वाचस्पत्यम्/पुट

विकिस्रोतः तः
पृष्ठ ४३५१

पुट न० पुट--क । १ जातीफले राजनि० २ उपर्य्यघोभावापन्नेन

मृदादिकपासद्वयेन गिर्मिते ओषधपाकषात्रभेदे च प०
३ अश्वक्षुरे पु० न० शब्दर० । ४ मिथःसम्यन्थे ५ आच्छादगे
चंपुटभेदनमित्यमरव्याख्यायां सुकुटः । ६ पत्त्रादिरचिते
दुग्धादिपानपात्रे त्रि० (दोना) स्त्रियां ङीष् ।
औषधपाकपात्रप्रकारः भावप्र० उक्तो यथा
“धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रसप्र-
दीपे “लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता
सलिले तरणञ्चापि तत्सिन्निः पुटनाद्भवेत् । गम्भीरे
विस्तृते कुण्डे द्विहस्ते चतुरस्मके । वनोपणसहस्नेण
पूरितं पुनरौषधम् । कीष्ठे रुद्धे प्रयत्नेन गोविष्ठोपरि
धारयेत् । वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षि-
पेत् । वह्निं विनिःक्षेपेत्तत्र महापुटमिति स्मृतम्” ।
कोष्ठं मृण्मूषा गोविष्ठा (गोइटा) । महापुटम् । “सपाद
हस्तमानेन कुण्डे निम्ने तथायते । वनोपलसहस्नेण
पूर्णे मध्ये विधारयेत् । पुटनद्रव्यसंयुक्तां कोष्ठिकां
मुद्रितां मुखे । अथार्द्धानि करण्डानि अर्द्धान्धुपरि
निःक्षिपेत् । एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम्” ।
हस्तश्चतुर्भिंशत्यङ्गुलप्रभाखः स सपादः तेन त्रिंशदङ्गल-
प्रमालेनेत्यर्थः अतएवोक्तम् “साघारखनराङ्गुल्या त्रिंश-
दङ्गलको गजः” इति गजपुटम् । “अरत्निमात्रके
कुण्डे पुटं वाराहमुच्यते । वितस्तिमात्रके खाते कथितं
कौक्वुटं पुटम्” । अरत्रिस्तु “निष्कनिष्ठेन मुष्टिना” इत्य-
मरः । निःसृतकनिष्टया मुष्ट्योपलक्षितो हस्तोऽरत्नि-
रित्यर्थः । “षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं
पुटम् । यत्पुटं दीयते खाते अष्टसंख्यैर्वनोपलैः ।
कपोतपुटमेतत्तु कषितं पुटपण्डितैः । गोष्ठान्तर्गोस्वुरक्षुणं
शुष्कं चूर्णितगोमयम् । गोवरं तत्समाख्यातं वरिषं
रसलाधने । वृहद्भाण्डख्यितैर्यत्र गोवरैर्दीयते पुटम् ।
तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतमखनि । वृहद्भाण्डे
तुषैः पूर्णे मध्ये मूषां विधारयेत् । क्षिप्त्वाग्निं मुद्रयेत्
भाण्डं तद्भाण्डं पुटमुच्यते” । “वसुयुगविरतिर्नौ भ्यौ
पुटोऽयम्” वृ० र० उक्ते उद्वादणाक्षरपादके छन्दोभेदे पु०

पुटक न० पुट इव कायति कै--क । १ पद्मे शब्दरत्ना० “पुटके

पुटके मधु” भा० द्रो० ६९ अ० । ततः पुष्करा० इति ।
पुटकिनी तत्समूहे पद्मिन्याञ्च । स्वार्थे क । २ पुटशब्दार्थे ।

पुटकन्द पु० पुटमिव कन्दोऽस्य । कोसकन्दे राजनि० ।

पुटग्रीव पु० पुटमिव ग्रीवाऽस्य । १ गर्गर्य्यां । २ ताम्रकुम्भे च मेदि० ।

पुटपाक पु० पुटेन पाकः । पुटपात्रेण औषधपाखे तद्विधि

भेदो भावप्र० उक्तो यथा
“अथ पुटपाकविधिः । पुटपाकस्य कल्कस्य स्वरसां गृह्यते
यतः । अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ।
पुटपाकेन पाकोऽयं लेपस्याङ्गारवर्णता । लेपञ्च द्व्यङ्गुलं
स्थूलं कुर्य्याद्व्यङ्गुसमाव्यकम् । काश्मरीवटजम्बादिपत्र-
वेष्टनमुत्तमम् । पलमात्रो रसो ग्राह्यः कर्षमात्रं अधु
क्षिपेत् । कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः” ।
नेत्ररोगचिकित्सायामन्यस्तत्प्रकार उक्तस्यत्र दृश्यः ।
चक्रपाणिना तु अन्यथोक्तो यथा
“हस्तप्रमाणवदनं श्वभ्रं हस्तैकखातसमगध्यम् । कृत्वा
कटाहसदृशं तत्र करीषं तुर्षञ्च काष्ठञ्च । अन्तर्घनतर-
भर्द्धशुमिरं परिपूर्य्य दहनमायोज्य । पश्चादयसश्चूर्णं
श्लक्ष्णं पङ्कोपनं कुर्य्यात् । त्रिफलाम्बुभृङ्गकेसरशताव-
रिकाकन्दमानसहजरसैः । भल्लातककरिकर्णच्छदमूलपुन-
र्नवास्वरसैः । क्षिप्त्वाथ लोहपात्रे मार्ह वा लौहमार्द-
पात्राभ्याम् । तुल्याभ्यां पृष्ठेनाच्छाद्यान्ये रन्ध्रमालिप्य ।
तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः । माष्ठ-
करीषतुषैस्तत्संच्छाद्याहर्निशं दहेत् प्राज्ञः । एवं
भवभिर्मेषजराजैः पचेत् पुटपाणं । प्रत्येकमेलमेभिर्मिलितै
र्या त्रिचतुरान् वारान् । प्रतिपुटनं तत् पिंत्यात् ख्या-
लीपाकं विधाय तथैव । तादृशि दृशदि न पिंष्यात्
विगलद्रजसा तु युज्यते यत्र । तदयसूर्णं पिष्टं दृष्टं
घनसूक्ष्मवाससि श्लक्ष्णम् । यदि रजमा सदृशं स्यात्
केतक्यास्तर्हि तद्भद्रम् । पुटने स्थालीपाकेऽधिकृतपुरुषे
स्वभावरुगधिगमात् । कथितमपि हेयमौषधमुचितमुपा-
देयसन्धदवि” ।

पुटभेद पु० पुटं संह्णेषं भिनत्ति भिद--अख् । नद्यादेसक्रा-

कारे २ जलावर्त्ते ३ पत्तमे ४ नगरे ५ आतोद्ये च मेदि० ।

पुटभेदन न० पुटानि पात्राणि मिद्यन्तेऽत्र गिद--आधारे

ल्युट् । गगरे अमरः ।

पुटापुटिका स्त्री पूर्वं पुटा संश्चिष्टा पश्चात् अपुटिका शा०

त० । पूर्वं संश्लिष्टायां पश्चात् असंश्चिश्चिष्टायाम् ।

पुटालु पु० पुट संश्लिष्ट आलुः । कोखकन्दे राजनि० ।

पुटिका स्त्री पुटमस्त्यस्याः ठन् । एलायां हारा० ।

पुटित त्रि० पुटोजातोऽस्य पुट + इतच् । आद्यन्तयोः मन्त्रमेदेन

पुटाकारतां प्राप्ते १ मन्त्रभेदे यथा (अं राम अ) इत्यादि
१ हस्तपुटे न० ३ पाटिते ४ स्यूते च त्रि० मेदि० ।

पुटी स्त्री पुट--क गौरा० ङीष् । १ पक्षादिरचिते पानपात्रभेदे

(दोना) भरतः । २ कौपीने जठा० ।
पृष्ठ ४३५२

पुटोटज न० पुटं संश्लिमुटजमिव । श्वेतच्छत्रे त्रिकाण्डशेषः ।

पुटोदक पु० पुटं सश्लिष्टमुदकं यत्र, पुटे कपालाकारपात्र-

भेदमध्ये उदकं वा यस्य । नारिकेले हारा० ।

पुट्ट अनादरे चु० उभ० सक० सेट् । पुट्टयति--ते अपुपुट्टत्--त ।

पुड मर्दने भ्वा० पर० सक० सेट् इदित् । पुण्डति अपुण्डीत् ।

पुण धर्माचरणे तु० पर० सक० सेट् । पुणति अपोणीत् पुपोण ।

पुण्ड पु० पुडि--अच् । तिलके जटा० ।

पुण्डरिन् पु० पुण्डं तिलकमृच्छति ऋ--णिनि शक० ।

(पुण्डरिया) ख्याते शालपर्णीतुल्यपत्रे क्षुपभेदे शब्दर० ।

पुण्डरीक न० पुडि--ईक नि० । १ श्वेतपद्मे २ अग्निकीणस्थे

३ दिग्गजे पु० ४ व्याघ्रे पुंस्त्री० अमरः स्त्रियां जाति-
त्वात् ङीष् । ५ श्वेतपत्त्रे ६ भेषजे च न० । ७ आम्रे
८ राजिलसर्पे ९ हस्तिज्वरे पु० हेमच० । १० दमनकवृक्षे
राजनि० । ११ कमण्डलौ १२ श्वेतवर्णे अनेकार्थकोषः
१३ श्वेतवर्णवति त्रि० १४ कुष्ठभेदे पु० । “सश्वेतं रक्त-
पर्य्यन्तं पुण्डरीकदलोपमम् । सोत्सेधञ्च सरागञ्च पुण्ड-
रोकं प्रचक्षते” माधवकरः । १५ कोषकारभेदे पु० मेदि० ।

पुण्डरीकप्लव पुंस्त्री० पुण्डरीकमिव प्लवते जले प्लु--अच् ।

सुश्रुतोक्ते संघातचारिणि खगभेदे स्त्रियां जाति-
त्वात् ङीष् ।

पुण्डरीकमुखा स्त्री पुण्डरीकमिव मुखं यस्याः । निर्विषे जलायुकाभेदे सुश्रुतः ।

पुण्डरीकाक्ष पु० पुण्डरीकमिवाक्षि यस्य पच् समा० हृदय

पुण्डरीकम् अक्ष्णोति अक्ष--व्याप्तौ अण् उप० स० वा ।
१ विष्णौ “अमोचः पुण्डरीकाक्षः” विष्णुसं० “हृत्पु-
ण्डरीकपुरमध्यसंस्थितम्” श्रुतेस्तस्य तथात्वम् भाष्यम् ।
२ पुण्डर्य्ये (पुण्डरिया) ख्याते क्षपे शब्दच० ।

पुण्डरीयक न० पुण्डरीवाचरति पुण्डरिन् + आचारे क्यच्

ततः ण्वुल् । १ स्थलपद्मे शब्दच० २ प्रपौण्डरीके राजनि०

पुण्डर्य्य न० पुण्डयति पुडि--खण्डने अच् तस्यार्य्यं प्रधानम्

शक० । (पुण्डरिया) ख्याते शालपर्णीतुल्यपत्त्रे क्षुपभेदे
अमरः ।

पुण्ड्र पु० पुडि--भेदने रक् । (पुँडिया) १ इक्षुभेदे अमरः ।

इक्षुशब्दे दृश्यम् ऊर्द्ध्वपुण्ड्रकादौ इक्षुभेदतुल्याकारतया
प्रयोगः २ देत्यभेदे ३ अतिमुक्तके ४ चित्रके ५ कृमौ ६
पुण्डरीके ७ देशभेदे पु० मेदि० । स च देशः वृ० १४ अ०
उदयगिरिभद्र गौडकपौण्डोत्कलकाशिमेखलास्वष्ठाः”
पूर्वस्यामुक्तः । तेन तस्य प्राक्स्थत्वात् नगरान्तत्वे
द्विपदवृद्धिः पौण्ड्रनागर तत्र भवे त्रि० “पुण्ड्रः कलि-
ङ्गश्च तथा बाले च क्षत्रमुच्यते” हरिवं० ३१८ अ०
सोऽभिजनोऽस्य तस्य राजा वा अण् । पौण्ड्र पित्रादिक्रमेण
तद्देशवासिनि तन्नृपे च । बहुत्वे तस्य लुक् । “सूतै-
र्मागधपुण्ड्रैश्च गीयमानस्ततस्ततः” हरिवं० ३११ अ० । ८
तिलकवृक्षे हेमच० । ९ ह्रस्वप्लक्षे राजनि० । स्वार्घे क ।
पुण्ड्रक माधवीलतायाम् अमरः । इक्षुभेदादौ च ।

पुण्ड्रकेलि पु० पुण्ड्रः इक्षुभेदः केलिः केलिसाधनमस्य

गजे शब्दमाला । तस्य इक्षुप्रियत्वात् तथात्वम् ।

पुण्य न० पू--डुण्य । १ शुभादृष्टे धर्मे २ तद्वति त्रि० अमरः ।

३ शोभनकर्मान्विते ४ पावने ५ सुन्दरे च त्रि० हेमच० ६
सुगन्धौ त्रि० जटाध० । लग्नावधिके ७ नवमस्थाने ज्यो० त०
नील० ता० उक्ते वर्षकालीने ८ सहमभेदे पुण्यसहम-
शब्दे दृश्यम् । धर्मरूपपुण्यञ्च गङ्गास्नानादिजन्यं
कर्मनाशाजलस्पर्शनाश्यञ्च । कीर्त्तनादपि तस्य नाश्यता
“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात् । श्ला-
घानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते । तस्मादात्म-
कृतं पुण्यं वृथा न परिकीर्त्तयेत्” शु० त० देवलोक्तेः ।
यागदानाध्ययनादीनामाशुविनाशित्वात् तज्जग्यं पुण्य-
मेव विनश्यतीति बोध्यम् । तस्मादात्मकृतं पुण्यमि-
त्युत्तरत्र निर्देशाच्च । तत्र प्रारब्धभिन्नानामेव तत्त्व-
ज्ञाननाश्यत्वम् प्रारब्धपुण्यानां तु भोगादेव क्षयः
“क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इति श्रुतेः “तद्यथेह
कर्म्मजितो लोकः क्षीयते एवममुत्र पुण्यजिती लोकः
क्षीयते” इति श्रुतेः । “पुण्यश्च पुष्करश्चैव आधानाख्य-
स्तथैव च । श्रुत्यावृत्त्या भवन्त्येते नित्यं द्वादश राशयः”
ज्यो० त० उक्ते ९ मेषकर्कटतुलामकरणपे राशौ पु० ।

पुण्यक न० पुण्याय कायति कै--क । १ पुण्यार्थे उपवासादौ

व्रते हरिवं० १३६ अ० उक्ते २ व्रतभेदे । अन्यच्च ३ ण्यकव्रतं
ब्रह्मवै--पु० ३४ अ० उक्तम् दृश्यम् । २ विष्णौ पु० “पूर्णः
पूरगिता पुण्यः” विष्णुस० । “स्मरणेन सर्वेषां पापनाशनेन
पवित्रतासाघनत्वात् पुण्यः” भाष्यम् ।

पुण्यकर्म्मन् न० पुण्यजनकं कर्म । १ पुण्यजनके कर्मणि ।

पुण्यं कर्म यस्य । २ पुण्यकर्मकारिणि त्रि० भा० शा०
२९९ अ० ।

पुण्यकाल पु० पुण्यनिमित्तं कालः कालगेदः । रवेः

श्थिरसंक्रान्तौ रव्यादीनां चलसंक्रान्तो च विहितस्वानदा-
नादौ पुण्यजगके कालभेदे तत्र रवेः स्थिरसंक्रान्तिपु-
ण्यकालनिर्णवः सू० सि० रङ्ग० दर्शितो यथा
पृष्ठ ४३५३
“अर्कमानकलाः षष्ट्या गुणिताभुक्तिभाजिताः । तदर्द्ध-
नाड्यः संक्रान्तेरर्वाक् पुण्यं तथापरे” सू० सि० “सूर्यस्य
विम्बप्रमाणकलाः षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य
फलस्यार्द्धं तत्सङ्ख्याका घटिका इत्यर्थः । संक्रान्तेः
सूर्यस्य राशिप्रवेशकालादित्यर्थः । अर्वाक् पूर्वं पुण्यं स्ना-
नादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः । अपरे
संक्रान्त्युत्तरकाले तथा स्नानादिधर्मकृत्ये पुण्यवृद्धिदा
इत्यर्थः । अत्रोपपत्तिः । सूर्यबिम्बकेन्द्रस्य राश्यादौ सञ्च-
रणकालः संक्रमणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात्
स्थूलकालः कोऽप्यभ्युपेयः स तु राश्यादौ विम्बसञ्च-
रणरूपोऽङ्गीकृतो बिम्बसम्बन्धात् । अतः सूर्यगत्या यदि
षष्टिसावनघटिकास्तदा सूर्यबिम्बकलाभिः का इत्यनुपा-
तानीता विम्बघटिकाः संक्रान्तिकालः स्थूलः प्राङ्नेमिस-
ञ्चरणकालात् पश्चिमनेनिसञ्चरणकालपर्यन्तं तदर्द्धघटिका
व्यासार्द्धघटिका इति संक्रान्तिकालात् ताभिः पूर्वमपरत्र
काले व्रागगरनेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले
पुण्या इति” रङ्ग० । स च सौरमाणेन “सौरेण द्यु-
निशोर्वामम्” इत्युपक्ररे “संक्रान्तेः पुण्यकालता”
इति तत्रोक्तेः । तत्र संक्रान्तिविशेषे कालविशेषस्य पुण्य-
पुण्यतरत्वादिकं सप्रपञ्चं कालमाधवीये निर्णीतं यथा
शातावपः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि
दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।
रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः । सप्तजन्मसु
रोगी स्याद्दुःखभागीह जायते” इति । स्नानदाना-
द्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुकल्पएवा-
दर्त्तव्यः । तदाह देवलः “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः
पिशितेक्षणैः । तद्योगादप्यधश्चोर्द्ध्वं त्रि शन्नाड्यः
पवित्रता” इति देशाव्यवधानादत्यन्तसंश्लिष्टयोः पूवोत्तररा-
श्योर्मध्ये सूर्यः पूर्वराशिं परित्यज्य यावत्कालभेदे-
नोत्तरराशिं प्रविशति स लेशो योगदृष्टिं विना मांसदृ-
ष्ट्या दुर्लक्ष्यः । अतोऽनुष्ठाने मुख्यसंक्रान्तिकालासम्भ-
वात् सक्रान्तिसम्बन्धिनौ पूर्वोत्तरकालौ ग्रर्हातव्यौ ।
संक्रान्तेः पूर्वोत्तरयोरेकैकस्मिंस्त्रिंशत् घटिकाः पुण्या
इति सामान्थेनोक्तम् तत्र विशेषमाह वृद्धवसिष्ठः
“अतीतानागते पुण्ये द्वे उदग्दक्षिणायने । त्रिंश-
त्कर्कष्टके नाड्यो मकरे विंशतिः स्मृताः” इति । उदगय-
नमतीतं सत्पुण्य भवति । दक्षिणायनमनागतं पुण्यं
त्रिशदित्यादिना तदेव स्पष्टीक्रियते कर्कटाख्याद्दक्षि-
णायनाद् प्राचीनास्त्रिंशद्घटिकाः पुण्याः । मकरा
ख्यादुत्तरायणादूर्द्ध्वकालीना विंशतिघटिकाः पुण्याः ।
वृहस्पतिरपि “अयने त्रिंशतिः पूर्वा मकरे विंशतिः
पराः । वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इति
वचनात् । न चात्र त्रिंशद्घटिकावादिना सामान्यवच-
नेन विरोधः शङ्कनीयः सामान्यवचनस्याभ्यनुज्ञापर-
त्वात् विशेषवचनोक्तो घटिकासङ्कोच एव प्रशस्तः ।
“यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः”
इति देवलेनोक्तत्वात्केनापि निमित्तेन सन्निहितघटि-
कास्वनुष्ठानासम्भवे त्रिंशद्वटिकाः परा अवधित्वेनानुज्ञा-
यन्ते । षडशीतिषु ततोऽपि दीर्घमवधिमाह वृद्धबसिष्ठः
“षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः” इति ।
विष्णुपद्यां प्रशस्तकालं स एवाह “पुण्यायां विष्णुपद्यां
च प्राक् पश्चादपि षोडश” इति संक्रान्तीनां पूर्वो-
त्तरौ पुण्यकालौ निर्णीतौ । ताश्च संक्रान्तयः
कदाचिदह्नि भवन्ति कदाचिद्रात्रौ भवन्ति तद्भेदादनु-
ष्ठानभेदमाह वृद्धवसिष्ठः “अह्नि संक्रमणे पुण्यमहः
कृत्स्नं प्रकीर्त्तितम् । रात्रौ संक्रमणे भानोर्दिनार्द्धंस्नान-
दानयोः । अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया ।
ऊर्द्ध्वं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम् । पूर्णे
चेदर्द्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं
मुक्त्वा मकरकर्कटौ” इति । अह्नि यदा संक्रान्तिर्भवति
तदा कृत्स्नस्याह्नः पुच्यष्वम् । रात्रौ संक्रमणे पूर्वो-
त्तरदिनार्द्धयोः पुण्यत्वं विदधता वचनेनार्थाद्रात्रौ स्ना-
नदानादिकं प्रतिषिध्यते । एवं सत्युदयानन्तरभाविनि
दक्षिणायने पूर्वभागे प्राशस्त्यं वाधित्वोत्तरभागेऽनुष्ठानं
भवति । अस्तमयप्राचीनक्षणभाविन्युत्तरायणे चोत्त-
रभागप्राशस्त्यं परित्यज्य पूर्वभागेऽनुष्ठातव्यम् । उत्तर-
भागप्राशस्त्यं तु मध्याह्नादिसंक्रमणबिषयम् । तत्राह
न्येव हेयोपादेवयो पूर्वोत्तरभागयोः सम्भवात्, दअनेनैव
न्यायेन कर्कटेऽपि मध्याह्नभाविनि पूर्वभागप्राशस्त्यं भवति
अस्तमथप्राचीनभाविषु षडशीतिमुखेष्वप्युत्तरमागप्रा-
शस्त्यं परित्यज्य मकरन्थायेन पूर्वमागप्राशस्त्यं विधा-
तव्यम् । उदयानन्वरभाविषु वचनान्तराविरोधेनोश्चरभाग
एवानुष्ठानसम्भवात् तद्धिरुद्धं पूर्वभागप्राशस्त्यं न विधी-
यते । उभयभानप्राशस्त्योपेतेषु विषुवद्विष्णुपदेषु
मध्याह्वभाविषु पूर्वत्रोत्तरत्र वा स्वेच्छयानुष्ठातव्यम् ।
उदयानन्तरभाविषु तेषु पूर्वभागप्राशस्त्यं वाध्यते अस्त
पृष्ठ ४३५४
मयप्राप्तषु तेषु उत्तरप्राशस्त्यं वाध्यते इति विवेकः ।
एतद्वचनानुसारेण यस्य संक्रमणस्य यस्मिन् भागेऽनुष्ठानं
तस्मिन्नेव भागे व्यवहिता नाद्ध्यः पुण्याः ईषत्सन्निहिताः
पुण्यतराः अत्यन्तसन्निहिताः पुणतमा द्रष्टव्याः । यदा
रात्रौ भानोः संक्रमणं भवति तदा तस्या रात्रेः पूर्वस्य
चोत्तरस्य वा दिनस्यार्द्धप्रहरद्वयं स्लानदानयोः
पुण्यम् । कुत्रपूर्वदिनं कुत्र परदिनमिति विचित्सायां तदुँ-
भयमर्द्धरात्रादिति वचनेन व्यवस्थाप्यते । अर्द्धं रात्रेः
अर्द्धरात्रः, द्वितीयप्रहरस्य चरमघटिका तृतीयप्रहरस्य
प्रथमथटिकेत्येवं घटिकाद्वययुक्तः कालस्तस्मादर्द्धरात्रा-
दधः संक्रमणे सति पूर्द्धदिनमध्याह्नस्योपरितने प्रहरद्वये
क्रिया कार्या । अर्द्धरात्रादूर्द्ध्वं संक्रमणे सति उत्तरका-
लीनादुदयादूर्द्ध्वं प्रहरद्वयं पुण्यं पूर्णेऽर्द्धरात्रे षटिका
द्वये संक्रान्तौ पूर्वोत्तरदिमद्वयं कृत्स्नं पुश्च्यम् । तदुक्तं
भविष्योत्तरे “संक्रमस्तु विशीषे स्यात् षङ्यामाः पूर्व-
पश्चिमाः । संक्रान्तिकालो विज्ञेयस्तत्र स्नानादिकं
चरेत्” इति । अत्वेयं व्यवस्था । अर्द्धरात्रे यदा
षडशीतिस्तदानीमेतद्वचमानुसारेण पूर्वोत्तरदिनद्वयस्य पुण्य-
त्वात् यद्यप्यैच्छिको विकल्पः प्राप्नोति । तथाप्युत्तर-
दिने षष्टिघटिकाप्रतिपादकपातिस्विकवचमानुग्रहलाभा
त्तत्रैवानुष्ठातव्यम् । विषुवतोविष्णु पदेषु च प्रातिस्विक-
वचनं न नियामकम्, तस्य वचनस्य पूर्वोत्तरभागयोः
साम्येन प्राशस्त्यप्रतिपादकत्वात् । प्रकृतं वचनं पूर्वो-
त्तरदिन साम्येन विधत्ते । तस्मात् पूर्वण्डिन्नुत्तरस्मिन् वा
स्तेच्छयानुष्ठानमिति विकल्प्यते । अयनयोऽस्तु प्रका-
रान्तरं वक्ष्यते । अयनव्यतिरिक्तासु दशसु संक्रान्तिषु
मध्यरात्रःदूर्द्ध्वं प्रवृत्तासु परेद्युरनुष्ठानमित्यत्रापि नास्ति
सन्देहः । थडशीत्यान्तु प्रकृतवचनेन पूर्वेद्युरनुष्ठानं
प्राप्तम् । पष्टिघटिकाप्राशस्त्यप्रतिपादकप्रातिस्विकवचनेन
परेद्युः प्राप्नोति । अतः सन्देहे सति पूर्वेद्यु
रमुष्ठानमिति निर्णयो द्रष्टव्यः । कुतः “विष्णुपद्यां
धनुर्मीननृयुक्कन्यासु वै तदा । पूर्वोत्तर्गतं रात्रौ भानोः
संक्रमणं भवेत् । पूर्वाह्णे पञ्च नाड्यस्तु पुण्याः प्रोक्ता
मनीषिभिः । अपराह्णे तु पञ्चैव श्रौते स्मार्त्ते च
चर्मणि” इति स्मृतेः । यदा रात्रौ पूर्वभागभतं विष्णु-
पदी षड़शीतिसंक्रमर्ण भवेत् । तदा पूर्वेद्युरपराह्णे
पञ्च नाड्यः पुण्याः उत्तरभागगते संक्रमणे परेद्युः
पूर्वाह्णे पञ्च नाड्य पुण्याः । न चैवं सति प्रहरद्ववपुण्य-
त्वविरोघ इति वाच्यम् । पञ्चनाडिकावचनैषु पुण्या-
धिक्यस्य विवक्षितत्वात् । अतः प्रहरद्वयवाक्यं पुण्य-
मात्रामिप्रायम् । एतस्मिन्नेव विवये देवीपुराणे पुठ्यते
“असंपूर्णेऽर्द्धरात्रे तु उदयेऽस्तमयेऽपि च । मानार्द्धं
भास्करे पुण्यमपूर्णे शर्वरीदले । अर्द्धरात्रे त्वसपूर्णे
दिवा पुण्यमनागतम् । सपूर्णे उभयोर्ज्ञेयमतिरिक्ते
परेऽहनि” इति । भास्करशब्देन सूर्ययुक्तं दिनमप-
लक्ष्यते । यद्धा भास्करशब्दो न सूर्ये रूढः किन्तु
तौगिकः भासं करोतीति व्युत्पत्तिसम्भवात् । तथा च
सूर्य इव भास्करशब्दो दिनेऽपि मुख्यः तस्यापि भासं
प्रत्यधिकरणकारकत्वेन कर्तृत्वात् । भास्करे दिवसे
विद्यमानं प्रहरचतुष्टयं तस्यार्द्धं प्रहरद्वयम् आदित्यास्त-
मयस्योपरितन आगामिसूर्य्योदयात् प्राचीनः कालो
रात्रिः । उदयोपरि अस्तमयात् प्राचीनः कालो दिनर ।
उदयास्तमयकालौ सन्धिरूपतया प्रोक्ताभ्यां रात्रिदिव-
साभ्यां पृथगित्येके । रेस्यामात्रस्यापि सूर्यमण्डलांशस्य
दृश्यमानतया दिवसान्तःपातिनावित्यपरे । सर्वथापि न
रात्रौ तयोरन्तर्भावः । सा च रात्रिस्त्रेधा भिद्यते
मध्यवर्त्तिघटिकाद्वयात्मक एको मागस्तस्मात् पूर्वोत्तक्षौ द्वौ
भागौ । तत्र पूर्वभागे संपूर्णेऽर्द्धरात्र इत्यनेन विवक्ष्यते
तस्मिन् यदा संक्रान्तिस्तदानीं सूर्य्यास्तमये प्रत्यासन्नं
यत् पूर्वदिनस्योत्तरार्द्धं तत्पुण्यम् । अपूर्णे शर्वरीदल
इत्यनेनार्द्धरात्रादनन्तरभावी रात्रिभागो विवक्षितः ।
पूर्वोत्तरदलयोरेकैकस्यापि वटिकाया अर्द्धरात्रकाला-
र्द्धस्य पृथक् कृतत्वादसंपूर्त्तिरवगन्तम्बा । तस्मिन्
घटिकाऽन्यूने परभागे यदा संक्रान्विस्तदानीं भाविसूर्यो-
दये प्रत्यासन्नं दिनार्द्धं पुण्यम् । अयमेवाथो द्वितीय-
श्लोके प्रपञ्च्यते । घटिकान्यूनत्वेनासम्पूर्णार्द्धरात्रे
पूर्वभागे यदा संक्रसणं भवति तदा यद्यपि दिवासंक्रम-
णमनागतं तथापि तस्य दिवसस्य उत्तरार्द्धे पुण्यं
यदा सम्पूर्णेऽद्धरात्रे घटिकाद्वयात्मके निशीथे
संक्रमणं मवेत्तदानीं पूर्वोत्तर्योर्दिनयोः पुण्यं ज्ञेयम् ।
अतिरिक्ते परभागे संक्रान्तौ परेऽहनि पूर्वार्द्धं
पुण्यम् । देवलोऽपि “आसन्नसंक्रम पुण्यं दिनार्द्धं
स्नानदानयोः । रात्रौ संक्रमणे भानीर्विषुवत्ययने दिने”
इति । अयमर्थः । रात्रौ भानोः संक्रमणं विषुवन्ना-
मके जाते सति संक्रमणप्रत्यासन्नदिनार्द्धं पुण्यम्
पूर्वरात्रसंक्रापखे पूर्वदिनखोत्तरार्द्धं पुण्यम् । अपररा-
पृष्ठ ४३५५
त्रसंक्रमणे परदिनख पूवर्द्धिमित्यवगन्तव्यम् । अयने
प्ययननामके भानोः संक्रमणे दिया जाते सति
यथायोनं तद्दिनार्द्धं तु पुण्यं द्रष्टव्यम् । कर्कटे पूर्वार्द्धं
मकरे उत्तरार्द्धम् । एतच्च मध्यंदिनायगविषयम् ।
उदयास्तमयप्रत्थासन्ने अयने पूर्वोत्तरभागप्राशस्त्यया-
धया कृत्स्नदिवलपुण्यत्वनिर्णवः पूर्वमेवोक्तः ।
अयनव्यतिरिक्तेषु दशसु संक्रमणेषु रात्रिगतेषु यो निर्णयस्तं
सर्वं पुर्युदसितुं तद्वचःशेषः “मुक्त्वा मकरकर्कटायिति
वर्णितः । “यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः
स्मृताः” इत्युक्तेन सामान्ववणनेन रात्रिसंक्रमणेषु राघा-
वेबानुष्ठानं प्रसक्तं तदपोह्य दशसु संक्रान्तिषु दिवानुष्ठानं
विधाय मकरकर्कटयोस्तत्पर्युदासे सति पूर्वप्रसक्तं
रात्रावनुष्ठानमेव पर्य्यवस्यति । एवं सति रात्रौ स्नान-
मभ्युपगच्छतो याज्ञवल्क्यवचनस्यापि कश्चिद्विषयः सम्प-
द्यते । तथा च याज्ञवल्क्यः “राहुदर्शनसंक्रान्तिवि-
वाहात्ययवृद्धिषु । स्नानदानादिकं कार्य्यं निशि काम्य
प्रतेषु च” इति । सुमन्तुरपि “रात्रौ स्नानं न कुर्वीत
दानं चैव विशेषतः । नैमित्तिकं च कुर्वीत स्नानं दानं
च रात्रिषु । यज्ञे विवाहे यात्रायां तथा पुस्तकवा-
चने । दानान्येतानि शस्तानि रात्रौ देवालये तथा ।
ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च । श्रवणे चेति-
हासस्य रात्रौ दानं प्रशस्यते” इति । ननु यथोक्तपर्यु-
दासानुगृहीतैः पुण्यतमत्ववादिदेवलयाज्ञवल्क्यसुमन्तु
वक्षनैर्मकरकर्कटयोर्निश्यनुष्ठानप्रापणं शास्त्रान्तरेण
विरद्वम् । तथा च भविष्योत्तरे “मिथुने कर्कसंक्रान्तिर्यदि
स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्य्यादहनि
पूर्वतः कार्मुकं तु परित्यज्य ऋषं (मकरम्) संक्रमते
रविः । प्रदोषे चार्द्धरात्रे वा स्नानं दानं परऽहनि”
इति । वृद्धगार्ग्वोऽपि “यदास्तमयवेलायां मकरं याति
भास्करः । प्रदोषे चार्द्धरात्रे वा स्नानं दानं परेऽहनि”
इति । “अर्द्धरात्रे तदूर्द्ध्वं वा संक्रान्तौ दक्षिणायने ।
पूर्वसेव दिनं ग्राह्यं यावन्नोदयते रविः” इति ।
भविष्योत्तरवृद्धगार्म्यवचनेषु रात्र्यनुष्ठानप्रतिषेषस्याप्रतीते-
र्दिवसानुष्ठानप्रतिषेधकल्पने पर्युदासागुगृहीतवचनाना-
मानर्थक्यं प्राप्नोति । तस्माच्छास्त्रद्वयेन विकल्पप्राप्तौ
तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था द्रष्टव्या” ।
अयनसंक्रान्विशब्दे च ३४० पृ० रव्यादिग्रहाणां चलसं-
कान्तेः पुण्यकालता दर्शिता ।

पुण्यकीर्त्तन पु० पुण्यं पुण्यजनलं कीर्त्तनं यस्य । १ विष्णौ

“पुण्यश्रवणकीर्त्तमः” विष्णुसं० । २ पुण्यजनसकीर्त्त
नयुक्ते त्रि० ६ त० । ३ पुण्यकथने न० । पुण्यश्रव-
णोऽपि विष्णौ ।

पुण्यकीर्त्ति पु० पुण्या कीर्त्तिर्थस्य । १ पूर्ण्यष्मोके यस्य

कौर्त्तने पुण्यं जायते तस्मिन् । कर्म० । २ पुण्यजनिकायां
कीर्त्तौ च ।

पुण्यकृत् त्रि० पुण्यं कृतवान् कृ--भूते क्विप् “सुकर्मपाप-

मन्त्रपुण्येषु कृञः” पा० त्रिविधः नियमः क्किवेवेति
नियमात् कर्म कृतवानित्र्यत्राऽण् न । कृञ एवेति
नियमान्मन्त्रमधीतवान् मन्त्राध्यायः अत्र न क्विप् ।
भूत एवेति नियमात् मन्त्रं करोति करिष्यति येति
विवक्षायान्न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्न-
प्युपपदे क्विप् । शास्त्रकृत् भाष्यकृत्” सि० कौ० । धर्मं
कृतवति ।

पुण्यक्षेत्र न० पुण्यस्य क्षेत्रम् । पुण्यभूमौ आर्य्यावर्त्ते हला०

पुण्यगन्ध पुण्यः सुन्दरः गन्धो यस्य । चम्पके त्रिका० ।

पुण्यगन्धि त्रि० पुण्यः शुभावहः गन्धोलेशोऽस्य इत्समा० ।

शुभावहलेशयुक्ते भा० उ० १८२ अ० ।

पुण्यजन पुंस्त्री० पुण्यः विरुद्धलक्षणया पापी जनः कर्म० ।

१ राक्षसे अमरः । २ यक्षे मेदि० स्त्रियां जातित्पात् ङीष् ।
३ सज्जने पु० मेदि० ४ दशसु प्राश्चेतसेषु पुत्रेषु “दश प्रा-
चेतसाः पुत्राः सन्तः पुण्यजनाः स्मृताः” भा० आ० ४५ अ० ।

पुण्यजनेश्वर पु० ६ त० । कुवेरे अमरः ।

पुण्यजित पु० पुण्येन जितः आयत्तीकृतः । चन्द्रलोकादौ

“एवममुत्र पुण्यजितो लोकः क्षीयते” श्रुतिः ।

पुण्यतृण न० नित्यकर्म० । श्वेतकुशे राजनि० ।

पुण्यदर्शन पुंस्त्री पुण्यं दर्शनमस्य । १ चाषखगे राजनि० ।

स्त्रियां जातित्वात् ङीष् । यस्य दर्शने पुण्यं भवति
तस्मिन् २ देवप्रतिमादौ त्रि० ।

पुण्यनामन् पु० १ कुमारानुचरभेदे भा० श० ४६ अ० । २ पुण्य-

साधननामके त्रि० स्त्रियां वा ङीप् ।

पुण्यफल पु० पुण्यानि शुभानि फलान्यस्य । १ लक्ष्म्यावासे-

वनभेदे शब्दमा० कर्म० । २ पुण्यरूपे फले न० मनुः ३९ । ५

पुण्यभाज् त्रि० पुण्यं भजते भज--ण्विल् उप० स० । पुण्ययुक्ते

पुण्यभूमि स्त्री पुण्यस्य पुण्योत्पादनार्था भूमिः । आर्या-

वर्त्तदेशे अमरः । “आ समुद्रात्तु वै पूर्वादा समुद्रात्तु
पश्चिमात । तयोरेवान्तरं गिर्योराय्यविर्त्तं विदुर्बुधाः”
मनुना तरु सीमोक्ता । (तयोर्विन्ध्यहिमाचलयोः) ।
पुण्यभूप्रभृतयोऽप्यत्र ।
पृष्ठ ४३५६

पुण्यरात्र पु० पुण्या रात्रिः अच् समा० रात्रान्तत्वात् पुंस्त्वम् ।

पुण्यायां रात्रौ ।

पुण्यलोक पु० पुण्यप्राप्योलोकः शा० त० ।

१ पुण्येनप्राप्ये चन्द्रलोकादौ कर्म० । २ धर्मिष्ठजने च ।

पुण्यवत् त्रि० पुण्य + भूमार्थे मतुप् मस्य वः । बहुपुण्ययुक्ते

अमरः । स्त्रियां ङीप् ।

पुण्यशकुन न० पुण्यसूचकं शकुनम् । १ शुभसूचके शकुने

साध्यतया तदस्यास्ति अच् । २ तत्साधने त्रि० “मयूराः
पुण्यशकुनाः हंससारसचातकाः” भा० उ० १४२ अ० ।

पुण्यशील त्रि० पुण्यं शीलयति शील--अण् उप० स० ।

नियतपुण्यानुष्ठायिनि ।

पुण्यश्लोक त्रि० पुण्यः पुण्यदायकः श्लोको यशश्चरित्रं वा

यस्य । “पुण्यश्लोको नलो राजा पुण्यश्लोको युधि-
ष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्द्दनः”
इत्युक्तेषु १ नलादिषु । २ पुण्यचरितयुक्तमात्रे च ३ द्रौ-
पद्यां स्त्री शब्दमा० ४ वैदेह्यां स्त्री ।

पुण्यसम अव्य० पुण्यं समं यत्र तिष्ठद्गुप्र० अव्ययी० तुल्यपुण्ये

पुण्यसहम न० नील० ता० उक्ते सहमभेदे तदानयनप्रका-

रस्तत्रोक्तो यथा “सूर्योनचन्द्रान्वितमह्नि लग्नं रवीन्दु-
युक्तं निशि पुण्यसंज्ञम् । शोध्यर्क्षशुद्ध्याश्रयभान्तराले
लग्नं न चेत् सैकभमेतदुक्तम्” । “यत्राव्दे पुण्यसहमे
शुभं सोऽव्दः शुभावहः” । अनिष्टेऽस्मिन् शुभं नेति
पुण्यमादौ विचारयेत्” ।

पुण्यस्थान न० पुण्यनिमित्तं स्थानम् । १ पुण्योत्पादनसाधने

स्थानभेदे २ लग्नावधिके नवमस्थाने च ज्यो० ।

पुण्या स्त्री पु--डुण्य । १ तुलस्यां शब्दमा० । २ पुण्यजनकस्त्रीमात्रे च ।

पुण्यात्मन् त्रि० पुण्य आत्मा यस्य । पुण्यस्वभावे तेषां

परलोकगतिप्रकारः पद्मपु० क्रिया० उक्तो यथा
“सुप्रज्ञोवाच शृणु विप्र! प्रवक्ष्यामि यत्त्वया श्रोतुमि-
ष्यते । पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम् ।
आदौ व्रवीमि पन्यानं नृणां पुण्यवतामहम् । शृणुष्व
द्विजशार्दूल! शृण्वतां प्रीतिवर्द्धनम् । प्रस्तरैरिष्टकैर्बद्धो
दिव्यवस्नैः समावृतः । भाति पुण्यात्मनां पन्थाः
सर्वोपद्रपवर्जितः । क्वचिद्गन्धर्वकन्याभिर्गीयते गानमुत्त
मम् । क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते । क्वचिच्च
वीणास्तणनं नानावाद्यं मनोहरभ् । क्वचित् कुसुम-
वृष्टिश्च क्वचिद्वायुः सुशीतलः । कचित् क्वचिद्दीर्घिकाश्च
फुल्लषद्मसुशोभिताः । क्वचित्पुण्याः शीततोयाः कुत्र-
चित् भक्तशालिकाः । क्वचिद्देवाश्च गन्धर्वाः पठन्तस्तवमु-
त्तमम् । सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः ।
समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः । पुण्यात्मानो
द्विजश्रेष्ठ! सुखमृत्युमवाप्य च । केचित्तुरङ्गमारूढा
नानालङ्कारभुषिताः । उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृत
मस्तकाः । केचिद्यान्ति गजारूढ़ा रथारूढाश्च केचन ।
यानारूढ़ा जनाः केचित् सुखेन यममन्दिरम् । केचिद्दे-
वाङ्गनाहस्तन्यस्तचामरवायुभिः । गच्छन्ति वीजिता
मर्त्याः स्तूयमानाः सुरर्षिभिः । केचिद्दिव्याम्बरधराः
सुचन्दनविभूषिताः । भुञ्जतो यान्ति ताम्बूलं पुण्या-
त्मानो यमालयम् । निजगात्रत्विषा केचिज्वालयन्तो
दिशो दश । व्रजन्ति शमनागारं चलद्गृहनिवासिनः ।
केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः सुधापानं
प्रकुर्वन्तः पथि गच्छन्ति केचन । केचिद्दुग्धं पिबन्तश्च
केचिदिक्षुरसं तथा । केचित्तक्रं पिवन्तश्च गच्छन्ति
यममन्दिरम् । केचिद्दधीनि खादन्तः केचिन्नानाफलानि
च । केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै । ताना
गतांस्ततो दृष्ट्वा नरान् धर्मपरायणान् । भास्करिः प्रीति
मासाद्य स्वयं नारायणो भवेत् । चतुर्बाहुः श्यामवर्णः
प्रफुल्लकमलेक्षणः । शङ्खचक्रगदापद्मधारी गरुडवाह-
नः । स्वर्णयज्ञोपवीती च स्मेरचारुतराननः ।
किरीटी कुण्डली चैव वनमालाविभूषित । चित्रगुप्तो
महाप्राज्ञश्चण्डाद्या यमकिङ्कराः । सर्वे नारायणाकारा
वभूवुर्मधुरोक्तयः । ततः स्वयं धर्मराजस्तान् सर्वान्
मनुजोत्तमान् । परमां प्रीतिमासाद्य सित्रवत् पूजयेद्-
द्विज! । दिव्यैर्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः । यम उवाच
“यूयं सर्वे महात्मनो नरकक्लेशभीरवः । निजपुण्य
प्रभावेन गम्यतां परमं पदम् । संसारे जन्म संप्राप्य
पुण्यं यः कुरुते नरः । स मे पिता स मे भ्राता स मे
बन्धुः स मे सुहृत् । इत्युक्ता धर्मराजेन ते सर्वे द्विज-
सत्तम! । दिव्यं रथं समारुह्य नारायणपुरं ययुः” ।

पुण्याह न० पुण्यमहः टच् समा० अहान्तत्वेऽपि पुण्य-

सुदिनाभ्यामहः” अमरोक्तेः क्लीवता । पुण्यदिने

पुण्याहवाचन न० ६ त० । पुण्यदिनस्य विप्रद्वारा वाचने

तत्प्रकारः “पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।
एतदेव निरोऽङ्कारं कुर्य्यात् क्षत्रियवैश्ययोः । सोङ्गारं
पृष्ठ ४३५७
ब्राह्मणे व्रूयात् निरोङ्कारं महीपतौ । उपांशु च
तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत्” उद्वा० त० यमोक्तः ।

पुण्योदका स्त्री पुण्यजनकं स्नानदानावुदकं यस्याः ।

नदीभेदे भा० अनु० १३० अ० ।

पुत् न० “निपरणाद्वा पुत्” निरु० पृ--बा० डुति पृष्० । नरकभेदे पुन्नामन्शब्दे तद्धेतुर्दृश्यः ।

पुत्त गतौ सौ० भ्वा० पर० सक० सेट् । पुत्तति अपुत्तीत् पुपुत्त ।

पुत्तलक पु० पुत्त--वा० ल स्वार्थे क । पत्रादिनिर्मिते शवादि

प्रतिमूर्त्तिभेदे पर्णनरशब्दे दृश्यम् शुद्धि० त० ।

पुत्तली स्त्री पुत्त--ल गौरा० ङीष् । वस्त्रपत्रमृदादि-

निर्मिते (पुँतुल) ख्याते पदार्थे “अमावास्यां समासाद्य
मध्यरात्रे बिचक्षणः । पुत्तलीं मृण्मयीं कृत्वा दीपा-
दिभिरलङ्कृताम्” उत्तरकामाख्यातन्त्रम् । स्वार्थे क
अतैत्त्वम् । पुत्तालका तत्रार्थे स्त्री ।

पुत्तिका स्त्री पुत् इति शब्दं तनोति तन--ड स्वार्थे क

ह्रस्वः अत इत्त्वम् । क्षुद्रमक्षिकायाम् अमरः ।

पुत्र(त्त्र) पु० पू--क्त्र ह्रखश्च पुतो नरकभेदात् त्रायते त्रै--क

वा । १ स्वजन्यपुरुषे २ स्वजन्यायां स्त्रियां स्त्री ङीष् ।
निरुक्ते तु २ ११ अन्या व्युत्पत्तिरुक्ता “पुत्र पुरु त्रायते
निपरणाद्वा पुत् नरकं तस्मात् त्रायते वा” पृषो० ।
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात्
पुत्र इति पोक्तः” मनुः । तेनास्य एकतकारता द्वितका-
रता च । तस्यापत्यं विदा० अञ् । पात्र तदपत्ये पुंस्त्री०
हरितादि० यूनि फक् । पौत्रायण पुत्रस्य यून्थपत्ये पुंस्त्री०
राजदन्ता० पतिपशुशब्दाभ्यां समासे पतिपशुशब्दयोः
परनि० । पत्युःपुत्रः पुत्रपतिः पशोः पुत्रः पुत्रपशुः । स च
गौणमुख्य भेदेन द्वादशविधः द्वादशपुत्रशब्दे १८०१ पृ० दृश्यम्
अन्यथापि ते चतुर्विधाः यथा “ऋचसम्बन्धिनः केचित्
केचिन्न्यासापहारकाः । रिपवश्च प्रियाश्चेति स्वकर्मवशव-
र्त्तिनः । मेदैश्चतुर्भिर्जायन्ते पुत्रा मित्राः स्त्रियस्तथा ।
भार्या पिता च माता च भृत्याः स्वजनबान्धवाः । स्वेन
स्वेन हि जायन्ते सम्बन्धेत महीतले । न्यासापहरणं
पूर्वं यस्य यस्य कृतं भुवि । न्यासस्वामी भवेत् पुत्रो
गुणवान् रूपवान् भूवि । येन चापहृतो न्यासस्तस्य गेहे न
संशयः । न्यासापहरणाद्दुःखं स दत्त्वा दारुणं गतः ।
न्यासस्वामी स पुत्रोऽभून्न्यासापहारकस्य च । गुणवान्
रूपवाश्चैव सर्वलक्षणसयुतः । मक्तिञ्च दर्शयेत्तस्य पुत्रो
भूत्वा दिने दिने । प्रियवाक्यधरो वापि वहुस्नेहं प्रदर्श-
येत् । स्वीयं द्रव्यं समुद्राद्यं प्रीतिमुत्पाद्य चातुलाम ।
भुक्त्वा तु पोषणात्तेन तदादाय पुनर्व्रजेत् । यथा तेन
प्रदत्तं तन्न्यासापहरणात् पुरा । दुःखमेवं महत् कृत्वा
दारुणं प्राणनाशनम् । तादृशं तस्य दद्यात् स पुत्रो
भूत्वा महागुणैः । अल्पायुषस्तथा भूत्वा मरणं यान्ति
ते तथा । दुःखं दत्त्वा प्रयान्त्येवं प्रकृत्यैवं पुनः पुनः ।
यदाह पुत्र पुत्रेति प्रलापं हि करोति सः । तदा हास्यं
करोत्येष कः स पुत्रो हि कस्य च । अनेनापि हृतो
न्यासी मदीयः परिचारिणा । द्रव्यापहारोऽपि पिता
पूर्वमद्यैव तस्य च । पिशाचत्वं मया दत्तमद्यैव हि
दुरात्मनः । द्रव्यापहरणेनापि मम प्राणा गताः किल ।
दुःखेन महता चैव यथाहं पीडितः पुरा । तथा दुःखं
प्रदत्त्वाहं द्रव्यं मुद्राड्यमुत्तमम् । भोगेन सर्वमादाय
चिराद्विश्वास्य सौम्यवत् । गतोऽस्मि स्वगृहञ्चाद्य कस्याहं
सुत ईदृशः । न चैषोऽपि पिता पूर्बमद्यैव न च कस्य-
चित् । पिशाचत्वं मया दत्तमद्यैव च दुरात्मनः ।
एवमुक्त्वा प्रयात्येव तं प्रहस्य पुनः पुनः । प्रयात्यनेन
मार्गेण दुःखं दत्त्वा सुदारुणम् । एवं न्यासस्य सम्बन्धात्
पुत्राः केचित् भवन्ति वै । संसारे दुःखबहुला दृश्यन्ते
यत्र तत्र हि १ । ऋणसम्बन्धिनः पुत्रान् प्रवक्ष्यामि
तवाग्रतः । ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ।
अतस्तस्य सुतो भूत्वा म्राता वाथ पिता प्रियः । मित्र-
रूपेण वर्त्तेत अन्तर्दुष्टः सदैव सः । गुणं नैव प्रपश्येत
स क्रूरो निष्ठुराकृतिः । जल्पते निष्ठुरं वाक्यं सदैव
स्वजनेषु च । नित्यमिष्टं समश्नाति भोगान् भुञ्जीत
नित्यशः । द्यूतकर्मरतो नित्यं चौरकर्मणि नित्यशः ।
गृहाद्द्रव्यं बलाद्धर्त्ता वार्यमाणः प्रकुप्यति । पितरं
मातरञ्चैव कुत्सते च दिने दिने । द्रावकस्त्रासकञ्चैव वहु
निष्ठुरजल्पकः । वञ्चयित्वैव मुद्राञ्च हृत्वा सुखेन
तिष्ठति । जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः ।
पुनर्विवाहसंयोगान्नानाभेदैरनेकधा । एवं संक्षीयते द्रव्यं
नैवमेतद्ददात्यपि । गृहक्षेत्रादिकं सर्वं ममैव हि न
संशयः । पितरं मातरञ्चैव वदत्येवं दिने दिने ।
सुदण्डैर्मूषलैश्चैव कषाघातैस्तु दारुणैः । मृते तु तस्मिन्
पितरि तथा मातरि निष्ठुरम् । निःस्नेहो निर्घृणश्चैव
जायते नात्र संशयः । एवांविधास्ततः पुत्रा भवन्ति च
महीतले २ । रिपुपुत्रं प्रवक्ष्यामि तवाग्रं द्विजपुङ्गव! ।
बाल्ये वयसि सम्प्राप्ते रिपुवद्वर्त्तते सदा । पितरं मातर-
ञ्चैव क्रीड़मानो हि ताड़येत् । ताड़यित्वा प्रयात्येवं
पृष्ठ ४३५८
प्रहस्यैव पुनःपुनः । पुनरायासितं तत्र पितरं मातरं
पुनः । सक्रोघो वर्त्तते नित्यं नैरकर्मणि सर्वदा । पितरं
मारयित्वा तु मातरञ्च पुनःपुनः । प्रयात्येवं स दुष्टात्मा
पूर्णवैरामुभावतः ३ । अयातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्
प्रियम् । जातमात्रः प्रियं कुर्य्याद्गाल्ये गमनक्रीड़नैः ।
वयः प्राप्य प्रियं कुर्य्यान्नातापित्रोरनन्तरम् । भक्त्या
सन्तोषयेत् नित्यं तावुभौ परिपालयेत् । स्नेहेन वचसा
चैष प्रियसम्भाषणेग च । मृतौ गुरू समाज्ञाय स्नेहेन-
रुदते पुनः । श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां
क्रियाम् । करोत्येवं सुदुःखार्त्तस्तेभ्यो यात्रां प्रय-
च्छति । ऋणत्रयान्वितः स्नेहान्निर्यापयति निश्चितः ।
यस्माल्लभ्यं भवेत् कान्तं प्रयच्छति न संशयः । पुत्रो
भूत्वा महाप्राज्ञ अनेन विधिना किल ४ । उदासीनं प्रव-
क्ष्यामि तवाग्रे द्विज । साम्प्रतम् । उदासीनेन मावेन स
दैव परिवर्त्तते । ददाति नैव गृह्णाति न क्रुध्यनि न
तुष्यति । नैवोपयाति संत्यज्य उदासीनो द्विजोत्तम! ।
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी । यथा पुत्रा-
स्तमा मार्य्या पिता माताथ बान्धवाः । भृत्याश्चान्ये
समाख्याताः पशवस्तुरगास्तथा । गजामहिष्यो दास्यश्च
ऋणसम्बन्धिनस्त्वमी” पाद्मे भूमिख० ११ । १२ ।
तत्रैव १८ । २० अ० सुपुत्रलक्षणं यथा
“पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो
यस्यात्मा सत्यधर्मरतः सदा । बुद्धिमान् ज्ञानसम्पन्नस्तं-
पस्वी वाग्विदांवरः । सर्वकर्मसु सन् धीरो येदाध्ययन
तत्परः । सर्वशास्त्रप्रवक्ता च देवब्राह्मणपूजकः । याजकः
सर्वयज्ञानां दाता त्यागी प्रियंवदः । विष्णुध्यानपरो
नित्यं शान्तो दान्तः सुहृत् पियः । पितृमातृपरो निर्त्य
सर्वस्वजनवत्सलः । कुलख तारको विद्वान् कुलस्य
परिपोषकः । एवं गुणैः सुसंयुक्तः सुपुत्रः सुखदायकः” ।
वैष्णवपुत्रस्य पूर्वपुरुषत्रातृत्वं यथा “वैष्णवो यदि पुत्नः
स्यात् त्रायते हि स पूर्वजान् । पितॄनधस्तनान् वंशा-
स्तारयन्ति च पावनाः” कुपुत्रजनने पितृणां नरकगमनं
यथा “तथा यदि कुपुत्रः स्यात्तेन मज्जन्ति पूर्वजाः ।
सुघोरे नरके दीनाः शपन्ति च सहुर्मुहुः । यथा जले
कुप्लवेन तरन्मज्जति मूढ़धीः । तथा पिता कुपुत्रेण
तमस्यन्थे निमज्जति । जातमात्रे कुले जन्तो संशेरते
पितामहा । किमेषोऽधो नयेदस्यानूर्णं वा वैष्णवो
भवन्” । ३ लन्नावपिके सञ्चमस्थाते नीस० ता० वर्षक्षा-
लीने ४ सहमभेदे च । पुत्रसहवशब्दे दृश्यम् ।

पुत्रक पु० पुत्त्र + अनुकम्बायां संज्ञायां वा कन् स्वार्थे क

वा । १ अनुकम्पितपुत्रे २ पुत्रमात्रे च अष्टापदे ३ शरभे
पशुभेदे पुंस्त्री० । ४ धूर्त्ते ५ शैलभेदे ६ वृक्षभेदे च मेदि०
७ पतङ्गे ८ अनुकम्प्यजने च शब्दरत्ना० ।

पुत्रकन्दा स्त्री पुत्र इव स्निग्धत्वात् कन्दोऽस्याः । लक्ष्म-

णाकन्दायां राजनि० ।

पुत्रका स्त्री पुत्र इव कायति कै--क । औरसतुल्याया पुत्रि-

कायां शब्दरत्ना० ।

पुत्रकाम त्रि० पुत्रं कामयते कामि--अच् उप० स० । पुत्राभिलाषयुक्त ।

पुत्रकाम्या स्त्री आत्मनः पुत्त्रमिच्छति पुत्र + काम्यच्--भावे

अ । आत्मनः पुत्रेच्छायाम् भट्टिः ३ । ४२

पुत्रकृथ पु० कृ + बा० भावे थक् ६ त० । पुत्रस्योत्पादने ऋ० ५ । ६१ । ३ ।

पुत्रघ्नी स्त्री पुत्रं हन्ति हन--टक् । सुश्रुतीक्ते योनिरोगभेदे

“स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्ववात्” ।

पुत्र(त्त्र)जग्धी स्त्री पुत्रो जग्धोयया ङीष् । “वा

हतजग्धयोः” वार्त्ति० तकारस्य वा द्वित्वम् । पुत्रभक्षणकर्त्त्यां
स्त्रियां तथा पुत्र(त्त्र)हतीशब्देऽपि वा तस्य द्वित्वं ङीप्
च । सा च पुत्रहन्त्यां स्त्रियां स्त्री ।

पुत्रजीव पु० पुत्त्रं गर्भं जीवयति जीव--अण् उप० स० ।

(जिँयापुता) वृक्षे “पुत्त्रजीवो हिमो वृष्यः श्लेष्मदो
गर्भजीवनः । चक्षुष्यः पित्तशमनः दाहतृष्णानिवा-
रकः” राजनि० “पुत्त्रजीवो गुरुर्वातकारी वृक्षो मतो
बुधैः । सृष्टमूत्रमलः स्वादुः पटुः कटुरपि स्मृतः”
भावप्र० ।

पुत्रञ्जीवक पु० पुत्रं गर्भं जोवयति जीव + बा० ण्वुल् । पुत्रजीववृक्षे रत्नमा० ।

पुत्रदा स्त्री पुत्रं गर्भं ददाति सेवनात् दा--क । १ बन्ध्या-

कर्मट्यां २ लक्ष्मणाकन्दे च राजनि० गर्भधारके त्रि० ।

पुत्रदात्री स्त्री पुत्त्रं ददाति दा--तृच् ङीप् । माकवे प्रसिद्ध

लताभेदे “पुत्रदात्री वातकफकटूखनाशिनी मता ।
सुरमिः सर्वदा पथ्या बन्ध्यादोषविनाशिनी” राजनि० ।

पुत्रपौत्र न० गवाश्वादि० समा० द्व० । पुत्रपौत्रयोः समाहारे

तदनुभवति ख । पुत्त्रपौत्त्रीण पुत्रपौत्रपर्य्यन्तगामिनि
भट्टिः ५।१५ ।

पुत्रप्रदा स्त्री पुत्त्रं प्रददाति प्र + दा--क ।

१ क्षविकायां क्षुपभेदे राजनि० २ पुत्रदातृमात्रे त्रि० ।

पुत्रप्रिय पु० ६ त० । अगभेदे भा० व० १०८ अ० ।

पुत्रभद्रा स्त्री पुत्रस्य भद्रं यस्याः ५ ब० । वृहज्जीवन्त्याम्

लतायां राजनि० ।
पृष्ठ ४३५९

पुत्रभाव पु० पुत्रस्य भावः । १ पुत्रत्वे ज्योतिषोक्ते २ पञ्चमे भावे

द्वादशभावशब्दे ३८०२ पृ० दृश्यम् । तत्र ग्रहादि-
स्थित्यादिफलादि जातकपद्धतातुक्त यथा
“शुभखगवसतिः सुतालयश्चेच्छुभसहितः शुभवीक्षितोऽपि
वा स्यात् । कथयति शुभसन्ततिं नराणां स च
विपरीतफलः खलस्य योगात् । चन्द्राद्विलग्नादपि पुत्रभावे
वर्गी यदैकोऽपि च गीष्पतेः स्यात् । तदा वदेदौरसमेव
पुत्रं बलावलोकस्य हि तारतम्यात् । तनौ धने वा
सहजे विलग्ननाथे सुतः स्यात् प्रथमं चतुर्थे । पुत्री भवेत्त-
त्परतश्च पुत्रात् द्विकन्यकानां जननप्रदः स्यात् । चन्द्रभौम-
भृगवोद्विदेहगा आदिमे वयसि सन्ततिप्रदाः । ते
पुनर्धनुषि नान्तिमे तथा प्राचि सन्ततिकरा मता विदाम् ।
सन्तानभावे ग्रहदृष्टियोगो नवांशयोगोऽप्यथ वाङ्कयोगः ।
यावन्मितः स्यात् खलु तत्प्रसंख्या स्यात् सन्ततिस्तत्प-
नवांशतो वा । अपत्यसंख्या सुतभे नवांशाद्वाच्या द्विनिघ्ना
शुमदृष्टियोगात् । शुभांशतो जीववती च कष्टा पापां-
शतः पापखगप्रदृष्टेः । कलिवित्क्रूरकवयः कर्माम्बुद्वि-
कलत्रगाः । क्रमात् कुर्वन्ति मनुजं तोककौतुकवर्जितम् ।
कविकलानिघिवर्गयुते सुते कविकलानिघियुक्तनिरी-
क्षिते । समभवर्गगते खलु कन्यका विषमभे तु सुतान्
प्रदिशन्ति हि । दासीभवान्यपत्यानि सितांशे सुतभा-
वगे । सितदृष्टे च केचित्तु चन्द्रादप्येवमूचिरे ।
शनिगणाः शनिभं सुतभे यदा शशिसुतेन दृशा प्रविलोकितम् ।
गुरुकुजार्कदृशा न युतं तदा प्रतनुते तनयं निजभूमिजम् ।
सुतमं शनिभं चेत्स्याच्छनियुक् शनिनेक्षितम् । दत्तात्म-
जाप्तिकृद्बोध्यं तद्वच्चेत् क्रीतपुत्रदम । सन्तानभावे
कुजसप्तमांशे मन्दान्वितेऽन्यग्रहदृष्टिहीने । पुत्रो मवेत् कृत्रि-
मकोऽथ कुण्डः पापैर्युते पापगृहे सुतर्क्षे । चन्द्रे
कुजांशे सुतगे प्रदृष्टे मन्देन नान्यैः खलुग्ढ़जातः । शन्यं-
शगे सूर्य्यनिरीक्षते च कुजे सुतस्थे च सुतोऽपविद्धः ।
शनिवर्गगते चन्द्रे शनियुक्ते च पञ्चमे । प्रदृष्टे रविशु-
क्राभ्यां भवेत् पौनर्भवः सुतः । रविचन्द्रमसोर्वर्गः मुतभे
च तयोर्युतिः । शुक्रेण केवलं दृष्टे सहोदः कथितः
सुतः । सुतालये भूसुतसंस्थितिश्चेत् संजातसंजातसुत
क्षतिः स्यात् । यदा न दृष्टिर्गुरुदैत्यगुर्वोर्दृष्ट्या तयोः
स्यात् प्रथमोत्थनाशः । सन्तानभावे नवमांशका यः पापैः
प्रदृष्टः खलु यन्मितेः स्यात् । गर्भा विनश्यन्ति हि
तत्प्रमाणा यदा न दृष्टिः शुभखेचराणाम् । काव्ये कुजे
नीचरिपोर्नवांशे पराजिते वापि मृतप्रजः स्यात् । स्त्री
स्वेटभांशे तु सुताप्रजः स्यादन्यांशकस्थे पुमपत्यभाक् ना ।
पापैः सुतस्थानगतैर्धनैः स्वजनैः सुखैर्ना रहितः कुजे तु ।
वैकृत्यभाग् व्याधियुतः शनौ तु शुभग्रहैः पुत्रधनैः
प्रपूर्णः” । वर्षलग्नतः पुत्रभावफलं नी० ता० उक्तं यथा
“पुत्रायगो वर्षपतिर्गुरुश्चेत् सूर्य्यारसौम्योशनसोऽथ
चेत्थम् । सत्पुत्रसौख्याय खलार्द्दितास्ते दुःखप्रदाः
पुत्रत एव चिन्त्याः । पुत्रे सुतस्य सहमे सबले सुताप्तिः
सौम्येक्षितेऽप्यतिसुखं यदि तत्र वर्षे । सौम्येक्षिते
शुभगृहे सकुजो बुधश्चेत् पुत्रायगः सुतसुखं विबले
सुतार्त्तिः । जीवो जन्मनि यद्राशावव्देऽत्र सुतगोबली ।
पुत्रसौख्याय भौमो ज्ञो वर्षेशोऽत्र सुताप्तिदः ।
यत्रेज्यो जनुषि गृहे विलग्नमेतत् पुत्राप्त्यै बुधसित-
योरपीत्थमूह्यम् । यद्राशौ जनुषि शनिः कुजश्च सोऽव्दे
पुत्रार्त्तिं तनुसुतगः करोति नूनम् । पुत्रे पुण्यस्य
सहमं पुत्राप्त्यौ शुभदृष्टियुक् । लग्नपुत्रेश्वरौ पुत्रे पुत्रदौ
वालनौ यदि । चन्द्रो जीवोऽथ वा शुक्रः स्वोच्चगः
सुतदः सुते । वक्री भौमः सुतस्थश्चेदुत्पन्नसुतनाशनः ।
सुताधिपो जन्मनि भार्गवोऽव्दे पुत्रे विढग्नाधिपतीत्थ-
शालः । पुत्रप्रदो मन्दगृहस्थपुत्रे पापाधिकारीक्षित
आत्मजार्त्तिः । यद्राशिगोग्रहः सूतौ स राशिस्तत्पदा
भिघः । बली जन्मोत्थसौख्याय वर्षे तद्दुःखदोऽन्यथा”

पुत्रवल त्रि० पुत्रोऽस्त्यस्य “अन्वत्रापि दृश्यते” वार्त्ति०

वलच् । पुत्त्रयुक्ते पक्षे मतुप् मस्य वः । पुत्रवत् तथार्थे
त्रि० स्त्रियां ङीप् ।

पुत्रशृङ्गी स्त्री पुत्रं पवित्रं शृङ्घमिव पुष्पमस्याः ङीप् ।

अजशृङ्ग्यां राजनि० । इयं सुश्रुते श्यामादिगणे पठिता ।

पुत्रश्रेणी स्त्री पुत्रा पवित्रा श्रेणिरत्र ङीप् । मूपिककर्ण्यां

रत्नमाला ।

पुत्रसङ्करिन् पु० पुत्त्रे पुत्त्रोत्पादने सङ्करी । भिन्नवर्णायां

स्त्रियां पुत्रोत्पादनेन वर्णसङ्करकारके भा० क० ४४ अ० ।

पुत्रसहम न० नील० ता० उक्ते सहमभेदे । तदानयनञ्च तत्र

दर्शितं यथा “सुतोऽहर्निशमिन्दुमीज्यात्” । स्फुटजीवा-
दिन्दुं त्यक्त्वा दिवारात्रौ लग्नयीगे पुत्रसहम भवति
तत्र च पुण्यसहमवत् सैकतादि ज्ञेयम् ।

पुत्रसू स्त्री पुत्रं सूते सू--क्विप् । पुत्रप्रसवकर्त्त्र्याम् ।

पुत्राचार्य्य पु० पुत्र आचार्य्योऽध्यापको यस्व । पुत्रतोध्या-

यिनि । मनुः ३ । ६६२
पृष्ठ ४३६०

पुत्रा(त्त्रा)दिन् पु० पुत्रमत्ति अद--णिनि आक्रोशे गम्ये

तकारस्य वा द्वित्वम् । (वेटाखेक) पुत्रभक्षकत्वेन आक्रु-
श्यमाने १ पुरुषे २ तथाभूतायां स्त्रियां स्त्री ङीप् ।

पुत्रान्नद पु० पुत्रस्य पुत्रोपहृतमन्नमत्ति अद--अण् उप० स० ।

कुटीचके सन्न्यासिमेदे त्रिका० कुठीचकशब्दे दृश्यम् ।

पुत्रिक त्रि० पुत्रोऽस्त्यस्य ठन् । पुत्रयुक्ते । ततः पुरोहिता०

भावे यक् । पौत्रिक्य तद्युक्तत्वे न० ।

पुत्रिका स्त्री पुत्री + स्वार्थे क । १ कन्यायाम् शब्दर० । २ पुत्तल्यां

३ यावकतूले च मेदि० । अपुत्रेण समयभेदेन ४ कृतायां
सुतायां स्त्री । स च समयः तद्विभागादिश्च मनुनोक्तो
यथा “अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम् । अनेन तु
विधानेन पुरा चक्रेऽथ पत्रिकाः । विवृद्ध्यर्थं स्वर्वशस्य
स्वयं दक्षः प्रजापतिः । ददौ च दश धर्माय, कश्यपाय
त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंश-
तिम् । यथैवात्मा तथा पुत्र पुत्रेण दुहिता समा ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्या धनं हरेत्” “दोहित्रो
ह्यखिल रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद्द्वौ
पिण्डौ पित्रे मातामहाय च । पौत्रदौहित्रयोर्लोके
न विशेषोऽस्ति धर्म्तः । तयोर्हि मातापितरो सम्भूतौ
तस्य देहतः । पुत्रिकायां कृतायान्तु यदि पुत्रोऽनुजा-
यत । समस्तत्र विभागः स्याज्ज्यंष्ठता नास्ति हि
स्त्रियाः” “मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयन्तु पितुस्तस्यास्तृतीयं तत्पितुःपितुः” । अधिकं
पुत्रिकापुत्रशब्दे दृश्यम् ।

पुत्रिकापुत्र पु० पुत्रिकैव पुत्रः ६ त० वा । १ पुत्रिकारूपपुत्रे

२ पुत्रिकायाः पुत्रे च यथाह वशिष्ठः “अभ्रातृकां प्रदास्यामि
तुभ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे
पुत्रो भवेदिति” । “अथ वा पुत्रिकैव सुतः पुत्रिका-
सुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वान्मात्रबय-
वानां वाहुल्याच्च यथाह वशिष्ठः “द्वितीयः पुत्रिकैवेति ।
द्वितीयः पुत्रः कन्यैवेत्यर्थः इति, मिताक्षरा । अत्र
बिशेषो दायभागोक्तो यथा “तत्र पुत्रिकौरसयोस्तुल्यांशित्वं
न पुनः पुत्रिकाया ज्येष्ठत्वेन विंशोद्धारार्हता तदाह
मनुः “पुत्रिकायां कृतायान्तु” (इत्यादि अनुपदमुक्तम्)
खतो ज्येष्ठपुत्रकार्यकरणात् स्वपुत्रद्वारेण पुत्रिकायाः
पिण्डदातृत्वात् । तदाह मनुः “अपुत्रोऽनेन विधिना”
(इत्यादि उक्तम्) । न च पुत्रिकायामेव प्रथमं पुत्रे जाते
तदनन्तरमौरसपुत्रोत्पत्तौ पुत्रिकापुत्रस्य ज्येष्ठाशता
भवेदिति वाच्यं तस्य पौत्रत्वात् तदाह मनुः “अकृता वा
कृता वापि यं विन्देत् सदृशात् सुतम् । पौत्री माता-
महस्तेन दद्यात् पिण्डं हरेद्धनम्” । पुत्रिका हि पुत्र-
स्तस्याः पुत्रः पौत्र एव भवति तद्वांश्च पौत्री भवति न
च ज्येष्ठत्वेन पौत्रस्यांशातिरेकः श्रुतोऽस्ति” । यत्तु
वशिष्ठवचनम् “अभ्रातृकां प्रदास्यामि” (इत्यादि उक्तम्) ।
पुत्रिकापुत्रस्यैव पुत्रत्वं वदति तेन पुत्रिकायास्तत्पुत्त्रस्य
च पुत्त्रत्वं तन्न मनुविरोधात् पिण्डदानमात्रयोगात्
पुत्त्रत्वमस्य गौणं तद्द्वारेणैव पुत्रिकायाः पिण्डदातृ-
त्वात् एकस्य स्वतोऽन्यस्य तद्योगात् । पुत्रिकौरसयोस्तु
सवर्णत्वे सति पूर्वोक्तविभागो बोद्धव्यः असवर्णत्वे
तयोरसवर्णौरसपुत्त्रवदेव विभागः पुत्रिकौरसयोः समान-
त्वात् । यदि च कृतापि पुत्त्रमनुत्पाद्यैव विधवा भूता
बन्ध्यात्वेनवाऽवधृता तदा तस्याः पितृधनेऽनधिकारः
स्वधाकरपुत्त्रार्थं पुत्रिकायाः कृतत्वात् तदभावे दुहित्र-
न्तरतुल्यत्वात्” दा० भा० । व्याकृतं चैतत् श्रीकृष्णेन “ज्येष्ठता
श्रेष्ठता सा च पुन्नामनरकत्राणनिबन्धना तदभावात्
श्रेष्ठत्वाभाव इत्याह स्वत इति साक्षादित्यर्थः ।
ज्येष्ठत्वेनेति । ज्येष्ठपुत्रकार्यं पुन्नामनरकत्राणं तदकर-
णात् । तर्हि पुत्रिकाकरणं किमर्थमत आह स्वपुत्र-
द्वारेणेति । स्वधाकरं त्रिविधक्रियाकरम् अन्यथा स्वधा-
करशब्दस्य श्राद्धकरणमात्रार्थत्वे दौहित्रान्तरसाधारण्यात्
पुत्रिकाकरणवैयर्थ्यापत्तेः । एतेन पुत्रिकापुत्रसत्त्वेऽपि
पुत्रिकाया एव प्रेतकृत्याधिकार इति मतमपि निरस्त
मिति वेदितव्यं तथा च परम्परयोपकारार्थमेव पुत्रि-
कापुत्रकरणमिति भावः । ज्येष्ठांशतेति । तस्य साक्षादेव
ज्येष्ठपुत्रकार्यकरणादिति भावः । पौत्रत्वादिति
आतिदेशिकपौत्रत्वादित्यर्थः । मनुविरोधादिति । न च विनिग-
मनाविरहः किं मनुविरोधात् वशिष्ठोक्तं पुत्रत्वं
गौणं, किं वा वशिष्ठविरोधात् मनूक्तं पौत्रत्वमेव
गौणमिति वाच्यं मनुस्मृतेः सर्वस्मृतिप्रवलत्वस्यैव विनि-
गमकत्वात् । पुत्रत्वं पुत्रव्यपदेशः । गौणमिति पिण्ड-
दातृत्वस्य मुख्यपुत्रगुणस्य योगात् गौणता वोध्या ।
पिण्डदानयोगमेवोपपादयति तद्द्वारेणैवेति । एकस्य
पुत्रिकापुत्रस्य, अन्यस्य पुत्रिकास्वरूपस्य तद्योगात् पुत्र-
त्वयोगात् । न च परम्परया पिण्डदानापेक्षया साक्षात्
पिण्डदानस्य बलवत्त्वेन पुत्रिकापुत्रस्यैव पुत्रत्वं न्यार्य्य
पृष्ठ ४३६१
न तु पुत्रिकाया इति वाच्यं पुत्रिकाया अङ्गजत्वात्
तदधीनजन्मतया च तत्पुत्रस्य पिण्डदानयोगात् तस्या
एवोत्कर्षेण पुत्रत्वौचित्वात् । एतन्न्यायादेव अपुत्रि-
काया अपि दुहितुरभाव एव दौहित्रस्यैव प्रागधि-
कारोपपत्तिः । अतएव समस्तत्नेत्यनेन पुत्रिकौरसयोरेव
सगभागिता मनूक्ता न तु तस्याः पुत्रस्य औरससम-
गिता केनाप्युक्तेति । इत्थञ्च “पुत्रिकापुत्र एव चेति”
द्वादशविधपुत्रगणनायां कर्मधारयो न तु तत्पुरुष इति
विभावनीयम् । पूर्वोक्तविभाग इति समभाग इत्यर्थः” ।
अपत्यधनाधिकारे च दाय० मा० कश्चिद्विशेष उक्तो यथा
“यतएव स्वपुत्त्रद्वारेण पिंण्डदातृतया दुहितुः पितृधना-
धिकारः अतएव पुत्रिकाया अपि पित्रुपरमजातघन-
सम्बन्धायाः पश्चाद्बन्ध्यात्वेन तद्भ्र्त्तुर्वा प्रसवासाम-
र्य्येन विपर्य्यस्त पुत्त्राया मरणे तद्धनं न भर्तुः । यथा
शङ्खलिखितौ “प्रेतायाः पुत्रिकायास्तु न भर्त्ता द्रव्यम-
र्हत्यपुत्त्रायाः” । तथा पैठीनसिः “प्रेतायां पुत्रिकायान्तु
न भर्त्ता द्रव्यमर्हति । अपुत्त्रायां, कुमार्य्या वा स्वस्रा
ग्राह्यं तदन्यया” । ततः कुमार्य्या स्वस्रा अन्यया वा
पुत्त्ववत्या सम्भावितपुत्त्रया स्वस्रा तद्धनं ग्राह्यम् । अतः
स्त्यधिकारे व्यावृत्तिरन्याधिकारस्य । यत्तु मनुवचनम्
“अपुत्त्रायां मृतायान्तु पुत्रिकायां कथञ्चन । धनं तत्
पुत्रिकाभर्त्ता हरेतैवाविचारयन्” । तदविपर्य्यस्तपुत्त्रा-
या अनुत्पन्नमृतपुत्त्रायाः पुत्त्रिकाया मरणे वेदितव्यम्”
“विपर्य्यस्तपुत्त्रायाः पुत्त्रात्यन्ताभाववत्याः । तद्धनं
ग्राह्यमिति । तदपि पत्न्यभावे कुमार्य्यादौनां पत्नीबा-
ध्यत्वादिति बोध्यम् । अत इति उक्तोभयसूत्राभ्यां वि
पर्य्यस्तपुत्त्रायाः पुत्त्रिकायामरणे कुमार्य्यादीनामधिकारे
प्राप्ते भर्तुरधिकारस्य व्यावृत्तिरिति समग्रोपसंहारः ।
प्राञ्चस्तु यतः पुत्त्रिकाया एव विपर्य्यपुत्त्रायामरणे न
तत्संक्रान्तदाये भर्तुरधिकारोऽतः स्त्र्यधिकारे अन्यासां
दुहित्रादीनामप्यधिकारेऽनन्तरं विपर्य्यस्तपुत्त्राणां तासां
मरणे भर्तुरधिकारस्य व्यावृत्तिरिति व्याचक्रः । तदवि-
पर्य्यस्तपुत्त्राया इति । एतस्यैव बिवरणम् अनुत्पन्नमृत-
पुत्त्राया इति । अत्र पक्षान्तराभावात् चकारः क्वाचित्
कः पाठः प्रामादिकः । अथात्र शङ्खलिखितादिवचनमेव
उत्पन्नमृतपुत्त्राविषयं मनुवचनन्तु अनुत्पन्नपुत्त्राविषय-
मिति वैपरीत्यमेव न कुतः? उत्पन्नपुत्त्राया, इवावि-
पर्य्यस्तपुत्त्रायाः पुत्त्रात्पत्त्यैव पितुः पुन्नामनरकनिवर्त्त-
कत्वेन कृतोपकारकतया स्वामित्वे निर्व्यूढे पितुरित-
रापेक्षया तस्या एवाधिकोपकारित्वात् तद्भर्तुरधिकारो
युक्तः अतएव “दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि”
इत्यनेन दौहित्रमुखदर्शनस्यापि नरकनिस्तारकतेति ।
पुत्त्रानुत्पत्तौ तु पित्रु पकाराभावात् तस्या एव न स्वा-
मित्वं कुतस्तत्पत्य रिति तत्पितृधनाधिकारिणां कन्या-
दीनामेव तदानीं तत्राधिकारस्य न्याय्यत्वात् । यद्यपि
बन्ध्यात्वेनावधृतायां जीवन्त्यामप्येवमुचितं तथापि
प्रेताया इति ग्रहणात् न जीवन्त्यां तस्याम् अन्यदुहि-
त्रादीनामधिकार इति” श्रीकृष्णव्याख्या ।

पुत्रिन् पुंस्त्री पुत्त्र + अस्त्यर्थे इनि । पुत्त्रयुक्ते स्त्रियां ङीप्

पुत्री स्त्री पुत्र + गीरा० ङीष् । १ कन्यायां २ वृक्षभेदे हला० ।

पु(त्रीय)त्र्य त्रि० पुत्त्रस्य निमित्तं संयोग उत्पातो वा

“पुत्त्राच्छ च” पा० छ पक्षे यत् । १ पुत्त्रनिमित्ते संयोगे
२ तदीयोत्पाते च । पुत्रस्येदम् छ । ३ पुत्त्रसम्बन्धिनि
त्रि० । “धन्यं यशस्यं पुत्रीयमायुष्यं विजयाय च”
भा० आ० ६७ अ० । ४ इष्टिभेदे स्त्री रामा० अयो० १५ । ३

पुत्रेष्टि स्त्री पुत्त्रकाम कर्त्तव्या इष्टिः शा० त० । पुत्त्रकास-

कार्य्ये इष्टिभेदे सच आश्व० श्रौ० २ । १०८ सूत्रादौ दृश्यः ।
“गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत्” दत्तकमी
मांसाधृतवाक्यम् । स्वार्थे क । तत्रार्थे जटाध० ।

पुत्रैषणा स्त्री ६ त० । पुत्रेच्छायां शत० ब्रा० १४ । ६१४ । १

पुथ हिंसे दि० पर० सक० सेट् । पुथ्यति अपोथीत् । पुपोथ ।

पुथ वधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । पुन्थति अ

पुन्थीत् पुपुन्थ पुन्थ्यते ।

पुथ दीप्तौ चु० उम० सक० सेट् । पोथयति ते अपूपुथत्--त ।

पुद्गल पु० पूरणात् पुत् गलतीति गलः कर्म० । १ परमाणौ

“पूरणाद्गलनात् देहे पुद्गलाः परमाणवः” इति विष्णुपु०
टीकायां श्रीधरधृतवाक्यम् । २ बौद्धमतप्रसिद्धे द्व्यणुकादि-
पदार्थभेदे च । पुत् कुत्सितो गलो यस्मात् । ३ सुन्दराकारे
त्रि० शब्दर० । ३ रूपादिविशिष्टे त्रि० हेमच०

पुनःपुनर् अव्य० पुनर् + वीप्सायां द्वित्वम् । १ मुहुरित्यर्थे २ अभीक्ष्णे अमरः ।

पुनःपुना स्त्री पु० पुनः पुनाति पू--नक् पृषो० । नदीभेदे

“कीकटेषु गया पुण्या नदी पुण्या पुनःपुना” वायुपु० ।

पुनःसंस्कार पु० पुनर्वारः संस्कारः । १ द्वितीयोपनयनसंस्कारे

गोमांसादिमक्षणे प्रायश्चिचनिमित्ते पुनर्वारोपयन-
भेदे “पुनर्वसौ कृतो विप्रः पुनःसंस्कारमर्हति” इत्युक्ते
उपनयने ज्यो० त० “अज्ञानात् प्राश्य विण्मूत्रं सुरासं-
पृष्ठ ४३६२
स्पृष्टमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजा-
तुयः । वपनं मेखलादण्डो भैक्ष्यचर्य्याव्रतानि च ।
निवर्त्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि” मनुः ।
“विड्वराहादीनां बक्ष्यमाणत्वात् मनुष्यसम्बन्धि
मूत्रं पुरीषं वा अबुद्धिपूर्वकं प्राश्य सुरासंस्पृष्टञ्च
भक्तादिरसं वा प्राश्य द्विजातयस्त्रयोवर्णाः पुनरुपनयन-
मर्हन्ति । वपनमिति “शिरोमुण्डनं मेखलाधारणं
दण्डधारणं भैक्ष्याणि च मधुमांसस्त्रीवर्जनयुतानि प्रा-
यश्चित्तार्थं पुनरुपनयने द्विजातीनां न मवन्ति” कुल्लू० ।

पुनः(न)स्तोम पु० वा विसर्गलोपः । उक्थ्यसंस्थेयज्ञभेदे “बहु-

प्रतिगृह्य गरगीरिव योमन्येत तस्य पुनःस्तोम उक्थ्यः”
कात्या० २२ । ६० । ६ “बहुप्रतिगृह्य गरगृहीतमिवात्मानं यो
मन्यते तस्य पुनःस्तोममंज्ञक उक्थ्यसंस्थो भवति” कर्कः ।

पुनर् अव्य० पन--स्तुतौ बा० अरि पृषो० । १ द्वितीयवारे

अप्रथमे २ भेदे च अमरः । ४ अधिकारे ५ पक्षान्तरे मेदि०
“पुनरित्यप्रथमे ६ विशेषे च” गणर० उक्ते विशेषे च
पुनरिति भूयोऽर्थबिशेषयोः” गणरत्नटीका ।

पुनरसु पु० पुनरसुर्जीवनं सम्भवोऽस्य । पुनर्जाते शत० ब्रा० १ ।

५ । ३ । १४ ।

पुनरागत त्रि० पुनर्वारमागतः । प्रत्यागते मनुः १११९६

पुनरागमन न० पुनर्वारमागमनम् । प्रत्यागमने

पुनराधान न० पुनर्वारमाधानम् । श्रौतस्मार्त्ताग्नेर्द्विती-

याधाने “पुनर्दारक्रियां कुर्य्यात् पुनराधानमेव च” मनुः
५ । १५८ । “अरण्योरल्पमप्यङ्गं यावत्तिष्ठति पूर्वयोः । न
तावत् पुनराधानमन्यारण्योर्विधीयते” कर्मप्रर्दीपः ।
“नाशक्षयदाहादिनिमित्तेष्वन्ययोः परिग्रहोपदेशाच्च”
कात्या० श्रौ० ४ । ७ । २२ “अरण्योर्दग्धयोर्वापि नष्टयोः क्षी-
णयोस्तथा । आहृत्यान्ये समारोप्य पुनस्तत्रैव निर्मथेत्”
इति “अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहृतः ।
पालयेटुपलान्तेऽस्मिन् पुनराधानमिष्यते” कर्मप्रदीपः ।

पुनराधेय न० पुनर्वारमाधेयमग्न्याधानम् । श्रौते कर्मभेदे

तच्च “पुनराधेय आधानाप्रतिज्ञातस्य” कात्या० श्रौ० ४ । ११
सूत्रादौ तद्भाष्ये च पद्धतौ दृश्यम् ।

पुनरावर्त्तिन् त्रि० पुनःपुनर्वारमावर्त्तते आ + वृत्त--णिनि ।

भूयो भूय आगन्तरि “आ ब्रह्मभुवनात् लोकाः पुनराव-
र्त्तिनोऽर्जुन!” गीता ।

पुनराहार पु० पुनर्वारमाहारो भोजनं शा० त० । द्वितीय-

वारभोजने भूयस्तत्तदर्थाहरणे च कात्या० श्रौ० २५ । ११ । १०

पुनरुक्त त्रि० पुनर्वाररुक्तम् । पुनर्वारं कथिते १ अर्थे २ शब्दे

च । तत्र शब्दस्य पुनरुक्तत्वे तदर्थस्यापि पुनरुक्तत्वं
नियतम् ततः उक्था० तद्वेत्तीत्यर्थे ठक् पौनरुक्तिक
तद्वेत्तरि त्रि० । शब्दपरत्वे ऋगनयनादित्वात् अण् ।
पौनरुक्त तच्छब्दाध्येतरि त्रि० । भावे क्त । ३ पुनःकथने न०

पुनरुक्तजन्मन् पु० पुनरुक्तं द्वितीयवारं जन्म यस्य । १ द्वि-

जातौ २ ब्राह्मणे त्रिका० “द्वितीयं मौञ्जीबन्धने” मनूक्ते
स्तस्य तथात्वम् ।

पुनरुक्तवदाभास पु० अलङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम् ।

पुनरुत्पत्ति स्त्री उत्पन्नस्य पुनरुत्पत्तिः । असत्ये उत्पपन्नस्य

पुनरुत्प दे स च न सम्भवति उत्पन्नस्य पुनरुत्पादासम्भ-
वात् इति सिद्धान्तः ।

पुनरुत्सृष्ट पु० पशुभेदे । पूर्वं वाहितः दौर्बल्यात् स

उत्सृष्टः पुनरपि सवलो जातः पुनरपि वाहितः
पुनश्च दौर्बल्याद्य उत्सृष्टस्तादृशे पशौ” कात्या० ७ । १ । ५
सूत्रभाष्यम् ।

पुनर्जन्मन् न० पुनर्भूयोजन्म । भूयोजन्मनि “मामुपेत्य तु कौन्तेय! पुनर्जन्म न विद्यते” गीता

पुनर्ण्ण(न)व पु० पुनरपि नवः “पूर्वपदात् संज्ञायामगः” पा०

संज्ञायां णत्वम अन्यत्र न णत्वम् । १ नखे हेमच० तस्य
छिन्नरूढ़त्वात्तथात्वम् । २ भूयोनवे त्रि० अणत्वम् ।

पुनर्नवा स्त्री पुनर्नवा पुनर्नूयते नू--अप् वा क्षुभ्रादेराकृति

गणत्वात् न णत्वम् । शोथघ्न्यां (पुनपुना) शाकभेदे
अमरः । सा च द्विविधा श्वेता रक्ता च तयोर्गुणादि
भावप्र० उक्तं यथा
“पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका । कटुः
कषायाऽरुच्यर्शःपाण्डुहृद्दीपनी परा । शोफानिलगरश्लेष्म
हरी ब्रध्नोदरप्रणुत् । पुनर्नवाऽपरा रक्ता रक्तपुष्पानि
लाटिका । शीथघ्नी क्षुद्रवर्षाभूर्बर्षकेतुः कटिल्लकः ।
पुनर्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः । वातला
ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी” ।

पुनर्नवामण्डूर न० चक्रपाणिदत्तीक्ते औषधभेदे

“पुनर्नवात्रिवृच्छुण्ठीपिप्पलीमरिचानि च । विड़ङ्गं
देवकाष्ठञ्च चित्रकं पुष्कराह्वयम् । त्रिकलां द्वे हरिद्रे
च दन्तीञ्च चविकन्तथा । कुटजस्य फलं तिक्तां पिप्पली
मलमुस्तकम् । एतानि समभागानि मण्डूरं द्विगुणं ततः ।
गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेत् स्निग्धभाजने । पाण्डुशोथो-
दरानाहशूलार्शःक्रिमिगुल्मनुत्” ।

पुनर्भव पु० छिन्नोऽपि पुनर्भवति भू--अप । १ नखे अमरः

इभूयोजाते त्रि० । भावे अप । ३ पुमरुपादे पु० कुमा० ३ सर्ग-
पृष्ठ ४३६३

पुनर्भू स्त्री पुनर्भवति जायात्वेन भू--क्विप । एकेन व्यूढायां

पुनरन्यगृहीतायां भार्य्यायाम् अन्यपूर्वायाम् अन्यपूर्वा-
शब्दे २१३ पृ० दृश्यम् ।

पुनर्मृत्यु पु० भूयोभूयो मृत्युः । भूयोभूयोमरणे शत० ब्रा० २ । ३३ । २० ।

पुनर्यच पु० भूयः कार्ये यज्ञे । कात्या० श्रौ० २५ । १ । २० भाष्यम् ।

पुनर्यात्रा स्त्री १ प्रत्यागतौ जगन्नाथस्य पुनर्वारं २ रथयात्रा-

याञ्च “पुनर्यात्रा विधातव्या तथैव नममेऽहनि” ति० त० ।
सा च द्वितीयातो नवमदिने दशम्यां कर्त्तव्याऽहन्शब्दस्य
चान्द्रदिनपरत्वात् । ३ पुनर्वारगमने च ।

पुनर्वत् त्रि० पुनः पुनःशब्दोऽस्त्यस्य मतुप् मस्य वः । पुनः

शब्दयुक्ते कात्या० २ १ । १० । २७ भाष्यम् ।

पुनर्वसु पु० पुनर् + वस--उ । १ विष्णौ “विश्वयोनिः पुगर्वसुः”

विष्णुस० पुनः पुनः सर्बशरीरेषु क्षेत्रज्ञरूपेण वसतीति
पुनर्वसुः, भाष्यम् । २ शिये च अश्विन्यवधिके सप्तमे
३ नक्षत्रे द्वि० व० ४ कात्यायनमुनौ ५ लोकमेदे ६ धनारम्भे
च शब्दच० । अश्विन्यादिषु मध्ये सप्तमनक्षत्रस्वरूपाथिदे-
वादि अश्लेषाशब्दे ४९७ पृ० दर्शितम् । तदीयाद्यचरणत्रयं
मिथुनराशिघटकम् शेषपादस्तु कर्कटराशिघटकः ।
तस्य द्विवचनान्तत्वं तु प्रायिकं “पुनर्बसौ कृतो विप्रः”
इत्यादिप्रयोगात् । नक्षत्रार्थे तिष्येण सह द्वन्द्वे अस्य
द्विवचनान्तता, तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू पुनर्वसु-
नक्षत्रस्य द्विवचमत्वेन वहुत्वे प्राप्ते द्वित्वविधानम् ।
कुकुरवंश्ये ४ नृपभेदे हरिवं० ४२ अ०

पुन्नाग पु० पुमान् नाग इव श्रेष्ठत्वात् म इव वा । १ स्वनाम

ख्याते पुष्पप्रधाने पृक्षे अमरः “पुन्नःगपुष्पं मधुरं सुगन्धि
शीतलं तथा । मत्रप्रसादनकरं पित्तनाशनमेव तत्”
राजनि० । २ सितोत्पले १ जातीफले ४ नरश्रेष्ठे ५
पाण्डुनागे च मेदि० ।

पुन्नाट(ड) पु० पुमानिव नाटयति नाटि--अच् । चक्रमर्दे

राजनि० । नाडि--अच् । पुन्नाडोऽप्यत्र ।

पुन्नामन् पु० पुदिति नामास्य । १ नरकभेदे “पुंनाम्नो नरकात्

यस्मात्” मनुः । तन्नरकगतिकारणञ्च षोडशविधं यथोक्तं
वामनपु० ५८ अध्याये
“परदाराभिगमनं पापानाञ्चोपसेवनम् । पारुष्यं सर्व-
भूतानां प्रथमं नरक ऋतम् । फलस्तेयं महापापं
फलार्हस्य च पाटनम् । पाटनं वृक्षजातीनां द्वितीयं
परिकीर्त्तितम् । वर्ज्यादानं तथा द्विष्टमवध्यबधबन्धनम् ।
विवादित्वमहेतूत्यं तृतीयं नरकं ऋतम् । मयदं सर्व-
सत्त्वानां नरभूतिविनाशनम् । भ्रंशनं निजधर्माणां
चतुर्थं नरकं ऋतम् । मारणं मित्रकौटिस्त्यं मिथ्या-
मिशपनञ्च यत् । मिष्टैकाशनमित्युक्तं पञ्चमञ्च विपा-
चनम । प्ररोहणं यन्त्रकर वमनं योगनाशनम् । यान
मुख्यस्य हरणं षष्ठमुक्तं नृपार्थनम् । राजभागस्य हरण
राजजायानिषेवणम् । राज्ये त्वहितकारित्वं सप्तमं
नरकं स्मृतम् । स्तब्धत्वं लोलुपत्वञ्च लब्धधर्मार्थनाश-
नम । नानाकर्मकरं प्रोक्तमष्टमं वरकं स्मृतम् । ब्रह्म-
स्वहरणञ्चैव ब्राह्मणानां विनिन्दनम् । विरोधो ब्रा-
ह्मणैश्चोक्तो नवभो नरकस्त्वयम् । शिष्टाचारविनाशञ्च
मित्रद्वेषं शिशोर्बधम् । शास्त्रस्तेयं धर्मशून्यं दशमं
परिचक्षते । षडङ्गनिधनं घोरं षाड्गुण्यप्रतिषेधनम् ।
एकादशममेवोक्तं नरकं सद्भिरुत्तम! । सद्भिरुक्तं
सदाचारं विना चारोह्यसत्क्रिया । संस्कारपरिहीनत्वमिदं
द्वादशमं स्मृतम् । हानिर्धर्मार्थकामानामपवर्गस्य
हारणम् । स्वर्गहर्तुश्च मतिदं त्रयोदशममुच्यते । संमलं
धर्महीनञ्च यद्वर्ज्यं यच्च दोषजम् । चतुर्दशकमेवाक्तं
नरकं सद्विगर्हितम् । अज्ञानञ्चाप्यनिष्ठत्वमशौचमशुभा-
वहम् । गर्ह्यं तत्पञ्चदशकमसत्यवचनानि च ।
आलस्यं चाततायित्वमगारष्वग्निदापनम् । इच्छा च
परदारेषु नरकाय निगद्यते । ईर्ष्याभावश्च सभ्येषु औद्धत्यन्तु
विगर्हितम् । एतैस्तु पापैः पुरुषः पुन्नामनरके पतेत् ।
पुन्नामनरकं घोरं विनाशं प्राह सर्वतः । एतस्मात्
कारणात् त्राता ततः पुत्त्रा निगद्यते” । पुमान् पुंलिङ्ग-
नामास्यनक्षत्रगणभेद “हस्तो मूलश्रवणपुनर्वसुमृगशिर-
स्तथा पुष्यः । गर्भाधानादिकार्य्यषु पुन्नामायं गणः
शुभदः” ज्यो० त० ।

पुप्पुट पु० “दन्तवेष्टः सोपकुशः पीतामो दन्तपुष्पुटः” इति

सुश्रुतोक्ते १ क्षुद्ररोगे “नीरुक् स्वायी कोलमात्रः कफात्
स्यात् मेदोयुक्तात् पुष्पुटस्तालुदेशे” तत्रोक्ते २ तालुगते
रोगभेदे च ।

पुप्पुस पु० (फोफरा) ख्याते १ क्लोमे पद्मबीजाधारे २ बीज

कोषे च हेमच० । फुप्फुष इति पाठान्तरं तत्रार्थे ।

पुमस् पु० पाति पा--पालने “पातेर्डुमसुन्” उणा० डुमसुन् ।

१ पुरुषे २ मनुष्यजातिमात्रे च अमरः । सत्त्वप्रधानत्रिगु-
णकार्ये शब्दसंस्कारविशेषयुक्ते शब्दे च । सर्वनामस्थाने
परे असुन् पुमांसौ पुमास इत्यादि समासे पदान्तत्वे अम्-
पृष्ठ ४३६४
परे खयि परे रुः तस्य च सः । पुंस्कोकिल इत्यादि ।
बहुब्रीहौ उरःपभृतित्वात् नित्यं कप् । स पुंस्का
अपुंस्का इत्यादि ।

पुमनुजा स्त्री पुमांसमनुरुध्य जायते “अनौ कर्मणि” पा०

(अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात्) अमु + जन--ड
पुर्मासमनुरुध्य जाता पुमनुजा” सि० कौ० । “इह जनिः
सकर्मकः अनुरोधविशिष्टजननवृत्तित्वात्” तत्त्वकौ० पर्दान्त-
त्वेन अन्त्यलोपः । पुरुषानन्तरजातायां भगिन्याम् ।

पुमपत्य न० पुंरूपमपत्यम् । पुंरूपापत्ये अमरः ।

पुमाख्या स्त्री ६ त० । १ पुरुषसंज्ञायां पुमांसमाख्याति

आ + ख्या--क । “जातिभेदाः पुमाख्याश्च” अमरोक्ते २ पुरु-
वाचकशब्दे पु० ।

पुम्भूमन् पु० ६ त० । पुलिङ्गबहुत्वे अमरः ।

पुर अग्रगतौ तु० पर० सक० सेट् । पुरति अपोरीत् ।

पुरःसर त्रि० पुरोऽग्रे सरति सृ--ट । अग्रगामिणि स्त्रियां ङीप् ।

पुर न० पुर--अग्रगमने क । १ गेहे २ देहे पाटलिपुत्रे ३

नगरभेदे ४ कुसुमदलवृत्तौ मेदि० ५ नागरमुस्तायां रत्नमा०
६ चर्मणि शब्दर० ७ गृहोपरिगृहे च विश्वः । ८
बहुग्रामीणव्यवहारस्थाने वहुहट्टादियुक्ते प्रधानग्रामे न०
स्त्री श्रीधरः । स्त्रीत्वे ङीप् । ९ पीतझिण्ट्याम् अमरः
घान्यादिचये १० राशौ ११ गुग्गुलौ च पु० शब्दच०
पॄ--क । १२ पूर्णे प्रचुरे त्रि० । नगरशब्दे ३९३६ पृ०
पुरीशब्दे च दृश्यम् । पुरे वर्णनीयपदार्थाः कविकल्प-
लतायामुक्ता यथा “पुरे हट्टप्रतोली च परिखातोरण-
ध्वजाः । प्रासादाध्वप्रपारामवापीवेश्यासतीत्वरी” ।

पुरग त्रि० पुरं गच्छति गम--ड । नगरगामिणि ततः कृशाश्वा०

चतुरर्थ्यां छण् । पौरगीय तत्सन्निकृष्टदेशादौ ।
कोटरादि० वनशब्दे परे दीर्घः कृतदीर्घात् परस्य वनस्य
णत्वम् । पुरागवण नगरगतवने ।

पुरजित पु० पुरं त्रिपुरासुरं जितवान् जि--भूते क्विप् । १ त्रि-

पुरारौ शिवे त्रिपुरघ्नशब्दे ३३७ पृ० दृश्यम् २ चन्द्रवंश्ये
नृपभेदे च “अजोऽथ पुरजितसुतः” भाग० ९ १३ १३ श्लो० ।

पुरज्योतिस् पु० पुरं प्रचुरं ज्योतिरस्य । वह्नौ शब्दार्थक०

पुरञ्जन पु० पुरं देहरूपक्षेत्रं जनयति जनि--वा० ख । क्षे-

त्रज्ञे जीवे “पुरुषं पुरञ्जनं विद्याद् यद्व्यनक्त्यात्मनः
पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम्” भाग० ४ । २९ ।
४ श्लो० १ तदधिष्ठानरूपायां २ बुद्धौ स्त्री ङीप् भाग० ४ । २५
२९ अध्याये पुरञ्जनीपाख्याने दृश्यम् ।

पुरञ्जय पु० ऋक्षेयुवंश्ये मृञ्जयपुत्रे १ नृपभेदे हरिवं० ३१ अ०

२ सूर्यवंश्ये काकुत्स्थे त्रिका० । “पुरञ्जयस्तस्य सुत
इन्द्रवाह इतीरितः । काकुत्स्थ इति चाप्युक्तः” भाग०
९ । ६ । १२ श्लो० ।

पुरट न० पुर--बा० अटन् । सुवर्णे “पुरटलतारूढस्थलविहङ्ग-

मिथुनैः” भाग० ५ २ ५ “पुरटलता स्वर्णबल्यः” श्रीधरः

पुरण पु० पॄ--क्यु । समुद्रे उज्ज्वलदत्तः ।

पुरतटी स्त्री पुरस्था तटीव । क्षुद्रहट्टे हारा० ।

पुरतस अव्य० पुर--अतसुच् । अग्रत इत्यर्थे अमरः ।

पुरद्वार न० ६ त० । गोपुरे नगरप्रवेशद्वारे अमरः ।

पुरद्विष् पु० पुराणां मयनिर्मितानां नगरभेदानां दाहकत्वात्

द्विट् द्विष--क्विप् ६ त० । शिवे जटा० त्रिपुरघ्नशब्दे ३३७२ पृ०

पुरन्दर पु० पुरः शत्रूणां दारयति “पूःसर्वयीदारिसहोः”

पा खच् । “वाचंयमपुरन्दरौ” पा० नि० । १ इन्द्रे अमरः ।
तस्य शत्रुपुरदारकत्वात् तथात्वम् । स च वैवस्वतमन्वन्तरे
इन्द्रभेदः भाग० ८ १३२ दृश्यम् २ ज्येष्ठानक्षत्रे । ३ विष्णौ
“आदिदेवः पुरन्दरः” विष्णुस० । ४ चव्ये (चै) ख्याते
न० शब्दच० ५ गङ्गायां स्त्री हारा० ।

पुरन्धि स्त्री द्वि० व० १ द्यावापृथिव्योः निघण्टुः । बहु इष्टका-

जातं दधति पुरुधा बहुधा धीयते स्थाप्यते वा धा--कि
पृषो० । २ इष्टकाभेदे यजु० १४ । २ वेददी० ३ बहुबुद्धौ स्त्री
“कक्षीवते अरदतं पुरन्धिम्” ऋ० १ । ११६ । ७ पुरन्धि-
र्बहुधिरिति यास्कः पृषोदरःदित्वात् पुरन्धिभावः ।
यद्वा पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयतेऽवस्थाप्यत
इति पुरन्धिर्वद्धिः कर्मण्यधिकरणे चेति दधातेः किप्र-
त्ययः । “तत्पुरुके कृति बहुलमिति” पा० बहुलवचनादलुक्
इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव” माधव-
भाष्यम् । पुरन्धिः अस्त्यस्य मतुप् “छन्दसीरः पा० भस्य
वः पुरन्धिवत् ऋ० ९७।२।८ तद्युते त्रि०

पुरन्ध्रि(न्ध्री) पुरं गेहस्थजनं धारयति पालयति धृ--खच्

ङीप् पृषो० वा ह्रस्वः । बहुकुटुम्बवत्याम्, पतिपुत्रवत्याञ्च
स्त्रियां, “गृहेगृहे व्याग्रपुरन्ध्रिवर्गम्” कुमा० ।

पुरपाल पु० पुरं नगरं देहं वा पालयति पालि--अण् ।

१ नगरपाले २ देहपालके जीवे च ।

पुरभिद् पु० पुराणि त्रिपुरासुरपुराणि भिनत्ति--भिद-

क्विप् । महादेवे शिवे हेमच० त्रिपुरघ्नशब्दे दृश्यम् ।
पुरभेदनादयोऽप्यत्र ।

पुरमथन पु० पुरं त्रिपुरासुरं मथ्नाति मथ--ल्यु । शिवे

पृष्ठ ४३६५

पुरमार्ग पु० ६ त० । नगरमार्गे कुमा० ४ ११ श्ले० ।

पुरमानिनी स्त्री नदीभेदे भा० भी० ९ अ० ।

पुरय पु० नृपभेदे ऋ० ६६३९ भा० ।

पुररक्ष पु० पुरं रक्षति रक्ष--अण् उप० स० । नगररक्षके

णिनि ६ त० । पुररक्षिन् तत्रार्थे ।

पुरला स्त्री पुर--कलच् । दुर्गायां हेमच० ।

पुरवासिन् त्रि० पुरे वसति णिनि । नगरवासिनि पौरे

जने स्त्रियां ङीप् ।

पुरशासन पु० पुरं शास्ति शास--ल्यु । महादेवे कुमा० ७ । ३०

पुरश्चरण न० पुरस् + चर--भावे ल्युट् । १ अग्रत आचरणे

तन्त्रोक्ते २ गृहीतमन्त्रसिद्धिहेतुप्रयोगभेदे तत्प्रकारादि
तन्त्रसारे उक्तं यथा
“अथ पुरश्चरणं योगिनीहृदये “गुरोराज्ञां समादाय
शुद्धान्तःकरणो नरः । ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धि
काम्यया” । तस्य नित्यतामाह “जीवहीनो यथा देही
सर्वकर्मसु न क्षमः । पुरश्चरणहीनोऽपि तथा मन्त्रः
प्रकीर्त्तितः । तस्मादादौ स्वयं कुर्य्याद्गुरुं वा
कारयेद्बुधः” योगिनीहृदये “गुरोरभावे विप्रं वा सर्वप्राणि-
हिते रतम् । स्निग्धं शास्त्रविदं मित्रं नानागुणसम-
न्वितम् । स्त्रियं वा सद्गुणोपेतां सपुत्रां विनियोजयेत् ।
आदौ पुरस्क्रियां कर्तुं स्थाननिर्णय उच्यते” । योगिनी
हृदये “पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् । तीर्थ-
प्रदेशाः सिन्धतां सङ्गमः पावनं वनम् । उद्यानानि
विविक्तानि बिल्वमूलं तटं गिरेः । तुलसीकाननं गोष्ठं
वृषशून्यं शिवालयम् । अश्वत्थामलकीमूलं गोशाला
जलमध्यतः । देवतायतनं कूलं समुद्रस्य निजं गृहम् ।
साधने तु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् । अथ
वा निवसेत्तत्र यत्र चित्तं प्रसीदति” । वायवीयसंहि-
तायामपि “सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य
च । विप्राणाञ्च गवां चैव सन्निधौ शस्यते जपः” । तथा
“गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् । कोटिर्देवा-
लये पुण्यमनन्तं शिवसन्निधौ । गृहे गोष्ठे तड़ागे च
नदीनदशिवालये । गुरोर्वा सन्निधिर्यत्र स जपः
परमोमतः । म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जिते ।
एकान्तप्रवणे निन्दारहिते भक्तिसंयुते । स्वदेशे धार्मिके
देशे सुभिक्षे निरुपद्रवे। रम्ये भक्तजनस्थाने
निवसेत्तापसः प्रिये! । गुरूणां सन्निधाने च चितैकाग्र्य-
स्थले तथा । प्रेतभूम्यादिकञ्चैव तत्तत्कल्पप्रकाशितम् ।
एषामन्यतभं स्थानमाश्रित्य जपमाचरेत् । यत्र ग्रामे
जपेन्मन्त्री तत्र कूर्मं विचिन्तयेत्” गौतमीये “पर्व्वते
सिन्धुतीरे वा पुण्येऽरण्ये नदीतटे । यदि कुर्य्यात्
पुरश्चर्य्यां तत्र कूर्मं न चिन्तयेत् । ग्रामे वा यदि वा
वास्तौ गृहे तञ्च विचिन्तयेत्” रुद्रयामले “जपमेकगुणं
गेहे गोष्ठे दशगुणं भवेत् । वनान्तरे शतगुणं तड़ागे
च सहस्रकम् । नदीतीरे लक्षगुणं नगाग्रे कोटिसम्मि-
तम् । शिवालये कोटिशतमनन्तं गुरुसन्निधौ” । अथ
पुरश्चरणे भक्ष्यादिनियमाः गौतमीये “पुरश्चरणकृन्मन्त्री
तत्र भक्ष्यं विवेचयेत् । अन्यथा भोजनाद्दोषात् सिद्धि-
हानिः प्रजायते । शस्तान्नञ्च समश्नीयान्मन्त्रसिद्धिस-
मीहया । तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः” ।
अगस्त्यसंहितायाम् “तिलाश्चैव सितामुद्गाः कन्दः केमुक
वर्जितः । नारिकेलफलञ्चैव कदली लवनी तथा ।
आम्रप्तामलकञ्चैव पनसञ्च हरीतकी । व्रतान्तरे प्रशस्तञ्च
हविष्यं मन्यते बुधैः” । व्रतान्तर इति “हैमन्तिक
सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्कुनी-
वारा वास्तूकं हिलमोचिका । षष्टिकाः कालशाकानि
मूलकं केमुकेतरत् । लवणे सिन्धुसामुद्रे गव्ये च
दधिसर्पिषी । पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।
पिष्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी । कदली लवनो
धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनयो
हविष्यान्नं प्रचक्षते । भुञ्जनो वा हविष्यान्नं शाकं
यावकमेब वा । पयोमूलं फलं वापि यत्र यत्रोपलभ्यते ।
रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम् । फलान्ये-
तानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” यत्तु योगिनी
तन्त्रे “चिञ्चाञ्च नालिकाशाकं कलायं लकुचन्तथा ।
कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत्” इति तत्तु
व्रतान्तरे बोद्धव्यम् । तथा वर्ज्यानि “विवर्जयेन्मधुक्षार
लवणं तैलमेव च ताम्बूलं कांस्यपात्रञ्च दिवाभोजन-
मेव च” । तथा “क्षारञ्च लवणं मांसं गृञ्जनं कांस्यभो-
जनम् । माषाढकीमसूरांश्च चनकान् कोद्रवानपि ।
कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् । असङ्कल्पित
कृत्यञ्च वर्जयेन्मर्दनादिकम् । स्नायाच्च पञ्चगव्येन केवला-
मलकेन वा । मन्त्रजाप्यन्नपानीयैः स्नानाचननभोज-
नम् । कुर्थ्याद्यथोक्तविधिना त्रिसन्ध्यं देवतार्चनम् ।
अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा । प्रलपन्
प्रजपेद्यावत्तावन्निस्कलमुच्यते” । नारदीये “मृदु सीष्णं
पृष्ठ ४३६६
सुपक्वञ्च कुर्य्याद्वै लघुभोजनम् । नेन्द्रियाणां यथावृद्धि-
स्तथा भुञ्जीत साधकः” । कुलार्णवेऽपि “यस्यान्नपान-
पुष्टाङ्गः कुरुते धर्मसञ्चयम् । अन्नदातुः फलस्यार्द्धं
कर्तुश्चार्द्धं न संशयः । तस्मात्सर्वप्रयत्नेन परान्नं वर्ज-
येत् सुधीः । पुरश्चरणकाले तु सर्वकर्मसु शाम्भवि! ।
जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनोदग्धं परस्त्रीभिः कथं सिद्धिर्वरानने!” परान्नं भिक्षे-
तरविषयम् । भिक्षायां तस्य सत्वोत्पादात् तथा च
“वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् । सत्कु-
लस्थानजातानां भिक्षा स्यादग्रजन्मनाम्” योगिनीहृदये
“विहाय वह्निं न हि वस्तु किञ्चित् ग्राह्यं परेभ्यः सति
सम्भवे च । असम्भवे तीर्थबहिर्विशुद्धात् पर्वातिरिक्ते
प्रतिगृह्य जप्यात् । तत्रासमर्थोऽनुदितं विशुद्धाद्याचेत-
यावद्दिनमात्रंभक्ष्यम् । गृह्णाति रागादधिकं न सिद्धिः
प्रजायते कल्पशतैरनुष्य” । सकृदुच्चरिते शब्दे प्रणवं स
मुदीरयेत् । प्रोक्ते पारशवे शब्दे प्राणायामं सकृच्च-
रेत् । वहुप्रलापी आचम्य न्यस्याङ्गानि ततो जपेत् ।
क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शनेन च । एवमादींश्च
नियमान् पुरश्चरणकृच्चरेत् । विण्मूत्रोत्सर्गशङ्कादियुक्तः
कर्म करोति यः । जपार्चनादिकं सर्वमपवित्रं भवेत्
प्रिये! । मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः । यो जपेत्तं
दहत्याशु देवता गुप्तिसंस्थिता । आलस्यं जृम्भणं निद्रां
क्षुतं निष्ठीवनं भयम् । नीचाङ्गस्पर्शनं कोपं जपकाले
विवर्जयेत् । एवमुक्तविधानेन विलम्बं त्वरितं विना ।
चक्तसङ्ख्यं जपं कुर्य्यात् पुरश्चरणसिद्धये । देवतागुरु-
मन्त्राणामैक्यं सम्भावयन् धिया । जपेदेकमनाः प्रातः-
कालान्मध्यन्दिनावधि । यत्सङ्ख्यया समारब्धं तत्कर्त्तव्य
महर्निशम् । यदिन्यूनाधिकं कुर्य्यात् व्रतभ्रष्टो भवेन्नरः” ।
मुण्डमालायाम् “यत्सङ्ख्यया समारब्धं तज्जप्तव्यं दिने
दिने । न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत् ।
प्रजपेदुक्तसंख्यायाश्चतुर्गुणजपं कलौ” । अन्यत्रापि “कते
जपस्तु कल्पोक्तो त्रेतायां द्विगुणो जपः । द्वापरे त्रिगुणः
प्रोक्तश्चतुर्गुणजपः कलौ” । कुलार्णवेऽपि “न्यूनातिरि-
क्तकर्माणि न फलन्ति कदाचन । यथाविधि कृतान्येव
तत्कर्माणि फलन्ति हि । भूशभ्याव्रह्मचारित्वं
मौनमाचार्य्य सेविता । नित्यं त्रिषवणं स्नानं क्षुद्रकर्मविव-
र्जनम् । न्मित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम् ।
नैमित्तिक्तार्चनञ्चैव विश्वासो गुरुदेवथोः । जपमिष्टा द्वा-
दशैते धर्माः स्युर्मनासिद्धिदाः । स्त्रीशूद्रपतितब्रात्य
नास्तिकोच्छिष्टभाषणम् । असत्यभाषणं जिम्भभाषणं
परिवर्जयेत् । सत्येनापि न भाषेत जपहोमार्चनादिषु ।
अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम्” । तन्त्रे “ऋतु-
काल विना मन्त्री खस्त्रियं नापि संस्पृशेत् । मैथुनं
तत्कथालापं तद्गोष्ठीः परिवर्जयेत् । पुरश्वरणकाले तु
यदि स्यान्मृतसूतकम् । तथापि कृतसंकल्पो व्रतं नैव
परित्यजेत्” योगिनीहृदये “शयीत कुशशय्यायां शुचि-
वस्त्रधरः सदा । प्रत्यहं क्षालयेत् शव्यामेकाकी निभेयः
स्वपेत् । असत्यभाषणं वाचं कुटलां परिवर्जयेत् । वर्ज-
येद्गीतवाद्यादिश्रपणं नृत्यदर्शनम् । अम्यङ्गं गन्धले-
पञ्च पुष्पधारणमेव च । त्यजदुष्णोदकस्नानमन्यदेव
प्रपूजनम्” । तत्रैव “नैकवासा जपेन्मन्त्रं वहुवासा-
कुलोपि वा” । वैशम्पायनसंहितायाम् “विपयासं न
कुर्य्याच्च कदाचिदपि मोहतः । उपर्य्यधो बहिर्वस्त्रे
पृरश्चरणकृन्नरः । विनियोगविधाने तु भवेदनियसः
क्वचित् । पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधो
वायुगमने जृम्भणे जपमुत्सृजेत् । तथा तस्य च
तत्प्राप्तौ प्राणायामं वडङ्गकम् । कृत्वा सम्यग् जपेच्छेषं
यद्वा सूर्य्यादिदर्शनम्” । आदिशब्दाद्वह्निब्राह्मणौ ।
तन्त्रान्तरे “मनःसंहरणं शौच मौनं मन्त्रार्थचिन्त-
नम् । अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः । उष्णीपी
कञ्चुकी नग्नो सुक्तकेशो मलावृतः । अपवित्रकराऽशुद्धः
पलपन्न जपेत् क्वचित् । अनासीनः शयानो वा गच्छन्
भुञ्जान एव वा । अप्रावृतौ करौ कृत्वा शिरसि प्रावृ-
तोऽपि वा । चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्त क्षु-
धान्वितः । रथ्यायामशिवे स्थाने न जप्रेत्तिमिरान्तरे ।
उपानद्मूढ़पादो वा यानशय्यागतन्तथा । प्रसार्य्य न
जपेत् पादावुत्कटासन एव वा । न यज्ञकाष्ठे पाषाणे न
भूमौ नासने स्थितः । मार्ज्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं
कपिं स्मरम् । दृष्ट्वाचम्य जपेच्छेषं स्पृष्ट्वा स्नानं पिधीयते” ।
“एवं जपं पुरा कृत्वा तेजोरूषं समर्पयेत् । देवस्य
दक्षिणे हस्ते कुशपुष्पार्घवारिभिः । सफलं तद्विमाव्यैव
प्राणामामं समाचरेत् । जपस्यादौ जपान्ते च त्रितयं
त्रितयञ्चरेत्” । शक्तिविषये देव्या वामहस्ते तथा च
“एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः । जपं
समर्पयेद्देव्या वामहस्ते विचक्षणः” । “जपान्ते प्रत्यहं मन्त्री
होमयेत्तद्दशांशतः । तर्पणञ्चाभिषेकञ्च तत्तद्दशांसतो मुने! ।
पृष्ठ ४३६७
प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक्यप्रशान्तये । अथ वा सर्व-
सम्पूर्त्तौ होमादिकमयाचरेत्” । मुण्डमालायाम् “तस्य
यावान् जपः प्रोक्तस्तद्दशांशमनुक्रमात् । तत्तद्द्रय्यैर्ज-
पस्यान्ते होमं कुर्ब्याद्दिने दिने” । पुरश्चरणचन्द्रिका-
याञ्च “ततो जपदशांशेन होमं कुर्य्याद्दिने दिने । अथ
वा लक्षसंख्यायां पूर्णायां होममाचरेत्” । तथ होमाद्य
शक्तौ सनत्कुमारीये “यद्यदङ्गं भवेद्भग्नं
तत्संख्याद्विगुणो जपः । होमाभावे जपः कार्य्यो
होमसंख्याचतुर्गुणः । विप्राणां, क्षत्रियाणाञ्च रससङ्ख्या
गुणः स्मृतः । वैश्यानां वसुसंख्याकमेवं स्त्रीणामयं
विधिः । यं वर्णमाश्रितः शूद्रः स च तस्य विघिञ्चरेत ।
अनाश्रितस्य शूदस्य दिक्संख्याकः समीरितः । शूद्रस्य
विप्रभृत्यस्य तत्पत्न्याः सदृशो जपः” । अत्राव्यशक्तश्चेद्-
योगिनीहृदये “होमकर्मण्यशक्तानां विप्राणां द्विगुणो
जपः । इतरेषान्तु वर्णानां त्रिगुणादिः समीरितः ।
त्रिगुणादिः होमसंख्यात्रगुणजपः क्षत्रियेण कार्य्यः ।
वैश्येन चतुर्गुणः । शूद्रेण पञ्चगुणः कार्यः । तदुक्तं
कुलप्रकाशे “यद्यदङ्गं विहीनं स्यात्तत्संख्याद्विगुणो
जपः । कुर्वीत त्रिचतुःपञ्च यथासख्यं द्विजादयः” ।
एतेन स्त्रीशूद्रादीनां होमाधिकारः । तथा च शूद्राणां
त्र्यस्रमिति कुण्डप्रकरखे शारदायाम् । स्त्रीणां होमा-
धिकारश्च तत्रैव “लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रय-
च्छति । अनेन विधिना कन्या वरमाप्नोति वाञ्छितम्” ।
अत स्त्रीआं होमाविकारः । तच्च ब्राह्मणद्वारा तथा च
तन्त्रे “ओद्धारोच्चारणाद्धोमात् शालग्रामशिलार्चनात् ।
ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत्” । तथा स्त्री-
णामपि सर्ववैदिककर्मसु शूद्रतुल्यत्वप्रतिपादनात् यथा
“स्त्रीशूद्रकृरसंस्पर्शो वज्रषातसमो मम” इति भगवद्व-
चनात् तथा नारायणकल्पे “अष्टाक्षरो महामन्त्रः स
प्रार्णः शूद्रयोषितोः । प्रणवादिस्तु यो मन्त्रो न स्त्रीगूद्रे
पशस्यते” इति सर्वत्र स्त्रीणां शूद्रव्यवहारः । सर्वेषां
वा द्विगुणो जपः । तथा च तन्त्रान्तरे “यद्यदङ्गं
विहीवेत तत्संख्याद्विगुणो जपः । कर्त्तव्यश्चाङ्गसिड्यर्थं
तदशक्तेन भक्तितः । न चेदङ्गं विहीयेत तद्वि-
शिष्टमवाप्नुयात्” तथागस्त्यसंहितायाम् “यदि
होमेऽप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा । तावत्-
संख्यजपेनैव ब्राह्मणारारधनेन च । मवेदङ्कद्वयेनैव
पुरश्चरणमाप्यते” । तत्र ब्राह्मणमोजनमावश्यकमेव
“सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये । विप्राराधाम-
मात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम । दीक्षाहीनान् पशून्
यस्तु भोजयेद्वा स्वमन्दिरे । स याति परमेशानि! नरका-
नेकविंशतिम्” । पशुद्विधा अदीक्षितः कुलाचारनि-
न्दकश्च यथा कुलार्णने “अदीक्षितः कुलाक्षारनिन्दको
द्विविधः पशुरिति” । नैवेद्यदानेऽपि “न पशुभ्यो न
वाऽद्विजे” इति निन्दाश्रवणाच्च सर्वत्रायं विधिरिति सम्प्र-
दायः । “एवं यः कुरुते देवि पुरश्चर्य्यादिकं प्रिये । सर्व-
पापविनिर्मुक्तो देवलायुज्यमाप्नुयात्” । ततश्च “गुरवे
दक्षिणान्दद्याद्भोजनाच्छादनादिनिः । गुरुसन्तोधमात्रेख
मन्त्रसिद्धिर्भवेत् ध्रुवम् । सम्यकसिद्धैकमन्त्रस्य पञ्चा-
ङ्गोपासनेन च । सर्वे मन्त्राश्च सिद्ध्यन्ति तत्प्रसादात्
सुरेश्वरि! । गुरुमूलमिद सर्वमित्याहुस्तन्त्रवेदिनः ।
एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम् । गुरुरेव
परंव्रह्म तस्मादादौ तमर्चयेत् । तदन्ते महतीं पूजां कुर्य्यात्
साधकसत्तमः । सुवासिनीं कुमारीञ्च भूषणैरमिभूष-
येत् । मिष्टान्न वहुशः कार्य्यं भुञ्जीत बान्धवैः सह ।
एवंसिद्धमनुर्मन्त्री साधयेत् सकलेप्सितान्” । तन्त्रे
“अथ वान्यप्रकारेण पुरश्चरणमिव्यते । ग्रहणेऽर्कस्य
चेन्दोर्वा शुचिः पूर्वमुपोषितः । नद्यां समुद्रगामिन्यां
नाभिमात्रोदके स्थितः । ग्रासाद्विमुक्तिपर्य्यन्तं जपेन्म-
न्त्रमनन्यधीः । इति कृत्वा न सन्देहो जपस्य फलभाग
भवेत्” । नद्यभावे “यद्वा पुण्योदके स्तात्वा शुचिः पूर्व-
मुपोषितः । ग्रहणादिविनीक्षान्तं जपेन्मन्त्रं
समाहितः” उपवासासामर्थ्ये तु तत्रैव “अथ वान्य-
प्रकारेण पौरश्चारणिको विधिः । चन्द्रसूर्योपरागे च
स्नात्वा प्रयतमानसः । स्पर्शाद्विमोक्षपर्य्यन्तं जपेन्मन्त्रं
समाहितः । जपाद्दशांशतो होमं तथा होमात्तु
तर्पणम् । एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा ।
चन्द्रसूर्य्योपरागे तु ये शक्ताः परसेविनः । तेषां विद्या
न सिद्ध्यन्ति परं नरकगामिनः । सूर्य्याचन्द्रमसोः पर्व
प्राप्यापि च पुरस्क्रियाम् । ये मूढ़ा न च कुर्वन्ति ते
भवन्ति कुलद्रुहाः” इति कुलार्णवनचनात् पुरश्चरण-
स्वावश्यकत्वमेवेति । गोपालमन्त्रतर्पणं तु होम
समसंख्यकं यथा “इह गोपालमन्त्राणां तर्पणं
होमसंख्यया” इति । “दृष्ट्वा ज्ञात्वा ससङ्कल्पो विमोक्षान्तं
जपञ्चरेत् । तावद्यज्ञादिकं कुर्थाद्ग्रहणान्ते शुचिः-
पुमान् । एवंजपे मन्त्रसिद्धिर्भवत्येव न संशयः” । ग्रहणे
पृष्ठ ४३६८
जपस्यावश्यकत्वम् “श्राद्धादेरनुरोधेन यदि जाप्यं त्यजे-
न्नर । स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः” इति
सनत्कुमारीयवचनादिति केचित् । वस्तुतस्तु आरब्ध
पुरश्चरणविषयमिदम् । तथा हि “आरब्धे पुरश्चरणे
यदि ग्रहो मवेत् तदा । श्राद्धादेरनुरोधेन जपं नैव
त्यजेत् नरः” । एवं रात्रावपि पुरश्चरणे बोद्धव्यम् इति
सर्वसमञ्जसम् । नारदतन्त्रे “रोहिणी श्रवणार्द्रा च
घनिष्ठा चोत्तरात्रयम् । पुष्या शतभिषा हस्ता पुरश्चरण-
कर्मणि । पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्वकर्मणि । सत्तीर्थेऽर्कविधु
ग्रासे तन्तुदामनपर्वणि । पुरश्रर्य्यां प्रकुर्वाणो मासर्क्षा-
दीन् न शोधयेत्” । योगिनीहृदये “कल्पोक्तबिधिना मन्त्री
कुर्य्याद्धोमादिकन्ततः । कथ वा तद्दशांशेन होमादींश्च
समाचरेत्” तथा “अनन्तरं दशांशेन क्रमाद्धोमादिकञ्च-
रेत् । वदन्ते महतीं पुजां कुर्य्यात् ब्राह्मणभोजनस् ।
ततो मन्त्रस्य सिद्ध्यर्थं गुरुं संपूज्य तोषयेत् । एवञ्च
मन्त्रसिद्धिः स्याद्देवता च प्रसीदति । दीक्षहीनान् पशून्
यस्तु भोजवेद्वा स्वमन्दिरे । स याति परमेशानि!
नरकानेकविंशतिम्” । यद्यपि पुरश्चरणपदं पञ्चाङ्गपर तथा
च “जपहोसौ तर्पणञ्चाभिषेको विप्रभोजनम् । पञ्चा-
ङ्गीपासन लोके पुरश्चरणमिष्यते” तथापि ग्रहणादौ
पुरश्चरणपदं गौणं जपमात्रम् “सूर्य्योदयं समारभ्य
याबत् सूर्य्योदयान्तरम्” इत्यादौ तथादर्शनात् तत्र
होमादेरभावात् । तर्हि कथं ग्रहण पुरश्चरणे
होमादिरिति वेत् । वचनादेव जायते न च पुरश्चरणस्य
पुञ्चाङ्गत्वात् सर्वत्र तदेव स्यादिति वाच्य । ग्रहणे
पुनस्तदिघानमनर्यकं स्यात् । किञ्च ग्रहणे होमादिनिय-
मान् नान्यत्र होमादिः । ग्रहणपुरश्चरणे होमादि-
विघानन्तु प्रकृतीभूतपञ्चाङ्गपुरश्चरणतुल्पताबोधनाय ।
अतएव ग्रहणे पञ्चाङ्गस्वरूपपुरश्चरणकृतो मुख्यप्रयोगे
ऽप्यधिकार इति प्रकटीकृतम् । तदकरणे पुनः केबल-
जपमात्रपुरश्चरणे नाधिकार इति सर्वसम्मतम् ।
पुरश्चरणकालस्तु वाराहीतन्त्रे “चैत्रे मास्यथा वा कुर्य्यात्
शुभर्क्षे गुरुशासनात् । द्वादश्यां शुक्लपक्षे तु माधवे मासि
तत्तिथौ । आरभेदमलायां वै पुरश्चर्य्यां विशुद्धये” ।
इदन्तु योपालविषयम् । वैशम्पायनसंहितायाम् “चन्द्र-
तारानुकूले च शुक्लपक्षे शुमेऽहनि । आरभेन्मकरादौ
च सुप्ते विष्णौ जपेन्न च । चन्द्रतारानुकूले च शुक्लपक्षे
शुभेऽहनि । आरभेन्मकरादौ च हरौ सुप्ते न
चारभेत्” । प्रतिप्रसवो रुद्रयामले “कार्त्तिकाश्विनवैशाखमाथे-
ऽथ मार्गशीर्षके । फाल्गुने श्रावणे दीक्षा षुरश्चर्व्या
प्रशस्यते । रवौ गुरौ सिते सोमे कर्त्तव्यं बुधवासरे ।
चन्द्रतारानुकूले च पुरश्चरणकर्म तत् । ग्रहणे च
महातीर्थे न कालमवधारयेत्” । ग्रस्तास्ते ग्रस्तोदये च दीक्षा
पुरश्चरणयोर्निषेधमाह तन्त्रान्तरे “ग्रस्तेऽस्ते ह्युदिते
नैव दीक्षां कुर्य्याज्जपं प्रिये! । कृते नाशोऽभवेदाशु ह्यायुः
स्त्रीसुतसम्पदाम्” । क्यप् । पुरश्चर्य्याप्यत्र स्त्री ।

पुरश्छद पु० पुरश्छादयति छदि स्वच् ह्रस्वश्च । (उलु) तृणभेदे त्रिका० ।

पुरस् अव्य० प्रथमापञ्चमीसप्तम्यर्थवृत्तेः पूर्वशब्दात् दिग्देश-

कालवाचकात् असि पुर् आदशः । १ पूर्वस्यां दिशि पूर्व-
स्मिन् २ काले ३ देशे च । तथा च पूर्वा दिक् पूर्बः कालो देशो
बा तथा पूर्वस्या दिश आगच्छति पूर्बस्मादागच्छति पूर्वस्यां
दिशि वर्त्तते पुरो वर्त्तते एवं देशे काले च । ४ अग्रत इत्यर्थे
अमरः । “पुरोऽव्ययम्” पा० अस्य च समर्थेन सह
समासः कृञ्योगे भूपमृतियोगे च उपपद्रसंज्ञायाम्
पुरस्कृत्य पुरीभूय पुरोगत्येति प्रयोगः ।

पुरसंस्कार पु० ६ त० । नष्टदुर्गस्य संस्कारे हारा० ।

पुरस्कार पु० पुरस् + कृ--भावे घञ् । १ पूजने २ अरिग्रहणे

३ अभिशापे ४ अग्रतः करणे ५ स्वीकारे ६ सेके च । पुरम् +
कृ--भावे श । पुरस्क्रिया तथार्थे पुरश्चरणे च स्त्री ।

पुरस्कृत त्रि० पुरस् + कृ--क्त । १ पूजिते २ अगिशप्ते ३

अरिगृहीते ४ अग्रतः कृते च मेदि० । ५ स्वीकृते ६ सिक्ते च
हेमच० ।

पुरस्तात् अव्य० दिग्देशकालपरात् पूर्वशब्दात् प्रथमापञ्चमीसप्त-

म्यर्थे अस्ताति पुर् आदेशः । दिगदेशकालवृत्तौ प्रसमा-
पञ्चमोसप्तम्यर्थवृतौ पूर्वशब्दार्मे, पुरोवत् उदाहरणम् बोध्यम्

पुरहन् पु० पुरं त्रिपुरं हन्ति स्म हन--भूते क्विप् । १ महादेने

शत्रुपुराणां हन्तरि २ विष्णौ च भाग० ७१०६८ तस्य
महादेवे स्वशक्त्याः संक्रमणात् त्रिगुरनाशकत्वम् तत्कथा
तत्र अध्याये दृश्या ।

पुरा अव्य० पुर--का । १ अविच्छेदेन क्रियाकरणै २ पुराणे

३ अतीते ४ माविनि ५ निकटे पुरावृत्ते च अमरः । पुर + क
टाप् । ७ पर्वस्यां दिशि ८ सुगन्धिद्रव्यभेदे च स्त्री० राजनि०
“पुरा तिक्ता कटुः शीता कषायकफपित्तनुत् । पित्तश्वास
म्रमविषदाहमूर्च्छातृषापहा” तद्गुणाः तत्रोक्ताः ९ मीरौ
अव्य० शब्दरत्ना० ।
पृष्ठ ४३६९

पुराकया स्त्री पुरा प्राचीना कथा । इतिहासे भाग०

३१३४९

पुराकल्प पु० पुरा पुराणः कल्पः । प्राचीने कल्पे मनुः ९ ।

२२ अ० । “स्तुतिर्निन्दापुराकृतिपुराकल्पः” इत्यर्थवादः
गो० १२६० उक्ते २ अर्थवादभेदे । अर्थवादशब्दे ३६९ पृ०
उदा० दृश्यम् ।

पुराकृत त्रि० पुरा पूर्वं कृतम् । पूर्वकृते इह जन्मनि

जन्मान्तरे कृते पापपुण्यादौ “अकाले दर्शनं विष्णो-
र्हन्ति पण्यं पुराकृतम्” स्मृतिः । प्रारब्धकर्मणान्तु
भोगादेव क्षयो न तेषां केनापि नाश्यतेति सिद्धान्तः ।

पुराग त्रि० पुरा गच्छति गम--ड । पूर्वगामिणि ततः कृशा-

श्वा० चतुरर्थ्यां० छण् । पौरागीय तत्सन्निकृष्टदेशादौ त्रि०

पुराण आख्याने कण्ड्वादेराकृतिगणत्वात् यक् पर० सक०

सेट् । पुराण्यति अपुराण्यीत् ।

पुराण त्रि० पुरा भवः ट्यु नि० तुट् न, पुरा नीयते नी ड

वा पूर्व० णत्वम् । १ पुराभवे “सर्गश्च प्रतिसर्गश्च वंशोमन्व०
न्तराणि च । वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम्”
इत्युक्तलक्षजे व्यासादिप्रणीते २ शास्त्रभेदे न० ।
तज द्विविधं महापुराणोपपुराणभेदात् तत्र उपपुराण-
शब्दे गद्भेदादिकमुक्तं महापुराणं च दशलक्षणकम्
“सर्गोऽस्याथ विसर्गश्च वृनी रक्षान्तराणि च । वंशो-
वंक्षानुचरितं संस्या हेतुरपाश्रयः । दशभिर्लक्षणैर्युक्तं
पुराणं तद्विदो विदुः । केचित् पञ्चविधं ब्रह्मन्!
महदल्पव्यवस्थया । अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः ।
भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते । पुरुषानु-
गृहीतानामेतेषां वासनामयः । विसर्गोऽयं समाहारो
वीजाद्बीजं चराचरम् । वृत्तिर्भूतानि भूतानां चराणा-
गचराणि च । कृता स्वेन नृणां त्वत्र कामाच्चोदनयापि
वा । रक्षाऽच्युतावतारेहा विश्वस्यानुयुगे युगे । तिर्य्यङ्
गर्त्यर्षिदेवषु हन्यन्ते यैस्त्रयोद्विषः । मन्वन्तरं मनुर्देवा
मनुपुत्राः सुरेश्वराः । ऋषयोऽंशावताराश्च हरेः
षड्विधमुच्यते । राज्ञां ब्रह्मप्रसूतीनां वंशस्त्रैकालिकोऽ-
न्धयः वंशानुचरितं तेषां वृत्तं वंशधराश्च ये । नैमि-
त्तिक्तः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति
कबिभि प्रोक्तश्चतुर्द्धाख स्वभावतः । हेतुर्जीवोऽस्य सर्गा-
देरविद्याकर्मकारकः । यं चानुशयिनं प्राहुरव्याकृत-
मुतापरे । व्यतिरेकान्वयौ यस्य जाग्रत्स्नप्रसुषुप्तिषु ।
मायामयेषु तद्ब्रह्म जीववृत्तिष्यपाश्रयः । पदार्थेषु
तथा द्रव्यं तन्मात्रं रूपनामसु । वीजादिपच्चतान्तास
ह्यवस्थासु युतायुतम्” भाग० १२ । ७ अ० । तच्चाष्टादशविधम ।
विष्णुपुराणे तद्भेदा उक्ता यथा
“अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते । ब्राह्मं पाद्मं
वैष्णवञ्च शैवं भागवतं तथा । तथान्यन्नारदीयञ्च मार्क-
ण्डेयञ्च सप्तमम् । आग्नेयमष्टमञ्चैव भविष्यं नवमं स्मृ-
“तम् । दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशञ्चैव स्कान्दञ्चैव त्रयोदशम् । चतुर्दशं
वामनञ्च कौर्मं पञ्चदशं स्मृतम् । मात्स्यञ्च गारुडञ्चैव
ब्रह्माण्डञ्च ततःपरम्” । हेमाद्रि० व्र० उक्तं तेषां
श्लोकसंख्यादि तत्तत्पुराणशब्दे दृश्यम् । तेषां तामस-
त्वादिभेदाः पद्मपु० उत्तरख० ४३ अ० दर्शिता यथा
“मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेयञ्च षडेतानि तामसानि निबोधत” । “वैष्णवं
नारदीयञ्च तथा मागवतं शुभम् । गारुडञ्च तथा पाद्म
वाराहं शुभदर्शने! । सात्त्विकानि पुराणानि विज्ञे-
यानि शुभानि वै” । “ब्रह्माण्डं व्रह्मवैवर्त्तं मार्कण्डेयं
तथैव च! भविष्यं वामनं ब्राह्मं राजसानि नोबोधत ।
सात्त्विका मोक्षदा देवि! निर्वाणप्राप्तिहेतवः” । अशीति
वराटकमिते ३ पणे ४ कार्षापणे च पु० न० शब्दरत्ना० ।

पुराणग पु० पुराणैः गीयते गै--घञर्थे क, पुराणं गायति

गै--क वा । १ ब्रह्मणि परात्मनि हेमच० २ पुराणगायके त्रि० ।

पुराणपुरुष पु० पुराणैरुपस्तुत्यः पुरुषः शाक० त० कर्म० वा ।

१ विष्णौ २ वृद्धे पुरुषे च त्रिका० ।

पुराणान्त पु० पुराणान् पुरातनान् अन्तयति अन्त + णिच्-

अण उप० स० । १ यमे हेमकरः । ६ त० । २ पुराणशेषे च

पुरातन त्रि० पुराभवः पुरा + ट्यु--तुट् च । १ पुराभवे अमरः

स्त्रियां ङीप् । २ विष्णौ पु० “ज्ञानगम्यः पुरातनः”
विष्णुसं० । “कालेनापरिच्छिन्नत्वात पुराऽपि भवतीति
पुरातनः” भा० ।

पुराधिप पु० ६ त० । १ नगराधिपे । पुराध्यक्षादयोऽप्यत्र । देहाधिगे जीवे पुरञ्जनशब्दे दृश्यम्

पुरायोनि पु० पुरा प्राचीना योनिरस्य महादेवे । “पुरा-

योनिर्युधाजिच्च अभिया मुदितो भवः” भा० व० १८५ अ० ।

पुराराति पु० ६ त० । त्रिपुरभेदके शिवे पुरारिप्रभृतयोऽपि

पुरार्द्धविस्तार पु० पुरा प्राग्वर्त्ती अर्द्धविस्तारोऽस्य ।

१ खेटके २ अस्त्रभेदे हेमच० ।

पुरावती स्त्री नदीभेदे भा० भी० ९ अ० ।

पुरावसु पु० पुरा पूर्वं वसुः । पसुभेदांशजाते भीद्मे त्रिका० ।

द्युनामवसोर्वसिष्ठशापेन भीद्मरूपणाविर्भवकथा भा० आ०
९७ अ० दृश्या ।
पृष्ठ ४३७०

पुराविद् त्रि० पुरा पुरावृत्तं वेत्ति विद--क्विप् । पुरावृत्ता--भिज्ञे ।

पुरावृत्त न० पुरा पूर्वकालिकं वृत्तम यत्र । १ इतिहासे पूर्व-

तनकथने भारतादौ अमरः । कर्म० । २ पूर्वतनवृत्तान्ते च ।

पुरासाह पु० पुराणि शत्रुपुराणि सहते अभिभवति

सहण्व पूर्वपददीर्घः । १ शत्रुपुराभिभावके २ इन्द्रे च । झलि
पदान्ते च “सहेः षाडः षः” पा० षत्वम् ऋ० १०७४४
अन्यत्र न षत्वम् ।

पुरासिनी स्त्री पुरं मृहमस्यति अस--णिनि । सहदेवीलतायां राजनि० ।

पुरासुहृद् पु० पुरस्य त्रिपुरस्यासुहृत् शत्रुः । त्रिपुरारौ

महादेवे हेमच० ।

पुरि(री) स्त्री पूर्य्यते पॄ--इ किच्च । १ नगरे २ नद्याञ्च

उज्ज्वलद० वा ङीप् । ३ राजनि सि० कौ० । तत्र जिगीषु
नगरे वर्णनीयपदार्थाः भा० व० दर्शिता यथा
“अभिस रेण सर्वेण तत्र युद्धमवर्त्तत । पुरी समन्ताद्वि-
हिता सपताका सतोरणा । सचक्रा सहुड़ा चैव
सयन्त्रखनका तथा । सोपशल्यप्रतीलीका साट्टाट्टा-
लकगोपुरा । सचक्रग्रहणी चैव सोल्कालातावपो-
थिका । सोष्ट्रिका भरतश्रेष्ट! सभेरीपणवानका । स
तोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गला । सभुशुण्ड्यश्म
गुडका सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निः
सगुडशृङ्गिका । शास्त्रदृष्टेन विधिना सुयुक्ता
भरतषभ! । रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः । पुरषैः
कुरुशार्दूल! समर्थः प्रतिवारणे । अतिख्यातकुलैर्वीरै-
र्दृष्टवीर्य्यैश्च संयुगे । मध्यमेन च गुल्मेन रक्षिभिः
सा सुरक्षिता । उदक्षिप्तगुलमैश्च तथा हयैश्च सपता-
किमिः । आघोपितञ्च नगरे न पातव्या सुरेति वै ।
पमार्द परिरक्षद्भिरुग्रसेनोद्धवादिभिः । प्रमत्तेष्वभिघातं
हि कुर्य्याच्छाल्वो नराधिपः । इति कृत्वाऽप्रमत्तास्ते
सर्वे वृष्ण्यन्धकाः स्थिताः । आनर्ताश्च, तथा सर्वे मट
नर्त्तकगायनाः । वहिर्निवासिताः क्षिप्रं रक्षद्भिर्बित्त-
सञ्चयम । संक्रमा भेदिताः सर्वे नावच्च प्रतिषेधिताः ।
परिखाश्चापि कौरव्य । कीलेः सुनिचिता कृताः ।
उदपानाः कुरुश्रेष्ठ! तथैवाप्यम्बरोषकाः । समन्तात् क्रोश-
मात्रञ्च कारिता विषमा च भूः । प्रकृत्या विषमं दुर्गं
प्रकृत्या च सुरक्षितम् । प्रकृत्या चायुधोषेतं विशेषेण
तदाऽनच! । सुरक्षितम् सुगुप्तं च सर्वायुधसमन्त्रितम् ।
तत्पुरं भरतश्रेष्ठ । यथेन्द्रभवनं तथा । न चामुद्रोमिनि-
र्याति न चामुद्रः प्रवेश्यते । वृष्ण्यन्धकपुरी राजं
स्तदा सौभसमागमे । अनुरथ्यासु सर्वासु चत्वरेषु च
कौरव! । बलं बभूव राजेन्द्र! पभूतनजवाजिमत् । दत्त-
वेतनभक्तं च दत्तायुधपरिच्छदम् । कृतोपधानं च
तदा बलमासीन् महाभुज! । न कुप्यवेतनी कश्चिन्न
चातिक्रान्तवेतनी । नानुग्रहभृतः कश्चिन्न चादृष्टपरा-
क्रमः । एवं सुविहिता राजन् द्वारका भूरिदक्षिणा ।
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन!” भा० व० १५ अ० ।
“अभितः परित उपरितश्चायुधानां सरणं निःसरण-
मभिसारस्तेन सर्वेणाच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपद-
विरलायुधसमूहागमेनेत्यर्थः । पताका ध्वजाञ्चकः
तोरणानि वहिर्द्वाराणि चक्राणि योधगणाः हुडास्त-
दाश्रयस्थानानि भाषायां (वुरुज)इति संज्ञानि । अन्ये तु
विण्मूत्रोत्सर्जनशृङ्गाणि हुड़ा इत्याहुः उदाहरन्ति च
“कल्प्यन्ते हुड़शृङ्गाणि रथस्योपरि धूरपि विण्भूत्र-
स्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते” इति । यन्त्राण्याग्ने-
यौषधबलेन दृषत्पिण्डीत्क्षेपखानि महान्ति(कमान) इति
संज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि (वन्दुक) इति
संज्ञानि । खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः । उपशल्या
लोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्या सा
अट्टालिका उपरिगृहाः गोपुराणि साट्टानि अट्टेनान्नेन
सहितानि अट्टालकादीनि यस्यां सा साट्टेति विशेषणम्
उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चावृत्त्या संवध्यते । चक्र-
ग्रहणी सैन्यनिग्राहिका (मोर्चा) इति म्लेच्छप्रसिद्धा ।
सोल्कालातावपोथिका सोल्कलातं ज्वालासहितमु-
लमुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकायन्त्र
बद्धाः काष्ठपाषाणादयो रिपूणामुपरिपातनाय यस्यामिति
प्राञ्चः । उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलः
अलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं (वाण)
इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयनत्योरवपो
थिकाः पातयित्र्यो गन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्ति
सदृशास्तद्युक्ताः सोल्कालातावपोक्षिकाः । उष्ट्रिश्चा मृच्चर्म-
मयाणि भाण्डानि सर्ष्टिकेति पाठे ऋष्टय आयुथचि-
शेषाः । अश्मगुडका वर्तुलीकृताः पाषाणाः लोहमयानि
चर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि (ढास)
साग्निः आग्नेयौषधसहिता गुडागोलकः शृङ्गिकास्तदुत्क्षेप
कयन्त्राणि शत्रूणासुपरिपातनाय तप्तोगुड़ो द्रवीभूतो
पृष्ठ ४३७१
यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये । मध्यमो गुल्मः
यत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवोद्रष्टुं
वाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम् ।
उत्क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः । अप्रमत्ता
इतिच्छेदः । संक्रमा नदीसेतवः । कीलैः शूलैः सुनिचिता
व्याप्नाः । “उदपानाः कूपाः “अम्बरीषो भवेद्भ्राष्ट्र” इति
विश्वः गुप्ताग्निरित्यन्ये । विषमलोहकण्टकाद्याकीर्णा ।
अनुरथ्यासु प्रतिरथ्यम् । वेतनं धनं भक्तं नित्यभोजनं
कृतोपधानं कृतविशेषम् । कुप्यं स्वर्णरूप्येतरधनं ताम्रा-
दि । ग्रहोरणोद्यमस्तमनुलक्ष्यीकृत्य भृतोऽनुग्रहभृत-
स्तत्कालस्वीकृतो न कश्चित् किन्तु चिरसंभृत एव । कृपा
भृतो न किन्तु शौर्य एवेति वा । भूरिदक्षिणा बहवो
दाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन” नील० ।
४ सन्न्यासिनामुपाधिभेदे स्त्री “ज्ञानरत्नेन सम्पूर्णा पूर्ण-
तत्त्वपथस्थितिः । परब्रह्मरतो नित्यं पुरीनामा
स उच्यते” महानिर्वा० । ५ देहे च स्त्री ।

पुरि(री)तत् स्त्री पुरीं देहं तनोति तन--क्विप् । १ देहा-

रम्भके (आँत) अन्त्राख्ये नाडीभेदे । पुरि देहे तनोति
आच्छादयति हृदयादि अलुक्स० ह्रस्वमध्यः । २ हृदया-
च्छादके मांसभेदे यजु० ३९ । ९ दीर्घपाठः अन्यत्र ह्रस्व-
पाठः । ३ देहे च “यदा सुप्तो न कञ्चन वेद हिता नाम
नाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततममि-
प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” शत० ब्रा०
१४।५ । १ । २१ “यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शन-
वृत्ति स्वप्नं हित्वा सुषुप्तः विशेषज्ञानाभावेन सम्प्र-
सादस्वस्वरूपं ब्रह्मैक्यं गतो भवति । हृदयं नामो-
दरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांस-
पिण्डस्तत्परिवेष्टनं पुरीतदित्युच्यते इह पुनस्तदुप-
लक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम् । तथा च
हृदयात् पुरीततं शरीरमभिप्रतिष्ठन्त इति कृत्स्नं
शरीरं व्याप्नुवन्त्योऽश्वत्थं पर्णराजय इव बहिर्मुखाः
अभितो निःसरन्ति । ताभिर्वाड़ीभिः कृत्वा जाग्रद्-
विमयाया बुद्धेः कर्मवशात् पत्यवसर्पणमनु विज्ञानमय
आत्मा प्रत्यवसृप्येन्द्रियाण्युपसंहृत्य पुरीतति शेते
अग्निवत् तप्तं लोहपिण्डमविशेषेण संव्याप्य वर्त्तते” भा०

पुरिश पु० पुरि देहे शेते शी--अच् अलुक् स० । जीवे

शत० ब्रा० १४५५१८

पुरीमोह पु० पुरीं देहं मोहयति मुह--णिच्--अण् । धूस्तूरे शब्दमाला

पुरीष न० पॄ--ईषन् किच्च । १ विष्ठायाम् अमरः २ उदके

निषण्टुः पुरीषिन्शव्दे दृश्यम् । विष्ठात्यागप्रकारादिकं यथा
“मूहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् । परिधाया
रं वस्त्रं शयनस्थानतोन्यहम् । मुखाङ्घ्रिहस्तान्
प्रक्षाल्य द्विराचम्य ततो द्विजः । कृष्ण! कृष्ण! स्मृतिं कृत्वा
खनित्वा नैरृतीं दिशम् । खनित्रखननेनैव द्वादशा-
ङ्गल्यधोमृदम् । गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुः
शतम् । ग्रामाद्वा शरविक्षेपमात्रमनुदिते रवौ । मैत्र-
मावश्यकं कर्तुं नगराच्च चतुर्गुणम् । तत्त्रिमुष्ट्यायतं
गर्त्तं तथा कृत्वा गभीरकम् । कृत्वा त्वद्भिः खनित्रेण
कुशैराच्छाद्य तत्तृणम् । शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्त-
मवगुण्ठितः । सवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभा-
जनैः । छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ ।
ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् । यज्ञोप-
वीतं कर्णेऽथ धृत्वा मोनी च दक्षिणे । अग्रतो द्विज-
मग्निं नो पश्यन् सन्तञ्च भास्करम् । गुरुं समीरणं
सर्वदेवतामूर्त्तिमेव च । मातरं पितरं चन्द्रं सर्वं
गुरुजनं स्त्रियम् । उदङ्मुखस्त्रिसन्ध्यासु दिवसे च
यदा निशि । दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरी-
पयोः । पूर्वाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखो-
ऽथ वा । अपराह्णे पूर्वमुखो मूत्रगूथविसर्जनम् ।
मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः । दक्षिणाभि-
मुखो रात्रौ द्विजो मैत्रं प्रयत्नतः । निशायामन्धकारे तु
छायायां दिवसे तथा । यथेच्छं सुमुखो भूत्वा मैत्रं
कुर्य्यात् द्विजो भयात् । दिग्भ्रमाच्च मनोदुःखाद्वि-
ण्मूत्रस्य विसर्जनम् । मोहाद्वाऽधोमुखः कुर्य्याद्यत-
वाकप्रयतो द्विजः । सन्न्यासी ब्रह्मचारी च वानप्रस्थो
गृही द्विज! । शाखाध्यायी च वेदानां सर्वयज्ञेषु
दीक्षितः । मुनिश्च सर्वधर्मज्ञो दान्तः शान्त उदारधीः ।
सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च । प्रातश्च
मैत्रं सायाह्ने दक्षिणामिमुखो निशि । योगिनान्तु
तथा स्त्रीणां शूद्रादीनामयं क्रमः । न देवायतने वृक्ष-
मूले च न जले नदे । न नदीकूपमार्गेषु न वापी-
गोष्ठभस्मसु । न चिताग्निश्मशानेषु नोषरे न द्विजा-
लये । नाम्भःसमीपे न पुण्ड्रे नाकाशे न च शाद्बले ।
न समुद्रे न काम्ये च न तीर्थे न द्विजाश्रमे । न यज्ञ-
वृक्षमूलेषु नोपद्वारे चतुष्पथे । न शस्यक्षेत्रे न खले
पुष्पोद्याने न चत्वरे । सोपानत्कोन नग्नश्च न रथ्या-
पृष्ठ ४३७२
सेव्यभूले । न वैष्णवालये गोत्रे न सूर्य्याभिमुख-
स्तथा । न फालकृष्टकेदारे न तिष्ठंश्च सदाचन । न
गच्छन्न च वल्मीके न च पर्वतमस्तके । न जलं
न दिशोमागान्नाकाशमवलोकयन् । न गोव्रजे
नदीतीरे नित्यस्थाने न गोमये । न यज्ञभूमौ न
गृहे न पवित्रीकृतस्थले । द्विजो न देहच्छायायां
शकृन्मूत्रविश्चजेनम् । कुर्य्याद् यज्ञेष्टकाकूटे न च सप्राणि-
गर्त्तके । उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद! यत्नतः ।
कृत्वोत्सर्गं ततः कुर्य्यात् शौचं म्त्रपुरीषयोः । शुष्क-
काष्ठेन लोष्टेनायज्ञीयेन तृणेन वा । प्रमार्ज्य गुह्य-
मुत्तिष्ठेत् शिश्रञ्चैव विशेषतः । विधृत्य वामहस्तेन
शिश्नं तूपविशेन्निशि । चेद्दक्षिणामुखः सन्ध्यां दिवोत्तर-
मुखस्तदा । पूतिगन्धि जलं दुष्टं सफेनञ्च सबुद्बुदम् ।
तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा । समुद्रगा
नदीवारः सामुद्रञ्च सकर्दमम् । यवनान्त्यजखाताम्भः
समुद्रगनगोदकम् । धान्यक्षेत्रस्य सलिलं सकीटञ्च
परित्यजेत् । मानवो देवखाताम्भः सकले शौचकर्मणि” ।
“मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः । नदोदधि
नदीदेवखाततीरस्य मृत्तिकाः । महीतलोद्भवाः क्षेत्र
कूड्ययोः सिकताश्च याः । अन्तर्जला धूलिमृदो
वल्मीकस्य च कर्दमाः । उषराश्च हलोत्खाता
मूत्तिका भवनस्य च । अश्वत्थतुलसीधात्रीमूलादीनां च
या मृदः । श्मशानभूमेः शैलस्य तथाऽपूतस्थलस्य
च । शौचावशिष्टा मार्गस्य आखूत्खाताश्च मृत्तिकाः ।
वज्ञस्थानस्य विप्राणां साधूनामालयस्य च । मृत्तिका
वर्जवेदेता देवर्षे! शौचकर्मणि । पवित्रस्थानतो
ग्राह्या द्वादशाङ्गुल्यधोभृदः । द्विजः सकलशौचार्थं
शर्करादिविवर्जिताः । प्रथमेऽद्भिनेरः शौचं कुर्व्यान्-
मृद्भिरतःपरम् । पुनर्जलैः पुरीषस्य यथा गन्धक्षयो
भवेत् । मृत्तिका प्रथमा शौचे त्वर्द्धप्रसृतिसम्मिता ।
पूर्णप्रसृतिमात्रा तु द्वितीया सजला तथा । तृतीया
प्रमिता शौचे सार्द्धप्रसूतिमृत्तिका । चतुर्थ्याद्याः
क्रमादेवमर्द्धप्रसृतिवर्द्धिताः । यया मृत्तिकया पूर्य्यं
त्रिपर्व शौचकारिणः । अर्द्धप्रसृतिमात्रा सा मुनिभिः
परिकीर्त्तिता । गुदे दद्यान्मृदन्तिस्रः पञ्च वा सप्त वा
तथा । मृदमेकां तथा शिश्ने निस्रो वा मृत्तिकाद्वयम् ।
सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्दश । तिस्रो वा
हस्तयोः सप्त चतुर्दश च षीडश । पाण्योरेकां मृदं
पृष्ठे षड् वा तिखश्च मृत्तिकाः । हस्तद्वयनखेष्वेकां
तिखश्च षड् मृदस्तथा । मैथुने रेतःस्खलने मूत्रोत्सर्गे
च मृद्द्वयम् । दद्यात्तिस्रश्च शिश्ने च तिखो वामकरे
ऋदः । हस्ते ह मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः ।
पादैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत् । गृहिणो
द्विगुणं शौचं यत्नतो ब्रह्मचारिणाम् । गृहस्थात्
वानप्रस्थानां प्रोक्तं द्विगुणमेव च । सन्न्यासिनां वैष्णवानां
शौचं सेव्यं चतुर्गुणम् । हस्तपाद्वारिपात्रेषु मृद्भि-
रद्भिश्च गोमयैः । दिवा यद्विहितं शौचं निशाया-
मर्द्धकं भवेत् । एतदर्द्धमशौचे तु जातके मृतकेऽपि
च । चोरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत् ।
योषितामेतदर्द्धत्नु शूदादीनाञ्च नारद! । व्याधिभि-
श्चातुरो मर्त्त्य आर्त्तो यदि यथाबलम् । शौचं कुर्य्यात्
कृतं यत्र तत् स्थानं शोधयेज्जलैः । वेदस्मृतिपुराणानि
धर्मशास्त्राणि नैत्यिकम् । मैत्रादिकर्म यः कुर्य्याद्वि-
हाय मन्दधीर्द्विजः । प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्ति-
यशः श्रियम् । नलमाचारहीनस्य सदा तस्यापवि-
त्रता । सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः
स्त्रियः । कुर्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता ।
येषां कृष्णस्य मननं तथा नामप्रजल्पनम् । सदेव
स्मरणं भागवतानां साधुसेवनम् । भक्तिप्रधौतजनसां
गोविन्दार्पितकर्मणाम् । वाह्यान्तःकृष्णचित्तानां
शुचिता तदहर्निशम् । मृद्गोमयजलैः शौचमनेकैः कुरुते
यदि । मनोऽपवित्रता यस्य कदाचिद्वै न शुध्यति ।
गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि । सोऽपि
देहाशुचिः कृत्वा शौचं मैत्रादिकर्ममु । शतथा यदि
देवर्षे! शौचं कुर्य्यात् सहस्नधा । मृद्वारिगोमयैर्लोको
भावदुष्टो न शुध्यति । सदा चित्तापवित्रत्वमकार्णा
भुवि यो नरः । तस्य तु स्यान्न मैत्रादिशौचेनैव स
शुध्यति । पर्वताकारकूटैश्च गोविट्सर्वनदीजलैः । शौचं
कृत्वा न शुध्येत दुष्टचित्तो भवेद् यदि” पाष्मोत्तर-
खण्डे १०९ अ० । ३ पुरीषतुल्यायां गृदि ४ यवसे च वेददी०
पुरीषवाहनशब्दे दृश्यम् ।

पुरीषण पु० पुरीतो देहात् ईष्यते ईष--दाने (त्यागे) कर्मणि ल्युट् । पुरीषे विष्ठायां त्रिका०

पुरीषम पु० पुरीषं मिमीते मा--क । शर्दंजहे माषे त्रिका० ।

पुरीषवाहन पुरीषमिव पांशुरूपां मृदं यवसं वा वहति

वह--ञ्युट् । १ पांशुरूपमृद्वाहके ३ यवसवाहके नर्दने
यजु० ११४ । वेददी०
पृष्ठ ४३७३

पुरीषाधान न० पुरीषमाधीयतेऽत्र आ + घा--आधारे ल्युट् ।

देहस्थे पुरीषाशयख्याने “पुरीषाधानमेव च” याज्ञ०
३ ९५ “पुरीषाशयः” इति मिता० पुरीषाशयादयोऽप्यत्र ।

पुरीषिन् त्रि० पृणाति पीणातीति पुरीषमुदकं ततः मत्वर्थे

इनि । जलयुक्ते ऋ० ५५५५ ।

पुरीष्य त्रि० पुरीषाय हितम् यत् । पुरीषहिते ।

पुरु त्रि० पॄ--पालनपोवणयोः कु । १ प्रचुरे अमरः २ देवलोके

मेदि० तस्य कर्मिमिः पूरणात् तथात्वम् । ३ यथातिपुत्रभेदे
हरिवं० ३० अ० । तद्वंशकथा ३१ अ० । ४ तन्नामके युधिष्ठिरसभ्ये
नृपभेदे भा० स० ४ अ० । ५ परागे मेदि० । ६ दैत्यभेदे
पुरुहूतशब्दे दुश्यम् । ७ नदीभेदे स्त्री शब्दच० ।

पुरुकुत्स पु० मान्धातुः पुत्रभेदे हरिवं० १२ अ० । तस्यै ।

पत्नी मानसी कन्या नर्म्मदा ऋषिशापेन नदीत्वमाप्ता ।

पुरुकुत्सन पु० १ दैत्यभेदे “इन्द्रो विपश्चिद्देबानां तद्रिपु

पुरुकुत्सनः । जथान हस्तिरूपेण भगवान् मधुसूदनः
गारुडे ८७ अ० ।

पुरुकुत्सानी स्त्री पुरुकुत्सस्य पत्नी मा० आनङ् ङीष्

पुरुकुत्समानयति अन--णिच् अण् गौरा० ङीष् वा ।
पुरुकुत्सपत्न्यां ऋ० ४४५९ ।

पुरुक्ष त्रि० पुरवःक्षुधोऽन्नान्यस्य छान्दसः अन्त्यलोपः । बह्व-

न्नखामिनि ऋ० ३५ २ पुरुषु क्षीयते क्षि--निवासे डु ।
२ बहुनिकेतने यजु० २७ । २० वेददी० ।

पुरुज पु० भरतवंश्ये मुशान्तेः पुत्रे ऋपभेदे भाग० ९२१ । २३

हरिवंशे “पुरुजातिः सुशान्तेश्च” ३२ अ० । पाठान्तरात्
सोऽपि तत्रार्थे

पुरुजित् त्रि० कुन्तिभोजे नृपभेदे भा० स० ८ अ० । य च

अर्जुनमातुलः यथोक्तं “पुरुजित् कुन्तिभोजश्च नातुलः
सव्यसाचिनः” भा० क० ६ अ० । २ शशविन्दुवंश्ये
रुचकपुत्रभेदे भाग० ९२३१५३ विष्णौ पु० । “पुरुजित्
पुरुषोत्तमः” विष्णुस० । बहूनां जेतृत्वात्तस्य तथात्वम् ।

पुरुणा(ना)य पु० पुरूणा नायोनेता संज्ञायां णत्वम् । १

एतन्नामके नृपभेदे ऋ० १५९ ७ । २ बहुजेतृमात्रे त्रि० अणात्वम्

पुरुत्मन् पु० पुरुरात्या यस्य पृषो० । प्रचुरात्मके ऋ० १२३८

पुरुत्रा अव्य० द्वितीयासप्तम्यर्थकृत्तेः पुरुशब्दात् त्रा ।

बहुकर्म्मके बह्वाधिकरणे च ऋ० १ । ३२ । ७

पुरुद न० पुरु--प्रचुरं दायति दै--क । सुवर्णे शब्दार्थक० ।

पुरुदंशक पु० पुरवो दंशा यस्य गरुति कप् । हंसे त्रिका० ।

पुरुदंशस् पु० पुरुं तन्नामानमसुरं दष्टवान् दंश--असुन् ।

इन्द्रे उज्ज्वल० असम्बुद्धौ सौ परे आनङ् । पुरुदंशा

पुरुदंसस् त्रि० पुरूणि दसांसि कर्माण्यस्य । बहुकर्मयुक्ते ।

पुरुं तन्नामानं दैत्यभेदं दसयते पस्यति शत्रुत्वेन चुरा०
दसि--दर्शने भूते असुन् । २ इन्द्रे पु० उज्वलदत्तः ।

पुरुदत्त्र पु० दीयते दा--क्त्र दत्त्रं धनम् पुरु दत्त्रमस्य

बहुधने इन्द्रे ऋ० ६ । १८ । ९ भा० ।

पुरुदस्म त्रि० पुरु दसति दस--बा० मन् । बहुनाशके २

बहुकर्मके च ऋ० ३ । ५४ । ८ ।

पुरुद्रुह् त्रि० पुरुभ्यो बहुभ्यः पुरवे दैत्याय वा द्रुह्यति

द्रुह--क्विप् । १ बहूनां द्रोहकारके ऋ० ३ । १८ । १ ।
२ पुरुहूते इन्द्रे च । झलि पदान्ते च वा घत्वढत्वे ।

पुरुद्वत् पु० वैदर्भ्यां जाते क्रोष्टुवंश्ये मधुसुते नृपभेद हरिबं०

३७ अ० ।

पुरुधा अव्य० बह्वर्थत्वेन संख्याशब्दत्वात् प्रकारे धाच् । बहुप्रकारे ऋ० ११२२ । २

पुरुभूत पु० पुरुहूत + पृषो० । इन्द्रे हरिवं० १५ अ० । पुरुहूत

इत्येव तत्र पाठः साधुः ।

पुरुभोजस् पु० पुरून् भुङ्क्तेः भुज--असुत् । १ मेषे निघ०

२ प्रचुरभोजके त्रि० ।

पुरुमित्र पु० १ महारथनृपभेदे भा० व० ६ त० । भा० आ० ६३ अ० २ धृतराष्ट्रपुत्रभेदे च

पुरुमीढ ऐक्ष्वाक्यां सुहोत्रात् जाते अजनीढानुजे कौरव-

नृपभेदे भा० आ० ९४ अ० ।

पुरुरथ पु० रथा रंहतेः पुरुः रघो रंहणं यस्य । प्रत्यहं

भुक्तिभेदात् बहुरंहणे आदित्ये ऋ० १० । ६४ । मा०

पुरू(रु)रवस पु० सोमवंश्ये नृपभेदे “तथेति ताभ्यामुक्ते

तु देवाभ्यां सैव कन्यका । इला समभवत् सद्यः सुद्यम्न
इति विश्रुतः । पुनश्चेश्वरशापेन मृगव्यामटता वने ।
स्त्रीत्वमासादितन्तेन मनुपुतेर्श्च धीमता । पुरू(रु)रवसना-
मानं चक्रवर्त्तिममूर्जितम् । जनयामाश्च तनयं यत्र
सोमसुतो बुधः” मार्क० पु० १११ अ० । पुरू(रु)रवस् पृषो० तत्रार्थे

पुरुरावन् त्रि० पुरु फलं ददाति रा--दाने वनिन् ।

बहुविधफलदातरि युजु० ५ । ७ स्त्रियां ङीप् वनीरश्च ।

पुरुवर्गस् त्रि० पुरुर्वर्गोऽस्य । बहुमाने ऋ० १० । १२० । ५ ।

पुरुश्चन्द्र त्रि० पुरुः चन्द्र आह्वादकत्वात् दीप्तिरस्य पृषो० ।

ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे” पा० सुट् । बहुदीप्तिके
ऋ० १ २७ १ । अमन्त्रे तु न सुट् पुरुचन्द्र इत्येव

पुरुष पु० पुर--अग्रगतौ कुषन् पुरिदेहे शेते शी--ड पृषो० ।

१ मनुष्ये २ पुंसि च अमरः । ३ आत्मनि साख्यमतसिद्धे
पञ्चविंशे ४ तत्त्वे ५ पुन्नागवृक्षे च मेदि० । ६ विष्णौ शब्दच०
पृष्ठ ४३७४
७ रेषमिथुनादौ विषमराशौ । “भौमारजीवाः पुरुषाः”
ज्यो० त० ८ मौमादिषु ग्रहेषु । पुरुषाणां शुभाशुभलक्षणं
वृ० सं० ६८ अ० उक्तं यथा
“उन्मानसानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्त्वमनूक
मादौ । क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य
सामुद्रविद्वदति यातमनागतं च । अस्वेदनौ मृदुतलौ
कमलोदराभौ श्लिष्टाङ्गुलौ रुचिरताम्रनखौ सुपार्ष्णी ।
उष्णौ सिराविरहितौ सुनिगूढ़गुल्फौ कूर्मोन्नतौ च
चरणौ मनुजेश्वरस्य । शूर्पाकारविरूक्षपाण्डुरनखौ
वक्रौ सिरासन्ततौ संशुष्कौ विरलाङ्गलौ च चरणौ
दारिद्र्युदुःखप्रदौ । मार्गायोत्कटकौ कषायसदृशौ वंशस्य
विच्छित्तिदौ ब्रह्मव्रौ परिपक्वमृद्युतितलौ पोतावमम्या-
रती । प्रविरलतनुरोमवृत्तजङ्घा द्विरदकरप्रतिमैर्वरो-
रुभिश्च । उपचितसमजानवद्य भूपा धनरहिताः श्वशृ-
मालतुल्थजङ्घाः । रोमैकेकं कूपके पार्थिवानां द्वे द्वे
ज्ञेये पण्डितश्रीत्रियाणाम् । त्र्याद्यैर्निःस्वा मानवा
दुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च । निर्मांस
जानुर्म्बियते प्रवासे सौभाग्यगल्पैर्विकटैर्दरिद्राः । स्त्री-
निर्जिताश्चापि भवन्ति निम्नै राज्यं समांसैश्च महद्भि-
रायुः । लिङ्गेऽल्पे धनवानपत्यरहितः स्थूले विहीनो
धनैर्नेद्ये वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान् ।
दारिद्र्यं विनते त्वधोऽल्पतनयो लिङ्गे सिरासन्तते
स्थूलग्रन्थियुत सुखी मृदुकरोऽत्यन्तं प्रमेहादिभिः ।
काषनिगूढ़ैर्भूपा दीर्घैर्मग्नैश्च वित्तपरिहीनाः । ऋजु
वृत्तशोफसा लथुसिरालश्नाश्च धनवन्तः । जलमृत्यु-
रेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः । ह्रस्वा-
युश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः । रक्तैरास्मा
मणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च । सुखिनः
सशब्दमूत्रा निःस्वा निःशब्दधाराश्च । त्रिचतुर्धाराभिः
प्रदक्षिणावर्त्तवलितमूत्राभिः । पृथ्वीपतयो ज्ञेया निकीर्ण-
मूत्राश्च पनहीनाः । एकैव मूत्रधारा वलिता
रूपप्रपानसुतदात्री । स्निग्धोन्नतसममणयो धनवनितारत्न-
भोक्तारः । मणिमिश्च मघ्यनिस्नैः कन्यापितरो भवन्ति
निःष्वाश्च । बहुपशुभाजो मध्योन्नतेश्च नात्युल्वणैः-
धनिनः । परिशुष्कवस्तिशीर्पैर्घनरहिता दुर्भगाश्च
विज्ञेयाः । कुसुमसमगन्धशुक्रा विक्षानव्या महीपालाः ।
मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि । तनु
शुकः स्त्रीजमको सांससगन्धो महामोगी । मदिरा-
गन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः । शीघ्रं
मैथुनगामी दीर्घायुरतोऽन्यथाऽल्पायुः । निःस्वोऽति-
स्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति । व्या-
घ्राभाध्यर्धस्फिगमण्डूकस्फिग्नराधिपतिः । सिंहकटि-
र्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः । समजठरा
मोगयुता घटपिठरनिभोदरा निःखाः । अविकलपार्श्वा
धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः । समकुक्षा
भोगाद्या निम्नाभिर्भोगपरिहीनाः । उन्नतकुक्षाः क्षि-
तिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः । सर्पोदरा
दरिद्रा भवन्ति बह्वाशिनश्चैव । परिमण्डलौन्नता-
भिर्विस्तोर्णाभिश्च नाभिभिः सुखितः । खल्पा त्वदृश्य-
निम्ना नाभिः क्लेशावहा भवति । वलिमध्यगता
विषमा शूलावाधं करोति नैःख्यञ्च । शाठ्यं वाभा-
वर्त्ता करोति मेधां प्रदक्षिणतः । पार्श्वायता चिरायु-
षमुपरिष्टाच्चेश्वरं गवाद्यमधः शतपत्रकर्णिकाभा
नाभिर्ममुजेश्वरं कुरुते । शस्त्रान्तं स्त्रीभोगिनमाचार्य्यं
बहुसुतं यथासङ्क्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्या-
न्नृपं त्वबलिम् । विषमवलयो मनुष्या भवन्त्यगम्या-
भिगामिनः पापाः । ऋजुवलयः सुखभाजः परदार-
द्वेषिणश्चैव । मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्त्त-
रोमभिर्भूपाः । विपरीतैर्निर्द्रव्याः सुखपरिहानाः
परप्रेष्याः । सुभगा भवन्त्यनुद्बद्धचूचुका विधना
विषमदीर्घैः । पीनोपचितनिमग्नैः क्षितिपतयश्च चुचुकैः
सुखिनः । हृदयं समुन्नतं पृथु न येपनं भासकञ्च
नृपतीनाम् । अधमानां विपरीतं खररोमचितं
सिरालञ्च । समवक्षसोऽर्थवन्तः घीतैः शूरास्त्यकिञ्चना-
स्मनुमिः । विषणं वक्षो येषां ते निःस्वाः शस्त्रनिध-
नाश्च । विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिश्चन्धि-
परिखद्धैः । उन्नतजत्रुर्भोनी निम्नैर्निःस्वोऽर्थनान्
पीनैः । चिपिटग्रीवो निःस्वः शुष्का ससिरा च यस्य
वा ग्रीवा । माहषग्रीव शूरः शस्त्रान्तो वृषसमग्रीवः ।
कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रमक्षणो भवति ।
पृष्टमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ।
अखेदनपीनोद्मतसुगन्धिसमरोमसङ्कुलाः कक्षाः । विज्ञा-
तव्या धनिनामतोऽन्यथार्थैर्विहीनानाम् । निर्मांसौ
रोमचितौ भग्यावल्पौ च निर्धनस्यांयौ । विपुकावप्यु-
च्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् । करिकरसदृशौ
वृत्तावाजान्ववलम्बिनौ सूमौ पीनौ । वाहू पृशिबीन्था-
पृष्ठ ४३७५
नामधमानां रौमशौ ह्रस्वौ । हस्ताङ्गुलयो दीर्घाश्चिरा-
युषामवलिताश्च सुभगानाम् । मेधाविनां च सूक्ष्मा-
श्चिपिटाः परकर्मनिरतानाम् । स्थूलाभिर्धनरहिता
बहिर्नताभिश्च शस्त्रनिर्याणाः । कपिसदृशकरा धनिनो
व्याघ्रोपमपाणयः पापाः । सणिबन्धनैर्निगूढ़ैः सुश्लिष्ट-
तन्धिभिर्मूपाः । हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च
निर्द्रव्याः । पितृवित्तेन विहीना भवन्ति निम्नेन
करतलेन नराः । संवृत्तनिम्नैर्धनिनः प्रोत्तानकराश्च
दातारः । विषमैर्विषमा निःस्वाश्च करतलैरीश्व्रास्तु
लाक्षाभैः । पीतैरगम्यवनिताभिगामिनो निर्घना रूक्षैः ।
तुषसदृशनखाः क्लीवाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः ।
कुनस्वविवर्णैः परतर्कुकाश्च ताम्नैश्च भूपतयः । अङ्गुष्ठय-
वैराद्याः, सुतवन्तोऽङ्गुष्ठमूलगैश्च यवैः । दीर्घाङ्गुलि-
पर्वाणः सुभगा दीर्घायुमश्चैव । स्विग्धा निम्ना रेखा
धनिनां तद्व्यत्ययेन निःस्वानाम् । विरलाङ्गुलयो निःखा
धनसञ्चयिनी धनाङ्गुलयः । तिस्नो रेखा मणिवन्धनो-
त्थिताः करतलोपगा नृपतेः । मीनयुगाङ्कितपाणि-
र्नित्यं सत्रप्रदो भवति । वज्राकारा धनिनां विद्या-
भाजां तु मीनपुच्छनिभाः । शङ्खातपत्रशिबिकागजा-
श्वपद्मोपमा नृपतेः । कलसमृणालपतकाङ्कुशोपमाभि-
र्भवन्ति निधिपालाः । दामनिभामिश्चाणाः स्वस्तिक-
रूपाभिरैश्वर्यम् । चक्रालिपरशुतोमरशक्तिधनुःकुन्त०
सद्धिभाः रेखाः । कुर्वन्ति चमूनाथं यज्वानमुलूण-
लाकाराः । मकरध्वजकोष्ठागारसन्निभाभिर्महाधनो-
पेताः । पेदीनिमेन चैवाग्निहोत्रिणो ब्रह्मतीर्येन ।
वापीदेवकुलाद्यैर्षर्मं कुर्वन्ति च त्रिकोणामिः । अङ्कठ-
मूलरेकाः पुत्राः स्युर्दारिमाः सृक्ष्माः । रेखाः प्रदेशि-
नीगाः शतायुषां लल्पगीयमूगाभिः । छिन्नाभिर्द्रुम-
पकृनं बहुरेखारेखिणो निःखाः । अतिकृशदीर्घैश्चिबुकै-
र्निर्द्रव्या मांसलैर्धनोपेताः । विम्बोपमैरवक्रैरधरैर्भूपा-
स्तनुभिरखाः । ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च
धनपरित्यक्ताः । स्निग्धा घनाश्च दशनाः सुतीक्ष्यदंष्ट्राः
समाश्च शुभाः । जिह्वा रक्ता दीर्पा श्लक्ष्मा सुसमा च
भोगिनां ज्ञेया । श्वेता कृष्णा परुषा निर्द्रव्याणां
तथा तालु । वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च
मूपानाम् । विपरीतं क्लेशभुजां महामुस्वं दुर्भगाणां च ।
स्त्रीमुखमनपत्यानां शठ्यवतां मण्डकं परिज्ञेथम् ।
दीर्घं निर्द्रव्याणां भीरुमुखाः पीपकर्नाणः । चतुरखं
धूर्तानां निम्नं वक्त्रं च तनयरहितानाम् । कृपखा-
नामतिह्रस्य सन्थूर्णं भोगिनां कान्तम् । अस्फुटि-
ताग्रं स्निग्धं श्मश्चु शुमं मृदु च सन्नतं चैव ।
रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः । निर्मांसैः
कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः । कृपणाश्च ह्रस्व-
कर्णाः शङ्कुश्रवखाश्च मूपतथः । रोजशकर्णा दीर्घा-
कुषस्तु धनभागिनो विपुलकर्णाः । क्रूराः सिरावगद्धै-
र्व्यालम्बैर्मांसलैः सुखिनः । भोगी त्वनिम्नगण्डो मन्त्री
सम्पूर्णमांसगण्डो यः । सुखभाक् शुकसमनासश्चिर-
जीवी शुष्कनासश्च । छिन्नानुरूपयाऽगम्यगामिनो दीर्घया
तु सौभाग्यम् । आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चि-
पिटनासः । धनिनोऽग्रवक्रनासा दक्षिणवक्राः प्रभक्षखाः
क्रूराः । ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्या-
नाम् । धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्वादि
सानुनादं च । दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं
चैव । पद्मदलाक्षाधनिनो रक्तान्तविलोचनाः श्रियोभाजः ।
सधुपिङ्गलैर्महार्था मार्जारविलोचनाः पापाः ।
हरिआक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः ।
क्रूराः केकरनेत्रा गजसदृशदृशश्च नूपतयः । ऐश्वर्य्यं
गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः । अतिकृष्णतार-
हाखामक्ष्णामुत्पाटनं गवति । मन्त्रित्वं स्यूलष्टशां श्वा-
वाक्षाणां च मवति सौभाग्यम् । दीना दृङ् निःखानां
स्निग्धा विपुलार्थभोगवताम् । चभ्युन्नतामिरत्वायुथो
विशालोन्नतामिरतिरतिमुखितः । विषमभ्रुवो दरिद्रा
बालेन्दुनतभुवः सधनाः । दीर्षासंसक्ताभिर्धनिनः खण्डा-
मिरर्थपरिहीना । मध्यविनभ्रुवो ये ते सक्ताः स्त्रीष्व-
गम्यासु । उन्नतविपुसैः शङ्खैर्धन्या निर्म्नैः सुतार्थ-
सन्त्यक्ताः । विषमल्ललाटा विहना धनवन्तोऽर्धेन्दु-
सद्वशेन । शुक्तिविशालैराचार्यता सिरालन्ततैरधर्मरताः ।
उन्नतसिराभिराणाः स्वस्तिकवत्संस्थितामिश्च । निम्नल-
लाटा बधबन्धभानिनः क्रूरकर्मनिरताश्च । अभ्युन्न-
तैश्च भूपाः कृपणाः स्युः सङ्कटललाटाः । रुदितमदी-
नमनश्रु स्निग्धं च शुभावहं मनुष्याणाम् । रूक्षं दीनं
प्रचुराश्रु चैव न शुभप्रदं पुंसाम् । हसितं शुभद-
सकम्पं सनिमिलितलोचनं च पापस्य । हृष्टस्य हसित-
मसकृत् सोन्मादस्यासकृत् प्रान्ते । तिस्रो रेखाः
शतजीविनां ललाटायताः स्थिता यदि ताः । चतसृभिर-
वनीशत्वं नवतिश्चायुः सपञ्चवदा । विच्छिन्नाभिश्चा-
पृष्ठ ४३७६
गम्यगामिनो नवतिरप्यरेखेण । केशान्तोपगताभी रेखा-
भिरशीतिवर्षायुः । पञ्चभिरायुः सप्ततिरेकाग्रावस्थि-
ताभिरपि षष्टिः । बहुरेखेण शतार्धं चत्वारिंशच्च
वक्राभिः । त्रिंशद्भ्रूलग्नाभिर्विंशतिकश्चैव
वामवक्राभिः । क्षुद्रामिः खल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम् ।
परिमण्डलैर्भोगाट्याश्छत्राकारैः शिरोभिरवनीशाः ।
चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः ।
घटमूर्धा ध्यानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः । निम्नं
तु शिरो महतां बहुनिम्नमनथदं भवति । एकैकमवैः
स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाम्रः । मृदुभिर्न चाति-
बहुभिः केशैः सुखमाग् नरेन्द्रो वा । बहुमूलविषम-
कपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च । अतिकुटिला-
श्चातिथनाश्च मूर्चजा वित्तहीनानाम् । यद्यद्गात्रं रूक्षं
मांसविहीनं सिरावनद्धं च । तत्तदनिष्टं प्रोक्तं
विपरीतमतः शुभं सर्वम् । त्रिषु विषुलो गम्भीर
स्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः । सप्तसु रक्तो राजा
पंञ्चसु दीर्घश्च सूक्ष्मश्च । उरो ललाटं वदनं च पुंसां
विस्तीर्णमेतत्त्रितयं प्रशस्तम् । नाभिः स्वरः सत्त्वमिति
प्रदिष्टं गम्भीरमेतत्त्रितयं नराणाम् । वक्षोऽथ
कक्षा नखनासिकास्यं कृकाटिका चेति षडुन्नतानि ।
ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्गे च
हितप्रदानि । नेत्रान्तवादकरताल्वधरोष्ठजिह्वा रक्ता
नखाश्च खलु सप्त सुखावहानि । सूक्ष्माणि पञ्च
दशनाङ्गुलिपर्वकेशाः साकं त्वचा कररुहाश्च न दुःखिता-
नाम् । हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्च-
मम् । इति दीर्घमिदं तु पञ्चकं न मवत्येव नृणाम-
भूभृताम्” (इति क्षेत्रम्) । “छाया शुभाशुमफलानि
निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः । तेजो-
गुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्न-
घटस्थितेव । स्निग्धद्विजत्वङनखरोमकेशच्छाया सुगन्धा
च महीसमुत्था १ । तुष्ट्यर्थलाभाभ्युदयान् करोति थर्मस्य
चाहन्यहनि प्रवृत्तिम् । स्निग्धा सिताच्छहरिता
नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति ।
सर्वार्थसिद्धिजननी जननीव चाप्या२ छाया फलं
तनुभृतां शुभमादधाति । चण्डाऽधृष्या पद्महेमाग्निवर्णा
युक्ता तेजोविक्रमैः सप्रतापैः । आग्नेयीति ३ प्राणिनां-
स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य घत्ते । मलिन-
षरुषकृष्णा पापगन्धाऽनिलोत्था ४ जनयति बधबन्धन्व्याध्य-
नर्थार्थनाशान् । स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा
निधिरिव गगनोत्था ५ श्रेयसां स्वच्छवर्णा । छायाः
क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः केचिद्वदन्ति दश ताश्च
यथानुपूर्व्या । सूर्याब्जनाभपुरुहूतयमोडुपानां तुल्यास्तु
लक्षणफलैरिति तत्समासः” (इति छाया) । “करिवृष-
रथौघभेरीमृदङ्गसिंहाब्दनिःस्वना भूपाः । गर्दमजर्जर-
स्वरास धनतौख्यसन्त्यक्ताः” (इति खरः) । “सप्त भवन्ति
च सारा मेदोमज्जात्वगस्थिशुक्राणि । रुधिरं मांसं
चेति प्राणभृतां तत्समासफलम् । ताल्वोष्ठदन्तपाली-
जिह्वानेत्रान्तपायुकरचरणैः । रक्तैस्तु रक्तसारा
बहुमुखवनितार्थपुत्रयुताः । स्निग्धत्वक्का धनिनो मृदुभिः
सुमगा विचक्षणास्तनुभिः । मज्जामेदःसाराः
सुशरीराः पुत्रवित्तयुक्ताः । स्थूलास्थिरस्थिसारो बलवान्
विद्यान्तगः सुरूपश्च । बहुगुरुशुक्राः सुभगा विद्वांसो
रूपवन्तश्च । उपचितदेहो विद्वान् धनी सुरूपस
मांससारो यः । (इति सारः) सङ्घात इति च सुन्धिष्ट-
सन्धिता सुखभुजो ज्ञेयाः” (इति संहतिः) । स्नेहः
पञ्चसु लक्ष्योवाग्जिह्वादन्तनेत्रनखसंस्थः । सुतधन-
सौभाग्ययुताः स्विग्धैस्तैर्निर्धना रूक्षैः” (इति स्नेहः) ।
“द्युतिमान् वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थ-
वताम् । रूक्षो धनहीनानां शुद्धः शुमदो न सङ्कीर्णः”
(इति वर्णः) । “साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंह-
गरुड़मुखाः । अप्रतिहतप्रतापा जितरिपवो मानवे-
न्द्राश्च । वानरमहिमवराहाजतुल्यवदनाः सुतार्थसुख-
माजः । गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःखमुखाः”
(इत्यनूकम् ।) “अष्टशतं पण्णवतिः परिमाणं चतुरशीति
रिति पुंसाम् । उत्तमसमहीनानामङ्गुलसङ्ख्या
स्वमानेन” (इत्युन्मानम्) । “भारार्धतनुः सुखभाक् तुलितो-
ऽतो दुःखभाग्भवत्यूनः । भारोऽतीवाद्यानामध्यर्चः
सर्वधरणीशः । विंशतिवर्षा नारी पुरुषः खलु पञ्च-
विंशतिमिरब्दैः । अर्हति मानोन्मानं जीवितगागे
चतुर्थे वा” (इति मानम्) । “भूजलशिख्यनिलाम्बरसुर-
नररक्षःपिशाचकतिरश्चाम् । सत्त्वेन भवति पुरुषो
लक्षणमेतद्भवत्येषाम् । महीस्वभावः शुभपुष्पगन्धः
सम्भोगवाम् सुश्वसनः स्थिरश्च । तोयस्वभावो बहुतोय-
पायी प्रियामिलाषी रसभोजमश्च । वायोः स्वभावेन
चलः कृशश्च क्षिप्रं च कोपस्य वशं प्रयाति । खप्रकृति-
र्निपुणो विवृतास्यः शब्दगतौ कुशलः सुषिरा ।
पृष्ठ ४३७७
त्यागयुतो पुरुषो मृदुकोपः स्नेहरतश्च भवेत् सुरसत्त्वः ।
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः । संविभागशीलवा-
न्नित्यमेव मानवः । तीक्ष्णप्रकोपः खलचेष्टितश्च पापश्च
सत्त्वेन निशाचराणाम् । पिशाचसत्त्वश्चपलो मलाक्तो
बहुप्रलापी च समुल्वणाङ्गः । भीरुः क्षुधालुर्बहुभुक्
च यः स्याज्ज्ञेयः स सत्त्वेन नरस्तिरश्चाम् । एवं
नराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्”
(इति प्रकृतिः) । “शार्दूलहंमसमदद्विपगोपतीनां तुल्या
भवन्ति गतिभिः शिखिनां च भूपाः । येषां च शब्द-
रहितं स्तिमितं च यातं तेऽपीश्वरा द्रुतपरिप्लुतगा
दरिद्राः” । (इति गतिः) । “श्रान्तस्य यानमशनं च
बुभुक्षितस्य पानं तृषापरिगतस्य भयेषु रक्षा । एतानि
यस्य पुरुषस्य भवन्ति काले धन्यं वदन्ति खलु तं
नरलक्षणज्ञाः । पुरुषलक्षणमुक्तमिदं मया मुनिमतान्यव-
लोक्य समासतः । इदमधीत्य नरो नृपसम्मतो भवति
सर्वजनस्य च वल्लभः” । प्रकृत्यादिभ्योऽतिरिक्तत्वेन
साङ्ख्यकारिकया पुरुषस्यास्तित्वं समर्थितं यथा
“सङ्घातपरार्थत्वात् त्रिगुणादिविपर्य्ययादधिष्ठानात् । पुरु-
षोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रघृत्तेश्च ।” का० “पुरुषो-
ऽस्त्यव्यक्तादेर्व्यतिरिक्तः कुतः सङ्घातपरार्थत्वात् अव्यक्त
महदहङ्कारप्रभृतयः परार्थाः सङ्घातत्वात् शयनासना-
द्यङ्गवत् सुखदुःखमोहात्मकतया अव्यक्तादयः सर्वे
सङ्गाताः । स्यादेतत् शयनासनादयः सद्ध्वाताः सङ्घात-
शरीराद्यर्था दृष्टा न तु आत्मानं व्यक्ताव्यक्तव्यतिरिक्तं
प्रति परार्थाः तस्रात्सङ्घातान्तरमेव परं गमयेयुर्नत्वस-
ङ्घातमात्मानमित्यत आह त्रिगुणादिविपर्य्ययात् ।
अयमभिप्रायः सङ्घातान्तरार्थत्वे हि तस्यापि सङ्घातत्वात्
तेनापि सङ्घातान्तरार्थेन मवितव्यमेवं तेन तेनेत्यनवस्था
स्यात् । न च व्यवस्थायां सत्यामनवस्थाकल्पना युक्ता
गौरवप्रसङ्गात् । नच प्रमाणवत्त्वेन कल्पना गौरवमपि
मृष्यत इति युक्तं संहतत्वस्य पारार्थ्यमात्रेणान्वयात् ।
दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनमानमिच्छतः सर्वानुमा-
गोच्छेदप्रसङ्गः इत्युपपादितं न्यायवार्त्तिकतात्पर्यटीकाया-
मस्माभिः । तस्मादनवस्थामिया अस्यासहतत्वामच्छ्रता
अत्रिगुणत्वमविवेकित्वमबिषयत्वमसामान्थत्वं चेतन-
त्वमप्रसवधर्मित्वं चाभ्युपेयं त्रिगुणत्वादयो हिं धर्माः
सङ्घातत्वेन व्याप्ताः । तत् संहतत्वमस्मिन् परे निवर्त्त-
मानं त्रिगुणत्वादि व्यवर्त्तयति ब्राह्मण्यमिव निवर्त्तमानं
कठत्वादिकं तस्मादाचार्य्येण त्रिगुणादिविपर्ययादिति
वदता असंहतः परोविवक्षितः स चात्मेति सिद्धम् ।
इतश्च पुरुषोऽस्ति अधिष्ठानात् त्रिगुणात्मकानामधिष्ठीग्र-
सानत्वात् यद्यत् सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीग्र-
मानं दृष्टं यथा रथादि यन्त्रादिभिः, सुखदुःखमोहात्मक-
ञ्चेदं बुद्ध्यादि तस्मादेतदपि परेणाधिष्ठातव्यम् । स च
पंरस्त्रैगुण्यादन्य आत्मेति । इतश्चास्ति पुरुषः मोक्तृ
भावात् भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति । भोग्ये
हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते
तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन
भवितव्यं नचानुकूलनीयाः प्रतिकूलनीयाः वा बुद्ध्या-
दयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्तिविरोधात् ।
तस्माद्योऽसुखाद्यात्मा सोऽनुकूलमीयः प्रतिकूलनीयो
वा स चात्मेति । अन्ये त्वाहुः भोग्या दृश्या बुद्ध्यादयः
न च द्रष्टारमन्तरेण दृश्यता युक्ता तेषां, तस्मादस्ति
द्रष्टा दृश्यबुद्ध्याद्यतिरिक्त, स चात्मेति । भोक्तृभा-
वात् दृश्येन द्रष्टृत्वानुमानादित्यर्थः । दृश्यत्वं च
बुद्ध्यादीनां सुखाद्यात्मकतया पृथिव्यादिवदनुमितम्” त० कौ०
अधिकम् आत्मन्शब्दे ६६३ पृष्ठादौ दर्शितम्
रतिमधुर्य्यां पुरुषचातुर्विध्यमुक्त्वा तेषां लक्षणमुक्तं यथा
“शशो मृगो वृषश्चाश्वो नृणां जातिचतुष्टयम् । मदुवचन
सुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी
शशोऽयम् । १ वदति मधुरवाणीं दीर्घनेत्रोऽतिभीरुश्च-
थलमतिसुदेहः शीघ्रवेगो मृगोऽयम् । २ बहुगुण-
बहुबन्धुः शीघ्रकामो नताङ्गं सकलरुचिरदेहः सत्यवादी
वृषोऽयम् ३ । उदरकटिकृशः स्यादुग्रकण्ठाधरष्ठो
दशनवदननासः श्रोत्रदीर्घो हि वाजी४” । तत्र विष्णौ
“अव्ययः पुरुषः साक्षी” विष्णुस० । “आसीत् पुरा पूर्वमेवेति”
विग्रहं कृत्वा व्युत्पादितः पुरुषः पूर्वमेवाहमिहास-
मिति तत् पुरुषस्य पुरुषत्वमिति” श्रुतेः पूर्षु पुरीषु
उत्कर्षशालिष सत्त्वेष्ववसीदतीति वा, पुरूणि बहूनि फलानि
मनोऽभिलषितानि सनोति ददाति वा, पुरूणि
भुवनानि संहारसमये स्यति अन्तं करोतीति वा पूरणात्
सदनाद्वा पुरुषः, “पूरणात् सदनाच्चैव ततोऽसौ पुरुषा
मतः” “इति महाभारतम्” भाष्यम् । “पुरं शरीरं ब्रह्म
पुरं वा शेते इति पुरुषः । नवद्वारं पुरं पुण्यमेतैर्भूयः
समन्वितम् । व्याकरोति महात्मा यत्तस्मात् पुरुष
उच्यते” इति महाभारते यद्वा पद शरणगत्यवसादनेष
पृष्ठ ४३७८
पण दाने षो अन्तकर्मणि इत्येषां धातूनां रूपाणि
पूरणात् पृ--पालनपूरणयोरिति धातोरिदं रूपं पुरुः ।
सीदति गच्छति द्युलोकान्तरिक्षपृथिवीषु सूर्य्यवा
य्वग्न्यात्मना गत्यर्थकसदेरिदं रूपम्” आनन्दगि० “पुरा-
ण्यनेन सृष्टानि नृतिर्यगृषिदेवताः “शेते जीवेन
रूपेण पुरेषु पुरुषो ह्यसौ” भाग० ७ । १४ । ३७ “पुरः स
चक्रे द्विपदः पुरश्चक्रे चतुष्पद” इत्युपक्रमे” पुरः पुरुष
आविशत्” इति श्रुतेस्तस्य सर्वपुरप्रवेशात् तथात्वम् ।

पुरुषक न० पुरुश्र इव कायति कै--क । अश्वानामूर्द्ध्वस्थितौ

(शिरपातोला) त्रिका० ।

पुरुषकार पु० कृ--भावे घञ् ६ त० । पुरुषचेष्टिते पौरुषे

दैवात् पुरुषकारस्य प्राधान्यमुक्तं मत्स्यपु० १९५ अ० यथा
“स्वमेव कर्म दैवाख्यं बिद्धि देहान्तरार्जितम् । तस्मात्
पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः । प्रतिकूलन्तथा दैवं
षौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थान-
शालिनाम् । येमां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम! ।
पौरुषेण विना तेषां केपाञ्चिद्दृश्यते फलम् । कर्मणा
प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्मणा
विद्धि तामसस्य तथा फलम् । पौरुषेणाप्यते राजन्!
मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः
पौरुषवर्जिताः । तस्मात्त्रिकालसंयुक्तं दैवं न सफलं
भवेत् । पौरुषं दैवसम्पत्त्या काले फसति पाथिव! ।
दैवं पुरुपकारश्च कालश्च मनुजोत्तम! । त्रयमेतन्मनुष्यस्य
पिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगाद्-
द्वश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैबाकाले
कथञ्चन । तस्मात् सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः ।
एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रुवम् । नालसाः
प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्वप्रयत्नेनं
पौरुषे यत्नमाचरेत् । त्यक्त्वालसान् दैवपरान् मनुष्या-
नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्ना-
द्वृणु ते नृपेन्द्र! तस्मात् लदोत्थानवता हि भाव्यम्” ।

पुरुषच्छन्दस् स्त्री पुरुष इव द्विपादत्वात् छन्दो यस्याः ।

द्विपदाख्ये छन्दोभेदे “अथ द्विपदाः पुरुषछन्दसं वै
द्विपदा द्विपाद्वा अयं पुरुषः” शत० ब्रा० २ । ३ । ४ ।

पुरुषत्रा अव्य० द्वितीयासप्तम्यन्तार्थवृत्तेः पुरुषशब्दात् त्राच् ।

द्वितीयासप्तम्यन्तार्थवृत्तौ पुरुषशब्दार्थे पुरुषत्रा वन्दे रमे वा

पुरुषदघ्न त्रि० पुरुषः पुरुषपरिमाणं परिमाणमस्य । ऊर्द्ध्व-

विस्तृतवाहुकनरपरिमाणतुल्ये पञ्चहस्तपरिमाणे स्त्रियां
ङीप् । तदर्थे द्वयसच् । पुरुषद्वयस तत्रार्थे त्रि० स्त्रियां
ङीप् । एवं मात्रच् । पुरुषमात्र तत्रार्थे त्रि० स्त्रियां टाप् ।

पुरुषदन्तिका स्त्री पुरुषस्येव दन्तो दन्ताकारोऽखाः कप्०

कापि अतैत्त्वम् । मेदायां राजनि० ।

पुरुषधर्म पु० ६ त० । पुरुषमात्रधर्मे न यज्ञधर्मे । “धेन्वमुडुहो-

र्मांसं नाश्नीयात्” इत्युपक्रमे “पुरुषधर्मो वाऽसम्भवात्”
कात्या० श्रौ० ७ । २ । २४ । “क्रतुमध्ये समाम्नानात् क्रतुधर्मो-
ऽयमिति प्राप्ते इदमुच्यते पुरुषमात्रधर्मोऽयम् न क्रतु-
धर्सः कुलः जतावसम्नवात् न हि क्रतौ धेन्वनडुन्-
मांसभोजनस्य पाप्तिः या निषिध्येत यतो दीक्षितस्य
पयोव्रतता विहिता तश्चिवृत्त्यनन्तरं हविःशेषभक्ष उक्तः
अतो निषेधस्यासम्भवात् पुरुषमात्रधर्म एवायमिति” कर्कः

पुरुषनाय पु० पुरुषान् नयति अण् उप० स० । १ मरपाले

२ सनापतौ च छान्दो० ६ । ८ । ३ ।

पुरुषपुण्डरीक पु० पुरुषः पुण्डरीकः व्याघ्रभेद इव

उपमितस० । १ मनुष्यश्रेष्ठे २ जिनराजभेदे च हेमच० ।

पुरुषमेध पु० पुरुषेण परमपुरुषेण दृष्टो मेधः, पुरुषा

नरजातीया मिध्यन्ते हिंस्यन्तेऽत्र वा मिध--आधारे घञ् ।
स्वनामख्याते यज्ञभेदे तदुक्तं शत० प्रा० १३ । ६ । १ । १ ।
“पुरुषो ह नारायणोऽकामयत । अतितिष्ठेयं सर्वाणि
मूतान्यहमेवेदं सर्वं स्यामिति स एतं पुरुषमेधं
पञ्चरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेमायजत तेनेद्वात्य-
तिष्ठत् सर्वाणि भूतानीदं सर्वममवत् अतितिष्ठति मर्वाणि
भूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेन यजते
यो वैतदेवं वेद” । यजु० ३० अ० व्याख्यायायाञ्च
तत्कालाद्युक्तं यथा “इत उत्तरं पुरुषमेधो व्याख्यायते
“नारायव्यः पुरुषोऽपश्यत् । ब्राह्मणराज-
न्ययोरातडाकामयोः पुरुषमेधसंज्ञको यज्ञो मवति ।
सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लदशम्यामा-
रम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोप्रसदः
पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति अत्र यूपैका-
दशिनी भवति एकादशाग्नीषोमीयाः पशवो मवन्ति
तेषां च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् ।
आज्येन सकृद्गृहीतेन “देव सवितरिति” प्रत्यृचं तिस्र
आहुतीराहवनीये जुहोति” वेददी० । तत्र चाध्याये
चतुर्थ्यन्तेन देवतामेदा द्वितीयान्तेन पशुभेदा उक्ताः ।

पुरुषवाच् स्त्री पुरुषस्येव वाक् यस्याः । शारिखगे यजु०

२४ । ३६ । वेददी० ।
पृष्ठ ४३७९

पुरुषवाह पु० पुरुषेण नरेण उह्यते बह--कर्मणि घञ् ।

नरवाहने १ कुवेरे । पुरुषमादिपुरुषं वहति--वह--अण्
उप० स० । २ गरुड़े । भाग० ५ । २४ ३९ श्लो० ।

पुरुषवाहम् अव्य० पुरुप + वह--णमुण् । पुरुषकर्मके वहने

पुरुषवाहं वहति पुरुषं वहतीत्यर्थः कसादि० यत्रा-
विध्यनुप्रयोगः ।

पुरुषविध त्रि० पुरुषस्येव विधा यस्य । पुरुषप्रकारे नि रु० ७ । ६

पुरुषव्याघ्र पु० पुरुषः व्याघ्र इव उपमितस० । श्रेष्ठपुरुषे

एवं पुरुषपुङ्गवादयोऽपि व्याघ्रादित्वात् उपमितस० ।
नरश्रेष्ठे “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंह-
क्षार्दुलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” अमरः ।
व्याघ्रादितुल्यत्वेन नरस्य प्रशंसनात् श्रेष्ठत्वं गम्यते ।

पुरुषसिंह पु० उपमितस० । १ पुरुषश्रेष्ठे अमरः । २ जिनराज-

मेदे हेमच० ।

पुरुषसूक्त न० परमपुरुषप्रतिपादकम् सूक्तम् । ऋ० १०९० पठिते

सहस्रशीर्षेत्यादिके षोड़शर्चात्मके सूक्तमेदे ।

पुरुषांशक पु० ६ त० स्वार्थे क । १ पुरुषांशभेदे २ तत्प्रतिपादके

ग्रन्थे च । ततः शानिका० तद्वेत्त्यधीते वेत्यर्थे छन्दसि
णिनि । पौरुषांशकिन् तदध्येतरि तद्वेत्तरि च
त्रि० ब० व० ।

पुरुषाद पु० पुरुषमत्ति अद--क्विप् । राक्षसे ।

पुरुषाद पु० स्त्री पुरुषमत्ति अद--अण् उप० स० । १ राक्षसे

स्त्रियां जातित्वात् ङीष् । २ मध्यदेशमेदे वृ० सं० १४ अ०
दृश्यम् ।

पुरुषाद्य पु० पुरुषेम्बाद्यः । १ विष्णौ २ जिनभेदे । पुरुषो नर आद्योयस्य । ३ राक्षसे च ।

पुरुषायण त्रि० पुरुष आत्मा अयनं प्रतिष्ठा यस्य पूर्वप०

णत्वम् । आत्मप्रतिष्ठे प्राणादौ । “षोड़श कलाः पुरु-
षायणाः पुरुष प्राप्यास्त गच्छन्ति” प्रश्नोप० ६ । ५ ।
“षोड़श कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा
नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां
ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य
यथैवास्तं गच्छन्ति” भाष्यम् ।

पुरुषायुष न० ६ त० अच्समा० । पुरुषस्यायुःकाले रघुः १ । ६३ ।

पुरुषार्थ पु० ६ त० । १ धर्मार्थकाममोक्षरूपेषु पुरुषस्य इष्टेषु

“धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः” अग्निपु० ।
वैष्णवमते भक्तिरपि पुरुषेष्टत्वात् पुरुषार्थः । २ पुरुष-
प्तयोजनमात्रे च कत्वर्थशब्दे २२८५ पृष्ठादौ दृश्यम् ।
४ साङ्ख्यमते पुरुषाय बुद्धेरिष्टे भोगेऽपवर्गे च ।

पुरुषाशिन् पु० पुरुषमश्राति अथ--णिनि ६ त० ।

नरतक्षके राक्षमे राजनि० स्त्रियां ङीप् ।

पुरुषास्थिमालिन् पु० पुरुषस्वास्थिमासा साऽस्त्रस्य इनि ।

महादेवे हेम० ।

पुरुषोत्तम पु० पुरुषेषु उत्तमः । नारायणे “यस्मात् क्षर-

मतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तमः” गीता । अत्र समासादिविवेकः
गुरूत्तमशब्दे २६२४ पृ० दृश्यः ।

पुरुष्य त्रि० पुरुषाय हितं यत् । पुरुषहिते ऋ० ज २९ । ४

पुरुह त्रि० पुरु पुरुत्वं हन्ति गच्छति हन--गतौ ड । प्रचुर

अमरः । हन--बा० डु अमरे पुरुहु इति पाठान्तरं
तत्रार्थे क्षीरखामी ।

पुरुहूत पु० पुरूणि पचुराणि हूतानि नामान्यस्य

पुरुर्दैत्यभेदो हूतो युद्धार्थं येन वा । इन्द्रे अमरः ।

पुरुहूति स्त्री दाक्षायण्यां १ पुरवो हूतयो नामान्यस्य ।

२ विष्णौ पु० भाग० ६ । ९ । २९ ।

पुरुहोत्र पु० अशुनृपपुत्रभेदे भाग० ९ । २४ । ४ ।

पुरूद्वह पु० पुरूव् पौरवनृपान् तद्भारमुद्वहति उद् + वह ।

१ पौरववंश्यनृपश्रेष्ठे २ द्वादशमन्वन्तरे रुद्रसावर्णमनोः
पुत्रभेदे च मार्कपु० ९४ अ० ।

पुरूरवस् पु० पुरु रौति रु--असि दीर्षश्च सोमवंश्ये बुधस्य

पुत्रे १ राजभेदे तज्जन्मकथा यथा
“इलोवाच । मित्रावरुणयोरंशे जाताऽस्मि वदतां वर! ।
तयोः सकाशं यास्यामि न मां घर्मो हतोऽवधीत् ६
सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । गत्वाऽन्तिकं
वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशेऽस्मिन् युवयोर्जाता
देवौ किं करवाणि वाम् । मनुना चाहमुक्त्वा वै
अनुगच्छस्व मामिति । तां तथा वादिनीं साध्वीमिलां
धर्मपरायणाम् । मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत् ।
अनेन तव धर्मेण प्रश्रयेण दमेन च । सत्येन चैव
सुश्रोणि! प्रीतौ स्वो वरवर्णिनि! । आवयोस्त्वं
महाभागे! ख्यातिं कन्येति यास्यसि । मनोर्वंशकरः पुत्रस्त्व-
मेव च भविष्यसि । सुद्युम्न इति विख्यातस्त्रिषु लोकेषु
शोभने! । जगत्प्रियो धर्मशीलो गनोर्वंशविवर्द्धनः ।
निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम् । बुधेना-
न्तरमासाद्य मैथुनायोपमन्त्रिता । सोमपुत्राद्बुधाद्राजन्!
तस्या जज्ञे पुरूरवाः । जनयित्वा ततः सा तं पुनः
सुद्युम्नतां गता” हरिवं० ३० अ० । २ विश्वदेवभेदे जटा० ।
स च पार्वणे यजनीयदेवः । “पुरूरवामार्दवाश्च पार्वणे
समुदाहृतौ” श्राद्धत० वृहस्यतिः ।
पृष्ठ ४३८०

पुरूवसु त्रि० पुरु प्रचुरं वसु धनं यस्य वेदे दीर्घः । बहुधने

ऋ० १ । ८१ । ८ ।

पुरोग त्रि० पुरोऽग्रे गच्छति गम--ड । १ अग्रनामिनि अमरः । २ प्रधाने च हेमच०

पुरोगति पु० पुरोऽग्रे गतिरस्य । १ कुक्कुरे धरणिः । २ पुरो-

गन्तरि त्रि० ।

पुरोगम त्रि० पुरो गच्छति गम--अच् । पुरीगन्तरि ऋ० ६ । ८५ । ८

पुरोग्निः पु० पुरोऽग्रे अङ्गति अङ्कु--नि नि० । अम्रगमे

यजु० १७ । ६६ ।

पुरोचन पु० जतुगेहे पाण्डवानां दाहार्थं नियोजिते दुर्यो-

धनमित्रमेदे तत्कथा भा० आ० ६१ अ० दृश्या ।

पुरोजन्मन् त्रि० पुरोऽग्रे जन्म यस्य । १ अग्रजभ्रातरि

२ अग्रजभगिन्यां स्त्री वा डाप् ।

पुरोटि पु० पुरोऽटति + अट--इन् । पत्रशब्दे त्रिका० ।

पुरोडाश्(श) पु० पुरोदाश्यते दाश--दाने कर्मणि क्विप्, घञ्

वा दस्य डः । हविषि यज्ञियद्रव्ये । पदत्वे अन् ।
पुरोडा इत्येव । पुरोडाशसहचरितो अन्त्रः अन् ।
अदन्तः २ पुरोद्धाशसहचरिते मन्त्रे । तस्य व्याख्यानो
ग्रन्थः ठन् । पुरोडाशिक तद्व्याख्याने ग्रन्थे । अदन्तः
३ यवचूर्णमिश्रितरोटिकाभेदे ४ हुतशेषे ५ पिष्टक-
धूमस्यां च मेदि० । ६ सोमरसे हेमच० ।

पुरोडाशीय त्रि० पुरोडाशाय हितं छ । पुरोडाशहिते

यवतण्डुलादौ पक्षे यत् । पुरोडाशय तत्रार्थे त्रि० ।

पुरोद्भवा स्त्री पूरे उद्भवति उद् + भू--अच् । १ महामेदायां

रत्नमाला । २ नगरभवे त्रि० ।

पुरोधस् पु० पुरोऽग्रे धीयते धा--कर्मणि असि किच्च । पुरोहिते अभरः ।

पुरोधा स्त्री पुरस् + घा--सम्ब० भावे क्विप् । पौरहित्ये

“एतामेव पुरोधाकामस्य कुर्य्यात्” वञ्च भी० २ । १६ । ४

पुरोऽनुवाक्या स्त्री पुरोऽग्रेऽनुवाक्या । ऋग्भेदे यजु० २१ । १२

पुरोभागिन् त्रि० पुरः पूर्वं मजते भज--षिनुण् । १ गुणत्यागेन

दोषमात्रग्राहिणि । २ अग्रमागवति त्रि० । कर्त्तरि
घञ् । पुरोमाग तत्रार्थे तस्य भावः ष्यञ् । पौरोभाग्य
दोषदर्शने दुष्टत्वे च ।

पुरोमारुत पु० पुर्वो मारुतः पूर्वशब्दादमि पुर् आदेशः । पूर्वदिग्मवे वायौ ।

पुरोयावन् त्रि० या--वनिप् ७ त० । पुरोगते ऋ० ५ । ६५ ।

पुरोरवस् पु० पुरूरवस् + पुषो० । पुरूरवसि ऋ० ९४ अ० ।

पुरोरुच् स्त्री पुरोऽग्रे राचते रुच--किप् । १ फगभेदे यजु०

२० । ३६ । “वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोसचां
तस्यास्तस्या उपरिष्टात् तृच तृचं शंसेत्” आ० श्रौ०
५ । १० । ४ । “एताः सप्त पुरोसचो नाम ऋचः” नारा० मन्वि-
ग्रहग्रहणे अन्थापि ऋग् शत० ब्रा० ५ । ४ । ४ । ३० । भा० उक्ता,
यजु० ७ । १६ मन्त्रे च तदग्यापि ऋक् तत्संज्ञा बोध्या ।

पुरोवात पु० पूर्ववर्त्ती वातः । पौरख्यवायौ कात्या० श्रौ०

४ । ५ । १८ । “वापयति वाययति वा गाः पुरोवातः” सि०
कौ० । रघुः १७ । १८ श्लो० ।

पुरोहित पु० पुरो धीयतेऽसौ धा--क्त । देवकृत्यादौ अग्रे

धार्य्ये १ पुरोधसि तञ्जक्षणं कविसल्पलतायामुक्तं यथा
“पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः । ब्रह्मण्यो
विमलाचारः प्रतिकर्त्ताऽऽपदामृजुः” । “वेदवेदाङ्ग
तत्त्वज्ञो जपहोमपरायणः । आशीर्वादवचोयुक्त एव
राजपुरोहितः” आणक्यः । “तस्मात् धर्मप्रधानात्मा
वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान् कञ्चित् पुरोधाः
प्रतिदृश्यताम् । क्षत्रियेणाभिकातेन पृथिवीं जेतुमिच्छता ।
पूर्वं पुरोहितः कार्य्यः पार्थ! राज्याभिवृद्धये । मर्हीं
जिगीषता राज्ञा ब्रह्म कार्य्यं पुरःसरम्” भा० आ० १७३ अ० ।
भा० शा० ७३ अ० “राज्ञा पुरोहितः कार्य्यो भवेद्विद्वान्
बहुश्रुतः । उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ।
धर्मात्मा मन्त्रविद्येषां राज्ञां राजन् । पुरोहितः ।
राजा चैवं गुणो येषां कुशलं तेषु सर्वतः । उभौ
प्रजा वर्द्धयतो देवान् सर्वान् सुतान् पितॄन् । भवेयातां
स्थितौ धर्मे श्रद्धेयौ सुतपखिनौ । परस्मरस्य सुहृदौ
विहितौ समचेतसौ । ब्रह्मक्षत्रस्य सम्मानात् प्रजा-
सुखमवाप्नुयात् । विमाननात् तयोरेव प्रजा नश्येयुरेक
हि । ब्रह्म क्षत्रं च सर्वेषां वर्णानां जूलमुच्यते” इत्युष-
क्रमे “राज्ञां पुरोहिताधीनः विजयादिः तत्रोक्तो
दृश्यः । अग्निपु० “त्रय्याञ्च दण्डनीत्यां च कुशलः स्यात्
पुरोहितः” “अयञ्च वेदविहितं कुर्य्याच्छान्तिकवौडि-
कम्” । “काणं व्यङ्गमषुत्रं वाऽनभिज्ञमनितेन्द्रियम् ।
न ह्रस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम्”
काकिकापु० तदीयदोषा उक्ताः । २ अग्रघारिते त्रि० ।
पुरोहितस्य धर्म्यं सहिष्या० अन् । २ पुरोहितधर्म्ये ।

पुरोहितादि पु० “पुरोहितादिभ्यो यक्” पा० यक्प्रत्ययनिमित्ते

शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पुरोहित
(राजाऽसे) ग्रामिक पिण्डिक ञ्चुहित वाल मन्द खण्डिन
वर्मिक कर्मिक धर्सिक शिलिल सुतिक मूलिक तिलक
पृष्ठ ४३८१
अञ्जलिक ऋषिक पुत्रिक अविक छत्रिक पर्षिक पथिक
चर्मिक प्रतिक सारथि आस्तिक सूचिक संरक्ष सूचक
नास्तिक अजानिक शाक्कर नागर चूड़िक” । पुरोहितस्य
भावः कर्म वा यक् । पौरहित्य तद्भावे तत्कर्मणि च न०

पुरोहितिका स्त्री पुरोहितस्य पत्नी ङीष् पुरोहिती ततः

स्वार्थे क अनुकम्पायां कन् वा । अनुकम्पित पुरोहित-
पत्न्याम् । ततः शिवा० अपत्ये अण न स्त्रीभ्यो ढक् ।
पौरोहितिक तदपत्ये पुंस्त्री ।

पुर्व निवासे भ्वा० प० सक० सेट् । पूर्वति अपूर्वीत् ओष्ठ्योपधोऽयमित्यन्ये

पुर्व पूर्वणे भ्वा० प० सक० सेट । पूर्वति अपूर्वीत् अन्तःस्थो-

पधोऽयम् ।

पुल महत्त्वे भ्वा० प० सक० सेट् । पोलति ते अपोलीत् ।

पुपोल अयं ज्वलादिरपि तेन पुलयति पोलयतीति भेदः

पुल उद्धृतौ चु० उभ० सक० सेट् । पोलयति ते अपूपुलत् त

पुल पु० पुल--क । १ पुलके २ विपुले त्रि० मेदि० ।

पुलक न० पुल + संज्ञायां कन् । १ कङ्गुष्ठे २ पर्वतीयमृत्तिकाभेदे

राजनि० । ३ रोमाञ्चे पु० त्रिका० । ४ देहात् बहिर्भूतकीटभेदे
हेमच० । ५ प्रस्तरभेदे तल्लक्षणादि गारुड़े ७७ अ०
उक्तं यथा “पुण्येषु पर्बतवरेषु च निम्नागासु स्थानान्तरेषु
च तथोत्तरदेशगर्त्ते । संस्थापिताश्च नखरा भुजगैः प्रकाशं
संपूज्य दानवपतिं प्रथिते प्रदेशे । दाशार्णवागदवमेकल
कालगाद्रौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः । गन्धर्व-
वह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ।
शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुपेताः परमाः प्रवित्राः ।
मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ।
काकश्वरासभशृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रसुखै-
रुपेताः । गृत्युप्रदास्तु विदुमा परिवर्जनीया मूल्यं पलस्य
कथितञ्च शतानि पञ्च” । ६ मणिदीपभेदे ७ हरिताले ८ गन्धर्व-
मेदे ९ गजायपिण्डे मेदि० १० असुराज्यां ११ गल्वर्के च हेम०

पुलकिन् त्रि० पुलक + मत्वर्थे इति । १ रोमाखयुते स्त्रियां

ङीप् । २ धाराकदम्बे पु० राजनि० ।

पुलस्ति पु० पुलं महत्त्वमसते गच्छति अस--ति शक० । पुलस्त्ये मुनौ उज्ज्व० ।

पुलस्त्य पु० सप्तर्षिभेदे स च ब्रह्मणः कर्णती जातः तस्य भार्य्या

कर्द्दमकन्या हविर्भूः । तस्य पुत्रा अगस्त्यः विश्रवाश्च
तत्कथा भाग० ४ । १३ । ० ।

पुलह पु० सप्तर्षिभेदे सच ब्रह्मणोनाभितो जातः तस्य पत्नी

कर्दमकन्या गतिः कर्मश्रेष्ठः यवीयान् सहिष्णुश्च तत्
पुत्राः भाग० ४ । १ । ३१ ।

पुलाक पु० पुल + कलाका० नि० । १ संक्षेपे २ शस्यशून्ये (आगड़ा)

धान्ये ३ भक्तसिक्थके भक्तगुखिकायां ४ क्षिप्रे च अमरः ।

पुलाकिन् पु० पुल--बा० काकिनि । वृक्षे हेमच० ।

पुलालिका स्त्री सुश्रुतोक्ते नासाग्रदंशे विषोपद्रवभेदे

“शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नसाग्रदंश” ।

पुलायित न० पुल + क्यच्--क्त । अश्वगतिभेदे त्रिका० । अर्द्ध-

पुलायितशब्दे ३३५ पृ० दृश्यम् ।

पुलिन न० पुल--इनन् किच्च । तोयादुत्थिते तटे (चडा) । अमरः ।

पुलिनवती स्त्री पुलिन + अस्त्यर्थे मतुप् मस्य वः अजिरा०

न पूर्वपददीर्घः ङीप् । नद्याम् ।

पुलिन्द पु० स्त्री पुल--किन्दच् । १ चाण्डालमेदे स्त्रियां जाति-

त्वात् ङीष् । तदुत्पत्तिकथा वामनपु० ७३ अ० उक्ता ततः
संक्षेपः । अदितिगर्भनिकृन्तनेन जातम्रूण्हत्यापापस्य
शक्रस्य तपसश्चर्य्यानन्तरं पुलिन्दाः देहाद् जाताः
ते च हिमाद्रिकालाञ्जनगिर्य्योरन्तरालवास्तव्याः । भा०
आ० १७५ अ० तु वसिष्ठधेनोःफेनतस्तेषामुत्पत्तिरुक्ता ।
२ तदावासे देशभेदे भा० भी० ९ अ० ।

पुलिश पु० ज्योतिषसिद्धान्तकारके ऋषिभेदे तस्येदमण् ।

पौलिश तत्कृतसिद्धान्ते तत्र ग्रहगणिते पौलिशरोमक-
वासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु” वृ० सं० २ अ०

पुलुकाम पु० पुरु--कामयते कामि--अण् उप० स० रस्य

सः । बहुकामे निरु० ६ । ४ ऋ० १७९ । ५ ।

पुलोमन् पु० दैत्यभेदे । हरिवं० ६ अ० । स च इन्द्रस्य

श्वशुरः । “पुलोमानं जघानाजौ जामाता सन्
शतक्रतुः” हरिवं २० अ० । तेन पुलोमजित् पुलोमद्विट्
पुलोमारिप्रभृतयः इन्द्रे । २ राक्षसभेदे मा० आ० ६ अ० ।
च्यवनशब्दे २९७३ पृ० दृश्यम् ।

पुलोमजा स्त्री पुलोम्नो जायते जन--ड ५ त० । शच्यामिन्द्रपत्न्याम् अमरः ।

पुलोमा स्त्री भृगुमार्य्यायाम् च्यवनमातरि २९७३ पृ० दृश्यम्

पुल्कस पु० स्त्री० ब्राह्मणात् क्षत्रियायां जाते सङ्कीर्णवर्णभेदे

शत० ब्रा० १४ । ७ । १ । २२ भाष्ये दृश्यम् । स्त्रियां जातित्वात्
ङीष् ।

पुल्य त्रि० पुल + चतुरर्थ्यां बलादि० यः । पुलनिर्वृत्तादौ ।

पुल्ल त्रि० फुल्ल + पृषो० । विकसिते शब्दार्थकल्पतरुः ।

पुल्वघ पु० पुरु बहु अत्ति अद--अच्--पृषो० रस्य लः ।

बहुभक्षके मृगभेदे ऋ० १० । ८६ । २२ । स्थामृचमधिकृत्य “क्व
स पुल्वघो मृगः क्व स बह्वादी मृगः” निरु० १३ । ३ । उक्तम्
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पुट&oldid=312638" इत्यस्माद् प्रतिप्राप्तम्