युट् षत्वणत्वे । भोजने जटा० ।

विष्वाण पु० वि + खन--घञ् षत्वणत्वे । भोजने हेमच० ।

विस न० वि + षो--क । मृणाले अमरः । वादित्वमित्यन्ये

विस उत्सर्गे दि० पर० सक० सेट् । विणति ष्णवेसीत् ।

पृष्ठ ४९३७

विसंवाद पु० वि + सम + वद--घञ् । १ विप्रलम्भे अमरः ।

२ वञ्चने अन्यथा स्थितस्य वस्तुनोऽन्यथा कथनादौ च ।

विसकुसुम न० विसयुक्तं कुसुमम् । पद्मे राजनि० ।

विसङ्कट पु० विशिष्टः सङ्कटो यस्मात् । १ सिंहे शब्दच०

२ इङ्गुदीवृक्षे च राजनि० ।

विसनाभि स्त्री विसं नाभिरिव यस्याः । १ पद्मिन्याम् २ पद्म० समूहे च त्रिका० ।

विसर पु० वि + सृ--अप् । १ समूहे अमरः । २ विस्तार च मेदि०

विसर्ग पु० वि + सृज--घञ् । १ दाने २ त्यागे ३ मलत्यागे

४ विसर्जनीयाख्ये ५ वर्णभेदे ६ सूर्य्यस्यायनभेदे ७ मोक्षे
हला० । ८ प्रलये ९ विशेषसृष्टौ शब्दरला० “विश्वसर्गविस-
र्गादिनवलक्षणलक्षितमिति” श्रीधरः ।

विसर्जन न० वि + सृज--ल्युट् । १ दाने अमरः २ त्यागे च ।

वि + सृज--णिच् ल्युट् । ३ प्रेरणे मेदि० ।

वि(वी)सर्प पु० वि + सृप--घञ् वा दीर्घः । रोगभेदे तल्लक्ष-

णादि भावप्र० उक्तं यथा तत्र विसर्पविप्रकृष्टनिदानं संख्यां
निरुक्तिञ्चाह “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः ।
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात्” आदिशब्दाच्चर-
कोक्तहरितशाकभण्डाकीप्रभृतीनां ग्रहणम् । सप्तधात्वं
विवृणोति “वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ।
चात्वारः एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः । आग्नेयो
वातपित्ताभ्यां ग्रन्थिस्थः कफवातजः । यस्तु कर्दमको
थोरः स पित्तकफसम्भवः” । विसर्पदोषदूष्याणि संगृह्याह
“रक्तं लसीकात्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ।
विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः” । त्रयो मलाः
वातपित्तकफाः दोषा दूषका इत्यर्थः । अन्यथा दोषामला
इत्यत्र पुनरुक्तिदोषो लगिष्यते । वातिकस्य लक्षणमाह
“तत्र वातात्परीसर्पो वातज्वरसमव्यथः । शोफस्फुरण-
निस्तोदभेदायामार्तिहर्षवान्” । परीसर्पो विसर्पः ।
वातज्वरसमव्यथः शिरोहृद्गात्रोदरशूलादियुक्तः । भेदः
विदारणेनेव व्यथा । आयामः आकर्षणेन व्यथा ।
पैत्तिकमाह “पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽति-
लोहितः” । द्रुवगतिः शीथ्रप्रसरणशीलः । अथ श्लै-
ष्मिकमाह “कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्” ।
सान्निपातिकमाह “सन्निपातसमुत्थश्च सर्वरूपसमन्वितः” ।
वातपैत्तिकमाह “वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्-
भ्रमैः । अस्थिभेदोऽग्निमदनतमसारोचकैर्युतः । करोति
सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् । यं यं देशं विसर्पश्च
विसर्पति भवेत् स सः । शीताङ्गारासितो वीतो रक्तो
वा सूपचीयते । अग्निदग्ध इव स्फाटः शीघ्रगत्वाद् द्रु-
तञ्च सः । मर्मानुसारी वीसर्पः स्याद्वातातिवन्तुस्ततः ।
व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् । हिध्माञ्च
स गतोऽवस्थामीदृशीं लभते नरः । कचिच्छर्माऽरति-
ग्रस्तो भूमिशय्यासनादिषु । चेष्टमानस्ततः क्लिष्टो मनो
देहसमुद्भवाम् । दुःप्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प
उच्यते” । स्फोटः सूपचीयत इत्यन्वयः । “मर्मानु-
सारी उदरहृदयानुसारी हरेत् विसर्प इत्यन्वयः हिघ्मां
हिक्काम् ईरयेत् उपर्य्युपरि प्रेरयेत् । मनोदेहसमुद्भवां
निद्रां मरणरूपाम् । अश्नुते प्राप्नोति । वातश्चैष्मिकं
ग्रन्थिविसर्पमाह “कफेन रुद्धः पवनो भित्त्वा तं बहुधा
कफम् । रक्तञ्च वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ।
दूषयित्वा तु दीर्घार्युवृत्तस्थूलखरात्मनाम् । ग्रन्थीनां
कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् । श्वासकासाति-
सारांश्च शोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्च्छाङ्ग-
मङ्काग्निसदनैर्युतः । इत्ययं ग्रन्थिवीसर्पो वातश्लेष्म-
प्रकोपजः” । कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतु-
दुष्टः । तेनायं वातश्लैष्मिकः । तं कफं बहुधा भित्त्वा
रक्तं वा दूषययित्वेत्यन्वयः । त्वगादिकमिति रक्तस्य
विशेषणम् । अथ पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह
“कफपित्तज्वरस्तम्मनिद्रातन्द्राशिरोरुजाः । अङ्गा-
वसादविक्षेपप्रलापारोचकम्रमाः । मूर्च्छाग्नि हानिर्भेदो-
ऽस्थ्नां पिपासेन्द्रियगोरवा । आगोपवेशनं लेपः स्रोत-
साञ्च विसर्पति । प्रायेणामाशयं गृह्णन्नेकदेशं न चाति-
रुक् । पोड़कैरवकीर्णोऽतिपीतलोहितपाण्डुरैः । न्वि-
ग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः । गम्भीर-
पाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते । पङ्कत्वक्शीर्ण-
मांसश्च स्पृष्टस्नायुसिरागणः । शवगन्धी च वीसर्पः
कर्दमाख्यमुशन्ति तम्” । स च सर्पति एकदेशमित्यन्वयः ।
सीड़कैः पीड़ाकारिभिः । अवकीर्णः व्याप्तः । असितः
कणः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचुरोष्मा ।
स्पृष्टः क्लिन्नोऽवदीर्य्यते । स्पृष्टः सन्नार्द्रो भवति विदी-
र्य्यते । पङ्कत्वक् कर्दमवर्णत्वक् यत्र सः । शीर्णमांसः
गलितमासः । अत एव स्पृष्टस्नायुसिरागणः । सान्नि-
पातिवकाह “सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः” ।
अथ क्षतजं विसर्पमाह “बाह्यहेतोः क्षतात् क्रुद्धः
सरक्तं पित्तमीरयन् । विसर्पं मारुतः कुर्य्यात् कुलात्यसदृशै-
श्चितम् । स्फोटैः शोथज्वररुजादाहाद्यं श्यावशोणितम्” ।
पृष्ठ ४९३८
वाह्यहेतोः शस्त्रषहारव्यालदन्तनखाद्यागन्तुहेतोः । श्या-
वशोणितं कृष्णवर्णरक्तम् । उपद्रवानाह “ज्वरातिसारौ
वमथुस्त्वग्मांसदरणक्लम्भः । अरोचकविपाकौ च विसर्पा-
णामुपद्रवाः” । साध्यत्वादिकमाह “सिद्ध्यन्ति वातकफ-
पित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति ।
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति
हि सर्व एव” ।

विसर्पण न० वि + सृप--ल्युट् । प्रसारे अमरः ।

विसल न० विस--कलच् । पल्लवे त्रिका० ।

विसार पुंस्त्री० विसरति सर्पति वि + सृ--ण । मत्स्ये अमरः स्त्रियां ङीष् ।

विसारिन् त्रि० वि + सृ--णिनि । १ प्रसरणशीले २ मत्स्ये

पु० ३ माषपर्ण्यां स्त्री राजनि० ङीप् ।

विसिनी स्त्री विसानां समूहः तद्युक्तो देशो वा इनि ।

१ पद्मसमूहे २ पद्मलतायाञ्च ३ मृणाले राजनि० ।

विसूचिका स्त्री विशिष्टा सूचीव इवार्थे कन् । रोगभेदे

तस्य निरुक्तिर्यथा “सूचीभिरिव गात्राणि तुदन् सन्ति-
ष्ठतेऽनिलः । यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते ।
तस्य निदानमाह “न तां परिमिताहारा लभन्ते
विदितागमाः । मूढ़ास्तामजितात्मानो लभन्तेऽशनलोलुपाः ।
विदितागमा ज्ञातायुर्वेदाः । तस्यालक्षणमाह “मूर्च्छा-
तिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः ।
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च
भेदः” । उद्वेष्टनं हस्तपादयोः, शिरसोभेदः शिरः
शूलम् । तस्या उपद्रवानाह “निद्रानाशोऽरतिः कम्पो
भूत्राघातो विसंज्ञता । अमी उपद्रवा घोरा विसूच्याः
पञ्च दारुणाः । अमी उपद्रवा घोराः अमी निद्रानाशा-
दय उपद्रवाः सर्वेषामेव रोगाणां घोराः भयङ्कराः ।
विसूच्याः पञ्चदारुणाः विसूच्यास्तु पञ्चामि यदि स्युस्तदा
दारुणाः प्राणभयङ्कराः । तस्या अरिष्टमाह “यः
श्यावदन्तोष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः ।
क्षामस्वरः सर्वविमुक्तसन्धिर्मासान्नरःसोऽपुनरागमाय” ।
सर्वविमुक्तसन्धिः सर्वे विमुक्ताः शिथिलीभूताः सन्धयो
यस्य सः” भावप्र० ।

विसृत त्रि० वि + सृ--क्त । विस्तीर्णे अमरः ।

विसृत्वर त्रि० वि + सृ--क्ष्वरप् । प्रसरणशीले अमरः । स्त्रियां ङीष् ।

विसृमर त्रि० वि + सृ--क्मरप् । विसरणशीले अमरः ।

विसृष्ट त्रि० वि + सृज--क्त । १ प्रेरिते “रघवे विसृष्टः” इति

रघुः । २ विक्षिप्ते जटा० शत्यक्तो च ।

विस्त पु० न० विस--उत्सर्गे क्त नि० न इट् । १ स्वर्णकर्षे

२ अशीतिरत्तिकापरिमाणे च अमरः ।

विस्तर पु० वि + स्तॄ--अप् । १ शब्दसमूहे अमरः । २ वाक्यसङ्घे

३ विस्तारे ४ प्रणये ५ समूहे च । आधारे अप् । ६ पीठे
शब्दरत्ना० ।

विस्तार पु० वि + स्तृ--संज्ञायां कर्त्तरि घञ् । १ विटपे भावे

घञ् । २ विस्तीर्णतायाम् समासवाक्यस्थे ३ पदसमूहे च
अमरः । ४ स्तम्बे मेदि० ।

विस्तीर्ण त्रि० वि + स्तॄ--क्त । १ विपुले २ विस्तारयुक्ते ३ विशाले

च जटा० ।

विस्तीर्णपर्ण न० विस्तीर्णानि पर्णान्यस्य । मानके कन्दभेदे शब्दच० ।

विस्तृत त्रि० वि + स्तृ--क्त । विस्तारयुक्ते ।

विस्फुलिङ्ग पु० विस्फुरति वि + स्फुर--डु तादृशं लिङ्ग-

मस्य । १ वह्निकणे २ विषभेदे च हेमच० ।

विस्फोट पु० विस्फोटयति वि + स्फुट--णिच्--अच् । (विष-

फोड़ा) व्रणभेदे स्वार्थे क । स्फोटकमेदे “विस्फोटकभया-
पहा” शीतलास्तोत्रम् । तद्रोगनिदानादि भावप्र० उक्तं
यथा “तत्र विस्फोटस्य विप्रकृष्टं निदानपूर्विकां संप्राप्तिमाह
“कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च ।
तथर्तुदोषेण विपर्य्ययेण कुप्यन्ति दोषाः पवनादयस्तु ।
त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदुष्य च । घोरान्
कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान्” । ऋतुदोषेण
ऋतुहेतुकशीतोष्णादीनामतियोगेन । विपर्य्ययेण
अतूचिताहारविहारवैपरीत्येन । त्वचमाश्रित्य त्वचि विस्थो-
टान् कुर्वन्तीत्यर्थः । ज्वरपुरःसरान् ज्वरपूर्वान् । पूर्व-
रूपमाह “अग्निदग्धा इव स्फोटवः सज्वरा रक्तपित्तजाः ।
क्वचित् सर्वत्र वा देहे विस्फाटा इति ते स्मृताः” ।
रक्तपित्तजाः एतेन सर्वेषु विस्फोटकेषु रक्तपित्तयोः
प्रधानकारणत्वम् यथा शूलेषु वातस्य, तथा वातानुगति-
रपि बोद्धव्या । तथा च भोजः “यदा रक्तञ्च पित्तञ्च
वातेनानुगतं त्वचि । अग्निदग्धनिभान् स्फोटान् कुरुतः
सर्वदेहगान्” । अथ वातिकमाह “शिरोरुक्शूलभूयिष्ठं
ज्वरतृट्पर्ववेदनम् । सकृष्णवर्णता चेति वातविस्फोट-
लक्षणम्” । शूलं तोदरूपम् । अथ पैत्तिकमाह “ज्वर-
दाहरुजापाकस्रावतृष्णासमन्वितम् । षीतलोहितवर्णञ्च
पित्तविस्फोटलक्षणम्” । श्लैष्मिकमाह “छर्धारोचकजा-
ड्यानि कण्डूकाठिन्यपाण्डुताः । यस्मिन्नरुक् चिरात्
पाकः स विस्फोटः कफात्मकः । जांव्यम् जड़स्वमङ्गा-
पृष्ठ ४९३९
नाम् । कफपैत्तिकमाह “कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च
कफपैत्तिकः” । अथ वातपित्तजमाह “वातपित्तकृतोयस्तु
तत्र स्यात्तीव्रवेदना” । वातश्लैष्मिकमाह “कण्डूस्तै-
मित्यगुरुभिर्जानीयात् कफवातिकम्” । सान्निपातिकमाह
“मध्ये निम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान् । दाहरा-
गतृषामोहच्छर्दिमूर्च्छारुजाज्वराः । प्रलापो वेपथुर्मूर्च्छा
सोऽसाध्यश्च त्रिडोषजः” । मोहो विपरीतं ज्ञानम्
मूर्च्छा सर्वथा ज्ञानशून्यता । रक्तजमाह “वेदितव्याश्च
रक्तेन पैत्तिकेन च हेतुना । गुञ्जाफलसमा रक्ता रक्त-
स्रावा विदाहिनः । न ते सिद्धिं समायान्ति सिद्धैर्योगि-
शतैरपि” । पैत्तिकेन हेतुना पित्तस्य हेतुना कष्ट्वादिना-
रक्तपित्तस्य तुल्यत्वात् सिद्धैर्योगिशतैरपि ते सिद्धिं न स
मायान्ति । विस्फोटकभेदानाह “एते चाष्टविधा वाह्या
आन्तरोऽपि भवेदयम् । तस्मिन्नन्तर्व्यथा तीव्रा ज्वर
युक्ताभिजायते । यस्मिन् वहिर्गते स्वास्थ्यं न वातस्य
वहिर्गतिः । तत्र वातिकविस्फोटक्रिया कार्य्या विजानता”
एतेषामुपद्रवानाह “तृट्श्वासमांससङ्कोचदाहहि क्कामद-
ज्वराः । विसर्पमर्मसंरोधास्तेषामुक्ता उपद्रवाः” । मांस-
सङ्कोचः मांसस्य शठितम् । मर्मसंरोधो मर्मव्यथा । तेषां
विस्फोटानां केचिदुपद्रवाणां लक्षणान्तरं पठन्ति “हिक्का-
श्वासाऽरुचिस्तृष्णा साङ्गमर्द्दा हृदिव्यथा । विसर्पज्वरहृ-
ञ्जासाः विस्फाटानामुपद्रवाः” । साध्यत्वादिकमाह
“एकष्टोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः । सर्वरूपा-
न्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः” । २ कुष्ठभेदे “स्फोटाः
श्यावारुणाभासा विस्फोटास्तु तनुत्वचः” भावप्र० ।

विस्मय पु० वि + स्मि--अच् । १ आश्चर्य्ये अमरः । २ अद्भुत-

स्थायिभावके रसभेदे सा० द० । “विविधेषु पदार्थेषु
लोकसीमातिवर्त्तिषु । विस्फारश्चेतसो यस्तु स विस्मय
उदाहृतः” सा० द० । ३ दर्पे मेदि० ४ सन्देहे शब्दर०

विस्मयान्धित त्रि० ६ त० । १ विस्मययुक्ते २ आश्चर्य्ययुक्ते च अमरः ।

विस्मापन पु० वि + स्मि--णिच्--अच--आत् वा पुक् च ल्यु ।

१ कुहके २ कामदेवे च । ३ गन्धर्वपुरे न० मेदि० ।
आदभावे विस्मायनमप्यत्र ।

विस्मित पु० वि + स्मि--क्त । विस्मययुक्ते ।

विस्मृत त्रि० वि + स्मृ--क्त । स्मरणाविषये अमरः ।

विस्मृति स्त्री वि + स्मृ--क्तिन् । स्मरणाभावे ।

विस्र न० विस--रक् । आमगन्धौ १ चिताधूमादौ २ अपक्व-

मांसगन्धे भरतः । ३ आमगन्धे च

विस्रंस पु० वि + स्वन्स--भावे--घञ् । १ पतने २ क्षरणे च ।

विस्रगन्धा स्त्री विस्रो गन्धोऽस्याः । हपुषायाम् राजनि० ।

विस्रगन्धि पु० विस्रस्येव गन्धोऽस्य इत्समा० । हरिताले

हेमच० ।

विस्रम्भ पु० वि + स्रन्भ--घञ् । १ विश्वासे २ प्रत्यये ३ परिचये च अमरः ।

विस्रम्भिन् त्रि० वि + स्रन्भ--णिनि । १ विश्वासयुक्ते २ प्रण-

यिनि च ।

विस्रसा स्त्री वि + स्रन्स--क । जरायाम् अमरः ।

विस्रा स्त्री विस्रमामगन्धोऽस्त्यस्याः अच् । हपुषायाम् राजनि० ।

विहग पुंस्त्री० विहायसा गच्छति गम--ड नि० । १ पक्षिणि

अमरः स्त्रियां ङीष् । २ बाणे ३ सूर्य्ये ४ चन्द्रे ५ मेथे
च पु० शब्दरत्ना० । ६ सूर्य्यादिग्रहे पु० धरणिः ।

विहङ्गम पुंस्त्री० विहायसा गच्छति गम--खच् नि० । पक्षिणि

अमरः स्त्रियां ङीष् । २ भारयष्टौ स्त्री (वाँक) शब्दच० ।

विहङ्गराज पु० ६ त० अच् समा० । गरुड़े हला० “विहङ्ग-

राजाङ्गरुहैरिवायतैः” माघः ।

विहनन न० विहन्यते वि + हन--ल्युट् । १ तुलपिञ्जुले २ विघ्नं ३ हिंसायाञ्च मेदि० ।

विहर पु० वि + हृ--अप् । विहारे ल्युट् । विहरण तत्रैव न० ।

विहसित न० वि + हस--क्त । मध्यमहास्ये अमरः ।

विहस्त त्रि० विगतो हस्तो हस्तावलम्बनं यस्य । १ व्याकले

अमरः । २ पण्डिते मेदि० ३ पण्डे च पु० शब्दच० ।
प्रा० ६ ब० । ४ हस्तशून्ये त्रि० ।

विहा अव्य० वि + हा--आ । स्वर्गे सि० कौ० ।

विहापित न० वि + हा--णिच् क्त । दामे अमरः ।

विहायस् पु० न० वि + हय--असुन् नि० वृद्धिः । १ आकाशे

२ पक्षिणि पु० अमरः । स्वार्थे अच् । विहायसमप्या-
काशे न० खगे पु० । आदन्तमव्ययम् आकाशे हेमच० ।

विहार पु० वि + हृ--घञ् । क्रीडार्थं पादाभ्यां १ गमने

अमरः २ भ्रमणे ३ स्कन्धे ४ लीलायां ५ वौद्धदेवालये मेदि०
६ वैजन्ते च शब्दमा० ७ विन्दुरेखकखगे पुंस्त्री० शब्दच० ।

विहित त्रि० वि + धा--क्त । १ कृते विधिना २ बोधिते च ।

विहीन त्रि० वि + हा--क्त । १ त्यक्ते २ वर्जिते च ।

विहृत न० वि + हृ--भावे क्त । १ विहारे २ स्त्रीणां चेष्टाभेदे

हेमचन्द्रे “लीलाविलासो विच्छित्तिर्विव्धोकः किलकिञ्चि
तम् । मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रम-
श्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश” विहृतमित्येव
पाठः” सा० द० स्त्रीणां सात्त्विकस्वाभाविकालङ्कार-
मध्ये पिकृतमित्येव पठित्वा “वक्तव्यकालेऽप्य-
पृष्ठ ४९४०
वचो व्राड़या विकृतं मतमिति” लक्षितम् विकृतशब्दे
४८९१ पृ० दशितेन उज्ज्वलमणिवाक्येन लक्षितविकृ-
तस्य तुल्यार्थत्वात् अतस्तत्र विकृतमित्येव पाठो युक्तः ।

विहेठन न० वि + हेठ--भावे ल्युट् । १ हिंसायां २ मर्दने ३

विडम्बगे मेदि० ४ विबाधायां त्रिका० ।

विह्वल त्रि० वि + ह्वल--अच् । १ भयादिना व्याकुले अमरः । २ विलीने च हेमच० ।

वी कान्तौ जनने च अक० गतो व्याप्तो क्षेपे भोजने च सक०

अदा० पर० अनिट् । येति अवैषीत् ।

वीक पु० अज--कक् व्यादेशः । १ वायौ २ खगे च उज्ज्वल० ।

३ मनसि संक्षिप्तसा० ।

वी(वि)काश पु० वि + काश--घञ् वा दीर्घः । १ रहसि २ प्रकाशे च अमरः ।

वीक्षण न० वि + ईक्ष--करणे ल्युट् । १ नेत्रे । भावे ल्युट् ।

२ दर्शने ।

वीङ्खा स्त्री वि + इखि--अच् । १ शूकशिम्ब्याम् । भावे अ ।

२ गतिभेदे ३ नृत्ये ४ अश्वगतिभेदे ५ सन्धो वः शब्दच० ।

वीचि(ची) पुंस्त्री० वे--डीचि स्त्रीत्वे वा ङीप् । १ तरङ्गे

अमरः २ अवकाशे ३ सुखे मेदि० । ४ अल्पे हेमच० । ५
किरणे च जटाध० ।

वीचितरङ्ग पु० वोचे रव तरङ्गो यत्र । वीचितो यथा

उत्तरोत्तर तरङ्गजननमेवं स्वजन्यजन्यादिरूपेण प्रसा-
रिविषये न्यायभेदे न्यायशब्दे ४१६८ पृ० दृश्यम् ।

वीचिमालिन् पु० वोचोनां मालाऽस्त्यस्य इनि । समुद्रे हेमच० ।

वीज व्यजने अद० चुरा० उभय० सक० सेट् । वीजयति तं

अविवीजत्--त । “वीज्यते स हि सन्तप्तः” इति कुमारः ।

वीज न० वी--क्विप् जन--ड कर्म० । १ कारणे २ शुक्रे अमरः ।

३ अङ्कुरे ४ तत्त्वावधाने मेदि० । ५ मज्जनि राजनि० ।
६ अव्यक्तगणितभेदे “पूर्वं प्राक्तं व्यक्तमव्यक्तवीजं प्रायः
प्रश्नानो विना व्यक्तयुक्त्या । ज्ञातुं शक्या मन्दधीमिर्नि-
तान्तं यस्मात्तस्याद् वच्मि वीजक्रियाञ्च । ७ मन्त्रमेदे
तन्द्रसा० । “वीजग्ने भातरेतत् त्रिपुरहरवधु! त्रिः कृत
य जपन्ति” कर्पूरस्तवः । ७ वान्यादः फलादौ च ।

वीजक पु० वीजेन कायति कै--क । १ मातुलङ्गके जटा०

२ पीतसारं (विजयासार) भावप्र० ।

वीजकृत् न० वीजं शुक्रवृद्धिं करोति कृ--क्विप् । वाजी

करणे राजनि० ।

वीजकोश पु० वीजानां कीश इवाधारः । १ पद्मवीजाधारे वराटके अमरः ।

वीजगर्भ पु० वीजानि गर्मे यस्य । पटोले राजनि० ।

वीजगुप्ति स्त्री वीजाना गुप्तिर्यस्याम् । शिम्ब्याम् राजनि० ।

वीजन न० वीज--भावे ल्युट् । १ व्यजने । करणे ल्युट् ।

२ चामरादौ ३ वस्तुनि पु० ४ चक्रवाके ५ जीवञ्जीवविहगे च
पुंस्त्री० सारस्वतः । स्त्रियां ङीष् ।

वीजपादप पु० वीजप्रधानः पादपः । १ भल्लातकवृक्षे राजनि०

वीजजातः पादपः शा० त० । २ वीजजाते वीजप्रराहि-
वृक्षे च ।

वीजपुष्प न० वीजात् पुष्पं यस्य । १ मरुपके २ मदनवृक्षे च मेदि० ।

वीजपूर पु० पूर्य्यते पूर + घञ् ३ त० । (टावा लेवु) जम्बोर

भेदे वाजपूर्णोऽप्यत्र ।
“वीजपूरफलं स्वादु रमेऽम्लं दोपनं लघु । रक्तपित्त-
हरं कण्ठजिह्वाहृदयशोधकम् । श्वासकासारुचि-
हरं हृद्यं तृष्णाहरं स्मृतम्” । तद्भेदमधुककंटी गुणा
यथा “वीजपूरोऽपरः प्रोक्तामधुरा मधुमर्कटी ।
मधुककीटका स्वाद्वी रोचनी शीतला गुरुः । रक्तपित्तक्षय-
श्वासकासहिक्काभ्रमापहा” भावप्र० ।

वीजपेशिका स्त्री वीजस्य शुक्रस्य पेशिकेव । अण्डकोषे

राजनि० ।

वीजफलक पु० वीजानि फले यस्य कप् । वीजपूरे जम्बीरे राजनि० ।

वीजमातृक स्त्री वीजानां मातेव इवार्थे कन् । पद्मवीजे

हारा० ।

वीजरत्न न० वीजं रत्नमिवास्य । माषकलाये हेमच० ।

वीजरुह पु० वीजन रोहति रुह--क । वीजमात्रजाते

धान्यादौ “कुरण्ट्याद्या अग्रवीजा मूलजास्तूपला-
दयः । पर्वयोनय इक्ष्वाद्या स्कन्दजाः शल्लकीमुखाः ।
शाल्यादवो वीजरुहाः संमूच्छंजास्तृणादयः । स्युर्वन-
स्पतिकयस्य षड़ेते मूलजातयः” हेमच० ।

वीजरेचन न० वीजं रेचयति रिच--णिच्--ल्यु । वीजेषु

मध्ये रेचके जयपालवीजे राजनि० ।

वीजवपन न० वीजानि उप्यन्तेऽत्र वप--आधारे ल्युट् ।

१ क्षेत्रे । भावे ल्युट् । २ वीजस्य उत्पादनार्थं क्षेत्रे क्षपणे
च । तद्दिनादि दीपिकायामुक्तं यथा “पूर्वाग्नियाम्यफणि-
पित्र्यशिवान्यभषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।
द्व्यङ्गालिगोसमुदये विकजार्किपारे शस्तेन्दुयोगकरणेषु
हलप्रवाहः । हलप्रवाहवद्वोजवपनस्य विधिः स्मृतः ।
चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनुजोदये । हेमवारि
विलिप्तस्य वीजस्योन्नयतः शुचिः । इस चित्ते निधा-
याथ स्वयं मुष्टित्रयं वपेत् । कृत्वा चान्योन्यप्रात्साहं
नर्त्तको हृष्टमानसः ॥ प्राङ्मुखः कवसं गृह्म इमं मन्त्र
पृष्ठ ४९४१
मुदीरयेत् । त्वं वै वसुन्धरे! सीते बहुपुष्पफलप्रदे ।
नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु! । रोहन्तु
सर्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्र्या
धान्येन च धनेन च” । “उप्त्वा वीजन्तु तत्रैव
भोक्तव्यं बान्धवैः सह” । पराशरः “वैशाखे वपन श्रेष्ठं
मध्यमं रोहिणीरवौ । अतः परस्मिन्नधम न जातु
श्रावणे शुभम्” । कृषिशब्देऽधिकं दृश्यम् । ज्योतिषे “पूर्व-
भाद्रपदामूलं रोक्षिण्युत्तरफल्गुनी । विशाखा शतभिषा
वाथ धान्यादिरोपणे वरा । सदोप्त्वा रजनीं नीलीं
पुत्रवित्तैर्वियुज्यते । स्वयजाते पुनस्ते द्वे पालयन् नैव
दुष्यति । आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।
परामवं रिपुर्याति ससाधनधनक्षयम् । निशा नीली
पलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्वत्र
सर्वं निघ्नन्ति मङ्गलम्” । निशा हरिद्रा कोविदारको
रक्तकाञ्चनः । “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण
रोपयेत् । वसुधेति सुशीतेति पुण्यदेति धरेति च ।
ममस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति” ज्यो० त०
“एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना
वीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः ।
रामेन्द्वाग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिता-
द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत् सन्ति च”
सु० चि० । “एतेष्विति । श्रुतिःश्रवणः वारुणं शतता-
रका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभि-
र्नक्षत्रैर्विनैतषु पूर्वोक्तनक्षत्रेषु भूलमघाघ्रुवमृदुक्षिप्र-
धनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु वीजोप्तिर्वीजवपनं
शुमम् । उक्तञ्च रत्नमालायाम् “हस्तात्त्रिपुष्योत्तररोहि-
णीषु चित्रानुराधामृगरेवतीषु । स्वातौ धनिष्ठासु
मघासु मूले वीजाप्तिरुत्कृष्टफलप्रदिष्टा” । वसिष्ठेनाप्ये-
तावन्त्येव नक्षत्राण्युक्तानि “धातृद्वये कौणपपैत्रपुष्ये
हस्तत्रये त्र्युत्तरमैत्रभेषु । पौष्णे धनिष्ठास्मथ वाश्विनीभे
बीजोप्तिरुत्कृष्टफलप्रदा स्यादिति” । कौणपो मूलं नारदे-
नाप्युक्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु ।
समूलभेषु वीजोप्तिरत्युत्कृष्टफलप्रदा” । कश्यपेनापि “वसु-
वायुभनैर्क्रत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ वीजो-
प्तिरत्युत्कृष्टफलप्रदा” । अत्र मघा नोक्ता । अथ भौमो
मङ्गुलवारो निषिद्धः अर्थात् सूर्यचन्द्रबुधगुरुशुक्रशनीनां
वारेषु वीजोप्तिः शुवा । अत्र विनायागे द्वितीया
द्वामेन्द्रश्रुतिवारुणेषु कुजे वीजोप्तिव्येवहारतत्त्वे
उक्तत्वात् नेष्टा कृषिरित्यतो नकारोऽत्रानुवर्त्तते तेन
वीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधो राजमा-
र्त्तण्डे “रवौ रौद्राद्यपादस्थे भूमेः संजायते रजः ।
तस्माद्दिनत्रयं तत्र वीजवापं परित्यजेत्” इति । अथ
वीजोप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यन्ते गावः
किरणा यस्यासावगुः यस्य स्वरूपाभावः तस्य कुतस्तरां
किरणाः तादृशोऽगूराहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः ।
राह्वधिष्ठितनक्षत्रादष्टौ भानि असदसमीचीनानि
ततस्त्रीणि शुभानि तत एकमशुभं ततस्त्रीणि शुभानि
ततोऽप्येकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं
ततस्त्रीणि शुभानि ततश्चत्वार्यशुभानि । एवं वीजोप्तौ सप्त-
विंशतिनक्षत्राणां शुभाशुभत्वमुक्तं उक्तञ्च नारदेन “भवेद्भ
त्रितयं मूर्घ्नि धान्यनाशाय राहुभात् । गले त्रयं कज्ज-
लाय वृद्ध्यै द्वादश चोदरे । निस्तण्डुलत्वं लाङ्गूले भ
चतुष्टयमीरितम् । नाशो बहिःपञ्चके स्याद्वीजोप्ता
विति चिन्तयेदिति । राहुर्यास्मिन् ऋक्षेऽस्ति तस्मान्नक्षत्र
त्रयं मूर्घ्नि मस्तके स्थाप्यं धान्यनाशकरं भवति ।
ततस्त्रयं गले ख्याप्यं कज्जलाय श्यामिकासंपादकं स्यात् ।
ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि
तानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तण्डु-
लत्वकरं स्यात् ततोऽवशिष्टं बहिर्नक्षजपञ्चकं धान्यनाश-
करं स्यात् । रत्नमालायानपि “मूर्ध्नि त्रीणि गले त्रयं
च जठरे धिष्ण्यानि च द्वादश स्थात् पुच्छे च चतुष्टयं
बहिरतो भानां स्थितं पञ्चकम् । क्ष्वेड़ं कज्जलमन्न-
वृद्धिरधिकानिस्तण्डुलत्वं क्रमात् स्यादीतिप्रभवं भयं
च फणिभाद्वीजाप्तिकाले स्फुटम्” इति । अत्र
केचित् फणिभात् सूर्यनक्षत्रादिति व्याचख्युस्तत्र
युक्तिः “सूर्यभादुरगः स्थाप्यः” इति स्वरोदयवाक्यैकवा-
क्यभावात् । तत्र नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात्
“राहुधिष्ण्याव समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति”
कश्यपोक्तेश्च । “सूर्यभादुरगः स्थाप्यः” इति तु स्वरोदय-
वचनं देशभेदव्यवस्थितम् । बीजवापने लग्नशुद्धिमाह
वसिष्ठः “भवरिपुसहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः ।
कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्य-
मिति” पी० धा० ।

वीजवृक्ष पु० वीजमात्राज्जातो वृक्षः । असनवृक्षे राजनि० ।

पृष्ठ ४९४२

वीजसञ्चय पु० वीजानां वपनयोग्यधान्थादीनां सञ्चयः

संप्रहः सम् + चि--अच । वपनयोग्यधान्थादिसंग्रहे ।
“हस्ताचित्रादितिस्वातिरेवत्यां श्रवणद्वये । स्थिरे लग्ने
गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे । माधे वा फाल्-
गुने वापि सर्ववीजानि सञ्चयेत् । शोषयेत्तापयेद्रौद्रे
रात्रौ चोपनिधापयेत् । ततश्च पुटिकां बद्ध्वा शोषयेच्च
पुनःपुनः । स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् ।
दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् । वर्ज-
नीयं तथा वीजं यत् स्यात् कीटसमन्वितम्” ज्यो० त० ।

वीजसू पु० वीजं सूते सू--क्विप् । पृथिव्याम् हेमच० ।

वीजस्थापन ६ त० । धान्यादिस्थापने तन्मुहूर्त्तादिकं ज्यो०

त० उक्तम् “याम्याग्निरुद्राहिविशाखपूर्वमाहेन्द्रपित्र्ये-
तरभैः शुभाहे । धान्यादिसंस्थापनमेष शस्तं मृगस्थिर-
द्व्यङ्गगृहोदयेषु । सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च
कारयेत् । मीने लग्ने शुभे चन्द्रे निधने क्रूरवर्जिते ।
क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्वदा” ।

वीजाकृत त्रि० वीजेन सह कृष्टम् डाच् + कृ--क्त । वीजेन

मह कृष्टे क्षेत्रे ।

वीजाम्ल न० वीजेनाम्लमिव । वृक्षाम्ले राजनि० ।

वीजिन् पु० वीजमस्त्यस्य इनि । १ उत्पादके पितरि हेमच०

२ वीजविशिष्टे त्रि० स्त्रियां ङीप् ।

वीजोदक न० वोजमिव कठिनत्वादुदकं यत्र । करकायां त्रिका० ।

वीज्य त्रि० विशेषेण इज्यः वि + यज--क्यप् वा । कुलीने अमरः

वीटि(टी) स्त्री वि + इट--इन् वा ङीप् । (पानेर वीड़ा)

सज्जितताम्बूले । स्वार्थे क । वीटिका तत्रैव । “कञ्चु-
लिकाग्रन्थो च “तद्वीटिकासंस्पृशि” सा० द० ।

वीणा स्त्री अज--नक् वीभावः पृषो० णत्वम् । स्वनामख्याते

१ वाद्यभेदे अमरः । वाद्यशब्दे दृश्यम् । २ विद्युति मेदि०

वीणादण्ड पु० ६ त० । वीणावाद्यस्थितालावूपरिस्थे काष्ठ-

दण्डे अमरः ।

वीणावाद त्रि० वीणां वादयति वद--णिच्--अण् । वीणावादके अमरः ।

वीत न० वि--इण्--क्त । १ युद्धासमर्थे हस्त्यश्वादिसैन्ये अमरः

२ अङ्कुशकर्मणि मेदि० । ३ न्यायाद्युक्ते अनुमानभेदे च ।
अवीतशब्दे ४६५ पृ० दृश्यम् । ४ शान्ते ५ गते च त्रि०
हेमच० ।

वीतंम पु० वि + तनस्--घञ् दीर्घः । १ मृगपक्षिणां बन्ध-

मोपकरणे दामप्रभृतौ अमरः । २ तेषां विश्वासहेतुप्राव-
रणे मेदि० ।

वीतन पु० विशिष्टं तनोति तन--अच पृषो० दीर्घः । कृकपार्श्वद्वये

“कृकस्तु कन्धरा मध्यं कृकपार्श्वौ तु वीतनौ” हेमच० ।

वीतशोक पु० पु० वीतः विगतः शोको यस्मात् यस्य वा ।

१ अशोकवृक्षे शब्दच० । २ शोकहीने त्रि० ।

वीति स्त्री वी--क्तिन् । १ गतौ २ दीप्तौ ३ भोजने ४ प्रजनने

५ धारणे च मेदि० ।

वीतिहोत्र पु० वीतवे पुरोडाशादिभक्षणाय हूयन्ते देवा

अत्र हु--आधारे त्रल् । १ वह्नौ अमरः २ सूर्य्ये मेदि० ।

वीथि(थी) स्त्री विथ--इन् वा ङीप् । १ पङक्तौ २ श्नेणौ

३ गृहाङ्गे ४ वर्त्मनि ५ दृश्यकाव्यभेदे च मेदि० ।
तल्लक्षणादि सा० द० ६ प० उक्तं यथा
“वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाश-
भाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः । सूचयेद् भूरि-
शृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्वहणे सन्धी
अर्थप्रकृतयोऽखिलाः” । कश्चिदित्युत्तमो मध्यमोऽधमो
वा । शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिवहुलत्वम् ।
“अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्घात्य-
कावलगिते प्रपञ्चस्त्रिगतं छलम् । वाक्केल्यधिवले गण्ड-
मवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि च
तानि तु” । तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे
सोदाहरणं लक्षिते “मिथो वाक्यसमुद्भूतः प्रपञ्चो हास्य-
कृन्मतः” । यथा विक्रमोर्वश्याम् । वड़भीस्थविदूषक-
चेट्योरन्योन्यवचनम् “त्रिगतं स्यादनेकार्थयोजनं श्रु-
तिसाम्यतः” । यथा तत्रैव राजा “सर्वक्षितिभृतां नाथ!
दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया
विरहिता त्वया” । नेपथ्ये तत्रैव प्रतिशब्दः । राजा
कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम्
“नटादित्रितयविषयमेवेदमिति” कश्चित् “प्रियाभैरप्रियै-
र्वाक्यैर्विलोभ्य छलनाच्छलम्” यथा वेण्यां “भीमार्जुनौ”
“कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
राजा दुःशासनादेगु रुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुमभ्यागतौ
स्वः” “अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिस्य कम्य-
चित् । उदीर्य्यते यद्वचनं वञ्चना हास्यरोषकृत्” । “वाक्के-
लिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तिती भवेत्” । द्वित्रीत्युप-
लक्षणं यथा “मिक्षो! मांसनिषेवणं प्रकुरुषे किं तेन
मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्ग-
नाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन
चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्त
पृष्ठ ४९४३
कान्या गतिः” । “केचित् प्रक्रान्तवाक्यस्य साकाङ्क्ष
स्यैव निर्वृत्तिर्वाक्केलिरित्याहुः” । अन्ये च “अनेकस्व
प्रश्नस्यैकमुतरम्” । “अन्यान्यवाक्याधिक्योक्तिः स्पर्द्धया-
धिवलं मतम्” । यथा मम प्रभावत्यां वज्रनाभः
“अस्य यक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मू-
लयिष्यामि भुवतद्वयभद्य वः” । प्रद्युम्नः । अरेरे
असुरापसद! अलममुना बहुपलापेन मम खलु “अद्य
प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूह-
पातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः
क्षणेन पिशिताशनलोभनीया” । “गण्डं प्रस्तुतसम्बन्धि
भिन्नार्थं सत्वरं वचः” । यथा वेण्यां “राजा” अध्या-
सितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु!
ममोरुयुग्मम्” । अनन्तरं प्रविश्य कञ्चुकी । “देव भग्नं
भग्नमित्यादि” । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे
सम्बन्धे सम्बद्धम् । “व्याख्यानं खरसोक्तस्यान्यथावस्य-
न्दितं भवेत्” । यथा छलितरामे सीता । जाद काल्लं
क्खु अओञ्झाए गन्तव्वं तहिं सो राआ विणएण
पणयिदव्यो । लवः । अथ किमावाभ्यां राजोपजीविभ्यां
भवितव्यं । सीता । जाद सो तुह्माणं पिदा । लवः ।
किमावयोः षुपतिः पिता । सीता । साशङ्कं मा
अण्णधा संकधं ण क्खु तुह्माणं सअलाए ज्जेव पुहवी
ए त्ति” । “प्रहेलिकैव हास्येन युक्ता भवति नालिका” ।
संवरणकार्य्युत्तरं प्रहेलिका । यथा रत्नावल्यां “सुस-
ङ्गता “सहि जस्म कदे तुमं । णंचित्तफलअस्म” ।
अत्र त्वं रज्ञः कृते आगतेत्यर्थः संवृतः । “असत्प्रलापो
यद्वाक्यमसाबद्धं तथोत्तरम् । अगृह्वतोऽपि मूर्खस्य पुरो
यच्च हितं वचः” । तत्राद्यं यथा मम प्रभावत्याम्
प्रद्युम्नः सहकारवल्लीमवलीक्य सानन्दम्” अहो
सा कथमिहैव । “अलिकुलमञ्जुलकेशी परिमलबहुला
रसावहा तन्वी । किशलयपेशलपाणिः कोकिलकल
भाविणी प्रियतमा मे” । एवमसम्बद्धोत्तरेऽपि । तृतीयं
यथा वेण्यां दुर्य्योधनं प्रति गान्धारीवाक्यम् । “व्या-
हारो यत्परस्यार्थे हास्यलोभकरं वधः” । यथा
मालविकाग्निमित्रे । लास्यप्रयोगावसाने मालविका निर्गन्तु-
मिच्छति । “विदूषकः । मा दाव उपदेशमुद्धा
गमिस्पसि इत्युपक्रमे गणदासः । विदूषकं प्रति आर्य्य!
उच्यतां यस्त्वया क्रमभेदो लचितः । विदूषकः । प
{??} पकारनोतिगा इमार लाङ्घदा । मालविका
“स्ययते” (तत्र इति पाठान्तरम्) इत्यादिना नायकस्थ
विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकादिणा वचसा
व्याहारः । “दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं
हि तत्” । क्रमेण यथा “प्रियजीवितता क्रौर्य्यं
निःस्नेहत्वं कृतघ्नता । भूयस्तद्दर्शनादेव ममैते गुणतां
गता । तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया ।
सुखैकतायनं जातं दुःखायैव ममाधुना” । इति
चाङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यंविधेयानि ।
विस्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि
नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्वीथीयम्”
सा० द० ६ प० ।

वीथ्यङ्ग पु० वीथ्या इवाङ्गमस्य । १ दृश्यकाव्यभेदे । ६ त० । २ तदङ्गे

वीथिशब्दे दृश्यम् ।

वीध्र त्रि० वि--इन्ध--रक् । १ निर्मले २ नभसि ३ वायौ ४ अग्नौ संक्षिप्तसा० ।

वीनाह पु० वि--नह घञ् दीर्घः । कूपादिमुखबन्धनसाधने

(पाट) ख्याते पदार्थे अमरः ।

वीप्सा स्त्री वि + आप--सन्--अच ईत्--अ अभ्यासलोपश्च । व्याप्तौ

वीब शौर्य्ये अद० चु० आत्म० अक० सेट् । वीवयते अविबोबत ।

वीभ शौर्य्यहेतुके उद्यमे विकत्थने च भ्वा० अक० सेट् । ऋदित्

चङि न ह्रस्वः । वीभते अवीभिष्ट ।

वीर न० वीर--अच् । १ शृङ्गिणि २ नडे मेदि० ३ गरिचे ४ पद्म-

मूले ५ काञ्चिके ६ उशीरे ७ आरूके राजनि० । ८ शौर्य्यवि-
शिष्टे शूरे त्रि० अमरः । ९ जिने १० नटे पु० हेमच० ।
११ विष्णौ पु० विष्णुस० । तन्त्रोक्ते १२ कुलाचारयुते त्रि०
कुलाचारशब्दे पृ० दृश्यम् । १३ तण्डुलीये १४ वराहकन्दे
१५ लताकरञ्जे १६ करवीरे १७ अर्जुने पु० राजनि०
१८ यज्ञाग्नौ भरतः वीरहा । १९ उत्तरे २० सुभटे च मेदि० ।
२१ श्रेष्ठे त्रि० हेमच० । २२ पत्यौ २३ पुत्रे च “अवीरा
निष्पति सुता” अमरः । २३ रसभेदे “उत्तमप्रकृतिर्वीर
उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं
समदाहृतः । आलम्बनविभावास्तु विजेतव्यादयो मताः ।
विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु
तत्र स्युः सहायान्वेषणादयः । सञ्चारिणस्तु धृतिमति-
गर्वस्मृतितर्करोमञ्चाः । स च दानधर्मयुद्धैर्दयथा च
समन्वितश्चतुर्द्धा स्यात्” । स च वीरः । दानवीरो धर्म-
वीरा दयावीरो भुद्धवीरश्चेति चतुर्विधः” सा० द० ३ प० ।

वीरक पु० कि + ईर--ण्वुल् । करवीरे राजनि० ।

वीरण वि + ईर्--ल्यु । उशीर (वेणारमूल) शब्दच० ।

पृष्ठ ४९४४

वीरतर न० वि + ईर--अच् ततः वीर + वा तरप् । १ वीरणे

अमरः । २ शूरतरे च ।

वीरतरु पु० वि + ईर--अच् कर्म० । १ अर्जुनवृक्षे अमरः ।

२ कोकिलाक्षे ३ भल्लातके (भेला) ४ विल्वभेदे च राजनि०
वीरवृक्षादयोऽप्यत्र ।

वीरपत्नी स्त्री वीरः पतिर्यस्याः वा नुक् ङीप् च ।

वीरभार्य्यायाम् अमरः । पक्षे वीरपति तत्रार्थे ।

वीरपत्रा स्त्री वोरयति वीर--अच् तथाभूत पत्त्रं यस्याः ।

विजयायाम् भङ्गे राजनि० ।

वीरपान(ण) न० वीराणां पानं वा णत्वम् । युद्धाय

युद्धखेदापनुत्तये वा सुरापानादौ अमरः!

वीरभद्र पु० वीरो भद्रोऽस्य । १ अश्वमेधीयेऽश्वे २ वीरेषु भद्रे

३ वीरणे मेदि० । ४ शिवगणभेदे तदुत्पत्तिकथा काशीख०
८९ अ० । “महावीरोऽपि रे भद्र! मम सर्वगणेष्विह ।
वीरभद्राख्यया हि त्वं प्रथितिं परमां व्रज । कुरु मे
सत्वरं कर्म दक्षयज्ञक्षयं नय” । स्वार्थे क । वीरभ-
दूक वीरणे जटा० ।

वीरभार्य्या स्त्री ६ त० । वीरपत्न्याम् अमरः ।

वीरमातृ स्त्री ६ त० । वीरस्य जनन्याम् अमरः ।

वीररजस् न० वीर इव रजः रक्तत्वात् । सिन्दूरे राजनि० ।

वीररेणु पु० वीरयति वीरो रेणुर्धूलिमर्दनं यस्य । भीमसेने

त्रिका० ।

वीरवत् त्रि० वीरोऽस्त्यस्य षतुप् मस्य वः । १ वीरयुते स्त्रियां

ङीप् । “वीरवती न भूमिः” भट्टिः । सा च २ मांस-
राहिण्टां भावप्र० ।

वीरवत्सा स्त्री वीरो वत्सो यस्याः । वीरमातरि जटा० ।

वीरबाहु पु० विष्णौ विष्णुस० ।

वीरविप्लावक पु० “वीरविप्लावको जृह्वन् धनैः शूद्रसमा-

हृतैः” हेमच० उक्ते शूद्रगृहीतधनेन होमकर्त्तरि ।

वीरवृक्ष पु० नित्यकर्म० । १ भल्लातकवृक्षे अमरः । २ अर्जुन-

वृक्षं हेमच० ३ विल्वभेदे । राजनि० । (देधान) ४ धान्यभेदे
रत्नमाला ।

वीरसू स्त्री वीरं सूते सू + क्विप् । वीरमातरि अमरः ।

वीरसेन पु० वीरा सेना यस्व । १ नलराजजनके नृपभेदे भा०

व० ५३ अ० । २ आस्यकवृक्षे न० राजनि० ।

वीरहन् पु० वीरयति शौर्य्यान्वितं करोति वीर + णिच् अच् ।

वीरी यज्ञाग्निस्तं हतवान् हन--क्विप् । नष्टाग्नो विप्रे
अमरः । २ विष्णौ विष्णुस० ।

वीरा स्त्री वि + ईर--अच्, वीर--अच् वा वीर + अस्त्यर्थे अच् वा ।

१ मुरानामगन्धद्रव्ये २ क्षीरकोकोल्याम् ३ आमलक्याम् ।
४ एलवालुकायां ५ पतिपुत्रवत्यां स्त्रियां ६ रम्भायां ७
विदार्य्याम् ८ दुग्धिकायाम् ९ क्षीरविदार्य्यां १० मलप्वां मेदि० ।
११ काकोल्यां १२ महाशतावर्य्यां १३ घृतकुमार्य्याम् १४ ब्रा-
ह्म्याम् १५ अतिविषायां १६ मदिरायाञ्च राजनि० ।
१७ शिंशपावृक्षे (शिशु) रत्नमा० ।

वीराम्ल पु० वीरयति शौर्य्यान्वितं करोति वीर + णिच्--अच्

कर्म० । अम्लवेतसे राजनि० ।

वीराशंसन न० वीरैराशस्यतेऽत्र आ + शन्स--आधारे ल्युट् । भयङ्करे युद्धक्षेत्रे अमरः ।

वीरासन न० वीरस्येवासनम् “एकपादमथैकस्मिन् विन्य-

सेदूरुसंस्थितम् । इतरस्मिन् तथा पश्चात् वीरासनमिति
स्मृतम्” इत्युक्ते आसनभेदे तन्त्रम् । २ भित्त्याद्यनवल-
म्बनेन स्थितौ “रात्रौ वीरासनं वसेत्” मनुव्या० कुल्लू० ।

वीरुध्(धा) स्त्री वि + रुध--क्विप् दीर्घः वा टाप् । विस्त-

तायां लतायाम् अमरः ।

वीरेश्वर त्रि० ६ त० । १ वीरपतौ काशीस्थे २ शिवलिङ्गभेदे

पु० तदाविर्भवकधा काशीख० ८२ अ० दृश्या ।

वीरोज्झ पु० वीरो यज्ञाग्निस्तमुज्झति यथाकालमननुष्ठानेन

उज्झ--अण् । प्रातःसायं हीमाकर्त्तरि हेमच० ।

वीरोपजीविक पु० वीरः यज्ञाग्निस्तत्साध्यमग्निहोत्रादि

उपजीविका यस्य । दम्भार्थमग्निहोत्रानुष्ठायिनि हेमच०

वीर्य्य न० वीर--यत्, वीरस्य भावो यत् वा । १ देहस्थे

चरमधातौ शुक्रे २ पराक्रमे ३ बले ४ प्रभावे
अमरः । ५ तेजसि मेदि० ६ दीप्तौ ७ द्रव्यनिष्ठे रसवि-
पाकादि शक्तिरूपे प्रभावभेदे सुश्रुतः “वीर्य्यं प्रधा-
नमिति कस्मात्तद्वशेनौषधकमनिष्पत्तेः । इहौषध-
कर्माण्यूर्द्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्नि-
दीपनप्रपीड़नलेखनवृंहणरसायनवाजीकरणश्वयथुकरण-
विलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्य्य-
प्राधान्याद्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतं
चाग्निषोमीयत्वाज्जगतः । केचिदष्टविधमाहुरुष्णं शीतं
स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीष्णं चेत्येतानि वी
र्य्याणि स्वबलगुणोत् कर्षाद्रसमामभूयात्मकर्म कुर्वन्ति यथा
तावन्महत् पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्ण
वीर्य्यत्वात् तथा कुलत्थः कषायकटुकत्वात्, पलाण्डुः स्नेह
भावाच्च मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्यत्वात् ।
कटुच्चा पिष्पली पित्तं शमयति मृदुशीतवीर्य्यत्वादम्लमाम-
पृष्ठ ४९४५
मलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धय-
त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च । कटुकं मूलकं श्लेष्माणं
वर्द्धयति स्निग्धवीर्य्यत्वात् । अम्लं कपित्थं श्लेष्माणं
शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च । तदेतन्निदर्शनमा-
त्रमुक्तम् । भवन्ति चात्र ये रसावातशमना भवन्ति यदि
तेषु वै । रौक्ष्यलाघवशैत्यानि न ते हन्युः समीर-
णम् । ये रसाः पित्तशममा भवन्ति यदि तेषु वै ।
तैक्ष्योष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः । ये रसाः
श्लेष्मशमना भवन्ति यदि तेषु वै । स्नेहगौरवशैत्यानि
बलासं वर्द्धयन्ति ते” । “तस्माद्वीर्य्यं प्रधानमिति” ।
द्रव्यगतवीर्य्यं रसाद्यनुगुणशक्तिविशेषरूपम् तच्च
चिन्त्याचिन्त्यक्रियाहेतुत्वेन द्विविधम् । तत्र चिन्त्यक्रिया-
हेतुः प्रभावापरचर्य्यायो द्रव्याणां रसाद्यनुरूपकार्य्य-
करणशक्तिः यथोक्तं “भूतप्रभावातिशयो द्रव्ये पाके रसे
स्थितः । चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम्”
अक्रद० । भावप्र० वीर्य्यप्रभावयोर्भेद उक्तो यथा
“द्रव्ये रसो गुणो वीर्य्यं विपाकः शक्तिरेव च ।
पदार्थाः पञ्च निष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च” इति
सामान्यतः द्रव्यगतान् पञ्च पदार्थानुक्त्वा रसगुणानुक्त्रा च
“उष्णशीतगुणोत्कर्षात् बुधैर्वीर्य्यं द्विधा स्मृतम् । यत्
सर्वमग्निषोमीयं दृश्यते भुवनत्रयम्” वाग्भट्टोक्तलक्त्वा च
“विपाकञ्च दर्शयित्वा प्रभावो लक्षितो यथा “रसादि-
साम्ये यत्कर्म विशिष्टं तत्प्रभावजम् । दन्ती रसाद्यैस्तु-
ल्यापि चित्रकस्य विरेचनी । मधूकस्य च मृद्वीका घृतं
क्षीरस्य दीपनम् । प्रभावस्तु यथा धात्री लकुचस्य
रसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् ।
कचित्तु केवलं द्रव्यं कर्म कुर्य्यात् प्रभावतः । ज्वरं हन्ति
शिरोबद्धा सहदेवीजटा यथा” । तथा नानौषधियोगे
फलं प्रति स्वभाव एवाश्रयणीयो न तु तत्र रसादिहे-
तुविचारः कर्त्तव्यः यत आह सुश्रुतः “अमी सामान्य-
चिन्त्यानि प्रसिद्धानि स्वभावदः । आगमेनोपयोज्यानि
भेषजानि विचक्षणैः । प्रत्कीतक्षणफलाः प्रसिद्धाश्च
स्वभावतः । नौषधीहेतुर्भिषजा परीक्ष्येत कदाचन ।
विरुद्धगुणसंयोगे भूयसाल्पं हि जायते । रसं विपाकस्तौ
वीर्य्यं प्रभावस्तान् व्यापीहति” इत्यन्तेन रसगुणवीर्य्य
विवाञ्चकवीर्य्यप्रभावस्वरूपाण्युक्तानि । अतस्तयोर्भेदो युक्तः ।

वीर्य्यवत् त्रि० वीर्य्यमस्त्यस्य मतुप् मस्य वः । १ बलवति

शन्दच० २ वीर्य्ययुक्ते च वीर्य्यवन्त्यौपधानीव” कुमारः ।

वीहार पु० विह्रियतेऽत्र वि + हृ--आधारे घञ् दीर्घः । १ बुद्ध-

मन्दिरे शब्दच० ।

वुग योगे भ्वा० पर० पक० सेट् इदित् । वुङ्गति अवुङ्गीत् ।

वुट क्षये चुरा० उभ० सक० सेट् इदित् । वुण्टयति अवुवृण्टत् त

वृ आवरणे चु० उभ० सक० सेट् । वारयति ते अवीवरत् त ।

वृ सेवायां क्र्या० आ० सक० सेट् । वृणीते “वृणते हि विमृष्य-

कारिणम्” किरा० । अवरीष्ट अवरिष्ट अवृत ।

वृ वरणे भ्वा० उभ० सक० सेट् । वरति ते अवारीत् अवरि(री)ष्ट

वृ वरणे स्वादि० क्र्या० च उभ० सक० सेट् । वृणोति वृणुत

वृणाति वृणीते अवारीत् अवरिष्ट अवरीष्ट अवृत ।

वृंहित न० वृहि--क्त । करिगर्जने अमरः ।

वृक आदाने भ्वा० आत्म० सक० सेट् । वर्कते अवर्किष्ट ।

वृक पु० वृक--क । १ कुक्कुराकारे हरिणघातके व्याघ्रभेदे ।

(घोघ) २ काके उणादि० । ३ वकवृक्षे शब्दच० । ४ शृगाले
हारा० । ५ क्षत्रिये पुंस्त्री० ६ अनेकद्रवजन्ये धूपे ७
सरसद्रवे रत्नमा० उदरस्थे ८ वह्निभेदे वृकोदरः । ९ अम्बष्ठायां
स्त्री वा गौरा० ङीष् । सर्वत्र जातौ स्त्रियां ङीष् ।

वृकदंश पुंस्त्री० वृकं दशति दन्श--अच् । १ कुक्कुरे हेमच० ।

स्त्रियां ङीष् ।

वृकधूप पु० वृक्यते वृक--घञर्ये क कर्म० । नानाद्रव्यमिश्रिते

दशाङ्गादौ धूपे अमरः । २ सरलद्रवे च (टारपिन्) अमरः

वृकधूर्त्त पुंस्त्री० वृक इव धूर्त्तः । शृगाले हारा० स्त्रियां

ङीष् ।

वृकाक्षी पु० वृकस्येवाक्षि पुष्पमस्य षच् समा० ङीष् । त्रिवृति (तओड़ि) रत्नमा० ।

वृकाराति पु० ६ त० । कुक्कुरे राजनि० वृकरिप्वादयोऽप्यत्र ।

वृकोदर पु० वृकनामाग्निरुदरे यस्य । “यस्य तोक्ष्णो वृको

नाम जठरे हव्यवाहनः । मया दत्तः स धर्मात्मा तेन
चासौ वृकोदरः” मत्स्यपु० ६५ अ० उक्ते भीमे “नृपमूचे
वचनं वृकोदरः” किरा० ।

वृक्ण त्रि० व्रश्च--क्त । छिन्ने अमरः ।

वृक्ष वरणे भ्वा० आत्म० सक० सेट् । वृक्षने अवृक्षिष्ट ।

वृक्ष पु० व्रश्च--क्स । व्रश्चनेऽपि जायमाने द्रुमे । ह्रस्वार्थे कन् ।

वृक्षक ह्रस्ववृक्षे ।

वृक्षचर पुंस्त्री० वृक्षे चरति चर--ट । वानरे धनञ्जयः स्त्रियां ङीष् ।

वृक्षच्छाय न० ६ त० । बहूनां वृक्षाणां छायायाम् ।

वृक्षधूप पु० वृक्षोऽपि धूपस्तत्साधनम् । सरलद्रुमे राजनि० ।

वृक्षनाथ पु० ६ त० । वटवृक्षे शब्दर० ।

वृक्षपाक पु० वृक्षस्य पाकः शिशुरिव जटिलत्वात् । वटवृक्षे शब्दच० ।

पृष्ठ ४९४६

वृक्षभवन न० ७ त० । वृक्षस्थे कोटरे शब्दरत्नाबली ।

वृक्षभक्षा स्त्री वृक्षो भक्षो वेष्टकत्वात् भोजनीय इव यस्याः ।

वन्दायम् (परगाछ) भावप्र० ।

वृक्षभेदिन् पु० वृक्षं भिनत्ति भिद--णिनि । वृक्षभेदके

१ अस्त्रभेदे अमरः । २ टङ्के हेमच० ।

वृक्षमृद्भू पु० वृक्षस्य मृदि भूमौ भवति भू--क्विप् । जलवेतसे शब्दच० ।

वृक्षरुहा स्त्री वृक्षे रोहति रुह--क । १ वन्दायाम् अमरः

२ अमृतस्रवायाञ्च राजनि० ।

वृक्षवाटिका स्त्री वृक्षैर्वाटीव संवृतत्वात् इवार्थे कन् ।

अमात्यगणिकोपसेव्ये गृहसमीपस्थे उपवने अमरः ।

वृक्षादन पु० वृक्षमत्ति भिनत्ति अद--ल्यु । १ कुठारास्त्रे

(नेहालि) अमरः । वृक्षान्तरमत्ति भिनत्ति । २ अश्वत्थवृक्षे
३ मधुच्छत्रे ४ कुठारे च गेदि० । ५ पियाले धरणिः । ६ वृक्ष-
विदारके त्रि० ७ वन्दायां स्त्री गौरा० ङीष् ।

वृक्षाम्ल न० वृक्षजातमम्लम् । (तेतुल) १ वृक्षजाताऽम्लप्रधाने

वृक्षे अमरः । २ चुक्राम्ले च ।
“वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । पक्वन्तु
गुरु संग्राहि कटुकं तुवरं लघु । अम्लोष्णं रोचनं रूक्षं
दीपनं कफवातकृत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोग-
जन्तुजित्” भावप्र० ।

वृक्षार्हा स्त्री० वृक्षेषु अर्हा पूज्या । महामेदायां राजनि० ।

वृक्षाश्रयिन् पु० वृक्षमाश्रयति आ + श्रि--इनि । १ खगे

२ क्षुद्रोलूके राजनि० ।

वृक्षोत्पल पु० वृक्षे उत्पलमिव । कर्णिकारवृक्षे रत्नमा० ।

वृच वृतौ रु० पर० सक० सेट् । वृणक्ति । अवर्चीत् । ईदित्

निष्ठा अनिट् वृक्तः ।

वृज त्यागे अदा० आत्म० सक० सेट् ईदित् । वृङ्क्ते अवृञ्जिष्ट

नेदिदप्ययम् । वृक्ते अवर्जिष्ट ईदित् निष्ठा अनिट् वृक्तः ।

वृज त्यागे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वर्जयति

ते वर्जति । अववर्जत्--अवीवृजत् । अवर्जीत् ईदित् ।
वर्जितः भ्वा० निष्ठा अनिट् । वृक्तः ।

वृज वृतौ, त्यागे च रु० पर० सक० सेट् । वृणक्ति । अवर्जीत् ।

ईदित् निष्ठा अनिट् । वृक्तः ।

वृजन न० वृज्यतेऽत्र वृज--क्यु । १ पापे उणादि० २ आकाशे

सि० कौ० । ३ केशे पु० ४ कुटिले त्रि० उणादि० ।

वृजिन न० वृज--इलच् किच्च । १ पापे अमरः । २ भुग्ने त्रि०

हेमच० । ३ केशे पु० ४ कुटले त्रि० मेदि० ।

वृण भक्षर्ण तना० उभ० सक० सट् । वृणोति वर्णोति वृणुते

अवर्णीत् अवर्णिष्ट । उदित् क्त्वा वेट् ।

वृत दीप्तौ चु० उभ० सक० सेट् । वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त ।

वृत पर्त्तने भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०

सेट् । वर्त्तते । अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर०
नेट् वर्त्स्यति वर्त्तिष्यते । सनि च तथा विवर्त्तिषते,
विवृत्सति । उदित् क्त्वा वेट् ।

वृत संभक्तौ, वरणे च दि० आत्म० सक० सेट् । वृत्यते

अवर्त्तिष्ट । उदित् क्त्वा वेट् ।

वृत् त्रि० वृत + भूते--क्विप् । वृत्ते अतीते “वृत् वृतादि” पा० धातुपाठः ।

वृत त्रि० वृ--क्त । १ प्रार्थिते २ वर्त्तुले ३ कर्मादौ प्रार्थनादिना

कृतनियोगे ४ स्वीकृते च अमरः ।

वृतपत्रा स्त्री वृतम् आवृतं पत्रं यस्याः । पुत्रदात्र्यां लतायां राजनि० ।

वृति स्त्री वृ--क्तिन् । वेष्टने (वेड़) “वृतिञ्च तत्र कुर्व्वीत” याज्ञ०

वृतिङ्कर पु० वृतिङ्करोति कृ--खच् । विकङ्कते (वैचि) शब्दच०

वृत्त न० वृत--भावे क्त । “गुरुपूजा घृणा शौचं सत्यमिन्द्रिय-

निग्रहः । प्रवर्त्तनं हितानाञ्च तत्सर्वं वृत्तमुच्यते” इत्युक्ते
१ चरित्रभेदे २ पद्यभेदे “पद्यं चतुष्पदो तच्च वृत्तं जाति-
रिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता
भवेत् । सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा छन्दा०
३ वृत्तौ च । वृत--कर्त्तरि क्त । ४ अतीते ५ दृढ़े ६ वर्चुले
७ कृतावरणे च त्रि० भरतः । ८ अधीते ९ मृते मेदि०
१० जाते च त्रि० ११ कूर्मे पु० राजनि० । १२ रेणुकायां
१३ प्रियङ्गौ १४ रोहिण्यां १५ झिञ्झिरिष्टलतायां स्त्री
राजनि० । तत्र वर्त्तुलाकारवस्तु यथा “वृत्तानि बाहु-
नारङ्ग स्कन्धधम्मिल्लमोदकाः । रथ ङ्गलावकककुत्कुम्भ-
कुम्भाण्डकादयः । कर्णपाशभुजापाशाकृष्टचापघटाननम् ।
मुद्रिकापरिखायोगपट्टहाराङ्गदादयः” कविकल्प० १६
गोलाकारे क्षेत्रभेदे न० लीला० क्षेत्रशब्दे २४०० पृ० दृश्यम् ।

वृत्तगन्धि न० वृत्तस्य पद्यभेदस्य इव गन्धो लेशोऽत्र इत्

समा० । “भवत्युत्कालिकाप्रायं समासाढ्यं दृढ़ाक्षरम् ।
वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनःस्मृतम्” इत्युक्ते गद्यभेदे

वृत्ततण्डुल पु० वृत्तो वर्त्तुलस्तण्डुलोऽस्य । यावनाले राजनि०

वृत्तनिष्पाविका स्त्री वृत्ता वर्त्तुला निष्पाविका । नखनि-

ष्पाव्याम् राजनि० ।

वृत्तपर्की स्त्री वृत्तानि पर्णान्यस्याः ङीप् । १ महाशणपुष्पि-

कायाम् २ पाठायाञ्च (आकनादि) राजनि० ।

वृत्तपुष्प पु० वृत्तानि वर्त्तुलानि पुष्पाण्यस्य । १ शिरीषवृक्षे

२ कदम्बे ३ वाणीरे ४ कुब्जके ५ मुद्गरे च राजनि० ।
पृष्ठ ४९४७

वृत्तफल न० वृत्तं फलमस्य । १ मरीचे २ दाड़िमे ३ वदरे च ।

४ वःर्त्ताक्याम् ५ आमलक्याञ्च स्त्री टाष् राजनि० ।

वृत्तमल्लिका स्त्री वृत्ता मल्लिकेव । १ श्वेतार्के २ मोदिन्यां

लतायां च राजनि० ।

वृत्तवीज पु० वृत्तानि वीजान्यस्य । १ मिण्डायाम् २ आड़क्याम् स्त्री राजनि० ।

वृत्तस्थ त्रि० वृत्ते गुरुपूजादौ चरित्रे तिष्ठति स्था--क ।

वृत्तशब्दोकगुरुपूजादिचारेत्ररते ।

वृत्तान्त पु० वृत्तो जातोऽन्तोनिर्णयो यस्मात् । १ संवादे

२ वाचिकसंदेशे च अमरः । २ प्रक्रियायां ३ कात्स्न्ये ४
प्रस्तावे च मेदि० । ५ अवसरे ६ भावे ७ एकान्ते च विश्व० ।

वृत्ति स्त्री० वृत--क्तिन् । १ वर्त्तने २ स्थितौ ३ विवरणे च

मेदि० । करणे क्तिन् ४ जीविकायाम् अमरः । ५ कौशि-
कीसात्त्वतीभारत्यारभट्याख्ये नाटकरचनामैदे “शृङ्गारे
कौशिकी, वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च
पीभत्से वृत्तिः सर्वत्र भारती । चतस्रो वृत्तयो ह्येताः
सर्वनाढ्यस्य मातृकाः” सा० द० । ६ वेदान्तोक्ते अन्तःकरणादेः
परिणामभेदे च । अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकं
वेदा० प० दर्शितं यथा तड़ागोदकं छिद्रानिर्गत्य यथा कुल्या-
त्मना केदारान् प्रविश्य तद्वदेव चतुष्केणाद्याकारं भवति
तथा तैजसमप्यन्तःकरणं चक्षुरादि द्वारा घटादिविषय-
देशं गत्वा घटादिविषयाकारेण परिणमते स एव
परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु अन्मः-
करणस्य स वह्न्यादिदेशगमनं वह्यादेश्चक्षुराद्यसन्निक-
र्षात्” १प० । इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्ब-
न्धार्था इति मतद्वैधं यथोक्तं तत्रैव ७ प० । “सा
चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथा हि
अविद्योपहितचैतन्यस्य जीवत्वपक्षे थठाढ्यषिष्ठानचैतन्यस्य
जीवरूपतया जीवस्य सवेदा घटभानप्रसक्तौ घटाद्यव-
च्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापद
वाच्यमभ्युपगन्तव्यम् । एव सति न सर्वदा घटादेर्भाम-
प्रसङ्गः । अनावृतचैतन्तस्यैव भानप्रयोजकत्वात् तस्य
चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्या-
दिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भा-
सकस्य तदनिवर्त्तकत्वास् नापि वृत्त्युपहितचैतन्थं
परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवत्तिविशे-
पस्य तदुपहितचैतसास्य वा आवरणभञ्जकत्वमित्यावरणा
मिभवार्धा वृत्तिरित्युच्यते । सम्बन्धार्षा कृत्तिरित्यपर
मतम् । तत्राविद्योपाधिकोजीवोऽपरिच्छन्नः स च
घटादिप्रदेशे विद्यमानोऽपि घटाद्यपरोक्षवृत्तिविरहदशायां
न घटादिमवभासयति घटादिना समं तस्य सम्बन्धा-
भावात् तत्तदाकारवृत्तिदशायां तु भासयति तदो सम्य-
न्धसत्त्वात” । अतएवोक्तं “बुद्धिवृत्तिचिदाभासौ द्वावेतौ
व्याप्लुतो घटम् । तत्राज्ञानं धिया नश्येत् आभासात्तु
घटः स्फुरेत्” इदञ्च प्रथमताभिप्रायम् अन्तःकरणवृलीनां
भेदादिकं पातञ्जलादिदर्शितप्रन्तःकरणशब्दे १९५ पृ० दृश्यम् ।
“ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ये० सा० । विप्रस्य
जीविक रूपवृत्तिहरणे दोषो यथा “स्वदत्तां परदत्तां वा
ब्रह्मवृत्तिं हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तत् शृणु
भूमिप! । यावन्तोरेणवः सिक्ता विप्राणां नेत्रविन्दुभिः ।
तावद्वर्षसहस्रञ्च घृतपाके स तिष्ठति । तप्ताङ्गारश्च
तद्भक्ष्यं पानञ्च तप्तमूत्रकम् । तप्ताङ्गारे च शयनं
ताड्यते यमकिङ्करैः । तदन्ते च महापापी विष्ठायां जायते
कृमिः । षष्टिवर्षसहस्राणि देवमानेन भारते । ततो
भूमिविहीनश्च प्रजाहीनश्च मानवः । दरिद्रः कृपणी
रोगी शूद्रो निन्द्यस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ० ।

वृत्तिकर्षित त्रि० वृत्त्या कर्षितः । १ विषमस्थे २ अल्पमात्र

वृत्तिके च ।

वृत्तिस्थ त्रि० वृत्तौ तिष्ठति स्था--क । १ सत्सर्मानुष्ठायिनि

२ सरटे पु० स्त्री राजनि० स्त्रियां ङीष् ।

वृत्र पु० वृत--रक् । १ अन्धकारे २ रिपौ त्वष्टृपुत्रे ३ दानवभेदे

४ मेघे ५ पर्वतभेदे मेदि० । ६ इन्द्रे विश्वः । ७ शब्दे वि० कौ०

वृत्रद्विष् पु० ६ त० । इन्द्रे हेमच० । वृत्ररिप्वादयोऽप्यत्र ।

वृत्रहन् पु० वृत्तं हतवान् हन--क्विप् । इन्द्रे अमरः ।

वृथा अव्य० वृ--थाल् किच्च । निरर्थके अमरः ।

वृथादान न० कर्म० । १ निष्फलदाने स्मृतिप्रदर्शिते देवपित्रा-

द्यर्थमिन्नेषु कार्य्येषु २ दानभेदे च ।
“देवपितृविहीनं यदीश्वरेर्भ्यः स्वदोषतः । दत्त्वामुकीर्त्त
नाच्चैव वेदाग्निव्रतत्यागिने । अन्थायोपार्जितं दाक
व्यर्थं ब्रह्महणे तथा । गुरवेऽनृतवक्त्राय स्तेनाय
पतिताय च । कृतघ्नाय च यद्दत्तं सर्वदा ब्रह्मविद्विषे ।
याजकाय च सर्वस्य वृषल्याःपतये तथा । परिचारकाय
नृत्याव सर्वत्र पिशुनाय च । इत्येतानि तु राजेन्द्र!
वृथादानानि षोड़श” वह्निपु० । “न्यायमार्गेण यदृत्तं
तत्मप्तविधमपि पुनर्नापहर्त्तव्यं थत् पुनरन्थायेन दत्तं
तददत्तं षोड़शप्रकारमपि पत्याहर्त्तव्यमेव इत्यर्थादुक्तं
भवति । नारदेन च दत्तं सप्तविध--प्रोक्तमदत्तं षोड़-
शात्मकम्” इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतं यथा
पृष्ठ ४९४८
“पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्री-
शुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः । अदत्तन्तु
भयक्रोधशोकवेगरुजांन्वितैः । तथोत्कोचपरिहासव्यत्यास
च्छलयोगतः । वालमूढ़ास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् ।
कर्त्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् । अपात्रे
पात्रमित्युक्ते कार्य्ये वा धर्मसंहिते । यद्दत्तं स्यादवि-
ज्ञानाददत्तमिति तत् स्मृतम्” मिता० अदत्तशब्दे दृश्यम् ।

वृथामांस न० वृथाभूतं मांसम् शा० क० । देवाद्यनुद्देशेन

हतपशूनां मांसे ।

वृद्ध न० वृध--क्त । १ शैलजनामगन्धद्रव्ये अमरः । २ वृद्धदारके

वृक्षे पु० राजनि० । ३ वृद्धियुक्ते त्रि० ४ गतयौवने वृद्धा-
वस्थायुक्ते । बाल्यादिवयःकालभेदश्च भावप्र० उक्तो यथा
“बाल्यादेरवधिमाह मुश्रुतः “वयस्तु त्रिविधं बाल्यं
मध्यमं वार्द्धकं तथा । ऊनषोड़शवर्षस्तु नरो बालो
निगद्यते । त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशो तथान्न-
भुक् । दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् ।
तदुत्तरं स्यादन्नाशो एवं बालस्त्रिधा मतः । मध्ये षोड़श-
सप्तत्योर्मध्यमः कथितो बुधैः । चतुर्धा मध्यमं प्राहुर्युवा
द्धात्रिंशतो मतः । चत्वारिंशत् समा यावत्तिष्ठेद्वीर्य्यादि-
पूरितः । ततः क्रमेण क्षीणः स्याद् यावद् भवति
सप्तति” । वीर्व्यादीत्यादिशब्देन रसादिसर्वधात्विन्द्रिय-
यलोत्साहा उच्यन्ते । क्षीणः सवधात्विन्द्रियबलोत्-
साहैर्हीनः “ततस्तु सप्ततेरुर्द्ध्वं क्षीणधातुरसा-
दिकः । क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने ।
बलोपलितखालित्ययुक्तः कर्मसु चाक्षमः । कासश्वासा-
दिभिः क्लिष्टो वृद्धो भवति मानवः । बाल्ये विवर्द्धते
श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम् । बार्द्धक्ये वर्द्धते वायु-
र्विचार्व्यैतदुपक्रमेत्” । उपक्रमेत् चिकित्सेत् । तन्त्रा-
न्तरे तु “बलवृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ ।
षुद्धिः कर्मेन्द्रियं चतो जीवितं दशतो ह्रसेत्” ।
५ पण्डिते पु० मेदि० ।

वृद्धकाक पु० कर्म० । द्रोणकाके हेमच० ।

वृद्धगङ्गा स्त्री कर्म० । नदीभेदे “अस्ति नाटकशैले तु

सरोमानससन्निभम् । यत्र सार्द्धं शैलपुत्र्या जलक्रीड़ां
सदा हरः । कुरुते नरशार्दूल! स्वर्णपङ्कजशीभिते ।
तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम् । अवतीर्णं
प्रयात्येप दक्षिणं सागरं प्रति । तस्य पश्चिमभागे
तु नदो दिक्करिकाह्वया । दिग्गजाः क्षेत्रसंजाताः
तेन दिक्करिका स्मृता । मध्यभागात् सृता या तु
शङ्करेणावतारिता । वृद्धगङ्गाह्वया सा तु गङ्गोव
फलदायिनी । या निःसृता पूर्वभागात् तस्माद्गिरिचरात्
नदी । स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले”
कालिकापु० ८२ अ० ।

वृद्धदारक पु० वृद्धं दारयति दृ--णिच्--ण्वुल् । वीरताड़वृक्षे

अण् । वृद्धदार तत्रार्थे राजवल्लभः । “रसायनो वृद्ध-
दारः शोथवातामवातजित्” ।

वृद्धदारु न० वृद्धं दारयति दृ--णिच्--उण् । वृद्धदारकवृक्षे

राजनि० “वृद्धदारुद्वयं गौल्यं पिच्छिलं कफधातनुत् । वल्यं
कासाममेदोघ्नं द्वितीयं स्वल्पवीर्य्यदम्” राजनि०

वृद्धनाभि त्रि० वृद्धा नाभिरस्य । (गाँड़) वृहन्नाभियुक्ते अमसः ।

वृद्धप्रपितामह पु० वृद्धः प्रपितामहात् राज० । प्रविता-

महजनके ।

वृद्धप्रमातामह पु० वृद्धः प्रमातामहात् राज० । प्रमातामहस्य पितरि ।

वृद्धबला स्त्री वृद्धं बलं यस्याः ५ ब० । महासमङ्गायाम्

राजनि० । तस्याबलवृद्धिकरत्वात्तथात्वम् ।

वृद्धविभीतक पु० वृद्धः विभीतक इव । आम्र तके शब्द मा०

वृद्धश्रवस् पु० वृद्धेभ्यः शृणोति श्रु--असुन्, वृद्धेषु श्रवो यशा

यस्येति वा । इन्द्रे अमरः ।

वृद्धसूत्रक न० कर्म० संज्ञायां कन् । इन्द्रतूले (वुड़िरसुता) हारा० ।

वृद्धा स्त्री वृध--क्त । १ गतयौवनायां स्त्रियाम् । २ अङ्गु

शब्दच० । ३ महाश्रावणिकायां राजनि० ।
स्त्रीणां वयःकालविभागो यथा
“आषोडशाद् भवद्वाला तरुणी त्रिंशता मता । पञ्च
पञ्चाशतः प्रौढ़ा वृद्धा भवति तत्परम्” इति कालि-
दासः । “बालेति गीयते नारी यावद्वर्षाणि षोडश ।
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि । तदूर्द्ध्वमधि-
रुढा स्यात् पञ्चाशद्वत्सरावधि । वृद्धा तत्परको ज्ञेया
सुरतोत्सववर्जिता” भावप्र० । तस्याः सम्भोगे दोषो यथा
“बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । घ्रौढ़ा
करोति वृद्धत्वं वृद्धा मरणमादिशेत् । निदाघशरदो-
र्बाला प्रौढ़ा वर्र्षावसन्तयोः । हेमन्ते शिशिरे योग्या
न वृद्ध्वा क्वापि शस्यते । नार्वाक् तु षोडशाद्वर्षात् सप्तत्याः
परतो न च । आयुष्कामो नरः स्त्रीभिः संभोगं कर्तु-
मर्हति । पञ्चपञ्चाशतो नारी सप्तसप्ततिकः पुमान् ।
द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात्” राजवल्लभः ।
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते
मैथनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यनीतिसारः
पृष्ठ ४९४९

वृद्धि स्त्री वृद्ध--क्तिन् । १ समृद्दौ २ अभ्युदये मेदि० ३ सम्पत्तौ

४ समूहे च । वृध--कर्त्तरि क्तिच् । ५ औषधिविशेषे
ऋद्धिशब्दे १४४७ पृ० तल्लक्षणादि दृश्यम् ।
(कोरन्द) ६ रोगविशेषे तन्निदानादि भावप्र० उक्तं यथा
“तत्र वृद्धेर्निदानं संख्याञ्चाह “दोषास्रमेदोमूत्रान्त्रेः
संवृद्धिः सप्तधा गदः । मुत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु
केवलः । वृद्धिं करोति कोषस्थः फलकोषाभिवाहिनीम् ।
छद्ध्वा रुद्धगतिर्वायुर्धमनीः मुष्कगामिनीः । तत्र वाति-
कमाह “वातपूर्णदृतिप्रख्यो रूक्षो वातादहतुरुक्” ।
अहेतुरुक् अत्रेषदर्थे नञ् । तेन स्वल्पादपि विप्रकृष्टात्
कारणात् रुक् पीड़ा यत्र सः । अथ पैत्तिकमाह
“पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपावकात्” । दाहः
अभ्यन्तरः ऊष्मा वहिस्तप्तता । अथ श्लौष्मकमाह “कफा-
च्छीतो गुरुःस्निग्धः कण्डूमान् कठितोऽल्परुक्” । अथ
रक्तजमाह “कृष्णस्फाटावृतः पित्तवृद्धिलिङ्गश्च
रक्तजः” । कृष्णस्फोटावृत इति पैत्तिकोद्भवः । मेदोज-
माह “कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः” ।
नीलवर्त्तुलः । मूत्रजमाह “मूत्रधारणशीलस्य मूत्रजः स
तु गच्छतः । अम्भोभिः पूर्णदतिवत् क्षोभं याति सरुङ्
मृदुः । मूत्रकृच्छ्रमधः कुर्य्यात् सञ्चलन् फलकोषयोः” ।
सञ्चलन् फलकोषयोरधः मूत्रकृच्छ्रं मूत्रेण व्यथां
कुर्यादित्यर्थः । अथान्त्रवृद्धिसाह “वातकोपिभिराहारैः
शीततोयावगाहनैः । धारणेरणभाराध्वविषमाङ्गप्रव-
र्त्तनैः । क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा ।
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् । कुर्य्याद् वङ्क्षण-
सन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा” । धारणम् उपस्थि-
तस्य येमस्य । ईरणम् अनुपस्थितस्य वेगस्य प्रेरणम् ।
विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनम् । अन्यानि क्षो-
भणानि बलवद्विग्रहकठारधनुराकर्षणादीनि तैः क्षो-
मितः सन्दुष्य सञ्चालितः पवनः यदा क्षुद्रान्त्रावयवं
विगुणीकृत्य स्वनिवेशादधो नयेत् । तदावङ्क्षणसन्धिस्थः
अन्त्रवृद्धिरोगः । तस्यावस्थामाह । “उपेक्ष्यमाणस्य मरुद्वि-
वृद्धिमाधानरुक् स्तम्भमतोव कुर्य्यात् । प्रपीड़ितोऽन्तः-
स्वनवान प्रयाति प्रध्मापयन्नेति पुनश्च मुष्कम्” । तत्रा-
ध्मानमुदरे रुग् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्युक्तां
कुर्य्यादित्यिर्थः । भोजोऽप्याह “अन्त्रं विगुणमादाय
वातो नयति वङ्क्षणम् । वङ्क्षणात् तद्रुजायुक्तं फलकोषं
प्रपद्यते” इति । स मुष्कवृद्धिरोगः अन्तः उदरे प्रध्माप-
यन् आगमनमार्गं मिरुद्धं कुर्वन् एति आयाति ।
अथासाध्यमाह स कीदृक् स्यादित्याकाङ्क्षयामाह “यस्या-
न्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात् । अन्त्रवृद्धिरसाध्यो-
ऽयं वातवृद्धिसमाकृतिः” । वातवृद्धिपमाकृतिरिति
योऽन्त्रवृद्धिरोगः साऽसाध्या वातवृद्धिसमाकृतिः” । अन्त्र-
वृद्धिशब्दे २०८ पृ० सुश्रुताक्तं दृश्यम् नीतिक्षयादि
त्रिवर्गान्तर्गते ७ वर्गघटकुपदार्थे “क्षयः स्थानञ्च वृद्धिश्च
त्रिवर्गो नीतिवेदिनाम्” अमरः । “कृषिर्वाणक् पथोदुर्गं
सेतुःकुञ्जरबन्धतम् । कत्यःकरवतादान सैन्यानाञ्च विना-
शनम्” । एतेषामष्टानामन्यतमस्य क्षयं स्थान वृद्धिश्चेत्यर्थः ।
८ कलान्तरे (सुद) वृद्धिस्वरूपभेदादिकं वीरमि० उक्तं
यथा नारदः “वृद्धिश्चतुर्विधा प्रोक्ता ग्रञ्चधाऽन्यैः
प्रकीर्त्तिता । षड्विधाऽन्यैः समाख्याता तत्त्वतस्तां
निवाधत” इति । षड्विधा मे इति क्वचित् पाठः
तत्र मे मते । तान् प्रकारान् स एवाह “कायिका १
कालिका २ चैव चक्रवृद्धि ३ रतोऽपरा । कारिता ४ सशिखा ५
वृद्धिर्भोगलाभ ६ स्तथैव चेति” । एतेषां स्वरूपगाह
“कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका । वृद्धेर्वृद्धि-
श्चक्रवृद्धिः कारिता ऋणिना कृता । प्रत्यहं गृह्यते
या तु शिखावृद्धिस्तु सा स्मृता । गृहात्तोषः फलं
क्षेत्राद् भ गलाभः प्रकीर्त्तितः” इति । कायिका कर्म-
संयुक्ता यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवाहनादिकं
कर्स वृद्धित्वेन परिकल्पितं तत्र सा कायिकेत्यर्थः । तथा
च व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृतेति” ।
मदनरत्ने तु भोग्याधितया स्थापितस्य यो दोहनवाहना-
दिकर्मरूपैर्मोगस्ततफलिका या वृद्धिः सा कायिकेत्यु-
क्तम् । मासग्राह्या तु कालिका प्रतिमासं लभ्या या
वृद्धिः सा कालिकेत्यर्थः । “प्रतिसासं स्रवन्ती या वृद्धिः
सा कालिका मतेति” नारदवचनात् । वृद्धेर्वृद्धिश्चक्रवृद्द्धिः ।
वृद्धेरपि प्रतिमासं मूलभावेन पुनर्वृद्धिरित्यर्थः ।
“वृद्धेरपि पुनर्वृद्धिश्चकवृद्धिरुदाहृतेति” नारदवचनात् ।
कारिता ऋणिना कृता । ऋणिनाऽधमर्णेन स्वे-
च्छया कृता वृद्धिः कारितेत्यर्थः । “वृद्धिः सा
कारिता नाम यर्णिकेन स्वयं कृतेति” नारदवचनात् ।
अधमर्णकारितैव वृद्धिर्देया नोत्तमर्णकारिता तथा
च वृहस्पतिः “ऋणिकेन तु या वृद्धिरधिका सम्प्र-
कल्पिता । आपत्कालकृता नित्यं दातव्या सा तु का-
पृष्ठ ४९५०
रिता । अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चनेति” ।
उत्तमर्णप्रलोमनार्थम् आपत्कल शास्त्रोक्तादधिका स्वयं
कुल्पिता कारिता या सा सुद्धिर्दातव्या न पुनरनेवंविधा
धनिकेन कारिता दातव्येत्यर्थः । “प्रत्यहं गृह्यते या तु
शिखावृद्धिस्तु सा स्मृता” । प्रतिदिनलभ्यात्मशिखासादृ-
श्याच्छिस्वावृद्धिरिति व्यपदिश्यत इत्यर्थः । किंपुनः
शिखासादृश्यं वृद्धेरित्याकाङ्क्षायां वृहस्पतिरेवाह
“शिखेव वर्द्धते नित्यं शिरश्छेदान्निवर्त्तते । मूले दत्ते
तथैवैषा शिखावृद्धिस्तु सा स्मृतेति” । प्रत्यहं गृह्यत इति अ
धर्मणप्रतिश्रुतदिनसंख्यया वृद्धिग्रहणकालोपलक्षणम् ।
तथा च कात्यायनः “प्रतिकालन्ददात्येव शिखावृद्धिस्तु
सा स्मृतेति” । “गृहात्तोषः फल क्षत्राद् भोगलाभः प्रकी-
र्त्तितः” । बन्धकीकृताद् गृहान्निवासादिजनितः
सन्तोषः । क्षेत्रात् शस्यादिफलञ्च भोगलाभाख्यो वृद्धिप्र
कार इत्यर्थः । गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधे-
रुपसक्षणार्थम् । अतएव कात्यायनः “काधेर्भोगस्त्व
शेषो यो वृद्धये पारकल्पितः । प्रयोगे यत्र चैवं स्या-
दाविभोगः स उच्यते” इति । यस्मिन् ऋणादानप्रयोगे
स्वावराधित्वेन परिकल्पिता या वृद्धिस्तत्र सा वृद्धिरा-
धिभोग इत्युच्यते इत्यर्थः । अपरार्कादौ “गृहात् स्तोमः
शदः क्षेत्रादिति पाठः” । स्तोमो भाटक इति कल्प-
तरौ । शदः शस्यादिफलम् । वृद्धेः परिमाणं दर्शयति
मनुः “वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम् ।
अशीतिभागं गृह्णीयात् मासाद्वार्धुषिकः शते” इति ।
निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिं
वार्धुषिको वृद्ध्यर्थं गृह्णीयादित्यर्थः । एतत्सबन्धकविष
यम् । अतएव याज्ञवल्क्यः “अशीतिभागो वृद्धिः स्या-
न्मासिमासि सवन्धके । वर्णक्रमाच्छत द्वित्रिचतुःपञ्चक-
मन्यथेति” । सबन्धके पयुक्तस्य द्रव्यस्याशीतितमो भागो
वृद्धिः पणशते प्रयुक्ते सपादः पणः प्रतिमास बर्द्धत
इत्यर्थः । अन्यथा बन्धकराहित्ये वर्णक्रमात् ब्राह्मणादि-
वर्णक्रमेण द्वित्रिचतुःपञ्चक शतन्धर्म्य भवति । द्वौ वा
त्रयो वा चत्वारो वा इति द्वित्रिचतुःपञ्चा अस्मिन् शते
वृद्धिर्द्दीयते इति द्वित्रिचतुःपञ्चकं शतम् । “तदस्मिन्
वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कन् । तथा
चायमर्थः । बन्धकरहिते पणशतं प्रति प्रतिमासं ब्राह्मणात्
पणदृय क्षत्रियात् पणत्रयं वैश्यात् पणचतुष्टयं शूद्रात्
पणपञ्चक ग्राह्यम् । यत् तु मनुनोक्तम् । “द्विकं शतं
वा गृह्णीयात् सतान्धर्ममनुस्मरन्निति” तद्व्यवस्थितवि-
कल्पविषयम् । अतएव व्यासः “सबन्धे भाग आशीतः
षाष्टभागः सलग्नके । निराधाने द्विकशतं मासलाभ
उदाहृतः” इति । सबन्धे आधिसहिते । आशीतः
अशीततमः । षाष्टः षष्टितमः । लग्नकः प्रतिभूः ।
निराधाने बन्धकरहिते । आधानग्रहणं प्रतिभुवोरप्युप-
लक्षणम् । कल्पतरौ साष्टभाग इति पठित्वा सलग्नके
अशीततमो भागः स्वकीयाष्टमसहितो मासवृद्धिरि-
त्युक्तम् “द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम् ।
मासस्य वृद्धिं गृह्णोयाद् वर्णानामनुपूर्वशः” इति । द्विकं
द्वौ वृद्धिर्दीयते यस्मिन्मूलधने तत् तथा । एवं त्रिका-
द्यपि सममात्रं प्राप्य नाधिकम् । विष्णुरपि “अथोत्त-
मर्णेऽधमर्णकादयथादत्तमर्थं गृह्णीयात् । द्विकन्त्रिकञ्च-
तुष्कं पञ्चकं शत वर्णानुक्रमेण प्रतिभासमिति” ।
धमर्णविशेषेऽप्याह याज्ञवल्क्यः “कान्तारगास्तु दशकं
सामुद्रा विंशकं शतमिति” । ऋण गृहीत्वा कान्तारं
महावनन्तद्गच्छन्तोति कान्तारगा दुर्गस्थलगन्तारो
वस्त्रादिक्रयकारिणः पणशतस्य दशकं प्रतिमासं
दशपणान् दद्युरित्युत्तरवाक्यस्थस्यानुपङ्गः । समुद्रन्तरन्तीति
सामुद्राः समुद्रगन्तारः प्रतिमासं विंशकं शतं दद्यु-
रित्यर्थः । कारितायान्तु न नियम इत्याह स एव
“दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिष्विति” । सर्वे
त्र ह्मणादयोऽधमर्णाः सबन्धकेऽबन्धके वा सर्वासु जाति-
षूत्तमर्णभूतासु स्वयमङ्गीकृतां वृद्धिं दद्युरित्यर्थः । द्रव्य-
विशेषे वृद्धिविशेषषाह स एव “सन्ततिस्तु पशुस्त्राणां
रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानाञ्चतुस्त्रि-
द्विगुणा परेति” । पशुस्त्रोणां महिषीस्त्रोप्रभृतोनां
वृद्ध्यर्थं प्रयुक्तानान्तदीया सन्ततिरेव वृद्धिः । रसस्य
वृतादरष्टगुणा । वस्त्राणाञ्चतुर्गुणा घान्यानान्त्रगुणा ।
हिरण्यानां द्विगुणा परेति प्रत्येकं सम्बन्ध्यते । परा
परमा । अतःपरमधिका वृद्धिर्नास्तीत्यर्थः । न च
गवादीनाम् ऋणत्वेन दानन्न सम्भवतीति वाच्यम् । तत्पोष-
णाद्यशक्तस्य तत्पुष्टिसन्तत्याद्यर्षिनो दानसम्भवात् ।
ग्रहणन्तु क्षीरवाहनसेवार्थिनः । वृहस्पतिरपि
“हिरण्ये द्विमुणा वृद्धिस्त्रिगुणा वस्त्रकुष्यके । धान्ये
चतुगुणा प्रोक्ता शदवाह्यलवेषु च । उक्ता पञ्चगुणा शाके
वीजेक्षौ षड्गुणा स्मृता । लवणस्त्रेहमद्येषु वृद्धिरष्ट-
गुणा मता । गुडे मघुनि चैवोक्ता प्रयुक्ते चिरकालिके”
पृष्ठ ४९५१
इति । कुप्यं त्रपुसीसकादिकम् । शदः क्षेत्रफलम् ।
तच्च गोवलीवर्दन्यायाद्धान्यव्यतिरिक्तं पुष्पमूलफलादिकम् ।
“वाह्योऽश्वादिः । लवो मेषोर्णाचमरीकेशादिः । अत्र
चिरकालशब्देन प्रतिश्रुतायाः अशीतिभागायाः वृद्धे-
र्यस्मिन् समये द्वैगुण्यादिप्रापकत्वंसम्भवति । ततोऽधिकः
काला गृह्यते । यत् तु “धान्ये शदे लवे वाह्ये इत्यादि-
मनुनोक्तं तत्प्रत्यर्पणसमये समृद्धाधमर्णविषयम् । षाड्गु-
ण्यनिषेधपरमिति मदनरत्ने । यत् तु वसिष्ठवचनम्
“द्विगुणं हिरण्यं त्रिगुणं धान्य धान्येनैव रसा
व्याख्याताः । पुष्पमलफलानि च तुलाधृतमष्टगुणमिति”
तत्त्रिगुणमेव धान्यादिक दातव्यमिति यत्र देशे स्थिति
स्तद्विषयम् । दरिद्राधमर्णविषय वा एवमन्यत्रापि न्यू-
नाधिकपरमवृद्धिप्रतिपादकानि वचनानि देशविशेषविष-
यतया दरिद्रादिविषयतया वा व्यवस्थापनीयानि ।
व्यासोऽपि “वदन्त्यष्टगुणान् काले मद्यस्नेहरसासवानिति”
स्नेहस्तैलादिः । रसः क्षीरादिः । कात्यायनोऽपि
“तैलानाञ्चैव सर्वेषां मद्यानां मधुसर्पिषाम् । वृद्धिरष्ट-
गुणा ज्ञेया गुड़स्य लवणस्य चेति” । विष्णुरपि
“हिरण्यस्य द्विगुणा वृद्धिस्त्रिगुणा वस्त्रस्य धान्यस्य
चतुर्गुणा रसस्याष्टगुणा सन्ततिः स्त्रीपशूनामिति” । व्या-
सोऽपि “शाकपाषाणवीजेक्षौ षड्गुणा परिकीर्त्तिते” ति ।
वसिष्ठोऽपि “वज्रशुक्तिप्रबालानां हेम्नश्च रजतस्य च ।
द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणीति” । शुक्ति-
शब्देनात्र मुक्ताफलं लक्ष्यते वज्रसाहचर्य्यात् । अतएव
कात्यायनः “मणिमुक्ताप्रबालानां सुवर्णरजतस्य च ।
तिष्ठतो द्विगुणा वृद्धिः फलकैटाविकस्य चेति” । कैटङ्की-
टोद्भवम् पट्टसूत्रादि । ओविक कम्बलादिकम् ।
वसिष्ठाऽपि “ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य
च । त्रिगुणा तिष्ठतो वृद्धिः कालाच्चिरकृतस्य तु” इति ।
रीतिरारकूटम् । देशभेदेन परां वृद्धिं दर्शयति
नारदः “ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः ।
देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते । द्विगुणं त्रिगुण-
ञ्चैव तथान्यणि श्चतुर्गुणम् । तथाष्टगुणमन्यास्मन् तत्
तु देशेऽवतिष्ठते” इति । यत्र वृद्धिविशेषो न श्रूयते तत्र
द्विगुणैव ग्राह्यत्याह विष्णुः “अनुक्तानां द्विगुणेति”
अयञ्च द्वैगुण्यादिरूपो वृद्ध्युपरमः सकृत्प्रयोगे सकृदा
हरणे वेदितव्यः तथा च मनुः “कुसीदवृद्धिर्द्वैगुण्य-
न्नात्येति सकृदाहितेति” । उपचयार्थं प्रयुक्तं द्रव्यं
कुसीदं तस्य वृद्धि कुसीदवृद्धिर्द्वैगुण्यन्नत्येति नाति-
क्रामति । यदि सकृदाहिता सकृत् प्रयुक्ता पुरुषान्तर-
संक्रमणादिना प्रयोगान्तरकरणेन तस्मिन्नेव वा पुरुषे-
रेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्वव-
द्वर्द्धत एवेत्यर्थः । द्वैगुण्यग्रहणं त्रैगुण्यादीनामुप-
लक्षणम् । सकृदाहृतेति पाठे यदि प्रतिमासं प्रतिबत्-
सरं वा न गृह्यते किन्तु सकृद् गृह्यते तदा द्वैगुण्य-
न्नातिक्रामतीत्यर्थः । गौतमोऽपि “चिरस्थाने द्वै-
गुण्यं प्रयोगस्येति” । प्रयोगस्येत्येकवचननिर्देशात् प्रयो-
गान्तरकरणे द्वैगुण्यातिक्रमः चिरस्थान इति निर्देशात्
शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो भवतीति सूचि-
तम् । उक्तस्य वृद्ध्यु परमस्य क्वचिद् द्रव्यविशेषेऽपवा-
दमाह वृहस्पतिः “तृणकाष्ठोष्टकासूत्रकिण्वचर्मा-
स्थिवर्मणाम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न
निवर्त्तते” । किण्वं सुराद्रव्यापादानकारणभतो मलविशेषः
चर्म शरादिनिवारकफलकः वर्म कवचम् । हेतिरायु-
धम् । पुष्पफलयोर्वृद्धेरनिवृत्तिः प्रतिदानवेलायामत्य
न्तसमर्थाधमर्णविषया देशविशेषविषया वा वेदितव्या ।
अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः स्यात् ।
विष्णुरपि “किण्वकार्पाससूत्रवर्मचर्मायुधेष्टकाङ्गाराणा-
मक्षयेति” । कार्पासे तु षड्गुणवृद्धिविधायकव्यासवचन-
विरोधः पूर्ववत्परिहरणीयः । वसिष्ठोऽपि “दन्तचर्मा-
स्थिशृङ्गाणां मृण्मयानान्तथैव च । अक्षया वृद्धिरे-
तेषां पुष्पमूलफलस्य च” इति । अक्षया मूलप्रतिपाद
नाभावे शतगुणापि वर्द्धत एवेत्यर्थः । शिखावृद्ध्यादीना-
मनुपरसमाह वृहस्पतिः “शिखावृद्धिङ्कायिकाञ्च
भोगलाभं तथैव च । धनी तावत् समादद्याद् यावन्
मूलन्न शोचितम्” । न शोधितन्न प्रतिदत्तमृणिकेनेत्यर्थः
क्वचिदनङ्गीकृतापि वृद्धिर्भवतीत्याह विष्णुः “यो
गृहोत्वा ऋणं पूर्णं श्वा दास्यामीति सामकम् । न दद्या-
ल्लाभतः पश्चात्तदह्नाद् वृद्धिमाप्नुयात्” इति श्व इति
प्रतिश्रुतस्य प्रतिदानकालावधेरुपलक्षणम् । सममेव
सामकम् अवृद्धिकमिति यावत् । योऽमुकस्मिन् दिने सममे-
वाह त्वदीयं धनं पूर्णं समग्रं दास्यामोति प्रतिज्ञाय ऋणं
गृहीत्वा पश्चाल्लोभाद्विलम्बं कुर्य्यात् सोऽवधिदिनमारभ्य
वृद्धिं दद्यादित्यर्थः । कालावध्यनङ्गीकारेण गृहीतस्य
धनस्य षण्मासादूर्ध्वं वृद्धिर्भवतीत्याह नारदः “न
वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अना-
पृष्ठ ४९५२
कारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते” इति । अनाकारिता
अनङ्गीकृता । प्रोतिदत्तानां प्रतियाचनप्रतिदानदिनानिर्दे-
शशून्यानामिति शेषः । अनाकारितेत्यादेरयमर्थः ।
वृद्धिमकृत्वा गृहीतमपि षण्मासादूर्द्ध्व प्रीतिदत्त वृद्धिं
प्राप्नोतीति । प्रतियाचितस्य प्रीतिदत्तस्याऽदाने वृद्धिवि-
शेषमाह कात्यायनः “प्रीतिदत्तन्न वर्द्धेत यावन्न प्रति-
याचितम् । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति ।
पञ्चकं पञ्चाधिकम् प्रतियाचनदिनमारभ्य पणशतस्य
पणपञ्चकं प्रतिमासं वर्द्धते इत्यर्थः । याचितकं
गृहीत्वा अप्रतिदत्त्वैव देशान्तरगमने विशषमाह कात्या-
यनः “यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् ।
ऊर्द्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्” इति ।
एतच्चाप्रतियाचितविषयम् । प्रतियाचिते याचितकम-
दत्त्वा यदि देशान्तरङ्गच्छति तदा विशेषमाह स एव
“कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्द्ध्वं
मासत्रयाक्षस्य तद्धनं वृद्धिमाप्नुयात्” इति । कृतो
द्धारं याचितकं गृहीत्वा याचितोऽप्यदत्त्वेत्यन्वयः ।
देशान्तरगमनाभावे तु याचितकालमारभ्य याचितकस्य
वृद्धिविशेषसाह स एव “स्वदेशेऽपि स्थितो यस्तु
न दद्यात् याचितः क्वचित् । तं ततो कारितां वृद्धिमनि-
च्छन्तञ्च दापयेत्” इति । ततः प्रतियाचनकालादा-
रभ्येत्यर्थः । एतत्कञ्चिदवधिमपरिकल्प्य याचञाप्राप्ते
ज्ञेयम् । अवधिं स्वीकृत्य तदतिक्रमे त्वतिक्रमदिनमारभ्य
तद्धनस्य वृद्धिर्ज्ञेया । “तदह्नाद् वृद्धिमाप्नुयादिति” न्या-
यसाम्यात् । गृहीतपण्यो मूल्यमदत्त्वा देशान्तरगमने
वृद्धिविशेषमाह स एव “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव
दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्”
इति । एतच्चापतियाचितविषयम् । प्रतियाचने त्वेतस्य
निक्षिप्तवृद्धिशेषयाश्च तद्दिनमारभ्य प्रतिमासं शते पञ्चकं
वर्द्धत इत्यप्याह स एव “निःक्षिप्तं वृद्धिशेषञ्च क्रयवि-
क्रय एव च । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्”
इति । नन्वकृतायां वृद्धौ परिमाणविशेषस्यानुक्तेः किं
परिमाणं ग्राह्यमिति चेत् । अशीतिभागो वृद्धिः स्या
दित्यादि याज्ञवल्क्याद्युक्तपरिमाणं ग्राह्यमिति ब्रूमः ।
अतएव विष्णुः “वृद्धिं दद्युर्वत्सरातिक्रमे यथामिहिता-
मिति” । वत्सरातिक्रम इति यत्र यदतिक्रमे वृद्धिरुक्ता
तस्योपलक्षणम् । यथाभिहितां धर्मशास्त्र इति शेषः ।
धर्मशास्त्रे यथोक्तां तथाविधामित्यर्थः । ननु यथाभि-
हितामित्यस्यार्थिप्रत्यर्थिनोरन्यतरेण मध्यस्थेन वामि-
हितां दद्यादित्यर्थः कस्मान्न भवति अतिप्रसङ्गा-
पत्तेः । “कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति ।
कुसीदपथमाहुस्तं पञ्चकं शतमर्हतीति मनूक्तेश्च ।
अस्यार्थः । शास्त्रविधिनियमितशास्त्रकृतवृद्ध्यनुसारी यो
वृद्धिग्रहणं लोकिकानां समाचारः तस्मादधिका वृद्धि-
रुत्तमर्णादेरकृतवृद्धौ न सिद्ध्यति यतः सा व्यतिरिक्ता-
धर्मशास्त्रवाह्या । अतएव कुसीदपथमाहुस्तन्न धर्मपथ-
मिति । पञ्चकं शतमहतोति प्रतियाचितविषयमिति
स्मृतिचन्द्रिकायाम् । पूर्वोक्ताच्छास्त्रानुसारादधिकाऽध-
सर्णेनाकृता वृद्धिर्न सिध्यति । यतः कुसीदपथमाहुस्तम् ।
यदा तु व्यवहारावष्टम्भादुत्तमर्णोऽधिकमधमर्णेनाका-
रितं लाभमिच्छति तदा ब्राह्मणे पञ्चकं शतं ग्रहीतु
मर्हति न ततोऽधिकसधमर्णाकारितमित्यर्थमाह रत्नाकरः
अकृतवृद्धेरपवादमाह नारदः “पण्यमूल्यं भृतिन्यासो
दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्द्धन्ते
नाविवक्षिताः” इति । पण्यस्य वस्त्रादेर्मूल्यम् । भृति-
र्वेतनम् । न्यासो निक्षेपः । वृथादानं वेश्यादिभ्यः
प्रतिश्रुतम् । आक्षिकपणो द्यूतद्रव्यम् । अविवक्षिताः ।
अत्र पण्यमूल्यस्य वृद्धेरभावोक्तिः प्रवासप्रतियाचनयोर-
भावे वेदितव्या अन्यथा पूर्वोक्तकात्यायनवचनेन
विरोधः स्यात् । न्यासस्य च वृद्ध्यभाववचनं प्रतियाच-
नाभावे “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च
यथास्थिते । सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयं
कृतम्” इति संवर्त्तवाक्ये यथास्थितमिति विशेषणो-
पादानाद् व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यम् । तथा
च निक्षिप्तं वृद्धिशेषञ्चेत्यादि पूर्वोक्तकात्यायनवचन-
विरोधो न । कात्यायनोऽपि “वर्मशस्यासवद्यूते पण्य-
मूले च सर्वदा । स्त्रीशुल्केषु न वृद्धिः स्यात् प्रा-
तिभाव्यागतेषु च” इति । सर्वदेत्यनेन प्रतियाचनादेः
परस्तादपि वृद्धिरकृता नास्तीत्युक्तम् । यद्यपि सर्वदेति
सर्वशेषत्वात् पण्यमूल्येऽपि प्रतियाचनादेः परस्तादकृत-
वृद्ध्युपरमः प्रतिभाति । तथापि पूर्वोक्तकात्यायनवचन-
विरोधात् न तच्छेषता सर्वदेत्यस्य । एवञ्च पूर्वोक्त एव
परिहारः । एवं वर्सणोऽपि वृद्ध्यभावोक्तिः प्रति-
याचनाभावे तथा च न तच्छेषतापि । एवञ्च न पूर्वो-
क्ताक्षयवृद्धिप्रतिपादकवसिष्ठादिवचमविरोधः । अन्यत्रापि
वृद्ध्यभावं व्यास आह “प्रातिभाव्यम्भुक्तरन्धमगृही-
पृष्ठ ४९५३
तञ्च दित्सतः । न वर्धते प्रयत्नस्य दमः शुल्कं प्रतिश्रु
तम्” इति । भुक्तबन्धमित्यनेन स्थापितस्य गुप्ताधेर्वस्त्रा-
लङ्कारादेरुपभोगे वृद्धिर्नभवतीत्युक्तम् । अतएव
गौतमः “भुक्ताधिर्न वर्द्धते वस्त्रालङ्कारादिरिति”
अगृहीतञ्च दित्सतः प्रतिदातुमिच्छोरधमर्णादुत्तम-
र्णोवृद्धिलोभादिवशान्न यदा गृह्णाति तदा तस्य कृतापि
वृद्धिस्तद्दिनादारभ्य न देयेत्यर्थः । तथा च याज्ञवल्क्यः
“दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकन्धनम् ।
मध्यस्थस्थापितं तत्स्याद् वर्द्धते न ततःपरम्” इति ।
मध्यस्थस्थापितमिति विशेषणेनाधमर्णो यदि स्वनिकटे
स्थापयति तदा भवत्येव वृद्धिरिति” । ९ शैलेयगन्धद्रव्ये
पु० । १० धने च राजनि० ।

वृद्धिका स्त्री वृद्धि + स्वार्थे क । वृद्धिनामकौषधे शब्दच० ।

वृद्धिजीविका स्त्री वृद्धिस्तद्रूपा जीविका । ऋणदानादिषु

प्रयुक्तथनेभ्यो ल भरूपजीविकायाम् ।

वृद्धिश्राद्ध वृद्ध्यै अभ्युदयाय श्राद्धम् । पुत्रादीनां संस्का-

राङ्गे पार्वणविधिके नान्दीश्राद्धे नान्दीश्राद्धशब्दे दृश्यम्

वृद्धोक्ष पु० कर्म० अच् समा० । जरद्गवे अमरः ।

वृद्ध्याजीव त्रि० वृद्धिम् अधमर्णतः प्रयुक्तद्रव्याधिकलाभ-

माजीवति आ + जीव--अण् । बार्द्धुषिके अमरः ।

वृध दीप्तौ चु० उभ० अक० सेट् । वर्द्धयति ते अवीवृधत् त

अववर्द्धत् त ।

वृध वृद्धौ भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०

सेट वृता० । वर्द्धते ऋदित् अवृधत् अवर्द्धिष्ट वृतवत्
वतर्स्यति वर्द्धिष्यते । उदित् क्त्वा वेट् ।

वृधसान पुंस्त्री० वृष--आन असुक् च । मनुष्ये सि० कौ० ।

स्त्रियां ङीष् ।

वृधसानु पु० वृध--आनु असुक् च । १ पुरुषे २ पत्रे ३ कृतौ च उणादि० ।

वृन्त न० वृ--क्त नि० मुम् च । (वाँटा)फलपत्रादिबन्धने अमरः

वृन्ताक पुंस्त्री० वृन्तमकति अक--अण् । वार्त्ताकौ शब्दच० ।

स्त्री राजनि० स्त्रीत्वे गौरा० ङीष् ।

वृन्तिता स्त्री वृन्तं जातमस्याः तार० इतच् । कटुकायां शब्दच०

वृन्द न० वृत्यते वृणुते वा--वृण--वृत वा दन् नि० । १ समूहे

अमरः । २ दशार्वुदसंख्यायां ज्योति० ३ केदारकन्यायां
४ तुलस्यां स्त्री शब्दच० । ५ राधिकायां स्त्री वृन्दावनम् ।

वृन्दार त्रि० वृन्दमृच्छति ऋ--अण् । मनोहरे शब्दच० ।

वृन्दारक पु० वृन्देन कायति कै--क । १ देवे अमरः । स्वार्थे

क । २ मुख्ये ३ मनोहरे च त्रि० ४ यूथपतौ पु० व्याडिः ।

वृन्दावन स्त्री वृन्दायाः तपस्यार्थं तत्क्रीड़ार्थं वा वनम् शा०

त० । मथुरासन्निकृष्टे वैष्णवे १ तीर्थभेदे गोलोकस्थे धामभेदे
च “कमालांशा तस्य (केदारस्य) कन्या नाम्ना वृन्दा
तपस्विनीत्युपक्रमे “वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं
स्मृतम् । वृन्दयात्र कृता क्रीड़ा तेन वा मुनिपुङ्गव! ।
राधाषोड़शनाम्नां च वृन्दा नाम श्रुतौ श्रुतम् । तस्याः
क्रीडा वनं रम्यं तेन वृन्दावनं स्मृतम्” ब्रह्मवै० जन्म०
१७ अ० । “नित्यं वृन्दावनं धाम ब्रह्माण्डोपरि संस्थि-
तम् । पूर्णब्रह्मसुखैश्वर्य्यं नित्यमानन्दमव्ययम् । वैकु-
ण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि । गोलोकैश्वर्य्यञ्च
यत्किञ्चित् गोकुले तत् प्रकीर्त्तितम् । वैकुण्ठादिवैभवं
यत् द्वारकायां प्रकाशयेत् । यद्ब्रह्म परमैश्वर्य्यं नित्यं
वृन्दावनाश्रयम् । तस्मात् त्रैलोक्यमध्ये तु पृथ्वी
धन्येति विश्रुता । यत् स्यान्माथुरकं धाम विष्णोरेकान्त
वल्लभम् । स्वस्थानमधिकं नाम धेयं माथुरमण्डलम् ।
निगूढ़ं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम् । सहस्रपत्र-
कमलाकारं माथुरमण्डलम् । विष्णुचक्रं परिभ्राम-
द्धाम वैष्णवमद्भुतम् । कर्णिकापत्रविस्तारं रहस्य-
क्रममीरितम् । प्रधानं द्वादशारण्यं माहात्म्यं कथितं
क्रमात् । भद्र १ श्री २ लौह ३ भाण्डीर ४ महा ५ ताल ६ खदीर-
काः ७ । बहुलं ८ कुमुदं ९ काम्यं १० मधु ११ वृन्दावनं १२ तथा ।
द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे । पूर्वे पञ्च
वनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् । महावनं गोकुलाख्य
रम्यं मधुवनं तथा । पूर्वे तु पञ्च भद्राद्यास्तालाद्याः
सप्त पश्चिमे । अन्यच्चोपवनं प्रोक्तं कृष्णक्रीड़ारसस्थ
लम् । कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा
नन्दनानन्दखण्डञ्च पालाशाशोककेतकम् । सुगन्धिमादः
कैलममृतं मोजनस्थलम् । सुखप्रसाधनं वत्सहरण
शेषशायनम् । श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा
सङ्कितं विपदञ्चैव बालक्रीडञ्च धूषरम् । केमुद्रुमं
खरोवीरमुत्सुकञ्चापि नन्दनम् । इत्थमेव वने संख्यास्त्रिं
शच्चोपवने स्मृता । पूर्वोक्तं द्वादशारण्यं प्रधानं
वनमुत्तमम् । तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम् ।
नाना विधरसक्रीडानानालीलामयस्थलम् । दलविस्पष्ट
विस्ताररहस्यक्रममीरितम् । सहस्रपत्रकमलं गोकु-
लाख्यं महत् पदम् । तत्रोपरि स्वर्णपीठे मणिमण्डप
मण्डितम् । तत्र तत्र क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् । तस्मिन्
पृष्ठ ४९५४
दने महापीठं निगमागमदुर्गमम् । योगीन्द्रैरपि दुष्-
प्रापं सर्वात्मा यत्र गोकुले । द्वितीयं दलमाग्नेयं तद्र-
हस्य द्विधा तथा । निकुञ्जककुटोवीरकुटीरौ तद्दले
स्थितौ । पूर्वदलं तृतीयं यत् प्रधानं स्थानमुच्यते ।
गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं भवेत् । चतुर्थदल-
मैशान्यां सिद्धपीठेप्सितप्रदम् । कामयन्नूतना गोपी
तत्र कृष्णातिं लभेत् । वस्त्रालङ्कारहरणं तद्दले
समुदाहृतम् । उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ।
द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम् । वायव्यन्तु दलं
षष्ठं तत्र कालीह्रदः स्मृतं । दलोत्तमोत्तमञ्चैव प्रधान-
स्थानमुच्यते । सर्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम् ।
यज्ञपत्नोगणानाञ्च तदीप्सितवरप्रदम् । अधासुरस्य
निर्वाणं चक्रे त्रिदशदर्शितम् । ब्रह्ममोहनमत्रैव दलं
ब्रह्महृदावहम् । नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघात-
नम् । शङ्खचूड़बधस्तत्र नानाकेलिरसस्थलम । श्रुत-
मष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् । श्रीमद्वृन्दावनं
धन्यं यमुनायाः प्रदक्षिणम् । शिवलिङ्गमधिष्ठाता वृष्टो
गापीश्वराभिधः । तद्वाह्ये षोड़शदलं श्रिया पूर्णं
तदोरितम् । सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद्
यथाक्रमम् । महत् पदं महद्धाम प्रधानं षोड़शं दलम् ।
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् । तस्मिन्
मधुवनं प्राक्तं तत्र प्रादुरभूत् स्वयम् । चतुर्भुजो
महाविष्णुः सर्वकारणकारणम् । तत्राथिष्ठिततद्देवं मुनि-
श्रेष्ठ! सनातनम् । दलं द्वितीयमाख्यातं किञ्चिल्लीलार-
सस्थलम् । खदिरारण्यमत्रैव दलञ्च समुदाहृतम् । सर्व-
श्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम् । तत्र
गोवर्द्धने रम्ये नित्यानन्दरसाश्रये । कर्णिकायां महालीला
तल्लीलारससागरे । यत्र कृष्णो नित्यवन्दाकाननस्य
पतिर्भवेत् । कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ।
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् । चतुर्थदलमा-
ख्यातं महाद्भुतरसस्थलम् । हरिर्यस्य पतिः साक्षा-
न्नित्यं गोवर्द्धनं स्वयम् । कदम्बखण्डी तत्रैव पूर्णा-
नन्दरसाश्रयः । स्निग्धं हृद्यं प्रियं रम्यं दलञ्च
समुदाहृतम् । नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः ।
क र्णकादलमाहात्म्यं पञ्चमं दलमुच्यते । अधिष्ठातात्र
गोपाला धेनुपालस्ततः परम् । दलं षष्ठं यदाख्यातं
तत्र नन्दवनं स्मृतम् । सप्तमं बकुलारण्यं दलं रम्यं
प्रकीर्त्तितम् । दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः ।
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम् । काम्या-
रण्यं दलं हृद्यं दशमं सर्वकारणम् । ब्रह्मपसादनं
तत्र विष्णुवृन्दं प्रदर्शितम् । कृष्णक्रीड़ारसस्थानं
प्रधानं दलमुच्यते । दलमेकादशं प्रोक्तं भक्तानुग्रहका-
रणम् । निर्वाणं सेतुबन्धस्य नानारसमयस्थलस् ।
भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् । कृष्णक्रोड़ा-
रसस्तत्र श्रीदामादिभिरावृतः । त्रयेदशदलं श्रेष्ठं तत्र
भद्रवनं स्मृतम् । चतृर्दशदलं प्रोक्तं सर्वसिद्धि प्रदं
स्थलम् । श्रीवनं तत्र रुचिरं सर्वैश्वर्य्यस्य कारणम् ।
कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम् । पञ्चदशं दलं
श्रेष्ठं तत्र लौहवनं स्मृतम् । कथितं षोड़शदलं
माहात्म्यं कर्णिकासमम् । महावनं तत्र गीतं तत्रास्ति
गुह्यमुत्तमम् । बालक्रीड़ारसस्तत्र वत्सपालैः
समावृतः । पूतनादिबधस्तत्र यमलार्जुनभञ्जनम् । अधिष्ठाता
तत्र बालगोपालः पञ्चमाव्दिकः । नाम्ना दामोदरः
प्रोक्तः प्रेमानन्दरसार्णवः । दलं प्रसिद्धमाख्यातं सर्व-
श्रेष्ठदलोत्तमम् । कृष्णक्रीड़ा च किञ्जल्के विहारदल-
मुच्यते । सिद्धिप्रधानं किञ्जल्कं दलञ्च समुदाहृतम्”
पद्मपु० पा० ख०

वृन्दिष्ठ त्रि० अतिशयेन वृन्दारको मुख्यः इष्ठन् वृन्दादेशः ।

अतिशयमुख्ये “वृन्दिष्ठमार्च्चीत् वसुधाधिपानाम्” इति
भट्टिः । ईयसुन् वृन्दीयानप्यत्र त्रि० स्त्रियां ङीप् ।

वृश वृतौ दिवा० पर० सक० सेट् । वृश्यति अवृशत् अवर्शीत्

पुषादिरवमित्येके तेन अवृशदित्येव ।

वृश पु० वृश--क । १ वासकवृक्षे भरतः । २ उन्दूरे पुंस्त्री० शब्दच०

स्त्रियां ङीष् । ३ ओषधिभेदे स्त्री उणादि० ।

वृश्चिक पु० व्रश्च--किकन् । (विछा) १ कीटभेदे राजनि० ।

कीटशब्दे दृश्यम् । २ शुककीटे (शुयापोका) अमरः ।
मेषादितः ३ अष्टमे राशौ ज्या० ४ ओषधिभेदे मेदि० ।
५ मदनवृक्षे ६ कर्कटे ७ गोमयकीटे च भरतः । ८ नालिके
संक्षिप्तसारः ।
घृश्चिकराशिश्च २१६०० कलात्मकस्य राशिचक्रस्य १२६०
कलोपरि १८०० कलात्मकः विशाखाशेषपादानुराधाज्ये-
ष्ठानक्षत्रात्मकः स च शीर्षोदयः श्वेतवणः जलराशिः
उत्तरदिक्पतिः कफप्रकृतिः जलमयः बहुपुत्रः
बहुस्त्रीसङ्गः चिक्वणवर्णः विप्रवर्णः सौम्यः अङ्गनारूपः
समराशिः स्थिरः पुष्करसंज्ञः सरीसृपजातिः ग्राम्यः”
वृहज्जातके दृश्यम् ।
पृष्ठ ४९५५

वृश्चिकप्रिया स्त्री वृश्चिकस्य शुककीटस्य प्रिया । पूतिका-

याम् शब्दच० ।

वृश्चिककर्णी स्त्री वृश्चिकस्य कर्ण इव पत्रं यस्याः ।

आखुकर्ण्याम् राजनि० ।

वृश्चिका स्त्री वृश्चिकः तद्विषमस्त्यस्या अच् । (विछाती) क्षुपभेदे राजनि० ।

वृश्चिकाली स्त्री वृश्चिक इवालति पर्य्याप्नोति स्पर्शने वेदनायै

अच् गौरा० ङीष् । (विछाती) क्षुपभेदे रत्नमा० ।

वृश्चिपत्त्री स्त्री वृश्चिक इव पत्रं विषाक्तमस्य पृषो० कलोपः

ङीप् । वृश्चिकाल्याम रत्नमा० ।

वृश्चीर पु० व्रश्च--कीरच् । श्वेतपुनर्नवायाम् रत्नमा० ।

वृष सेचने सक० भ्वा० पर० प्रजननसामर्थ्ये ऐश्वर्य्ये अक०

सेट् । वर्षात अवर्षीत् । उदित् क्त्वा वेट् ।

वृष प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा० आत्म० सक० सेट् । वर्ष-

यते अवीवृषत--अववर्षत ।

वृष पु० वृष--क । १ वृषभे पुङ्गवे अमरः २ मेषादितो द्वितीये

राशौ ज्ये० त० । ३ पुरुषभेदे ४ एकादशमनुकालीने ५ इन्द्रे
६ धर्मे गरुडपु० ८१ अ० । ७ शृङ्गिमात्रे ८ मूषिके ९ शुक्र-
युक्ते १० वास्तुस्थानभेदे ११ वासकवृक्षे मेदि० । १२ शत्रौ
जटा० । १३ कामे १४ बलयुक्ते त्रि० विश्वः १५ ऋषभनामौ-
षधौ राजनि० । १६ मयूरपिच्छे १७ श्रीकृष्णे च त्रिका० ।
वृषराशिश्च २१६०० कलात्मकस्य राशिचक्रस्य १८००
कलोपरि १८०० कलात्मकः । कृत्तिकाशेषत्रिपादरोहिणीमृ-
गाद्यार्द्धात्मकः स च सौम्यः अङ्गना समः स्थिरः पुष्क
रसंज्ञः चतुष्पाद् निशासु ग्राम्यः दिवारण्यः ह्रस्वः
दक्षिणदिगीशः रात्रिसंज्ञः पृष्ठोदयः शीतस्वभावः
वातप्रकृतिः सुन्दरभूस्वामी श्वेतवर्णः वैश्यजातिः महा०
शब्दकरः मध्यमस्त्रोसङ्गः मध्यमप्रजश्च” वृहज्जा०
मूलं दृश्यम् । पुरुषविशेषलक्षणञ्च “बहुगुणबहु-
बन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी
वृषो ना” रतिम० उक्तम् । १८ अरिष्टासुरे स हि
वृषाकारेण वृन्दावने गोहनने प्रवृत्तः कृष्णेन हतः ।
तत्कथा हरिव० ७८ अ० । वृषस्य शुभाशुभलक्षणं गोलक्ष-
णशब्दे २७१८ पृष्ठादौ दर्शितम् । वृषादि० आद्युदात्तः ।

वृषकर्णी स्त्री वृष इव सुदर्शनः कर्णोऽस्या ङीप् । (सुदर्शन

गुलुञ्च) ख्यातायां लतायाम रत्नमा० ।

वृषगन्धा स्त्री वृषस्य गन्धो लेशो यत्र । वस्तान्त्र्यां राजनि० ।

वृषण पु० वृष--क्यु । १ अण्डकोषे अमरः । २ वीर्य्यान्विते त्रि० ।

“स्थूललिङ्गो दरिद्रः स्यात् दुःख्येकवृषणोभवेत् । विषमे
स्त्रीचपलो वै नृपः स्यात् वृषणे समे प्रलम्बवृषणोऽ-
ल्पायुर्निर्द्रव्यो मणिभिर्भवेत्” गरुड़पु० ६३ अ० ।

वृषणश्व पु० कर्म० शक० । सामर्थ्ययुक्ते इन्द्राश्वे त्रिका० ।

वृषण्वत् त्रि० वृषत् + मतुप् मस्य वः न नलोपः णत्वम ।

वर्षणयुते स्त्रियां ङीप् ।

वृषण्वसु त्रि० वृषा वसु यस्य न नलोपः णत्वम् । इन्द्रस्योपकरणे रथादौ जटा० ।

वृषदंशक पुंस्त्री० वृषान् मूषिकान् दशति दन्श--ण्वुल् ।

विड़ाले अमरः स्त्रियां ङीष् ।

वृषध्वज पु० वृषो वृषभो मूषिको धर्मोवा ध्वजो यस्य । १ शिवे

अमरः वृषकेतनादयोऽप्यत्र । २ हेरम्बे ३ पुण्यकर्मयुते च
विश्वः ।

वृषध्वाङ्क्षी स्त्री वृषो बलवान् धाङ्क्षः काको यस्याः ५ त० । गौरा० ङीष् । नागरमुस्तायाम् ।

वृषन् पु० वृष--कनिन् । १ इन्द्रे २ कर्णे ३ दुःखे ४ वेदनाज्ञाने

मेदि० । ५ वृषे ६ अश्वे च हेमच० ।

वृषनाशन पु० वृषान् मूषिकान् नाशयति नश--णिच् ल्यु ।

१ विड़ङ्गे शब्दमा० । २ अरिष्टरूपवृषनाशके श्रीकृष्णे
हरिव० ७८ अ० ।

वृषपर्णी स्त्री वृषस्य मूषिकस्य कर्णैव पर्णमस्याः । (उन्दू-

रकाणी) १ आखुकर्ण्याम् रत्नमा० । २ सुदर्शनीवृक्षे
राजनि० ।

वृषपर्वन् पु० वृषे पर्व उत्सवो यस्य । १ शिवे २ दैत्यभेदे च ।

वृषं बलकरं पर्व यस्य । ३ भृङ्गारवृक्षे ४ केशरौ च विश्वः ।

वृषभ पु० वृष--अभच् किच्च । १ वृषे २ श्रेष्ठे ३ वैदर्भीरीतिभेदे

मेदि० । ४ जिनभेदे हेमच० । ५ कर्णच्छिद्रे ६ ऋषभनामौषधे
च उणादि० ।

वृषभगति पु० वृषभेण गतिरस्य । शिवे हारा० वृषभयानादयोऽप्यत्र ।

वृषभध्वज पु० वृषभो ध्वजोऽस्य । शिवे वृषभकेतनादयोऽप्यत्र

वृषभाक्षी स्त्री वृषभस्य अक्षीव पुष्पमस्याः षच् समा० ङीष् ।

इन्द्ररारुपयाम् राजनि० ।

वृषभानु(न) पु० राधिकायाः पितरि । ब्रह्मवै० ज० १७ अ० ।

वृषभानु(न)सुता स्त्री ६ त० । राधिकायाम् ।

वृषभासा स्त्री वृष्णा इन्द्रेण भासते भास--अच् । अमरावत्यां त्रिका० ।

वृषल पु० वृष--कलच् । १ शूद्रे २ गृञ्जने ३ घोटके ४ चन्द्रगुप्ते

नृपे च मेदि० । ५ अधार्मिके जटा० ।

वृषली स्त्री “पितुर्गेहे च नारी रजः पश्यत्यसंस्कृता ।

भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता” इत्यु-
क्तायां पितृगृंहे दृष्टरजस्कायामनूढ़ायां १ कन्यायाम् ।
वृषल + भार्य्यायां जातौ वा ङीष् । २ वृषलजातिस्त्रियां
३ तद्भार्य्यायाञ्च । “ब्रह्महा वृषलीपतिः” इति “वृषली-
फेनपीतस्य” इति च मनुः ।
पृष्ठ ४९५६

वृषलोचन पु० वृषस्येव लोचन यस्य । १ मूषिके । ६ त० ।

२ वृषनेत्रे न० । ६ ब० । ३ वृषतुल्यनेत्रे त्रि० ।

वृषवाहन पु० वृषो वाहनमस्य । शिवे वृषभवाहवादयोऽप्यत्र

वृषशत्रु पु० ६ त० । श्रीकृष्णे त्रिका० वृषान्तकादथोऽप्यत्र

वृषस्यन्ती स्त्री वृषेण जम्भनमिच्छति वृष + जाभार्थे क्यच्

सूक् च शतृ--ङीप् । कामुक्याम् अमरः “लक्ष्मणं सा
वृषस्यन्ती” भट्टिः ।

वृषा स्त्री वृषः मूषिकस्तदाकरः पर्णेऽस्याः अच् ।

१ मूषिकपर्ण्याम् अमरः । २ कपिकच्छ्वां हेमच० ।

वृषाकपायी स्त्री वृषाकपेः पत्नी ङीष् ऐङ् च । १ लक्ष्म्यां

२ गौर्य्याम् अमरः । ३ स्वाहायां ४ शच्यां ५ जीवन्त्यां
६ शतावर्य्याञ्च मेदि० ।

वृषाकपि पु० वृषं घर्मं न कम्पयति न + कपि--इन् नलोपः ।

१ महादेवे २ विष्णौ ३ अग्नौ मेदि० ४ इन्द्रे क्षीरस्वामी ।

वृषाकर पु० वृषस्य सामर्थ्यस्याकरः । माषे राजनि० ।

वृषाङ्क पु० वृषः अङ्कोऽस्य । १ शिवे २ भल्लातके ३ षण्डे च

४ साधौ पुण्यवति च मेदि० ।

वृषाहार पुंस्त्री० वृषो मूषिक आहारो यस्य । विड़ाले हारा०

वृ(बृ)षि(षी) स्त्री वर्ग्यादित्वे ब्रुवन्तोऽस्यां सीदन्ति

सदडट् ब्रुवः बृ आदेशः ङीप् पृषो० अन्तःस्थादित्वे
वृषकि वा ङीप् । व्रतिनां कुशमयासनभेदे अमरः ।

वृषोत्सर्ग पु० उत् + सृज--घञ् ६ त० । मृताद्युद्देशेन

तत्पुत्रादिभिः क्रियमाणे विधानेन वृषस्य त्यागे
तद्विधिर्यथा शु० त० “कालविवेके अग्निपु० “एकादशाहे
प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य-
स्वर्कलोकं स गच्छति । आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि
च वत्सरे । वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता ।
सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः” ।
यस्य प्रेतस्येति सामान्यश्रुतेः पितृभिन्नस्यापि वृषोत्सर्गः
प्रतीयते । त्रिपक्षोऽत्र चान्द्रः श्राद्धे तथादर्शनात्
श्राद्धप्रदीपे जातु० “ऊर्द्ध्वं त्रिपक्षात् यत् श्राद्धं मृता-
हन्येव तद्भवेत्” । अत्र पूर्वमृततिथिमादाय त्रिपक्षगणना
मासिकानां मृततिथौ विधानात् त्रिपक्षश्राद्धमपि मृताहे
कार्य्यम् । अत्र वत्सर इत्युपादानात् विष्णुधर्म्मोत्तरीये
मृताह इति पदं पूर्णसंवत्सरमृततिथिपरम् । तद्यथा
वृषोत्सर्गमधिकृत्य विष्णुः “विषुवद्वितये चैव मृताहे
बान्धवस्य च । मृताही यस्य यस्मिन् वा तस्मिन्नहनि
कारयेत्” यस्य बान्धवस्य पित्रादेर्यस्मिन्नहनि मृताहः
तत्तिथौ कर्त्तव्यमित्यर्थः । (तत्तिथिश्च प्रथमादिकला
ह्रासवृद्ध्यन्यतरक्रियया सजातीयतिथिस्तेन त्रिपक्षश्राद्धे
पक्षान्तरत्वेऽपि न क्षतिः) । छन्दोगप० “वृषोत्सर्गविधिं
व्याख्यास्यामः “कार्तिक्यां पौर्णमास्यां रेवत्याश्वयुज्यां
दशाहे गते संवत्सरेऽतीते वा” । अत्र मृततिथिमादाय
वत्सरगणना दशाहवदित्यविरोधः । एकादशाह इति
आद्यश्राद्ध इति च अशौचान्तद्वितीयदिनपरम् ।
अशोचान्तात् द्वितीयेऽह्नीत्युपक्रमे “वृषोत्सर्गश्च कर्त्तव्यो देया
च कपिला शुभा” मत्स्यपु० एकवाक्यत्वात् । प्रेतवृषोत्सर्गे
वृद्धिश्राद्धं न कार्य्यम् “नार्वाक् संवत्सरात् वृद्धिर्वृषोत्सर्गे
विधीयते । सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते”
उशनोवचनात् । वृषलक्षणमाह कर्मप्र० कात्या० “अव्यङ्गो
जीववत्सायाः पयस्विन्याः सुतो बली । एकवर्णो द्वि-
वर्णो वा यो वा स्यादष्टकासुतः । यूथादुच्चतरो यस्तु समो
वा नीच एव वा । सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्-
वृषः” । अष्टकासुतः अष्टकातिथिषु जातः “वृष एव
स मोक्तव्यो न सन्धार्य्यो गृहे वसन्” मत्स्यपु० । वत्सतरो-
र्विशेषति कात्या० “अग्रतो लोहिता पत्नी पार्श्वाभ्यां
नीलपाण्डरे । पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे ।
चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा । वत्सं
सर्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत्” देवीपु० उ० । अत्र
सम्भवत इत्युक्त्या एकयापि वत्सतर्य्या वृषोत्सर्गः सिध्यति ।
“अङ्कित्वोत्सृज्यते पूर्वं गाश्चालङ्कृत्य सर्वतः । तप्तेन
वामतश्चक्रं याम्ये शूलं समालिखेत् । धातुना हेमतारेण
आयसेनाथवाऽङ्कयेत्” देवीपु० । प्रेतोद्देश्यकवृषोत्सर्गस्तु
मलमासादावपि कर्त्तव्यः “अशौचान्तोऽपि कर्त्तव्य वृषो-
त्सर्गादिकं बुधैः । मलिम्लुचादिदोषस्तु न ग्राह्यस्तत्र
कश्चन” शु० त० धृतवाक्यात् । कालमाधवीये कालादर्शे च
मलमासे कर्त्तव्यतानिषेधमुपक्रम्य प्रवृत्तं यथा “आश्रम
स्वीकृतिः काम्यवृषोत्सर्गश्च निष्क्रयः” । अत्र काम्येति
विशेषणात् नित्यस्य न निषेधः “अशौचान्तात् द्वितीये-
ऽह्नि यस्य नोत्सृज्यते वृषः । न तस्य निष्कृतिर्दृष्टा दत्तैः
श्राद्धशतरपि” इत्युक्तेस्तस्य नित्यत्वम् चन्दनधेनुशब्दे
दृश्यम् ।

वृष्टि स्त्री वृष--क्तिन् । १ वर्षणे अमरः । कर्मणि क्तिन् ।

मेघादिभिः २ सिच्यमाने जले । तत्कारणं यथा
“ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च । सूर्य्याद्वि-
पृष्ठ ४९५७
जायते तोयं तोयात् शस्यानि शाखिनः । तेभ्योऽ-
न्नानि फलान्येव तेभ्यो जीवन्ति जीविनः । सूर्य्यग्रस्तञ्च
नीरञ्च काले तस्मात् समुद्भवः । सूर्य्यो मेघादयः सर्वे
विधात्रा ते नियोजिताः । यत्राव्दे यो जलधरो गजश्च
सागरोमरुत् । शस्याधिपो नृपो मन्त्री विधात्रा ते
निरूपिताः । जलाढ़कानां सस्यानां तृणानाञ्च निरू-
पितम् । अव्देऽव्देऽस्त्येव तत् सर्वं कल्पे कल्पे युगे
युगे । हस्ती समुद्रादादाय करेण जलमीप्सितम् ।
दद्याद्वनाय तद्दद्याद्वातेन प्रेरितो घनः । स्थाने स्थाने
पृथिव्याञ्च काले काले यथोचितम् । ईश्वरेच्छयावि०
र्भूतं पूर्णं तत्प्रतिवन्धकम् । भूतं भव्यं भविष्यञ्च
महत् क्षुद्रञ्च मध्यमम् । धात्रा निरूपितं कर्म केन तात!
निवार्य्यते” ब्रह्मवै० जन्म० २१ अ० । “अग्नौ प्रास्ताहुतिः
सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः वृष्टे-
रन्नं ततः प्रजा” गीता । आसंन्नवृष्टिसूचकानि यथा
“मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः । केका-
यन्ति प्रतिबने सततं वृष्टिसूचकाः । मेघोत्सुकानां
मधुरश्चातकानां मनोहरः । श्रूयतामतिमत्तानां वृष्टि-
सन्निधिसूचकः । गगने शक्रचापेन कृतं साम्प्रतमा-
स्पदम् । धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः”
कालिकापु० १५ अ० ।

वृष्टिघ्नी स्त्री वृष्टिं हन्ति कारणत्वेन जहाति हन--क

ङीप् । सूक्ष्मैलायाम् शब्दच० ।

वृष्टिजीवन त्रि० वृष्टिः वृष्टिजलमेव जीवनं पालनोपायो

यस्य । १ वृष्टिजलमात्राजीविनि चातके । २ देवमातृके
देशे हेमच० ।

वृष्टिभू पु० वृष्टौ तदुपलक्षिते काले भवति भू--क्विप् । १ भेके हारा० । २ वृष्टिभवे त्रि० ।

वृष्टिवैकृत न० ६ त० । उपद्रवसूचके वृष्टिविकारे यथोक्तं

वृ० स० ४६ अ०
“दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम् । रोगो
ह्यनृतुभवायां नृपवधोऽनभ्रजातायाम् । शीतोष्णविप
र्यामे नो सम्यगृतुषु च सम्प्रवृत्तेषु । षणमासाद्राष्ट्रभयं
रिगभयं दैवजनित च । अन्यतौ सप्ताहं प्रबन्धवर्षे
प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मसिस्थिवसा-
दिभिर्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्मयं
विद्यात् । अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् ।
उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः ।
छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम् । क्षीरघृत-
क्षौद्राणां दध्नो रुधिरोष्णयोर्वा वर्षे । देशविनाशो
ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् । यद्यमलेऽर्के छाया न
दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमा-
यातं विनिर्देश्यम् । व्यभ्रे नभसीन्द्रधनुर्दिवा यदा
दृश्यतेऽथ वा रात्रौ । प्राच्यामपरस्यां वा तदा भवत्
क्षुद्भयं सुमहत् । सूर्य्येन्दुपर्जन्यसमीरणानां योगः
स्मृतो वृष्टिविकारकाले । धान्यान्नगोकाञ्चनदक्षिणाश्च
देयास्ततः शान्तिमुपैति पापम्” ।

वृष्णि पु० वृष--नि किच्च । १ यादवर्वश्ये नृपभेदे शब्दच० ।

२ श्रीकृष्णे ३ मेथे अमरः । ४ चण्डे ५ पाषण्डे च त्रि०
शब्दर० ।

वृष्णिगर्भ पु० वृष्णिः यादवकुलं गर्भो यस्य । श्रीकृष्णे हारा०

वृष्य पु० वृषाय हितो यत् वृष--क्यप् वा । १ माषे हेमच० ।

२ शुक्रवृद्धिकारके त्रि० भावप्र० । ३ वाजीकरणे न०
४ आमलक्यां ५ शतावर्य्यां ५ ऋषभनामौषधौ च स्त्री
राजनि० । ७ ऋद्धितामौषधौ रत्नमा० ।

वृष्यकन्दा स्त्री वृष्यः शुक्रवर्द्धकः कन्दो यस्याः । विदार्य्याम् राजनि० ।

वृष्यगन्धिका स्त्री वृष्यः शुक्रवर्द्धको गन्धो यस्याः कप् अत

इत्त्वम् । अतिवलायाम् राजनि० । कवभावे वृष्यगन्धा
वृद्धदारके स्त्री शब्दच० ।

वृष्यवल्ली स्त्री कर्म० । १ विदार्य्याम् राजनि० ।

स्वार्थे क ह्रस्वः । वृष्यवल्लिका तत्रैव स्त्री ।

वृह दोप्तौ वा चु० उभ० सक० पक्षे भ्वा० पर० इदित् । वृंह-

यति ते अववृंहत् त । वृंहति अवृंहीत् ।

वृह वृद्धौ शब्दे च अक० भ्वा० पर० सक० सेट् । वर्हति

इरित् अवृहत् अवर्हीत् ।

वृह ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा० पर० पर० अक० सेट् । इदित् । वृंहति अवृंहीत्

वृह वृद्धौ भ्वा० पर० सक० सेट् । वर्हति अवर्हीत् ।

वृह उद्यमे तु० पर० अक० वेट् । वृहति । अवर्हीत्--अवृक्षत् ।

वृह वृद्धौ भ्वा० आत्म० सक० सेट् इदित् । वृंहते अवृंहिष्ट ।

वृहच्चञ्चु पु० वृहतो चञ्चुरिव मञ्जरी यस्य । महाचञ्चुशाके राजनि० ।

वृहच्चित्त पु० वृहत् उदारं चित्तं यस्मात् ५ ब० यस्य वा ६ व० ।

१ फलपूरे शब्दचि० । २ उदारचित्तयुते त्रि० ।

वृहच्छल्क पु० वृहत् शल्कोऽस्य । चिङ्कटमत्स्ये जटा० ।

वृहत् त्रि० तु० वृह--अति । महति अमरः स्त्रियां गौरा० ङीष् ।

वृहती स्त्री वृहत् + गौरा० ङीष् । १ महत्यां स्त्रियां २ क्षुद्र-

वार्त्ताक्याम् राजनि० । ३ वारिधान्यां ४ वाचि ५ कण्टिका-
रिकायाम् मेदि० । ६ नवाक्षरपादके छन्दोभेदे वृ० र० ।
संज्ञायां कन् ह्रस्वः । उत्तरीयवस्त्रे स्त्री अमरः ।
पृष्ठ ४९५८

वृहतीपति पु० वृहतीनां वाचां पतिः । वृहस्पतौ हेमच० ।

वृहत्कन्द पु० वृहत् कन्दो यस्य । १ गृञ्जने रत्नमा० ।

२ विष्णुकन्दे च राजनि० ।

वृहत्काश पु० कर्म० । (खागड़ा) तृणभेदे हारा० ।

वृहत्कालशाक पु० कर्म० । (वड़कालकासुन्दे)

शाकभेदे त्रिका० ।

वृहत्कुक्षि पु० वृहत् कुक्षिर्यस्य । तुन्दिले (भुँडे) अमरः ।

वृहत्ताल पु० कर्म० । हिन्ताले राजनि० ।

वृहत्तिक्ता स्त्री कर्म० । पाठायाम् (आकनादि) राजनि० ।

वृहत्तृण पु० वृहत्तृणं यत्र । वंशे शब्दच० ।

वृहत्त्वच् पु० वृहती त्वक् यस्य । (छातियान) वृक्षे रचमा०

वृहत्पत्र पु० वृहत् पत्त्रमस्य । १ हस्तिकन्दे (हातिकान्दा)

राजनि० । २ त्रिपर्णिकायां स्त्री राजनि० ।

वृहत्पाटलि पु० चु० पट--अलि कर्म० । धुस्तूरवृक्षे त्रिका० ।

वृहत्पाद त्रि० वृहत् पादो मूलमस्य । वटवृक्षे शब्दच० ।

वृहत्पालिन् पु० वृहतः पालयति पाल--णिनि ।

वनजीरके राजनि० ।

वृहत्पीलु पु० कर्म० । महापीलौ राजनि० ।

वृहत्फला स्त्री वृहत् फलं यस्याः । १ कटुतुम्ब्याम् २

माहेन्द्रवारुण्यां ३ कुष्माण्ड्यां ४ महाजम्ब्वां च राजनि० ।

वृहत्साम न० कर्म० । “त्वामिद्धि हवामाहे” इत्यस्यामृचि

गीयमाने साम्नि “वृहत्साम तथा साम्नाम्” गीता ।

वृहदङ्ग पुंस्त्री० वृहदङ्गमस्य । गजे शब्दच० स्त्रियां ङीष् ।

वृहदम्ल पु० कर्म० । (कामराङ्गा) वृक्षे शब्दच० ।

वृहदेला स्त्री कर्म० । स्थूलैलायाम् राजनि० ।

वृहद्गुह पु० कारूषदेशे त्रिका० । स च हिमालयस्य पश्चा-

द्दक्षिणस्यां मालवदेशसन्निकृष्टः ।

वृहद्गोल न० कर्म० । (तरमुज) लताफले शब्दच० ।

वृहद्दल व० वृहत् दलमस्य । १ पट्टिकालोध्रे २ हिन्ताले च

राजनि० ।

वृहद्धल न० कर्म० । महालाङ्गले त्रिका० ।

वृहद्भानु पु० वृहद्भानुः किरणो यस्य । १ अग्नौ २ चित्रकवृक्षे च अमरः ।

वृहद्रथ पु० वृहत् रथोऽस्य । १ इन्द्रे २ यज्ञपात्रभेदे ३

सामभेदे च ।

वृहद्राविन् पु० वृहत् रौति--रु--णिनि । क्षुद्रोलूके राजनि० ।

वृहद्वल्क पु० वृहत् वल्कमस्य । पट्टिकालोध्रे राजवल्लभः ।

वृहद्वात पु० वृहत् वातो धातुभेदो यस्मात् ५ ब० । (देधान)

वृक्षे रत्नमाला ।

वृहद्वारुणी स्त्री कर्म० । महेन्द्रवारुण्याम् राजान० ।

वृहद्वीज पु० वृहत् वीजमस्य । आम्रातके शब्दच० ।

वृहन्नल पु० वृहत् नलो यस्य । महापोटगले मेदि० ।

वृहन्नला(डा) पुंस्त्री० वृहत् नलो यस्य वा लस्य डः ।

अजुने हेमच० विराटपर्वणि तत्कथा दृश्या ।

वृहस्पति पु० वृहत्याः वाचः पतिः पृषो० नि० । १ जीवे देवा-

चार्य्ये अमरः २ ग्रहभेदे सू० सि० खगोलशब्दे तत्कक्षा-
दिमानं तद्रूपादि च ग्रहयज्ञशब्दे द्वश्यम् । वृहस्पतिना
च वौद्धधर्मः प्रवर्त्तितो यथाक्तं मत्स्यपु० २४ अ० “ततो
वृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन
पौष्टिकेन च कर्मणा । गत्वाथ मोहयामास रजिपुत्रान्
वृहस्पतिः । जिनधर्मं समास्थाय वेदवाह्यं स वेदवित् ।
वेदत्रयी परिभ्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान्
परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण
सर्वधर्मवहिष्कृतान्” । वृहस्पतिसवः यज्ञभेदः ।

वॄ वरणे क्र्या० प्वा० उभ० सक० सेट् । वृणाति वृणीते

अवारीत् अवरिष्ट--अवरीष्ट अवूर्त्त । ववरतुः ।

वे स्यूतौ भ्वा० उभ० यजा० सक० अनिट् । वयति ते अवासीत्

अवास्त वा वयादेशः उवाय ऊयतुः ऊवतुः ।

वेग पु० विज--घञ् । १ प्रवाहे हेमच० । २ जवे अमरः ३

महाकालफले मेदि० ४ रेतसि हेमच० । ५ मूत्रविष्ठादिनिः
सारणयत्ने ६ न्यायोक्ते संस्कारभेदे च
“स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः” ।
“क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्व-
मूर्तत्वक्रियावेगाश्रया अमी” भाषा० तस्य क्षित्यादि-
गुणतोक्ता । “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः ।
न वेगं धारयेद्धीरः कामादीनाञ्च धारयेत्” राजनि० ।

वेगसर पुंस्त्री० वेगेन सरति सृ--ट । वेगगामिहये १ अश्वतरे

हेमच० । स्त्रियां ङीष् । २ वेगगामिमात्रे त्रि० स्त्रियां
ङीप् ।

वेगिन् पु० वेग + अस्त्यर्थे इनि । १ श्येनविहगे राजनि० । २ वेगवति त्रि० अमरः स्त्रियां ङीप् ।

वेचा स्त्री विच--पृथक्त्वे अच् । वेतने हला० ।

वेजानी स्त्री विज--अच् तमानयति आ--नी--ड गौरा०

ङीष् सोमराज्याम् शब्दच० ।

वेड न० विड--अच् । १ सान्द्रनिश्छिद्रबन्धने हेमच० २

नौकायां स्त्री हेमच० ।

वेडमिका स्त्री रोटिकामेदे भावप्र० कृतान्नशब्दे दृश्यम् ।

वेण विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा० उभ०

सक० सेट् । वेणति ते । अवेणीत् अवेणिष्ट । ऋदित्
चङि न ह्रस्वः ।
पृष्ठ ४९५९

वेण पु० वेण--अच् । १ वर्णसङ्करजातिभेदे “वैदेहकेन त्व

म्बष्ट्यामुत्पन्नो वेण उच्यते” मनुः । २ पृथूराजपितरि
नृपभेदे “सत्पुत्रेण तु जातेन वेणोऽपि ३ नदीभेदे स्त्री ।
त्रिदिवं ययौ” विष्णुपु० । दन्त्यान्तत्वमस्येत्यन्ये ।

वेणि(णी) स्त्री वेण--इन् वा ङीप् । १ केशरचनाभेदे अमरः

२ जलसमूहे जटा० । ३ तत्प्रवाहे हेमच० । ४ देवताड़वृक्षे
अमरः । ५ नदीभेदे तदुत्पत्तिकथा पद्मोत्तर० १५६ अ० ।
६ गङ्गायमुनासरस्वतीमेलनस्थाने च । प्रयागशब्दे
दृश्यम् ।

वेणीर पु० वेण--ईरन् । अरिष्टवृक्षे (निम) शब्दच० ।

वेणु पु० वेण--उण् । १ वंशे अमरः । २ तद्विकारे वंशीवाद्ये च

शब्दच० । “मा पूरय वेणुम्” इत्युद्भटः । ३ नृपमेदे मेदि० ।

वेणुक न० वेणुरिव वेणोर्विकारो वा कन् । तोत्त्रे हेमच० ।

(पाचनवाड़ि) ।

वेणुकर्कर पु० वेणुरिव कर्करः । करवीरवृक्षे त्रिका० ।

वेणुज पु० वेणुतो जायते जन--ड । १ वेणुजाते यवाकारे

तण्डुले राजनि० । २ वंशजाते दण्डादौ त्रि० ।

वेणुध्म पु० वेणुं वंशीं धमति ध्मा--क । वेणुवादके अमरः ।

वेणुन न० वेण--उनन् । मरिचे रत्नमा० ।

वेणुपत्त्री स्त्री वेणोरिव पत्त्रमस्याः । वंशपत्त्रीवृक्षे रत्नमा० ।

वेणुयव पु० वेणुजातो यव इव । १ वंशजाते २ तण्डुलाकारे

पदार्थे राजनि० ।

वेणुवाद त्रि० वेणुं वादयति वद--णिच्--अण् । वेणुवादके ण्वुल् । वेणुवादक तत्रैव त्रि० ।

वेणुवीज न० ६ त० । वेणुजाते यवाकारे पदार्थे राजनि० ।

वेतन न० अज--तनन् वीभावः । १ कृतकर्मणोमृतौ अमरः ।

मृतिशब्दे दृश्यम् । २ जीवनोपाये हेमच० ।

वेतनानपाकर्म्मन् न० ६ त० । व्यवहारभेदे

यत्स्वरूपादिकं वीरमि० उक्तं यथा
नारदः “भृतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्” । येतनं कर्ममूल्यं
तस्यानपाकर्म भृत्याय समर्पणं समर्पितस्य वा परावर्त्त-
नन् । तत्र समर्पणे विशेषमाह स एव “भृत्याय वेतनं
दद्यात् कर्मस्त्वामी यथाक्रमम् । आदौ मध्येऽवसाने
तु कमणो यद्विनिश्चितम्” । तुभ्यमेतावदहं दास्यामीति
यद्वेतनं परिमाणतो निश्चितं तत्त्रिधा विभज्य कर्मण
आदिमध्यान्तेषु त्रिषु कालेष्वन्यतमकाले वा दद्यादित्यर्थः ।
एतच्चैतावद्वेतनं दास्यामीति भाषायाः सत्त्वे । असत्त्वे
त्वाह स एव “भृतावनिश्चितायां तु दशभागमवाप्नुयुः ।
लाभं गोवीर्य्यशस्यानां वणिग्गोपकृषीबलाः” इति ।
दशभागं दशमम्भागङ्गोवीर्य्यं पाल्यमानगवादिभवम्पयो-
दध्यादि । यदि कर्मस्वामी भृत्याय दशमम्भागन्न प्रय-
च्छति तदाऽसौ राज्ञा दाप्य इत्याह याज्ञवल्क्यः
“दाप्यस्तु दशमम्भागं वाणिज्यपशुशस्यतः । अनिश्चित्य
भृतिं यस्तु कारयेत् स महीक्षिता” इति । यस्तु स्यामी
वेतनपरिच्छेदमकृत्वैव भृत्यं कर्म कारयति स तस्माद्
वाणिज्यपशुशस्यलक्षणात् कर्मणः सकाशाद् यल्लब्धं तस्य
दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय इत्यर्थः ।
यत् तु “त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः”
इति वृहस्पतिवचनं तद्बह्वायाससाध्याकृष्टक्षेत्र-
विषयम् । व्यवस्थितविकल्पश्चायम् । कथमत्र व्यव-
स्थेत्याकाङ्क्षायामाह स एव “भक्ताच्छादभृतः सीरी भागं
गृह्णीत पञ्चमम् । जातशस्यात्त्रिभागं तु प्रगृह्णीयाद-
थाऽभृतः” इति । अशनाच्छादनाभ्यां भृतः कृषीयलो
लाङ्गलविकृष्टक्षेत्रजातशस्यात् पञ्चमम्भागं गृह्णीयात् ।
ताभ्यामभृतस्तु तृतीयं भागमित्यर्थः । अथ वा यत्रै-
तावद्दास्यामीति नास्ति परिभाषा तत्र वृद्धमनूक्तं द्रष्ट-
व्यम् “समुद्रयानकुशला देशकालार्थदर्शिनः ।
नियच्छेयुर्भृतिं यान्तु सा स्यात् प्रागकृता तदा” इति ।
एतावद्दास्यामीति परिभाषितेऽपि क्वचित्ततो न्यूनमपि स्वा-
मिमात्रपरिकल्पितं देयं कचित्ततोऽधिकमपि देयमि-
त्थाह याज्ञवल्क्यः “देशं कालञ्च योऽतीयाल्लाभं
कुर्य्याच्च योऽन्यथा । तत्र स्यात् स्वामिनश्छन्दोऽधिकं
देयं कृतेऽधिके” इति । यो भृत्यः स्वाम्यनुज्ञां विना
स्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकं
देशं कालं चातिक्रामति लाभं वा बहुतरं व्यस्तेन स्वल्पं
करोति तस्मै पूर्वपरिभाषितभृतिमध्ये स्वामी स्वेच्छा-
नुसारेण किञ्चिद् दद्यात् । यस्तु स्वातन्त्र्येण बहुलाभं
करोति तस्मै परिभाषितमूल्यादधिकं किञ्चिद्देयं स्वा-
मिना पारितोषिकमित्यर्थः । अनेकभृत्यसाध्यकर्मणि
वेतनार्पणप्रकारमाह स एव “यो यावत् कुरुते कर्म
तावत् तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत् साध्ये
कुर्य्याद् यथाश्रुतम्” इति । उभयोरपीत्यपिना बहूनां
ग्रहणम् अस्मिन् गृहादौ कृते भवतामेतावद्वास्यामीति
परिमाषिते द्विबहुभिरारब्धं कर्म यदि व्याध्यादिव-
पृष्ठ ४९६०
शान्न समापितं तदा तेषु यो यावत् कर्म करोति तस्मै
तत्कर्मानुसारेण मध्यस्थपरिकल्पितं वेतनं देयम् । न
तु साम्येन दानन्न च परिसमाप्त्यभावाददानम् । यदि
तैः समापितं तदा यथा परिभाशितं देयन्न तु प्रत्येकं
कृत्स्नं दातव्यं नापि कर्मानुसारेण परिकल्प्य दातव्य-
मित्यर्थः । यस्तु वेतनं गृहीत्वा समर्थोऽपि न कर्म
करोति तं प्रत्याह वृहस्पतिः “गृहीतवेतनः कर्म न
करोति यदा भृतः । समर्थश्चेद्दमन्दाप्यो द्विगुणं तच्च
वेतनम्” इति । दमं शक्त्यनुसारेण राज्ञा दाप्यः ।
गृहीतञ्च वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः ।
नारदोऽपि “भृतिं गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमाव-
हेद्” इति । याज्ञवल्क्योऽपि “गृहीतवेतनः कर्मत्यजन्
द्विगुणमावहेद्” इति । अस्मिन्नेव विषये यावता
वेतनेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने देयन्न तु राज्ञे
दण्डमित्यर्थः । यद्वाङ्गीकृतां भृतिं दत्त्वा वलात्कारयि-
तव्य इत्याह नारदः “कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा
भृतिं वलाद्” इति । प्रतिश्रुत्येति प्रारम्भस्याप्युपल-
क्षणार्थम् अतएव कात्यायनः “कर्मारम्भं तु यः कृत्वा
सिद्धिन्नैव तु कारयेत् । बलात्कारयितव्योऽसावकुर्वन्
दण्डमर्हति” इति । कियद् द्रव्यं दण्ड्य इत्यपेक्षायामा-
हतुर्वृद्ध मनुवृहस्पती “प्रतिश्रुत्थ न कुर्य्याद् यः स कार्यः
स्याद् बलादपि । स चेन्न कुर्य्यात् तत्कर्म प्राप्तुयाद्
द्विशतं दमम्” इति । द्विशतं कार्षापणद्विशतमित्यर्थः ।
यत् तु मनुवचनम् “भृतोऽनार्त्तो न कुर्य्याद् यो दर्पात्
कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य
वेतनम्” इति । तदल्पदण्डत्वाद्भागासिद्धिविषयमिति
स्मृतिचन्द्रिकायाम् । अर्द्ध्वन्यूनकर्मकरणविषयमिति
मदनरत्ने । किञ्चिन्न्यूनकर्मकरणे त्वाह स एव
“यथोक्तमार्त्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य
वेतनं देयमल्पोनस्यापि कर्मणः” इति । सुस्थो वा कर्म
कारयेदिति वदता सुस्थेऽपि स्वयं कर्तृत्वनियमो
नास्तीति दर्शयति । आर्त्तो यदि आर्त्युपशमानन्तरं
स्वाङ्गीकृतं कर्म करोति तदार्त्ते दीर्घकालतया
कालक्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवादं सभत
इत्याह स एव “आर्त्तस्तु कुर्य्यात् सुस्थः सन् यथाभा-
षितमादितः । सुदीर्घस्यापि कालस्य तल्लमेतैव वेतनम्”
आदितः आदौ यथामाषितं यथाप्रतिज्ञातं तथा
कुर्य्यादित्यर्थः । सुदीर्षस्यापि कालस्य अत्ययेऽप्रीति शेषः ।
यस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय तत्काला-
पूर्त्तावेव कर्म त्यजति तं प्रत्याह नारदः “कालेऽपूर्णे
त्यजन् कर्म भृतर्नाशमवाप्नुयाद्” । अत्र दण्डमप्याह
विष्णुः भृतकश्चापूर्णे काले त्यजन् सकलमेव मूल्यञ्ज-
ह्यात् राज्ञे च पणशतं दद्यादिति” । मूल्यं वेतनम् ।
स्वामिदोषात्त्यागे तु यावति काले कर्म कृतं तत्काला-
नुसारेण कल्पितं वेतनं लभत इत्याह नारदः “स्वा-
मिदोषादपक्रामन् यावत् कृतमवाप्नुयाद्” इति । स्वामि-
दोषो विनापराधं निष्ठुरभाषणादिः । अत्र दण्डम-
प्याह विष्णुः “स्वामो चद्भृतकमपूर्णे काले जह्यात् तस्य
सर्वमेव मूल्यं दद्यात् पण्यञ्च राजन्यत्र भृतादाषादिति” ।
स्वामिद्रव्यस्य भृत्यदोषेण नाशे यत् कर्त्तव्यं तदाह स
एव । “तद्दाषेण यद्विनश्येत्तत् स्वामिने देयमन्यत्र
दैवोपथातादिति” । दैवोपघातोराजकृतस्याप्युपलक्षणम ।
स्वामिने देयं मूल्यद्वारेणेति शेषः । अत्र दोषविशेषः ।
द्विशेषमाह वृहन्मनुः “प्रामादान्नाशितं दाप्यः समं
द्वि र्द्रोहनाशितम्” इति । प्रमादान्नाशितमनबधानना-
शितं सममेव दद्यात् । द्रोहनाशितं तीव्रप्रयत्नादिना
द्रोहेण नाशितं द्विर्दाप्यो द्विगुणं दाप्य इत्यथः । भृत्य-
दोषाभावे यदन्यत एव नष्टं तन्न देयमित्याह स एव
“न तु दाप्यो हतञ्चौरैर्दग्धमूढ़ं जलेन वेति” । ऊढ़ं
नीतम् । यस्तु वाहको वाह्यं द्रव्यं प्रज्ञाहीनात्वादिना
स्वदोषेण नाशयति तं प्रत्याह नारदः “भाण्डं व्यस-
नमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु
दैवराजकृतादृते” इति । भाण्डं वहनीयं द्रव्यं सक्तु-
कादि व्यसनं नाशम् । अत्र भाण्डवाहकयोर्ग्रहर्ण-
बलीवर्दकृषीबलयोरुपलक्षणमिति मदनरत्ने । अत्रापि
“प्रमादान्नाशितं दाप्यः समं द्विर्द्रोहनाशितमिति” वृद्ध-
मनूक्तोविशेषोऽवगन्तव्यः । यस्तु वाहकः स्वदोषण
प्रस्थानविघ्नं करोति स द्विगुणां भृति दाप्य इत्याह
कात्यायनः “विघ्न यो वाहको दाप्यः प्रस्थाने द्विगुणां
भृतिम्” इति । विघ्नं करोतीति शेषः । वाहकग्रहणं
प्रदर्शनार्थं न तु विवाक्षतन्तेनायुधीयादेर्युद्धविघ्नकारिणी-
ऽप्येतदिति मन्तव्यम् । अतएव नारदः “द्विगुणां तु
भृतिं दाप्यः प्रस्थाने विघ्नमाचरन्” इति सामान्ये-
नोक्तवान् । याज्ञवल्क्योऽपि “प्रस्थानविघ्नकृच्चैव पदाप्यो
द्विगुणां भृतिम्” इति । एतच्च भृत्यान्तरसम्पादनकाला-
सम्भवविषयम् । अङ्गीकृतकर्मकरणस्यापि यदा सहा-
पृष्ठ ४९६१
यान्तरालाभेन प्रस्थानविघ्नापादकत्वं तदा त्वाह स
एव “प्रकान्ते सप्तमम्मागञ्चतुर्थं पथि सन्त्यजन् । भृति-
मर्ङ्घपथे सर्वां प्रदाप्यस्त्याजकोऽपि च” इति ।
प्रक्रान्ते कर्मणि स्वाङ्गीकृतं कर्म त्यजन् मृत्यो भृतेः
सप्तमम्भागं दाप्यः । गमने प्रारब्धे पथि त्यजन् भृते-
श्चतुर्थं भागम् । अर्द्ध्वपथे त्यजन् सर्वां भृतिमित्यर्थः ।
त्याजकोऽपि चेत्यस्यायमर्थः गमनारम्भानन्तरं स्वामी
यदि त्याजयति तदा पूर्वोक्तक्रमेण भृयाय सप्तमभा-
गादिकं दापनीय इति । एतच्चाव्याधितादिविषयम्
व्याधितस्यापराधाभावात् । यच्च स्वामिना त्याजने च
तुर्थभागदापनमुक्तं तदविक्रीतभाण्डस्वामिबिषयम् ।
विक्रातभाण्डस्वामिना यत् कर्त्तव्यं तदाह वृहन्मनुः
“पथि विक्रीय तद्भाण्डंबणिक् भृत्यं त्यजेद् यदि । अथ
तस्यापि देयं स्याद् भृतेरर्द्ध्वं कभेत सः” इति । पथि
भाण्डस्य चौरादिभिः प्रतिरोधे राजादिभिरपहृते स्वा-
मिनः कर्त्तव्यमाह कात्यायनः “यदा च पथि यद्भाण्ड-
मारुद्ध्येत ह्रियेत वा । यावानध्वा गतस्तेन प्राप्नुयात्
तावतो धनम्” इति । तेन भारवाहकस्वीकृतेन यानादिना ।
भाण्डनेतारं प्रत्याह नारदः “अनयन्भाटयित्वा तु
भाण्डयन् यानवाहनम् । दाप्यो भृतिचतुर्भागं सर्वामर्द्ध्वपथे
त्यजन्” इति । यानं शकटादि वाहनम् अश्वादि ।
अयमर्थः यो यानादिना भाण्डनयनं कर्तुं परकीयं
यानादिकं भाटयित्वा प्रापणादिकार्योपाधिकं परिक्रयं
कृत्वा तन्न नयति स यानस्वामिने परिकल्पितस्य भाटकस्य
चतुर्थाऽंशं दाप्यः । यस्तु तन्नीत्वाऽर्द्धमार्गे त्यजति
स सर्वां भृतिं दाप्य इति । यस्तु शकटादिकं भाटयित्वा
तमेवोपकारशून्यमादाय देशान्तरं गच्छति भाटकं च न
प्रयच्छति तं घ्नत्याह वृद्धमनुः “यो भाटयित्वा शकटं
नीत्वा वाऽन्यत्र गच्छति । भाटं म दद्याद् दाप्यः स्या-
दनूढ़स्यापि भाटकम्” इति । अनूढस्यापि अकृतोप-
कारस्यापीत्यर्थः । यस्तु कृते कृत्ये समनन्तरं वाहनादेः
समर्पणं न करोति तस्य समर्पणपर्य्यन्तभाटकदानमाह
कात्यायनः “हस्त्र्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन
मः । नार्पयेत् कृतकृत्यः संस्तावद्दाप्यः स भाटकम् । गृह
वार्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिने नार्पयेद्
यावत्तावद्दाप्यः स भाटकम्” इति । वारिशब्देन तदाधा-
रभूतं पात्रं लक्ष्यते । नार्पयेत् कृतकृत्यः सन्नित्यनुषङ्गः ।
परभूमौ गृहनिर्माणाय भाटकदातारं प्रत्याह नारदः
“परभूमौ गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । स
तद्गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम्” इति ।
स्तोमम्भाटकं स्तोमाप्रदानेऽप्याह स एव “स्तोमाद्विना
वसित्वा तु परभूमावनिश्चितम् । निर्गच्छंस्तृणकाष्ठानि
न गृह्णीयात् कथञ्चन । यान्येव तृणकाष्ठानि त्विष्ट-
का विनिवेशिताः । विनिर्गच्छंस्तु तत् सर्वं भूमिखामिनि
येदयेद्” इति । स्वामिने निवेदयेदित्यर्थः । अनिश्चित-
मिति वदता तृणकाष्ठादिग्रहणाग्रहणपरिभाषावि-
हीनविषयमेतदिति दर्शितम् । परिभाषाविषये तु यथा
परिभाषितं कर्त्तव्यम् । भाटके गृहीतानां जलपात्रा-
दीनां भङ्गे नाशे च विशेषमाह स एव “स्तोमवा-
हीनि भाण्डानि पूर्णकालान्युपानयेत् । गृहीतुराह-
रेद्भग्नं नष्टञ्चान्यत्र संप्लवात्” इति । स्तोमवाहीनि
भाटकगृहीतानि पूर्वपरिभाषितभाटकानि तत्स्वा-
मिनं प्रापयेदिति पूर्वार्द्धार्थः । भग्नमेकदेशेन विकृतं
नष्टम् कात्स्न्येन विकृतम् । संप्लवः परस्परसङ्घर्षः
तद्भिन्नप्रकारेण यद्भग्नन्नष्टञ्च तद्भाटकगृहीतुर्भवति ।
संप्लवेन तु यद्भग्नन्नष्टञ्च तद्भाटकदात्रा पूर्ववत् कृत्वा मूल्य-
द्वारेण वा देयमित्यर्थः । व्याधितस्य भृत्यस्य स्वामिना
पथि त्यागे दण्डमाह कात्यायनः “त्यजेत् पथि सहायं यः
श्रान्तं रोगार्त्तमेव वा । प्राप्नुयात् साहसं पूर्वं ग्रामे
त्र्यहमपालयन्” इति । स्वाम्यनुज्ञातेन भृत्येनापराधे
कृते सोऽपराधः स्वामिन एवेत्याह वृहस्पतिः “प्रभुणा
विनियुक्तः मन् भृतको विदधाति यत् । तदर्थमशुभं
कर्म स्वामी तत्रापराध्नुयाद्” इति । स्वामी कृतकर्मणे
भृतकाय यदि न वेतनं ददाति तदाऽसौ राज्ञा
दापनीयः इत्याह स एव “कृते कर्मणि यः स्वामी न
दद्याद्वेतनं भृते । राज्ञा दापयितव्यः स्याद् वेतनञ्चानु-
रूपतः” इति । वेश्यातदुपभोक्तृविषये नारद आह
“शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् शुल्कदातापि शुल्कहानिमवाप्नुयात्” इति ।
एतदव्याधितादिविषयम् । व्याधितादिविषये त्वाह वृह०
स्पतिः “व्याधिता सश्रमव्यथा राजकार्यपरायणा ।
आभन्त्रिता च नागच्छेदवाच्या बड़वा स्मृता” इति ।
आमन्त्रिता आहूता । वड़वा दासी तद्ग्रहणमत्र
पण्यस्त्रीप्रदर्शनार्थम् । उपभोक्तारं प्रत्याह नारदः
“अप्रयच्छन्नथो शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण
तु सङ्गच्छेद घातदन्तनखादिभिः । अयोनौ यः समाक्रा-
पृष्ठ ४९६२
मेद् बहुभिर्वापि वासयेत् । शुल्कं सोऽष्टगुणं दाष्यो
विनयं तावदेव तु” इति । वेश्यायास्त्वपराधे दण्डा-
दिकं मत्स्यपुराणे दर्शितम् “गृहीत्वा वेतनं वेश्या
लोभादन्यत्र गच्छति । तां दमं दापयेद्दद्यादितरस्यापि
भाटकम्” इति । इतरस्य दत्तशुल्कस्य । तत्रैव विशेषान्तर
मुक्तम् “अन्यमुदिश्य वेश्यां यो नयेदन्यस्य कारणात् ।
तस्य दण्डो भवेद्राज्ञः सुवर्णस्य च माषकम् । नीत्वा
भोगन्न यो दद्याद् दाप्यो द्विगुणवेतनम् । राज्ञश्च
द्विगुणं दण्डं तथा धर्मो न हीयते । बहूनां व्रजता-
मेकां सर्वे तद् द्विगुणं धनम् । तस्यै दद्युः पृथक्
राज्ञे दण्डञ्च द्विगुणम्परम्” इति । अत्र निर्णेतॄनाह
नारदः “वेश्याःप्रधाना यास्तत्र कामुकास्तद्गृहोषिताः ।
तत्समुत्थेषु कार्य्येषु निर्णयं संशये विदुः” इति ।

वेतस पु० अज--असुन् तुक् च वीभावः । (वेत) वृक्षभेदे

अमरः । स्त्रीत्वमपि शब्दच० तत्र गौरा० ङीष् ।

वेतसाम्ल पु० वेतस एव अम्लः । अम्लवेतसे जटा० ।

वेतस्वत् त्रि० वेतसाः सन्त्यत्र भूम्ना वेतस + ड्व्तुप् । बहु०

वेतसयुक्ते देशे अमरः ।

वेताल पु० अज--विच् वीभावः तल--घञ् कर्म० । १ मल्लवि-

शेषे २ भूताधिष्ठितशवभेदे अमरः ३ शिवानुचरे भैरवभेदे
कालिकापु० । ४ द्वारपाले च शब्दर० ।

वेतालभट्ट पु० विक्रमादित्यसभास्थे नवरत्नान्तर्गते कविभेदे

वेत्तृ त्रि० विद--घृच् । १ ज्ञातरि २ वोढ़रि ३ लब्धरि च राजनि०

वेत्र पु० अज--त्रल् वीभावः । (वेत) वेतसवृक्षे राजनि० ।

वेत्रकीय त्रि० वेत्र + छ--कुक्च । १ वेत्रसमूहे २ तद्युक्तदेशादौ

च सि० कौ० ।

वेत्रधर पु० वेत्रं धरति धृ--अच् । १ द्वारपाले हला० २ वेत्रयष्टिधारमात्रे त्रि० ।

वेत्र(त्रा)वती स्त्री वेत्रा बाहुल्येन सन्त्यस्याः मतुप् मस्य वः

वा दीर्घः । १ मालवदेशस्थे नदीभेदे “शरावती वेत्र-
वती चन्द्रभागा सरस्वती” । २ वृत्तासुरमातरि वराहपु० ।

वेत्रासन न० वेत्रनिर्मितमासनम् । वेत्रनिर्मिते आसने (मोड़)

वेत्रासुर पु० सिन्धुद्वीपात्मजेऽसुरभेदे वराहपु० ।

वेथ वाचने भ्वा० आत्म० द्वि० सेट् ऋदित् चङि न ह्रस्वः ।

वेथते अवेथिष्ट ।

वेद पु० विद--अच् घञ् वा । १ विष्णौ विष्णुसं० । २ ज्ञाने

३ शास्त्रज्ञाने तत्साधने धर्मब्रह्मप्रतिपादके मन्त्रब्रह्मा०
णत्मिके ग्रन्तह्भेदे ४ शास्त्रोक्ते चरित्रे च मेदि० ।
५ यज्ञाङ्गे नानार्थमा०
६ कुशमुष्टिकृते पदार्थभेदे “वेदं कृत्वा वेदिं कुर्य्यात्” श्रुतिः
येदयति विद--अच् णिच्--अच् विद--अच् वा । ७ ज्ञापके
८ ज्ञारि च त्रि० “वेदोऽसि येन त्वं देव! वेद
देवेभ्यो वेदोऽभवस्तेन मह्यं येदो भूयाः” यजु० २ । २१
“पत्नी वेदं प्रमुञ्चति वेदोऽसीति “हे कुशमुष्टिनि-
र्मितपदार्थ! त्वं वेदोऽसि ऋगाद्यात्मकोऽसि यद्वा
वेत्तीति वेदः ज्ञातासि । देवेभ्यो देवानां वेदोऽभवः
ज्ञापकोऽभूः” कर्क० । तल्लक्षणञ्च अपौरुषं वाक्यं
वेद इति मीमांसकाः । पौरुषेयत्वे पूर्वपक्षं दूषयित्वा-
ऽपौरुषेयत्वं माधवेनोपन्यस्य समर्थितं यथा
“समयबलेन सम्यक्परोक्षानुभसाधनं वेद इति” वेदलक्षणस्य
मन्वादिस्मृत्यादावतिव्याप्तिमाशङ्क्य “अपौरुषेषत्वे
सतीति विशेषणाददोष इति चेत् वेदस्यापि परमेश्वर-
निर्मितत्वेन पौरुषेयत्वात् शरीरधारिजीवनिर्मित-
त्वाभावादपौरुनेयत्वमिति चेत् “सहस्रशीर्षा पुरुषः”
इत्यादिश्रुतिभिरीश्वरस्यापि शरीरित्वात् । कर्मफलरूपश-
रीरधारिजीवनिर्मितत्वाभावमात्रेणापौरुषेत्वं विवक्षि-
तमिति चेत् न जीवविशेषैरग्निबाय्वादित्यैर्वेदानामुत्पा-
दितत्वात् । “ऋग्धेद एवाग्नेरुजायत, यजुर्वेदो वायोः,
सामवेद आदित्यादिति श्रुतेः” (ईश्वरस्याग्न्यादिप्रेरकत्वेन
निर्मातृत्वं द्रष्टव्यम्) । ततः मन्त्रब्राह्मणात्मकत्वं
वेदलक्षणमुक्त्वा “मन्त्रब्राह्मणयोर्वेदनामधेयम्” इत्यापस्तम्बव-
चनं प्रमाणतयोपन्यस्तं ततश्च मन्त्रलक्षणमुक्त्वा तदितरत्
ब्राह्मणमित्युक्तम् । तत्रैवोत्तरत्र नन्वेवमपि वेदस्य
पौरुषेयत्वेन विप्रलम्भकवाक्यवदप्रामाण्यं स्यात् पौरु-
षेयत्वं च १ पादे पूर्वपक्षत्वेन जैमिनिरसूत्रयत् यथा
“वेदांश्चैके सन्निकर्षं पुरुषाख्येति” सू० “एके वादिनो
वेदान् प्रति सन्निकर्षं मन्थन्ते । यथा रघुवंशादयः
कालिदासप्रणीता इदानीन्तनास्तथा वेदोऽपि न तु वेदा
अनादयः अतएव वेदकर्त्तृत्वेन पुरुषा आख्यायन्ते वैया-
सिकं भारतं बाल्मीकीयं रामायणमित्यत्र यथा
भारतादिकर्तृत्वेन व्यासादय आख्यायन्ते तथा काठकं
कौथुमं तैत्तिरीयमित्येवं तत्तद्वेदशास्याकर्तृत्वेन
कमदीनामाख्यातत्वात् वेदाः पौरुषेयाः । ननु नित्यानामेव
सतां वेदानामुपाध्यायसम्प्रदायप्रवर्त्तकत्वेन कठकादि-
समाख्या स्यादित्याशङ्क्य युक्त्यन्तरं सूत्रयति अनित्य-
दर्शनाच्चेति” सू० अनित्याजननमरणवन्तो ववंरादयो
वेदार्थाः श्रूयन्ते “ववरः प्रावहणिरकामयत” कुसुजविन्दु
पृष्ठ ४९६३
औद्धालकिरकामयतेति” तथा सति वयरादिभ्यः पूर्वम-
भावादनित्यावेदाः । विमतं वेदवाक्यं पौरुषेयं वाक्य-
त्वात् कालिदासादिवाक्यवत् इत्यनुमानसूचकश्चकारः”
इति पूर्वपक्षे सिद्धान्तयति । “उक्तं तु शब्दपूर्वत्वम्” सू०
“तुशब्दो वेदानामनित्यत्वं वारयति । शब्दस्य वेदरूपस्य
कठादिपुरुषेभ्यः पूर्वत्वमनादित्वम् प्राचीनैश्च सूत्रैरुक्तम् ।
“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इत्यत्र औत्पत्तिकश-
ब्देन सर्वेषां शब्दानां वेदानां तदर्थानां तदुभयसम्बन्धान
च नित्यत्वं प्रतिज्ञाय उत्तराभ्यां शब्दाधिकरणवाक्या-
धिकरणाभ्यामुपपादितम । का तर्हि काठकाद्याख्याया
गतिरित्याशङ्क्य संप्रदायप्रवर्त्तनात् सेयमुपपद्यते” इत्युत्तर-
सूत्रयति “आख्याः प्रवचनादिति” सू० “अस्त्वियमाख्य-
यिकायागतिः (इयं प्रवचनरूपा संप्रदायप्रवर्त्तनेत्यर्थः”)
पवराद्यनित्यदर्शनं यदुक्तं तस्य किमित्युत्तरमित्याशङ्काया-
माह “परं तु श्रुतिसामान्यमात्रम्” सू० यत्परं
ववरादिकं तत् तच्छब्दसामान्यमेव । न तु मनुष्यो
ववरनामकोऽत्र विवक्षितः ववरध्वनियुक्तप्रवहणस्त्रभावस्य
वायोरत्र वक्तुंशक्यत्वात् । पूर्वपक्षोक्तस्य वाक्यत्व
हेतोः पराहतेः । तस्मान्नास्ति वेदस्य पौरुषेयत्वम् ।
अत्र संग्राहकश्लोकौ “पौरुषेयं न वा तेदवाक्यं स्यात्
पौरुषेयता । काठकादिसमाख्यानात् वाक्यत्वाच्चान्यवाक्य-
वत् । समाख्यानं प्रवचनात् वाक्यत्वं तु पराहतम् ।
तत्कर्त्मनुपलम्भेन स्यात्ततोऽपौरुषेयता” । ननु भगवता
वादरायणेन वेदस्य ब्रह्मकार्य्यत्वं सूत्रितं “शास्त्रयोनि-
त्वादिति” । ऋग्वेदादिशास्त्रकारणत्वात् ब्रह्म सर्वज्ञमिति
सूत्रार्थः (तदेतस्य महाभूतस्य निःश्वसितं यदृग्वेदोयजु-
र्वेद इत्यादि” श्रुतिः “अनादिनिधना नित्या वागुत्सृष्टा
स्वयम्भुवा” स्मृतिश्चात्र मूलम्) वाढ़ं नैतावता पौरु-
षेयत्वं भवति मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषे-
यत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवस्रित्यत्वं वादरा-
यणेनैव देवताधिकरणे सूत्रितम् “अतएव च नित्यत्व-
मिति” । वेदा० प० पौरुषेयत्वापौरुषेयत्वे अन्यथा
निरुक्ते “यथा ननु क्षणिकत्वाभावेऽपि वियदादिवदादिमत्त्वेन
परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति
तव सिद्धान्तोभज्येतेति चेन्न न तावत्पुरुषेणोकार्य्यमाणत्वं
पौरुषेयत्वं गुरुमतेऽपि पौरुषेतत्वापत्तेः (पाठ्यमान
वेदानामिति शेषः) नापि पुरुषाधीनोत्पत्तिमत्त्वं पौरु-
षेयत्वं नैयायिकामिमतपौरुषेयत्वानुमानेऽस्मादादीनां
सिद्धसाधनापत्तेः किन्तु सजातीयोच्चारणानपेक्षोच्चारण-
विषयत्वं तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्ध
वेदसमानुपूर्वीकं वेदं विरचितवान् न तु तद्विजा-
तीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणषिषयत्वं
पौरुषेयत्वं वेदस्य, भारतादीनान्तु सजातीयोच्चारणमन-
पेक्ष्यैवोच्चारणमितितेषां पौरुषेयत्वम्” । शब्दचिन्तामणि-
कृता तु वेदलक्षणमन्यथा निरुच्य पौरुषेषत्वमीदृशमेव
समर्थितं यथा “अथ येदः पौरुषेयो वाक्यत्वात् भारतादि-
वत् इति चेत् कोवेद अनुगतधर्माभावेन तस्य शाखासु
नानार्थत्वात् तथा हि न मुख्यवेदप्रयोगविषयो येदः मुख्या-
र्थाकथनात् नापि शाखासमुदायः तस्य वेदनिरूप्यत्वात्
समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेः । नापि स्वर्ग-
कामो यजेतेत्यादिवाक्यं स्मृतिभारतादेरपि तथात्वात्”
इत्यादिवेदलक्षणे पूर्वपक्षमुक्त्वा पौरुषेयत्वसाध्ये तमाह
“पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा
अध्यापकाध्येतृधीजन्यत्वेन सिद्धसाधनात् स्वतन्त्रपुरुष-
प्रणीतजातीयत्वं यदि साध्यं तदाद्यभारते स्मृतौ च
वाक्यत्वमनैकान्तिकम्” इत्यादिना । अत्रोत्तरमुक्तं यथा
“शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थ-
कत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं
वेदत्वम् । ईश्वरप्रमाया अजन्यत्वात् वेदार्घस्यानुमानविष-
यत्वेऽप्यनुमानादेर्वेदोपजीवकतया स्मृतीनां भारतादि-
भागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात्
वेदादर्थं प्रतीत्यैव तत्प्रणयनात्” (अग्निर्हिमस्य
भेषजमित्यादिवेदवाक्यसंग्रहाय सत्यन्तं लक्षणाप्रविष्टं
सत्यन्तं तु अदृष्टार्थकताबाहुल्यज्ञापनार्थमिति वोध्यम्) ।
मथुरानाथेनैतद्विवृतं तत्र दृश्यम् । साध्यं च पौरुषेयत्वं
सजातीतोच्चारणानपेक्षोच्चरितजातीयत्वमिति निर्णीतम-
धिकं तत्र दृश्यम् ।
येदाश्च चत्वारः तेषां शाखाविभागश्चरणव्यूहे उक्तः तत्र
ऋग्वेदशाखाविभागः ऋग्वेदशब्दे १४११ पृ० दर्शितः ।
“यजुर्वेदस्य मड़शीतिर्भेदा भवन्ति । तत्र चरकार्णा
द्वादश भेदा भवन्ति । चरकाः १ आह्वरका २ कठाः ३
प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्यवाः ६ आष्टककठाः ७
चारायणीयाः ८ पारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेता-
श्वतराः ११ (श्वेताश्वेततरा इति वा पाठः) । मैत्राय-
णीयाः १२ श्चेति । तत्र मैत्रायणीयानां सप्त मेदा
मवन्ति । मानवाः १ दन्दुभाः २ चैवेयाः ३ वाराहाः ४ हा-
पृष्ठ ४९६४
रिद्रवेयाः ५ श्यामाः ६ श्यामारणीया ७ श्चेति । तेषा-
मध्ययनम् अष्टौ यजुःसहस्राण्यधीत्य शाखापारो
भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति ।
तान्येव त्रिगुणान्यधोत्य क्रमपारो भवति । षड़ङ्गान्यधीत्य
षड़ङ्गविद्भवति । शिक्षा १ कल्पो २ व्याकरणं ३ निरुक्तं ४
छन्दो ५ ज्योतिष ६ मित्यङ्गानि । तत्र प्राच्योदीच्यां
नैरृत्यां निरृत्यः । तत्र वाजसनेयानां सप्तदश भेदा
भवन्ति । जाबालाः १ औधेषाः २ काण्वाः ३ माध्य-
न्दिनाः ४ शातातपीयाः ५ तापायनीयाः ६ कापालाः ७
पौण्ड्रवत्साः ८ आपटिकाः ९ पामावटिकाः १० (परमाव-
टिकापि पाठः) । पाराशरीयाः ११ वैनेयाः १३
औथेयाः १४ गालवाः १५ वैजवापाः १६ कात्यायनीयाश्च १७ ।
प्रतिपदमनुपदं छन्दो भाषा धर्मो मीमांसा न्यायस्तर्क
इत्युपाङ्गानि । उपज्योतिषम् । साङ्गलक्षणम् । प्रति-
ज्ञानवाक्यम । परिसख्याचरणम् । श्राद्धकल्पः । प्रव-
राध्यायश्च । शस्त्रम् । क्रतुः । संख्यानः । आगमः ।
यज्ञपार्श्व्हः होत्रकम् । (पारष्यानुहोत्रकमपि
पाठः) । पशवः । उक्थानि । कूर्मलक्षणमित्यष्टादश-
परिशिष्टानि । द्वे सहस्रे शते न्यूने मन्त्रे वाजसने-
यके । इत्युक्त परिसंख्यातमेतत् सकलं शुक्रियम् ।
ग्रन्धाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम् ।
आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्वकम् । वेदमध्याय एतेषां
होमान्ते तु समारभेत्” । तत्र तैत्तिरीयकाणां द्विभेदा
भवन्ति । ओक्ष्याः १ (खमध्योऽपि पाठः) । खाण्डिया-
श्चेति २ । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति ।
आपस्तम्बी १ पौधायनी २ सत्याषाढ़ी ३ हिरण्यकेशी
४ औधेयाश्चेति ५ (ओधेयी च पाठः) । तत्र कठानान्तूपगान-
विशषाः । चमुश्चत्वारिंशत्युपग्रन्थाः । मन्त्रब्राह्मण-
योर्वदृस्त्रिवणी यस्म पठ्यते । यजुर्वेदः स विज्ञेयः शेषाः
साखान्तराः स्मृता” ।
सामवेदस्य किल सहस्रभेद आसीत्। अमध्या-
येष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः। तेषां
प्रवक्ष्याम्यासुरायणीया वासुरणीया वार्त्तान्सवेयाः
प्राञ्जला ऋग्वर्णभेदः प्राचीनयोग्या ज्ञानयोग्या
राणायनीश्चति तत्र राणायनीयानां नव भेदाः
भवन्ति। राणायनीयाः शाठ्यानीयाः पारायाणीयाः
सात्वलाः। (सत्वमुद्भवा इति वा पाठः)। मौद्गलाः
(इति तु भाष्ये नास्ति)। खल्वलाः। महाखल्वलाः
लाङ्गलाः । कौथुमाः जैमिनीयाश्चेति । तेषामध्ययनम्
अष्टौ सामसहस्राणि सामानि च चतुर्दश अष्टौ
शतानि दशेति दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्य ।
एतत् सामगणं स्मृतम् । अथर्थवेदस्य नव भेदा भवन्ति ।
पैप्पलाः १ । दान्ताः २ । प्रदान्ताः ३ । स्नाताः ४ । स्नौता । ५ ।
ब्रह्मदाबलाः ६ । शौनकी ७ देवदर्शती ८ ।
चरणविद्या ९ श्चेति । (दाता प्रदाता औता ब्रह्मदी-
पशी वेदशी इति भाष्ये नामान्तरम) तेषामध्य-
यनं पञ्च कल्पानि भवन्ति । नक्षत्रकल्पोविधानकल्पो
विधिविधानकल्पः संहिता शान्तिकल्पश्चेति । सर्वेषामेव
वेदानामुपवेदा भवन्ति । ऋग्वेदस्यायुर्वेदः । यजुर्वेदस्य
धनुर्वेद उपवेदः । सामवेदस्य गान्धर्ववेद उपवेदः ।
अथर्ववेदस्य शस्त्रशास्त्राणि भवन्ति” । “यजुर्वेदतरोः शाखाः
सप्तविंशन्महामतिः । वैशाम्पायननामासौ व्यासशिष्य-
श्चकार वै । शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनु-
क्रमात् । याज्ञवल्क्यस्तु तस्याभूद् ब्रह्मरातसुतो
द्विजः । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा ।
ऋषिर्योऽद्य महामेरोः समाजे नो गमिष्यति । तस्य वै
सप्तरात्रन्तु ब्रह्महत्या भविष्यति । पूर्वमेव मुनिगणैः
समयोऽयं कृतो द्विज! । वैशम्पायन एकस्तु तं व्यतिक्रः-
न्तवांस्ततः । स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमधा-
तयत् । सशिष्यानाह भोः शिष्याः ब्रह्महत्यापहं
व्रतम् । चरध्वं मत्कृते सर्वे न विचार्य्यमिदं तथा ।
अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्! द्विजैः । क्ले-
शितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् । ततः क्रुद्धो
गुरुः प्राह याज्ञवल्क्यं महामतिम् । मुच्यतां यत् त्वया-
ऽधीतं मत्तो विप्रावमन्य च । निस्तेजसो वदस्वैतान् यस्त्वं
ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञा-
भङ्गकारिणा । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते
मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं
द्विज!” । श्रीपराशर उवाच “इत्युक्त्वा रुधिराक्तानि
सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च
स्वेच्छया मुनिः । यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै
द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ।
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तुयैः । चरकाध्व-
र्य्यवस्ते तु चरणान्मुनिसत्तम! । याज्ञवल्क्योऽपि
मैत्रेय! प्राणायामपरायणः तुष्टाय प्रयतः सूर्य्यं यजूं-
ष्यभिलषंस्ततः” । श्रीयाज्ञवलक्य उवाच “नमः सवित्रे
पृष्ठ ४९६५
द्वाराय मुक्तेरमिततेजसे । ऋग्यजुःसामभूताय त्रयीधा-
मवते नमः” । श्रीपराशर उवाच “इत्येवमादिभिस्तेन
स्तूयमानः स्तवै रविः । बाजिरूपधरः प्राह व्रियताम
भिवाञ्छितम् । याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवा-
करम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ”
श्रीपराशर उवाच “एवमुक्तो ददौ तस्यै यजूंषि भग
वान् रविः । अयातयामसंज्ञानि यानि वेत्ति न
तद्गुरुः । यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम! ।
वाजिनस्ते समाख्याताः सूर्य्योऽश्वः सोऽभ्यपद्यत । शाखा-
भेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्याः
सुमहाभाग! याज्ञवल्क्यप्रवर्त्तिताः” विष्णु पु० ३ अशे ५ अ० ।
ञ्जामवेद्रस्य संहिता यथा “सामवेदतरोः शाखा व्यास-
शिष्यः स जैमिनिः । क्रमेण येन मैत्रेय! विभेद शृणु
तन्मम । सुमन्तुस्तस्य पुत्रोऽभूत् सुत्वानप्यस्य वै सुतः ।
अधीतवन्तावेकैकां संहितां तौ महामुनी । साहस्रं
संहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तञ्च तच्छिव्यौ
जगृहाते महाव्रतौ । हिरण्य । कौशल्यः पौष्य-
ञ्जिश्च द्विजोत्तमः । उदीच्याः सामगाः शिष्यास्तस्य
पञ्चशताः स्मृताः । हिमण्यनाभात्तावत्यः संहिता वै
द्विजोत्तम! । गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्य-
सामगाः । लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा ।
पौष्यञ्जिशिष्यास्तद्भेल्लैः संहिता बहुलीकृताः ।
हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः । प्रोवाच कृतिना-
मासौ शिष्येभ्यः सुमहामतिः । तैश्चापि सामवेदो-
ऽसौ शाणाभिर्बहुलीकृतः” । अथर्ववेदस्य संहिता
यथा । अथर्वणामघोवक्ष्ये संहितानां समुच्चयम् ।
अथर्ववेदा स मुनिः सुमन्तुरमितद्युतिः । शिष्यमध्या-
पयामास कबन्धं सोऽपि तं द्विधा । कृत्वा तु
वेददर्शाय तथा पथ्याय दत्तवान् । वेददर्शस्य शिष्यास्तु
मोदो ब्रह्मवलिस्तथा । शौल्कायनिः पिप्पलादस्तथान्यो
मुनिसत्तमः । पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विज
संहिताः । जाजलिः कुमुदादिश्च तृतीयः शौनको
द्विज । शौनकस्तद्द्विधा कृत्वा ददावेकान्तु बभ्रवे । द्वि-
तीयां संहितां प्रादात् सैन्धवायनसंज्ञिने । सैन्धवो
मुञ्जकेशश्च भिन्दन् वेदं द्विधा पुनः । नक्षत्रकल्पो वेदानां
संहितानां तथैव च । चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्च
पञ्चमः । श्रेष्ठाश्चाथर्वणामेते संहितानां विकल्पकाः” ।
विष्णुपु० ३ अशे ६ अ० ।
हेमाद्रि दा० ख० देवीपु० ७ य० वेदविभागोन्यथोक्तो यथ
“किं वेदरूपं मामयं उपाङ्गसंख्याभेदतः । अङ्गानि
चैव वेदानां तन्त्रो ब्रूहि सनातन!” । ब्रह्मोवाच
“ओंकारप्रभवा पदा गायत्री वेदसम्भवा । षड़ङ्गास्ते
समाख्याता सहोपाङ्गास्तथैव च । छन्दोलक्षणसंयुक्ता
मातकागर्भजाः स्मृताः । एकएव भवेद्वेदश्चतुर्वेदः पुन
कतः । शाखार्थमल्पयुक्तानां ग्रहणायातिविस्तरात् ।
संविभक्ता मया वत्स! ऋग्यजुःगामाथर्वकाः । तत्र
भेदास्तु ऋग्वेदे दश चैव प्रकीर्त्तिताः । आस्तयाः साङ्ख्य
चर्चाश्च आवका चर्चकास्तथा । आरणीयावक्रमाषाः
षट्क्रमाःषड़नुक्रमाः । दण्डाश्चेति समामेन पुनरेकैव
पारणा । शाखाश्च त्रिविधा भूष! शाकला--याष्क--मा०
ण्डुकाः । तेषामध्ययनं प्रोक्तं मण्डलानि च सप्ततिः ।
चर्च्चानां वरसङ्ख्या तु चतुर्विंशच्छतानि च । ऋचां
दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः
पादश्च एतत् पारणमुच्यते । ऋग्वेदे तु भवेत्संख्या
यजुर्वेदस्य श्रूयताम् । षडशीतिर्विभेदेन मया भिन्नाः
शिवाज्ञया । दशधा चरकास्तत्र क्वरकाहारिद्रवीयाः,
कठाः प्राच्यकठश्चैव कपिष्ठलकठास्तथा । नारायणीयाः
श्वेताश्च श्वेताश्वतरमैत्रायणाः । पुनः सप्त विभेदेन मैत्रा-
यण्यः प्रकीर्त्तिताः । मानवा दुन्दुभा वाराहाः छागेया
हारिद्रवीयाः, श्यामाः श्यामायनीयाश्च तेषामध्ययनमु-
च्यते । अष्टादश सहस्राणि पाठा वेदविदोऽविदन् । द्वि-
गुणं पदपारीयास्त्रिगुणं क्रमपारगाः । षडङ्गानि
यदाधीते स षडङ्गविदुच्यते । शिक्षा कल्पो व्याकरणं निरुक्तं
छन्दोज्योतिषम् । षडङ्गानि भवन्त्येतान् उपाङ्गानि
शृणुष्व भोः । प्रतिपदमनुपदं छन्दो भाषासमन्वितम् ।
मीमांसा--न्यायतर्कश्च उपाङ्गाः परिकीर्त्तिताः । परिशि-
ष्टाश्च संख्याता अष्टादश शृणुष्व तान्” । यूपलक्षणं
छागलक्षणं प्रतिष्ठानुवाकसङ्ख्या चरणव्यूह--श्राद्ध--कल्प-
सूक्तानि परिषदमृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छ-
शास्त्रं क्रतुसंख्या निगमा यज्ञपार्श्वहोतकम् । व्रतं
प्रसवोत्थानकूर्मलक्षणसंयुतम् । कथिताः परिशिष्टास्तु
द्व्यूनविंशतिसंख्यया । कठानां पुनर्य्यान्याहुश्रत्वारिंशच्च-
तुर्युतान् । प्राच्योदीच्या निरुह्याश्च वाजमपेयास्तु पञ्च
च । दशभेदविभिन्नाश्च द्रष्टव्या मुनिपुङ्गव । जबाला-
बौधेयाःकाण्वामाध्यन्दिनाश्व शापेयाः । सुपायिनः
कपालाख्याः पौण्ड्रवः रसारविकाः । परमारविकाः पाराशरा
पृष्ठ ४९६६
ऋद्ध्याबौधायनीयाः । अयोध्या अयोधेयाश्च तेषामध्ययनानि
च । द्विसहह्रे शतन्यूने वेदे वाजसनेयके । ऋग्गणीयं
प्रसंख्यातस्ततोऽन्यानि यजूंषि च” । एतत्प्रमाणं यजुषां
हि केवलम् “सखिलं सक्रियं परिसंख्यातं ब्राह्मणम् ।
चतुर्गुणन्तु जानीयात्तैत्तिरौया द्विधा पुनः । ऋचेयाः
खाण्डिकेयाश्च खण्डिकाः पञ्चधा पुनः । कालेया बौधा-
यनीया हिरण्यकेशास्तथैव च । भारद्वाजापस्तम्बाश्च
तेषां भेदाः प्रकीर्त्तिताः । अध्ययनं सौप्तिकञ्चैव प्रवच-
नीयं तथापरम् । सामवेदस्तु विस्तीर्णः सहस्रभेदशः
पुरा । अनध्यायेष्वधीयानाः तदा इन्द्रेण धीमता ।
वज्रेण निहताः शेषांस्तान्वक्ष्ये शृणु सत्तम! । राणाय-
नीयाः वौथुमास्तत्र भेदान् पुनः शृणु । राणायनीयाः
सप्तैव सुग्राह्यास्तपतांवर । कालवेया महाकालवेया-
लाङ्गलवैद्युताः । कौथुमानामपि सप्त असुरावानरा-
यणाः । प्रजालावैनभृत्याश्च परियोग्याः परिकायणाः ।
अध्ययनमपि तेषान्तु यथावत् कथितं शृणु । अष्टौ
सामसहस्राणि सामानि च चतुर्दश । अष्टौ शतानि
नवतीः दश सवालखिल्यकाः । ससुपर्णाश्च प्रख्याश्च एतं
सामगणं विदुः । अथो अथर्व्ववेदस्य नव भेदा भवन्ति
हि । पिप्पलादा वर्त्मदाश्च भूतायनाः कातयस्तथा ।
जज्वला ब्रह्मवेदाश्च शोनकी कनखी तथा । वेदऋषि-
श्चौरविद्या तेषामध्ययनं शृणु” । पञ्चकल्पा भवन्ति
“नक्षत्रकल्पोवैतानः संहिताविधिः आङ्गिरसम् । शान्तिक-
ल्पश्च अथर्वणो भवन्ति ह । ऋग्वेदस्यात्रेयं गोत्रं वासु-
देवं विदुर्बुधाः । काश्यपञ्च यजुर्वेदं रुद्रदेवन्तु तं विदुः ।
सामवेदोऽपि गोत्रेण भारद्वाजः पुरन्दरम् । अधिदेवं
विजानीयात् वैतानन्तु अथर्वणः” ।

वेदगर्भ पु० वेदोगर्भे यस्य । सर्ववेदस्य प्रथमं स्मर्त्तरि १

हिरण्यगर्भे २ विप्रे च हेमच० । ३ विष्णौ विष्णुस० ।

वेदन न० विद--ल्युट् । १ ज्ञाने २ सुखदुःखाद्यनुभवे ३ विवाहे

च “वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने” इति मनुः ।
युच् । वेदनापि उक्तार्थेषु स्त्री । मा स वेद्धमते स्कन्ध
पञ्चकान्तर्गतस्कन्धभेदे बौद्धशब्दे दृश्यम्

वेदनिन्दक पु० ६ त० । १ नास्तिके २ बौद्धे च ।

वेदपारग पु० वेदानां पारमन्तं सीमां गच्छति गम--ड ।

समस्तवेदाध्ययिनि ।

वेदमातृ स्त्री ६ त० गायत्र्यां मन्त्रभेदे तस्याः स्वमात्रपाठेन वेदरक्षकत्वात्तथात्वम् ।

वेदवत् पु० वेदाऽभ्यस्यत्वेनास्त्यस्य मतुप् मस्य वः । १ वेदा-

भ्यासरते द्विजे । २ कुशध्वजराजकन्यायां सीतादिरूपे-
णाभिर्भूतायां स्त्री । “कृते युगे वेदवती कुशध्वजसुता
शुभा । त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ।
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायणीति
सा प्रोक्ता विद्यमाना युगत्रये” ब्रह्मवै० प्र० १२ अ० ।

वेदवास पु० ६ त० । ब्राह्मणे तस्य तत्पाठतदुक्ताचाराश्र-

यत्वात् तथात्वम् वेदावासादयोऽप्यत्र ।

वेदविद् पु० वेदं वेत्ति विद--क्विप् । १ विष्णौ विष्णुस० २ वेदज्ञे त्रि० ।

वेदव्यास पु० वेदान् व्यस्यति विभिन्नशाखत्वेन पृथक् करोति

वि + अस--अण् । पराशरपुत्रे सत्यवतीगर्भजे १ मुनिभेदे
तथा भूतेषु अन्येषु २ मुनिषु च ।
युगभेदे तद्भेदाश्च विष्णुपु० ३ अं ३ अ० उक्ता यथा
पराशर उवाच “यस्मिन् मन्वन्तरे व्यासा ये ये तांस्तान्
निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने! ।
अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः । विअवस्वतेऽ-
न्तरे त्वस्मिन् द्वापरेषु पुनःपुनः । वेदव्यासा व्यतीता ये
अष्टविंशतिसत्तमाः । चतुर्द्धा यैः कृतो वेदो द्वापरेषु
पुनःपुनः । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा १ ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः २ । तृतीये
चोशना ३ व्यासश्चतुर्थे तु वृहस्पतिः ४ । सविता ५ पञ्चमे
व्यासो मृत्युः ६ षष्ठे स्मृतः प्रभुः । सप्तमे च तथैवेन्द्रो ७
वसिष्ठ ८ श्चाष्टमे स्मृतः । सारस्वत ९ श्च नवमे त्रिधामा १०
दशमे स्मृतः । एकादशे च त्रिवृषो ११ भरद्वाज १२ स्ततः-
परम् । त्रयोदशे चान्तरीक्षो १३ धर्म्मी १४ चापि
चतुर्दशे । त्रय्यारुणः १५ पञ्चदशे षोडशे तु धनङ्गयः १६ ।
कृतञ्जयः १७ सप्तदशे ऋणज्यो १८ ऽष्टादशे स्मृतः । ततो
व्यासो भरद्वाजो १९ भरद्वाजात्तु गौतमः २० । गोतमा-
दुत्तरं व्यासो हर्य्यात्मा २१ योऽभिधीयते । अथ हर्य्या-
त्मनो वेणः स्मृतो वाजश्रवास्तु २२ यः । सोमो मुख्या-
यनस्तस्मात् तृणविन्दु २३ रिति स्मृतः । ऋक्षोऽभूद्भार्गव-
स्तस्मात् वाल्मीकि २४ र्योऽभिधीयते । तस्मादस्मत् पिता
शक्तिः २५ व्यासस्तस्मादहं २६ (पराशरः) मुने! । जातू-
कर्णो २७ ऽभवन्मत्तः (पराशरादनन्तरम्) कृष्णद्वैपायन २८
स्ततः । (ततो जातूकर्णात्परम अष्टाविंशतिमे युगे)
“अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः । एकोवेदश्चतुर्द्धा
तु तेः कृतो द्वापरादिषु । भविष्ये द्वापरे चैव द्रोणिर्व्यासो
भविष्यति । व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने”!

वेदस् पु० विद--असुन् । व त्तरि जातव दाः विश्ववेदाः ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/विषमज्वर&oldid=57844" इत्यस्माद् प्रतिप्राप्तम्