वाचस्पत्यम्/ए

विकिस्रोतः तः
← वाचस्पत्यम्/ॠ‌ वाचस्पत्यम्/ए
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ऐ →
पृष्ठ १४५९

एकारः स्वरवर्णभेदः एषः “एदेतौ कण्ठतालव्यावित्युक्तेः

कण्ठताल्वोः स्थानयोरुच्चार्य्यः । स च दीर्घः द्विमात्रत्वात्
उदात्तानुदात्तस्वरितभेर्दरनुनासिकाननुनासिकाभेदभ्याञ्च
षड्विधः । तस्य मातृकान्यासे ऊर्द्ध्वोष्ठस्थाने न्यस्यतया तच्छ-
ब्देनाप्यभिधेयता । तस्य ध्येयरूपं कामधेनुतन्त्रे ।
“एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् । रञ्जिनी
कुसुमप्रख्यम् पञ्चदेवमयं सदा । पञ्चप्राणात्मकं वर्ण्णं
तथा विन्दुत्रयात्मकम् । चतुर्वर्गप्रदं देवि! ध्यायेत् परम
कुण्डलीम्” । एशब्दस्य वाचकाः शब्दास्तन्त्रे उक्ता यथा
“एकारो वास्तवं शक्तिर्झिण्ठीशौष्ठौ भगं मरुत् । सूक्ष्मो
भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः । भयं ज्ञानं
कृशा धीरा जङ्घा सर्वसमुद्भवः । वह्निर्विष्णुर्भगवती
कुण्डली मोहिनी वसुः । योषिदाधारशक्तिश्च त्रिकोणा
ईशसंज्ञकः । सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः” ।
“एकारो वामगण्डान्तः शक्तिर्झिण्टी भगन्तथा । माक्षवी-
जञ्च विजया ओष्ठः एकादशस्वरः” इति वीजवर्णाभिधानम्

अव्य० ई--विच् बा० न ह्रस्वः । १ स्मृतौ २ असूयायाम्

३ अनुकम्पायाम् ४ संबोधने ५ आह्वाने च” मेदिनिः
६ विष्णौ पु० एकाक्षरकोषः ।

एक त्रि० इण्--कन् । १ एकत्वरूपप्रथमसंख्यान्विते, २ केवले,

३मुख्ये, ४ अन्यार्थे, ५ सत्ये, ६ अद्वितीये, ७ समाने, ८ अल्पे
च । प्रायशः संख्यावाचकस्य संख्यासंख्येयोभयपरत्वेऽपि
एकशब्दस्य मूरिशः एकत्वसंख्यान्वितपरत्वम् । तेन एकोघट-
इत्यादि न तु घटस्यैकः । क्वचित्तु भावप्रधाननिर्द्देशपर-
त्वेन संख्यावाचकत्वमपि । “द्व्येकयोर्द्विवचनैकवचने”
पा० । इह द्वित्वम् एकत्वं च द्व्येकशब्दयोरर्थः । अत्र द्विव-
चनान्तत्वमेव तथार्थत्वे लिङ्गम् संख्येयपरत्वेद्व्येकेषामिति
स्यात् द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात् । तेन एकद्विव-
चनशब्दोऽपि एकत्वद्वित्वार्थकः तत्रार्थे तयोःपरिभाषितत्वात्
अतएव “सुपां कर्म्मादयोऽप्यर्थाः संख्या चैव तथा तिङा-
म्” इति सुपां तिङाञ्च संख्यावाचकत्वमुक्तम् । तथा
“अनेकमन्यपदार्थे” पा० सूत्रे अनेकपदस्य एकवचनान्ततया
प्रयोगात् नास्ति एकत्वं यत्र इति विग्रहेण एकत्वशू-
न्यार्थकता । एकसंख्यान्वितपरत्वे अनेके इति स्यात्
“पतन्त्यनेके जलधेरिवोर्मय” इत्यादौ बहुवचनान्ततयैवानेक
शब्दस्य प्रयोगात् । स्वारसिकप्रयोगे तु न लक्षणा तेन
घटस्यैक इत्यादि न प्रयोगः इति द्रष्टव्यम् । इतरसंख्यासु
एकत्वस्यानुगमात् द्वित्वादीनामेकत्वबुद्ध्यैव जननाच्च
इण्धात्वर्थानुगमात् तस्य अन्वर्थनामता । संख्या च
द्रव्यसमवेतो गुणबिशेषः गुणादौ च संख्यान्वयः
परम्परयेति विशेषः । एकत्वादेर्जातित्वनिरासेन
गुणत्वव्यवस्थापनं कणा० सू० वृत्त्योःकृतं यथा
“रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्” क० सू० “रूप-
रसगन्धस्पर्शेति संख्यादिपञ्चकभिन्नगुणोपलक्षणं व्यतिरे-
कादिति व्यभिचारात् । तदयमर्थः, एकोघट इति विशिष्ट-
प्रतीतिर्विशेषणज्ञानजन्या, तत्र विशेषणं न रूपादि, तद्व्य-
तिरेकेण जायमानत्वात् । न च घटत्वादिकमेव निमित्तम्,
पटेऽपि जायमानत्वात्, न चैकत्वं सत्तावत् सामान्यम्,
सत्तया सहान्यूनानतिरिक्तावृत्तित्वात्, न च द्रव्यमात्रे
सामान्यं तत्, द्रव्यत्वेनान्यूनानतिरिक्तदेशत्वात्, न चान्यू-
नानतिरिक्तदेशत्वेऽपि प्रतीतिभेदाद्भेदः, प्रतीतिभेदस्य
स्वरूपकृतत्वे सत्ताऽपि भिद्येत, विषयभेदकृतत्वे तु विषय-
भेदानुपपत्तेरुक्तत्वात् अन्यथा घटत्वकलसत्वयोरपि भेदा-
पत्तेः । न च स्वरूपाभेद एकत्वमिति भूषणोक्तं युक्तम् ।
घटस्वरूपभेदश्चेदेकत्वं तदा पटादावेकत्वप्रत्ययो न स्यात्
स्वरूपभेदोद्वित्वादिकमित्यपि भूषणमतमनुपपन्नं स्वरूप-
भेदस्य त्रिचतुरादिसाधारण्येन व्यवहारवैचित्र्यानुपप-
त्तेरिति भावः” । वैया० सू० सङ्ख्यानिरूपणपूर्वकं तद्वि-
वक्षादिनिरूपणं यथा “अभेदैकत्वसंख्याया वृत्तौ
भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वन्यायाद्य-
थोच्यते । उक्तञ्च वाक्यपदीये । “यथौषधिरसाः सर्वे
मधुन्याहितशक्तयः । अविभागेन वर्त्तन्ते संख्यां तां
तादृशीं विदुरिति” । परित्यक्तविशेषं वा संख्यासामान्यं
तत् । उक्तञ्च “भेदानां वा परित्यागात्संख्यात्मा स
तथाविधः । व्यापाराज्जातिभागस्य भेदापोहेन वर्त्तते ।
अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते
न शुक्लादि भेदापोहस्तु गम्यते इति” । अस्याः वृत्तौ
समासादौ भानं न्यायसिद्धमिति शेषः । इति मतस्थिति-
र्वैयाकरणानाम् । अयं भावः राजपुरुष इत्यादौ राज्ञो-
राज्ञोः राज्ञां वायं पुरुष इति जिज्ञासा जायते ।
विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादाब-
पृष्ठ १४६०
श्यकी अतस्तस्यां शक्तिरिति । तस्या एकत्वेन प्रतीतौ
न्यायमाह कपिञ्चलेति । बहुत्वगणनायां त्रित्वस्यैव प्रथ-
मोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमो-
प्रस्थितत्वमस्तीति । वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा ।
तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतु-
मद्भावात्तत्तद्रू पेणैव वाच्यता स्यादिति ध्येयम्” ।
तथा च उत्सर्गात् सर्वत्र अभेदैकत्वसंख्यैव वृत्तौ प्रतीयते
न तु विशेषेण । अत एव “संख्या तु व्यञ्जकाभावाद-
व्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किञ्चित् तत्रसंख्या
प्रतीयते” इति वाक्यपदीये उक्तम्
तेन राजपुरुष इत्यादौ न विशेषसंख्याप्रतीतिः व्यञ्ज-
काभावात् त्वत्पुत्रः अस्मद्धनम् इत्यादी तु विशेषेण
तत्प्रतीतिः त्वादेशतदभावयोर्व्यञ्जकत्वात् “त्वमावेकपचने” इति
पा० एकवचने त्वमादेशस्य विधानात् । तदभावादेव द्वि-
त्वबहुत्वयोर्विशेषेण प्रतीतिः । एवं द्रव्यैक्ये एकदेशितत्-
पुरुषविधानात् अर्द्धपिप्पलीत्यादौ एकत्वप्रतीतिः द्वित्वादौ
विवक्षिते तु पिप्पल्यर्द्धमित्याद्येव स्यादिति तत्र विशेष-
संख्याप्रतीतिः । “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः
स्वर्गे लोके कामधुग्भवति” श्रुतिः एकमेवाद्वितीयं ब्रह्म”
श्रुतिः । ९ भेदत्रयशून्ये परमेश्वरे पु० । “एकोऽनेकः सवः
कः किम्” विष्णुस० । “परमार्थतः सजातीयविजा-
तीयस्वगतभेदराहित्यात् एकः” भा० । सजातीयभेदः
यथा वृक्षे वृक्षान्तरात् भेदः विजातीयभेदः यथा वृक्षे-
पटाद्भेदः । स्वगतभेदः यथा वृक्षे शाखादिभ्योभेद
इत्येवंभेदत्रयराहित्यञ्च सर्वस्य ब्रह्मात्मकत्वात् कार्य्य-
कारणयोरभेदात् तदरिक्तपरमार्थवस्त्वन्तराभावाच्च । तदेव
“एकमेवाद्वितीयमिति” श्रुतौ पदत्रयेणोक्तम् इह तु अन्य-
पदाभावात् एकशब्दस्यैव तथा भेदत्रयराहित्यपरत्वमिति
बोध्यम् । सांख्यमते तु “एकोऽद्वितीय इति वेदवचांसि
पुंसि वैधर्म्य लक्षणभिदाविरहं वदन्ति” इत्युक्तवैधर्म्म्यरूप-
भेदराहित्यमेकत्वमिति बोध्यम् । न्यायमते तु “एकत्वमनु-
पश्यतः” इति श्रुत्यन्तरात् एकत्वेन चिन्त्यतया, प्राधा-
न्येन वा एकत्वं समर्थनीयम् । “एकातपत्रा पृथिवीभृता-
ङ्गर्णः” माघः । “त्वमेकदृश्यं नयनैः पिबन्त्यः” “ममात्र
भावैकरसं मनः स्थितम्” कुमा० त्वमेकोह्यस्य सर्वस्य
विधानस्य स्वयम्भुवः” मनुः । “अजामेकां लोहितशु-
क्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः । अजोह्ये-
कोजुषमाणोऽनुशेते” श्रुतिः । “एकातपत्रं जगतः प्रभुत्वम्
“त्वमेका कल्याणी गिरिशरमणी कालि! सततम्” कर्पू० स्त०
“हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता” भाषा० ।
विशेषणयोरेकस्य विशेष्यत्वविवक्षया क० स० एकशब्द स्य
पूर्वनिपातः एकधनुर्द्धर इत्यादि “अमोघं सन्दधे शस्त्रं
धनुष्येकधनुर्द्धरः” रघुः । वीरशब्देन समासे तु एकवीरः
वीरैक इति रूपद्वयं भवतीति भेदः । वस्तुतस्तत्र वीरैकः
इत्येव एकेषु मुख्येषु वीरयते इति वीरधातो-
रूपवीरशब्देन सप्तमीतत्पुरुषे एकवोर इति
प्रौढम० । एकशब्दस्य संख्यावाचकत्वेऽपि “संख्या-
पूर्वो द्विगुः” पा० न द्विगुत्वमिति । अस्य सर्वनामकार्यम्
एके एकस्मै एकस्मात् एकेषाम् एकस्मिन् । स्त्रियाम्
एकस्यै एकस्याः एकासामेकस्यामित्यादि नञ्तत्पुरुषे तु ।
अनेक एकभिन्ने द्वि० ब० व० । तत्र एकत्व संख्यान्वयासम्भ-
वान्नैकवचनप्रयोगः । तत्र च सर्वनामकार्यम् “अनेके
अनेकस्मै इत्यादि अनेके सेवन्ते भवदधिकगोर्वाणनिव-
हान्” कर्पू० स्त० । एकत्वार्थकेन तेन बहुव्रीहौ
एकवचनप्रयोगोऽपि “अनेकमन्यपदार्थे” पा० ।
एकस्य भावः त्व । एकत्व न० तल् । एकता स्त्री, ष्यञ्
ऐक्य न० एकत्वसंख्यायां साम्ये श्रेष्ठत्वे अभेदे च ।
“तत्र कोमोहः कः शोक एकत्वमनुपश्यतः” श्रुतिः
“अर्थान्तरमेकत्वम्” कणा० सू० । “एकत्वं सागता यस्मात्”
स्मृतिः । “समालोक्यैकतामेवं शशिनो भास्करस्य च”
भा० व० २२३ । “व्रजतोरपि प्रणयपूर्वमेकताम्” माघः
“दैक्यं सोऽन्वये” मुग्धबो० । “द्रव्यैक्ये” सि० कौ० ।
डतर । एकतर द्वयोर्मध्ये जातिगुणक्रियादिभिर्निर्धार्य्ये
एकस्मिन् त्रि० एकतरो ब्राह्मणः एकतरः कठः एकतरो-
नीलः एकतरश्चल इत्यादि । “अस्त्राणि वा शरीरं वा
ब्रह्मन्नेकतरं वृणु” भा० आ० १६६ अ० । “एकतरपक्ष-
पातिनी युक्तिर्विनिगमना” न्याय० । स च शब्दः अन्यतरा-
न्यतमवत् अव्युत्पन्नं प्रातिपादिकमित्यन्ये अतएव “अद्ड्ड-
रादिभ्यः” पा० एकतरशब्दान्न अद्ड् । एकतरं कुलम् ।
तेन न सर्वनामकार्य्यम् “द्वयोरेकतरे बुद्धिः क्रियतामि-
त्यादि, एकशब्दस्य भिन्नार्थकत्वोन एकतरशब्दोऽपि भिन्नार्थे
अमरः । डतम । एकतम बहूनां मध्ये जात्यादिभिः निद्धार्य्ये
एकस्मिन् त्रि० “यदि ह्येकतमोह्योषां स्त्रीधनं भक्षयेद्ब-
लात्” कात्या० स्मृ० । सर्वनामकार्य्यम् एकतमे एकतम-
स्मादित्यादि क्लीवे स्वमोः अद्ड् एकतमत् । तसिल् ।
एकतस् एकस्मिन्नित्यर्थे अव्य० “एकतोदतः” मनुः “तामेक-
पृष्ठ १४६१
तस्तव बिमर्त्ति गुरुवितन्त्रो” रघुः । त्रल् । एकत्र
एकस्मिन्नित्यर्थे अव्य० “एकत्र स्फटिकतटांशुभिन्ननीराः”
माघः । “तथैकत्र करे दश” मनुः “अन्त्यजैर्गर्द्दभै-
रुष्ट्रैः सहैकत्रावतिष्ठते” या० । दाच् । एकदा एकस्मिन्
काले अव्य० । “स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा ।
एकदा स्माल्पकं भुङ्क्ते” भा० अनु० १५९ अ० । अल्पा-
द्यर्थकात् कारकार्थेवीप्सार्थे शस् । एकशस् अल्पमल्पमेक-
मेकं वेत्याद्यर्थे अव्य० “परिस्तीर्य्य तं पूर्व्ववत् पात्रा-
सादनमेकशः” कात्या० ४, २, ४ । एवमेकेनैकेन
एकैकस्मै इत्याद्यर्थेऽपि । प्रकारे धा । एकधा एकप्रकारे
“एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” श्रुतिः । ध्यमुञ्
ऐकध्यम् एकधेत्यर्थे अव्य० ।

एकक त्रि० एक + असहायेऽर्थे वा कन् । असहाये “क्षमाचरिष्ण्वे-

ककं भरतामप यद्रपः” ऋ० १०, ५९, ९ । “महानप्येकको
वृक्षः सर्वतः सुप्रतिष्ठितः । प्रसह्यैव हि वातेन शक्यो-
धर्ययितुं यतः” पञ्चत० । “विधिरेककचक्रचारिणम्”
नैषधम् । सर्वनामत्वेन टेरकचि तु । एकशब्दार्थे इति भेदः

एककपाल त्रि० एककपाले संस्कृतः अण् तस्य लुक् ।

एककपालसंस्कृते पुरोडाशादौ । “एतं द्यावापृथिव्यमेककपालं
पुरोडाशम्” शत० ब्र० २, ४, ३ ।

एककर त्रि० एकं करोति एक + कृ--“दिवाविभेत्यादिना”

पा० संख्यापूर्वकत्वेन अणोबाधकः ट उप० स० स्त्रियाम्
ङीप् । एकमात्रकारके एवं द्विकरत्रिकरादयोऽपि तत्तत्-
संख्यान्वितकारके त्रि० स्त्रियां ङीप् ।

एककार्य्य त्रि० एकं समानं कार्य्यं यस्य । समानकार्य्यकरे

एकस्य पाकर्त्तुर्दर्शने अन्यस्य पाककर्त्तुःस्मरणं भवतीति
स्मारकगणमध्ये गौत० सू० उक्तम् यथा । “प्रणिधा-
न निबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसंब-
न्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुः-
खे छाद्वेषरागार्थित्वक्रियाधर्म्माधर्म्मनिमित्ते भ्यः” सू० ।
“एककार्य्यात् एककर्त्तुर्दर्शनात् कर्त्त्रन्तरस्य स्मृतिः”
वृत्तिः । एकं कार्य्यं ययोः तयोर्भावः । एककार्य्यत्व-
तुल्यकार्य्यकरत्वरूपे सङ्गतिभेदे । तथा च समानकार्य्यका-
रित्वं स्वकर्तव्यकार्य्यकारित्वं सङ्गतिः । “सप्रसङ्ग
उपोद्घातो हेतुतावसरस्तथा । निर्वाहकैककार्य्यत्वं षोढा
सङ्गतिरिष्यते” अनुमानजा० । कर्म्मधार० ।
एकस्मिन् कार्य्ये “एककार्य्ये समुद्यन्तौ कृष्णौ युद्धेऽपरा-
जितौ” भा० स० १० अ० । “गुणागुणमनासङ्गमेककार्य्य
मनन्तरम् । एतत्तु ब्रह्मणी वृत्तमाहुरेकपदं द्वयम्”
भा० व० २१२ अ० ।

एककाल कर्म्मधारयः । एकस्मिन् काले “एककालं चरेद्भैक्षं

न प्रसज्येत विस्तरे” मनुः । “मुनिभिर्द्विरशनमुक्तम्”
इत्युक्तेर्भोजनस्य द्विकालिकत्वं सार्व्वजनीनं यतेस्तु भिक्षा-
क्षिप्तभोजनस्य रागप्राप्ततया तदंशे विधित्वासम्भवेन
एककालशब्देन द्वितीयकालनिवृत्त्यर्था परिसंख्यैवेहाग-
त्याश्रयणीया न च नियमः, एककालभोजनाकरणे दोषा
श्रवणात् । एककालोजनकतयास्त्यस्य ठन् । “कालाट्
ठञ्” तु न भवति समासप्रतित्ययविधौ तदन्तविधेः प्रति-
षेधात् । एककालिक एककालभवे त्रि० । “तेभ्यो लब्धेन
भैक्ष्येण वर्त्तयेन्नैककालिकम्” स्मृतिः । तत्रभवः खञ् ।
एककालीनोऽप्यत्र त्रि० ।

एककुण्डल पु० एकं कुण्डलमस्य । १ बलरामे २ कुवेरे च मेदि०

एककुष्ठ न० एकमसाध्यत्वात् प्रधानं कुष्ठम् । सुश्रुतोक्ते कुष्ठ-

भेदे । तच्च “एकादशक्षुद्रकुष्ठानीति” उद्दिश्य “क्षुद्रकुष्ठा-
न्यपि स्थुलारुष्कं महाकुष्ठमेककुष्ठं चर्म्मदलम् विसर्पः
परिसर्पः सिध्म विचर्चिका किटिसं पामा रकसेति”
विभज्य “कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्त्य-
साध्यमिति” लक्षितम् ।

एकगम्य त्रि० एकत्वेन गम्यः । १ निर्विकल्पकसमाधिगम्ये

अस्वण्डाकरे चिदात्मनि । तत्र च मितिमातृमेयशून्यत्वे-
नैकरूपतया ज्ञानात् तथात्वम् । परसीमतया गम्ये
२ परमेश्वरे च “नृणामेको गम्यस्त्वमसि पयसामर्णव इव”
पुष्पदन्तेन तस्येकपगम्यत्वोक्तेस्तथात्वम् ।

एकगुरु पु० एकोऽभिन्नो गुरुर्य्यस्य । समानाध्यापके सतीर्थ्ये ।

एकग्राम पु० कर्म० । १ अभिन्नग्रामे । “एकग्रामे चतुःशाले

दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमानायाः पुरः शुक्रो
न दुष्यति” ज्यो० । तत्रभवः ख । एकग्रामीण एकग्राम-
भवे त्रि० । “नैकग्रामीणमतिथिं विप्रं साङ्गतिकं यथा ।
गृहे उपस्थितं विद्यात् भार्य्या यत्राग्नयोऽपि वा” मनुःअस्य
गहा० पाठात् छएव एकग्रामीय तत्रार्थे । एकग्रामीणप्रयो-
गस्तु आर्षः । एकोग्रामोऽस्य । २ समानग्रामवासिनि त्रि० ।

एकचक्र न० एकं श्रेष्ठं वा चक्रं यत्र । १ हरिगृहे २ सूर्य्यरथेपु० ।

३ पुरीभेदे स्त्री यत्र वकासुरस्य बधो भीमेन कृतः ।
“एकचक्रोरथो यस्य” सूर्यस्तुतिः “पृथुवर्त्तुलतन्नितम्बकृन्-
मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु
निर्मित्सति मान्मथं रथम्” नैष० सूर्यरथस्यैकचक्रचा-
पृष्ठ १४६२
रित्वमुकम्” । ४ असहायचरे त्रि० “सूर्यरथवर्णनञ्च” ऋ०
१, १६४, २ । “सप्त युञ्चन्ति रथमेकचक्रमेकोऽश्वो वहति
सप्तनामा । त्रिनाभि चक्रमजरमनर्व्वं यत्रेमा विश्वा
भुवनाधितस्थुः” । व्याख्यातैषा भाष्यकृता यथा
“एकचक्रमेकरथाङ्गोपेतम् । यद्यपि त्रीणि चक्राणि
तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावं
सृर्यस्य सम्बन्धिनं सप्तैतत्संख्यका अश्वा युञ्जन्ति
अनुबध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किं वस्तुतः सप्त नेत्याह ।
एकोऽश्वः सप्तनामा । एक एव सप्ताभिधानः सप्तधा
नमनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहती-
त्यर्थः वाय्वधीनत्वादन्तरिक्षसञ्चारस्य एकचक्रमित्युक्तं
कीदृशं तदित्यत आह । त्रिनाभि बलयत्रयमध्यस्थि-
तनाभिस्थानीयच्छिद्रत्रयोपेतम् । अजरम् अमरणधर्मा-
कम् । अनर्वम् अशिथिलं पुनस्तदेव विशेष्यते । यत्र
यस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणि
भूतजातान्यधि आश्रित्य तस्थुः तिष्ठन्ति । यद्वा एकचक्रमे-
कचारिणमसाहाय्येन सञ्चरन्तं रथमादित्यमण्डलं सप्त
युञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकार-
कार्य्या असाधारणाह् परस्परविलक्षणाः षडृतवः
एकःसाधारण इत्येवं रूपाः अथवा मासद्वयात्मकाः षट् अपरोऽ
धिमासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति । एतस्य कार्यं
निर्वहन्तीत्यर्थः । स चैकोऽसहायोऽश्वो व्यापनशील
आदित्यः सप्तनामा सप्तरसानां सन्नमयितारोरश्मयो यस्य
तादृशः । सप्त ऋषिभिः स्तूयमानो वादित्यो वहति
धारयति भ्रमयतीत्यर्थः । किं भूतं? त्रिनाभि चक्रम् । तिस्रो
नाभिस्थानीया सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशं
के ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्त्तमाना-
ख्यास्त्रयः कालास्त्रिनाभयः । तद्विशिष्टं चक्रं चक्रवत्
पुनःपुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणं न
हि कदाचिदपि कालोम्रियते “अनादिनिधनः कालः” इति
स्मृतेः । अर्नवमप्रतिहतम् । ईदृशं संवत्सराख्यं चक्रं
नानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्त्तयति
संवत्सरादर्वाचीनानां तत्र वान्तर्भावात् युगादीनां तदावृत्ति
साध्यत्वात् संवत्सरस्य चक्रत्वेन रूपणम् । पुनः कीदृशं
तत् । यत्र यस्मिंश्चक्र इमा विश्वा भुवना इमानि सर्वाणि
भूतान्यधितस्थुः । आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्याः
स्थितेः । ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञा-
नेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा चेत्यनुक्रम-
ण्यामुक्तम् । अयमपि मन्त्रो यास्कैन सप्त युञ्चन्ति
रथमेकचक्रमेकचारिणमित्यादिना व्याख्यातः तदत्राप्यनु-
सन्धेयम्” भा० ।
भाष्येऽनुसन्धेयतयोक्तं यास्कवाक्यमुदाह्रियते “सप्त युञ्ज-
न्ति रथमेकचक्रमित्यादि” श्रुतिमधिकृत्योक्तम् सप्त युञ्जन्ति
रथमेकचक्रमेकचारिणम् । चक्रं चकतेर्वा चरतेर्वा क्रा-
मतेर्वा । एकोऽश्वो वहति सप्तनामादित्यः सप्तास्य
रश्मयो रसानभि संनामयन्ति सप्तैनमृषयः स्तुव-
न्तीति वा । इदमपीतरं नामेतस्मादेवाभिसंनामात् ।
संवत्सरप्रधान उत्तरोऽर्धर्चः । त्रिनाभि चक्रं त्र्यृतुः
संवत्सरो ग्रोष्मो वर्षा हेमन्त इति । संवत्सरः संवसन्ते
ऽस्मिन् भूतानि । ग्रीष्मोग्रस्यन्तेऽस्मिन्रसाः, वर्षा वर्षत्यासु
पर्जन्यो हेमन्तो हिमवान् हिमं पुनर्हन्तेर्वा हिनोतेर्वा ।
अजरममरणधर्माणमनर्वमप्रत्यृतमन्यस्मिन् यत्रेमानि
सर्वाणि भूतान्यभि संतिष्ठन्ते तं संवत्सरं सर्वमात्राभिः
स्तौति । “पञ्चारे चक्रे परिवर्त्तमानः” श्रुतिःपञ्चर्तु-
तया । “पञ्चर्तवः संवत्सरस्येति” इति च ब्राह्मणं हेमन्त
शिशिरयोः समासेन । “षडर आहुरर्पितमिति” श्रुतिः
षडृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः ।
“द्वादशारं नहि तज्जराय द्वादशप्रधयश्चक्रमेकम्” इति
श्रुतिः मासानाम् । मासा मानात् । प्रधिः प्रहितोभवति
“तस्मिन्त् साकं त्रिंशता न शङ्कवोऽर्पिताः षष्टिर्न
चलाचलासः” श्रुतिः । “षष्टिश्च हवै त्रोणि च शतानि संवत्-
सरस्याहोरात्रा इति च” ब्राह्मणं समासेन । “सप्त-
शतानि विंशतिश्च तस्थुः” श्रुतिः । “सप्त च वै शतानि
विंशतिश्च संवत्सरस्याहोरात्रा इति च” ब्राह्मणं विभागेन”
५ दनोः पुत्रभेदे पु० “चत्वारिंशद्दनोः पुत्राः” इत्युपक्रम्य
“एकपादेकचक्रश्च विरूपाक्षमहोदरौ” भा० अ० ६५ ।
स एव प्रतिविन्ध्यतया जातः यथाह भा० आ० ६७ ।
“एकचक्र इति ख्यात आसीद् यस्त महासुरः । प्रति-
विन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” भा० पुरीभेदस्तु
“एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः”
इत्युपक्रम्य “मात्रा सहैकचक्रायां ब्राह्मणस्य
निवेशने । तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
भीमसेनो महाबाहुर्वकं नाम महाबलम्” भा० आ० ६१ अ०
उक्तः । एकमेव चक्रं सैन्यसंघो यत्र । ६ एकराजचिह्ने
त्रि० । “तावत् शशास क्षितिमेकचक्रामेकातपत्रामजि-
तेन पार्थः” भाग० ३, १, ६० । “एकस्यैव चक्रं सैन्यं
पृष्ठ १४६३
यत्र” श्रीधरः । “वकराक्षसमिव गृहीतैकचक्राम्” काद० ।
वकस्य तत्पुरीग्रहणभीमकर्त्तृकबधकथा च” भा० आ० १५७
अध्यायादौ । “एकचक्रां गतास्ते तु कुन्तीपुत्राः
महाबला” इत्यादिना “भज्यमानस्य भीमेन तस्य घोरस्य
रक्षस” इत्यन्तन १६३ अ० वर्णिता ।

एकचत्वारिंशत् स्त्री एकाधिका चत्वारिंशत् शा० त० ।

(एकचल्लिश) १ एकाधिकचत्वारिंशत्संख्यायां २ तत्संख्या
न्विते च बहुत्वबोधकत्वेऽपि उभयत्र नित्यैकवचनम् ।
एवमेकविंशति एकत्रिंशत् एकपञ्चाशत् एकषष्टि
एकसप्तति एकाशीति एकनवति इत्येते शब्दाःक्रमेण एकविं-
शत्यादिसंख्यायां तदन्विते च स्त्री एकाधिकादश इत्यत्र तु
आत् एकादश इति भेदः सर्वेभ्यः पूरणे डट् । एकचत्वा-
रिंशादिस्तत्तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

एकचर त्रि० एकः सन् चरति चर--पचा० अच् सुप्सुपेति स० ।

एककोभूत्वा चारिणि सहायचारिणि । “मुनिरेकचरः
श्रीमान्” धर्म्मो विग्रहवानिव” भा० व० ७९ अ० । “अनोक-
शायी लघुरल्पचारश्चरन् देशानेकचरः स भिक्षुः” भा० आ०
९१ अ० । “न भक्षयेदेकचरान् अज्ञातांश्च मृगद्विजान्”
मनुः । “ये एकाकिनः प्रायेण चरन्ति सर्पादयस्ताने-
कचरान्” कुल्लू० अयमेकचरोऽभिवर्त्तते माम्” किरा० ।
“पृथिव्यामेकवरः परिबभ्राम” भा० ५, ५, ३० ।

एकचरण पु० एकश्चरणी यस्य । एकपादयुक्ते १ मनुष्यभेदे

२ तद्युक्तजनपदभेदे च स च देशः वृहत्सं० कूर्मविभागे
ऐशान्यामुक्तः । “ऐशान्यामेकलव्यराज्यपशुपालकवीरका-
श्मीरा” इत्युपक्रम्य “एकचरणानुविश्वाः सुवर्णभूर्वसुवनं
दिविष्ठाश्च”

एकचर्य्या स्त्री एकस्य चर्य्या चर--भावे क्यप् ६ त० । असहायगमने

एकचारिन् त्रि० एकः सन् चरति चर--णिनि “सुप्सुपेति” स० ।

असहायचरे १ एकचरे त्रि० । २ बुद्धसहचरभेदे पु० त्रिका० ।

एकच्छाया स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छाया

सादृश्यम् । अधमर्ण्णसादृश्ये । “बहवः स्युर्यदि स्वांशान्
दद्युः प्रतिभुबोधनम् । एकच्छायाश्रितेष्वेषु धनिकस्य
यथारुचि” या० । “एकच्छायाश्रितेषु प्रतिभूषु एकस्या-
धमर्ण्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताः
अधमर्णो यथा ऋणदानाय स्थितस्तथा दानप्रतिभुवो-
ऽपि प्रत्येकं द्रव्यदानाय स्थिताः” मिता० । “एकच्छा-
याप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतो
दाप्यः पित्र्यमशं मृते सति” कात्या० स्मृ० । एकैव च्छाया
आच्छादनरूपा यत्र । तुल्यच्छादने त्रि० “एकच्छायं
चक्रतुस्तावाकाशं शरवृष्टिभिः” भा० वि० १८७ ।

एकज त्रि० एकस्मात् जायते जन--ड ५ त० । १ एकस्माज्जाते

“साकञ्जानां सप्तधमाहुरेकजम्” ऋ० १, १६४, १५ ।
साकंजानामेकस्मादादित्यात् सहोत्पन्नानामृनां मध्ये
सप्तधं सप्तममृतुम् एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः,
चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः
षडृतवो भवन्ति अधिमासेनैक उत्पपद्यते सप्तमर्त्तुः” भा० ।
एकेन जातमित्युक्तिश्चिन्त्या कर्त्तृकरणयोरेव तृतीयासभासो
न हेतुतृतीययेति नियमात् । २ सोदरासोदरभ्रातरि तयोरे-
कशरीरोत्पन्नत्वात् एकजत्वम् ३ भागित्यां स्त्री जन--क्त ।
५ त० । एकजातादयोऽप्यत्र सर्वेषामेकजातानामेकश्चेत्
पुत्रवान् भवेत् । सर्वास्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत्”
स्मृतिः “बह्वीषु चैकजातानां नानास्त्रीषु निबोधत” मनुः ।
एकः असहाय एव जायते जन--ड सुप्सुपेति स० ।
४ असहायतया जाते “एकजम्” कात्या० ६, १, १ ।
“एकः असहय एव भूमेर्जातः तमेकं यूपं वृश्चति” कर्कः ।
“उग्रं ते पाजो न त्वा रुरुध्रे वशी वशं नयस एकज!
त्वम्” ऋ० १०, ८४, ३ ।

एकजटा स्त्री एका जटा यस्याः । सर्व्व तारिणीगणप्रकृतिरूपेदे-

वीभेदे तदाविर्भावः कालिका० ६१ अ० वर्ण्णितो यथा “सर्वेसुर-
गणाः सेन्द्रास्ततीगत्वा हिमाचलम् । गङ्गावतारनिकटे
महामायां प्रतुष्टुवुः । अनेकशः स्तुता देवो तदा सर्वामरोत्
करैः । मातङ्गवनिताभूर्त्तिर्भूत्वा देवानपृच्छत । युष्मा-
भिरमरैरत्र स्तूयते का च भाविनी । किमर्थमागता-
यूयं मातङ्गस्याश्रमं प्रति । एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु
कायकोषतः । समुद्भूता ब्रवीद्देवी मां स्तुवन्ति सुरा इति ।
शुम्भो निशुम्भोह्यसुरौ बाधेते सकलान् सुरान् । तस्मात्
तयोर्बधायाहं स्तुयेऽद्य सकलैः सुरैः । विनिःसृतायं देव्यान्तु-
मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा साभूत्
गौरी क्षणादपि । कालिकाख्याऽभवत् सापि हिमाचल
कृताश्रया । तामुग्रतारामृषयो वदन्तीह मनीषिणः ।
उग्रादपि भयात् त्राति यस्माद्भक्तान् सदाम्बिका । एतस्याः
प्रथमं वीजं कथितं तन्त्रमेव च । एषैवैकजटा ख्याता
यस्मात्तस्या जटैकिका । शृणुतं चिन्तनं चास्याः सम्यक्
वेतालभैरवौ! । यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभो-
प्सितम् । चतुर्भुजां कृष्णवर्णां मण्डमालाविभूषिताम् ।
खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः । कर्त्रीञ्च
पृष्ठ १४६४
खपरञ्चैव क्रमाद्वामेन बिभ्रती । स्वं लिखन्ती जटामेकां
बिभ्रती शिरसा स्वयम् । मुण्डमालाधरा शीर्षे ग्रीवाया-
मपि सर्वदा । वक्षसा नागहारन्तु बिभ्रती रक्तलोचना ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विता । वामपादं
शवहृदि संस्थाप्य दक्षिणं पदम । विन्यस्य सिंहपृष्ठे तु
लेलिहानाऽऽसवं स्वयम् । साट्टहासमहाघोरारावयुक्ताऽति
भीषणा । चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः ।
एतस्याः संप्रवक्ष्यामि या अष्टौ योगिन्योमताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च । घोरा च भ्राम-
री चैव महारात्रिश्च सप्तमी । भैरवी चाष्टमी प्रोक्ता
योगिनीस्तु प्रपूजयेत्” । तन्त्रसा० पञ्चाक्षरीं विद्यां
प्रदर्श्य “पञ्चाक्षरी एकजटा(ओम्)ताराभावे महेश्वरि! ।
(ओम्) ताराद्या तु भवेद्देवि! श्रीमन्नीलसरस्वती” । “अन्यासां
विद्यानामेकजटैव देवता प्रकृतित्वात्” कृष्णा० । तद्भेदाश्च
“ताराचोग्रा महोग्रा च वज्रा काली सरस्वती । कामे
श्वरी च चामुण्डा इत्यष्टौ तारिणीभिदाः” तन्त्रसा० ।

एकजन्मन् पु० एकं प्रघानं जन्म यस्य एकेभ्यो प्रधानेभ्यो

दिक्पालांशेभ्यो वा जन्म यस्य वा । १ नृपे त्रिका० इत
मनुष्यापेक्षया प्रधानभोगसाधनजन्मत्वेन दिक्पालांश-
सूतत्वेन च तथात्वम् । एकमेव न द्वितीयं जन्म यस्य । र
२ शूद्रजातौ पुं स्त्री तस्य सावित्रजन्माभावात् गर्भमा-
त्रजन्मकत्वात्तथात्वम् स्त्रियां वा ङीप् ।

एकजाति पुंस्त्री एका जातिर्जन्मास्य । शूद्रजातौ “ब्राह्मणः

क्षत्रियोवैश्यस्त्रयोवर्ण्णा द्विजातयः । चतुर्थ एकजातिस्तु
शूद्रो नास्ति तु पञ्चमः” मनुना तस्यैकमात्रजन्मत्वप्रति
पादनेन द्विजातिवत् सावित्रजन्मराहित्येन एकजातित्वम् ।
“एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्” मनुः ।
“एकजातेरयं धर्मो यद्विष्णोर्लिङ्गधारणम्” पुरा० ।
सुश्रुतोक्ते ३ कीटभेदे । “एकजातीनतस्तूर्द्ध्वं कीटान्
वक्ष्यामि भेदतः । सामान्यतोदष्टलिङ्गैः साध्यासाध्यक्र-
मेण च । त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपरा-
जितः । चत्वार एते कणभा व्याख्यातास्त्रीव्रवेदनाः”
इति कीटशब्दे विवृतिः । एका तुल्या जातिः सामान्यध-
र्म्मोऽस्य । ३ तुल्यधर्म्मयुक्ते त्रि० कर्म्मधा० । ४ तुल्यधर्म्मे
स्त्री । तामर्हति छ । एकजातीय समानधर्म्मान्विते त्रि०
“एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधान-
तमाः” सुश्रु० “एकः प्रकारः जातीयर् । एकजातीय ।
तुल्यप्रकारे त्रि० ।

एकजीववाद पु० एक एव जीव इत्येवं वादः । एक चैतम्य-

मेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यते
नास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्ये-
कदेशिवादभेदे । उक्तौ चैकानेकजीववादौः वेदा० प० यथा
“एकजीववादेऽविद्याप्रतिविम्बो जीवः अनेकजीववादे तु
अन्त करणप्रतिविम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावस्था-
त्रयवान् । तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था-
अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः । इन्द्रियजन्य-
ज्ञानञ्चान्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वात् ।
साचान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् । तथाहि
अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य
जीवरूपतया जीवस्य सर्व्वदा घटादिभान प्रसक्तौ
घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थाप-
दवाच्यमभ्युपगन्तव्यम् । एव सति न सर्व्वदा घटादे-
र्भानप्रसङ्गः अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् ।
तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न
स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं,
तद्भासकस्य तदनिवर्त्तकत्वात् न पि वृत्त्युपहितं चैतन्यं
परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्ति-
विशेषस्य आवरणभञ्जकचमित्यावरणाभिभवार्था वृत्ति-
रुच्यते । सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्रा-
विद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे
विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न
घटादिकमवभासयति घटादिना समं सम्बन्धाभावात्
तत्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात् ।
ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव
समस्तबस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभि-
धानमसङ्गतं असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने च
वृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यते
न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्ध-
सामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्ध-
विशेषम् । स च सम्बन्धविशेषोविषयावभासकस्य जीवचै-
तन्यस्य च व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकार-
वृत्तिनिबन्धन । तथाहि तैजसमन्तःकरणं खच्छद्रव्यत्वःत्
स्वतएव जीवचैतान्याभिव्यञ्जनसमर्थं घटादिकन्तु न तथा
अस्वच्छद्रव्यत्वात् । स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्य-
भिभूतजाड्यधर्म्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जन-
योग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति ।
पृष्ठ १४६५
तष्टुक्तं विवरणे अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गि-
ण्यपि घटादी चैतन्याभिव्यक्तियोग्यतामापादयतीति ।
दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिविम्ब
ग्राहित्वम् । घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बग्राहित्वम्
चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम् । एवंविधा-
भिव्यञ्जकत्वसिद्ध्यार्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमना-
ङ्गीकारः । परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयीगाभावेन
चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम् । एतन्मते च विषया-
णामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम्” ।
“एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा । “अथ
विद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावा-
पत्तिरुत शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम् ।
उच्यते । एकजीववादे तदेकाज्ञानकल्पितस्य
जीवेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदवे विलयान्नि-
र्विशेषचैतन्यरूपेणैवावस्थानम् । अनेकजीववादमभ्युपगम्य
षद्धमुक्तव्यवस्थाङ्गीकारे यद्यपि कस्यचिद्विद्योदये
तदविद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतोजीवे-
श्वरविभागादिप्रपञ्चोऽनुवर्त्तते तथापि जीववदीश्वरोऽपि
प्रतिबिम्बविशेष इति पक्षे मुक्तस्य विम्बभूतशुद्धचैतन्यरूपेणै-
षावस्थानम् अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधि-
विलयेन तत्प्रतिबिम्बस्य विम्बभावेनैवावस्थानौचित्येन
प्रतिविम्बान्तरत्वापत्त्यसम्भवात् तत्सम्भवे कदाचिज्ज्वीवरूप-
बिग्वान्तरत्वाषत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्य
पुनर्बन्धापत्तेः । अतएवानेकजीववादेऽवच्छेदपक्षोनाद्रि-
यते तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः
प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैत-
न्यमिति पक्षे तु मुकस्य यावत्सर्वमुक्ति सर्वज्ञत्वस-
र्वकर्त्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिरि-
ष्यते यथानेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बे
सत्येकदर्पणापनये तत्प्रतिबिम्बोबिम्बभावेनावातिष्ठते ।
न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तर-
सन्निधानप्रयुक्तस्य मुखे विम्बत्वस्यानपायात् तथैकस्य
ब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबि-
म्बे विद्योदयेन तदुपाधिविलये तत्प्रतिविम्बस्य बिम्बभावे-
नावस्थानावश्यम्भावात् । न च मुक्तस्याविद्याऽभावात् सत्य-
कामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याभावेऽपि
तदानीं बद्धपुरुषान्तरऽविद्यासत्त्वात् न हीश्वरस्येश्वरत्वं
सत्यकामादिगुणविशिष्टत्वञ्च स्वाविद्याकृतं तस्य निरञ्जन-
त्वात् किन्तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमनवद्यम्” ।

एकत पु० पिष्टलिप्तपात्रीप्रक्षालनजलनिनयनेद्देश्ये १ देवभेदे ।

तस्योत्पत्तिकथा यज्ञांशभागित्वकथा च शत० ब्रा० १,
२, ३, १, दर्शिता यथा । “चतुर्धा विहितोह वा अग्रेऽ-
ग्निरास । स यमग्रेऽग्निं होत्राय प्रावृणत स प्रैवाध-
न्वद्यं द्वितीयं प्रावृणत स प्रैवाधन्वद्यं तृतीयं प्राबृणत
स प्रैवाधन्वदथ योऽयमेतर्ह्यग्निः स भीषा निलिल्ये
सोऽपः प्रविवेश तं देवा अनुविद्य सहसैवाद्भ्य आनिन्युः
सोऽपोऽभितिष्ठेवावष्ठ्यूताः स्थ या अप्रपदनं स्थ याभ्यो
वोमामकामं नयन्तीति तत आप्त्याः सम्बभूवुस्रितोद्वित
एकतः । तैन्द्रेण सह चेरुः यथेदं ब्राह्मणो राजान-
मनुचरति स यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघान
तस्य हैतेऽपि बध्यस्य विदाञ्चक्रुः शश्वद्वैनं त्रित एव
जघानात्यह तदिन्द्रोऽमुच्यत देवो हि सः । त उ हैत
ऊचुः । उपैवेमएनो गच्छन्तु येऽस्य बध्यस्यावेदिषु
रिति किमिति यज्ञ एवेषु मृष्टामिति तदेष्वेतद्यज्ञो मृष्टे य
देभ्योः पात्रीनिर्णेजनमङ्गुलिप्रणेजनं निनयन्ति ।
त उ हास्या ऊचुः । अत्येव वयमिदमस्मत् परी नयामेति
कमभीति य एवादक्षिणेन हविषा यजाता इति तस्मा-
न्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या
उ ह तस्मिन् मृजते, यो दक्षिणेन हविषा यजते ।
ततो देवाः, एतां दर्शपूर्णमासयोर्दक्षिणामकल्पयन्
यदन्वाहार्यं नेददक्षिणं हविरसदिति तन्नाना निनयति
तथैभ्योऽसमदं करोति तदभि तपति तथैषां शृतं भवति स
निनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति” “यं
होतृकर्मणे प्रावृणत ते देवा इत्यर्थः । प्राधन्वत् प्रागच्छदम्रियत
धवि गमने । भीषा पूर्वाग्निवन्मरणभयेन निलीनोऽन्तर्हितो
बभूव । ष्ठिवु मिरसने । अप्रपदनमनाशयभूताः । वः
पञ्चम्यर्थे चतुर्थी युष्मत् सकाशात् । ततो निष्ठीवनलक्षण-
वीर्य्यधारणात्ताभ्यीऽद्भ्यः सकाशात् । यथेदानीं ब्राह्मणः
पुरोहितः । तं बध्यं बधार्हं ज्ञातवन्तः । अनन्तरं चैनं
विश्वरूपं त्रित एवेन्द्रसाहाय्यार्थं जघाम इन्द्रश्च तद्धननजनि-
तात् पापादति मुक्तोऽभवत् यस्मात्स इन्द्रो देवः अतोऽस्मिन्
पापसंश्लेषो न युक्त इत्यर्थः । ते लौकिकाजना विश्व-
रूपहननानन्तरमेतदूचुः । एषु त्रितादिषु यद्विश्वरूप-
बधजनितमेनस्तद्यज्ञो मृजीत शोषयेदिति अत एतत् एतेन
पात्रीनिर्णेजनादिनिनयनेन एषु तदेनो यज्ञः संशोष-
यति तस्मादवहननपेषणादिजनितस्यैनसो रूपं पा-
पृष्ठ १४६६
त्र्यादिनिर्णेजनमाप्त्येभ्यो निनेतव्यमित्यर्थः ।
वयमपीदमेनः परःपरस्तादन्यत्राधारान्तरे अन्यत्रास्मते नयाम
अन्वाहरति यज्ञसम्बन्धि दोषजातं परिहरत्यनेनेति अन्वा-
हार्य्योनाम ऋत्विग्भ्यो देय ओदनः । निनीतमुदक-
मङ्गारेण प्रतपति” भा० ।
“त्रिताय त्वा, द्विताय त्वा, एकताय त्वा” यजु० १, २, ३,
“पात्र्यङ्गुलप्रक्षालनोदकं त्रिताय त्रितनाम्ने देवाय
त्वा त्वां निनयामीति, तथा द्विताय त्वा निनयामि, तथा
एकताय त्वा निनयामि इति व्याख्याय शत० ब्राह्मणोक्ता
कथा संक्षेपेण दर्शिता यथा “पूर्व्वं कुतश्चित्
कारणात् भीतोऽग्निरपः पाविशत्ततोदेवास्तं ज्ञात्वा जगृहु-
स्तदाग्निना वीर्य्यमप्सु मुक्तं तत आप्त्या उत्पन्नाः त्रित-
द्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञेपात्राप्रक्षालनजलल-
क्षणं भागं लेभिरे” इति वेददी० । “तदुदकनयनप्रकारः”
कात्या० २, ५, २५, दर्शितो यथा “पात्र्यङ्गुलिप्रक्षालन-
माप्त्येभ्यो निनयत्यभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति
प्रतिमन्त्रम्” सू० “पिष्टलिप्तपात्रीप्रक्षालनं पिष्टलिप्ताङ्गु-
लिप्रक्षालनम् चाभितप्य पात्रीस्थमेव ज्वलतोन्मुकेन
तापयित्वा प्रत्यक्संस्थमस्यन्दमानं परस्परसङ्गतिमप्राप्नु
वदाप्त्येभ्यो देवभूतेभ्यो निनयति स्विष्टकृद्वदेवोभयरूपमेतत्
कर्म प्रतिपत्तिरूपमपूर्ब्बोत् पादकञ्च । तेन द्रव्यविनाशेऽपि
स्विष्टकृद्वच्च द्रव्यान्तरेणापि निनयनं कर्त्तव्यम् । अपरे तु
द्रव्यप्रधानत्वात् तद्विनाशे नोत्पत्तिमिच्छन्ति” कर्कः । ब्रह्म-
णोमानसपुत्रे २ ऋषिभेदे “प्रजापतिसुताश्चात्र सदस्याश्चाभवं
स्त्रयः । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः” “द्वितै-
कतत्रिताश्चोचुस्तदा चित्रशिण्डिनम्” “वयं हि ब्रह्मणः
पुत्रामानसाः परिकोर्त्तिताः” भा० शा० ३३८ अ०
स एव वरुणस्यर्त्विक्सप्तकान्तर्गतः तत्र प्रमाणम् ऋतेयुशब्दे
भा० अनु० १५० अध्यायस्थवाक्यमुदाहृतम् ।

एकतान त्रि० एकं तानयति चु० तन + श्रद्धायाम् अण् उ०

स० । १ अनन्यचित्तवृत्तौ एकविषयासक्तचित्ते २ तद्गतचित्ते च ।
“सहैकतानमतयः प्रवाहैःकृतत्वच्चरेणैकतानयोः” भाम० १,
२०, २, । ण्वुल् । एकतानकोऽप्युक्तार्थे त्रि० “एकस्तानो
विस्तारो गीतिभेदोऽस्य । ३ एकरूपविस्तारे ४ एकता
प्राप्ते स्वरभेदे च । “तानोनाम स्वरान्तरप्रवर्त्तकः रागा-
दिस्थितिप्रवृत्त्यादिहेतुः अंशापरनामा वंशावयव-
साध्यः स्वरविशेषः! “गाता यं यं स्वरं गायेत् तं तं
बंशेन तानयेत्” इति भरतः” कुमा० टी० मल्लिनाथः

एकताल पु० एकः समस्तालोमानं यत्र । १ समन्वितलये,

विच्छेदरहिते नृत्यवाद्यगीतादौ । एक एव तालोयत्र । २
वाद्यभेदे च (एकताला) ।

एकतीर्थिन् एकं समानं तीर्थमाश्रममस्त्यस्य इनि । समाना-

श्रमयुक्ते । “वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।
क्रमेणाचर्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” इति या०
“एकतीर्थी एकाश्रमी” मिता० ।

एकतोदत् त्रि० एकतोदन्ता अस्य दत्रादेशः । एकपार्श्वे दन्त-

पङ्क्तियुक्ते पशुभेदे गवादौ “अनुष्ट्रांश्चेकतोदतः” मनुः ।

एकत्रिक पु० अन्नाद्यकामकर्त्तव्ये एकाहसाध्ये यागभेदे “एकत्रि-

केण त्र्येकेण वान्नाद्यकामेन” आश्व० श्रौ० ९, ५, १३, सू० ।
“एकत्रिकः त्र्येकश्च द्वावेकाहौ तयोरन्यतरेणान्नाद्यकामो
यजेत । एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानः
त्रिस्तोमोहोतुराज्यम्, एवं व्यत्यासेन सर्वत्रेतौ स्तोमौ
भवतः त्र्येकस्त्वेतावेव स्तोमौ विपरीतौ भवतः त्रिस्तोमो
बहिष्पवमानः एकस्तोमोहोतुराज्यम् । एवमेव
व्यत्यस्य व्यत्यस्य समापयेत्” नारा० । कात्या० २२, ३, २४,
२५, २६ सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधा
नाद्युक्तम् । “षट् साद्यस्क्राः” ९ सू० इत्युपक्रम्य पञ्च
क्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माः
प्रथममुक्ताः “साद्यस्क्रधर्म्मा हिरण्यस्रग्वत्” २४ सू० ।
“साद्यस्क्रशब्देनात्र श्येनोऽभिधीयते तस्य धर्म्मालोहिती-
ष्णीषादयः हिरण्यस्रग्वत् । यद्यस्योपमुक्तं तत्तस्य भवति”
कर्कः । “साद्यस्क्रधर्म्मा लोहितवस्त्रादय यथा वाजपेये
हिरण्यस्रजो यथोपमुक्तं दीयन्ते एवमत्रापि येन यद्व-
स्त्रादि परिहितं तत्तस्मै देयम्” संग्र० “एकत्रिके दक्षि-
णा षष्टिशतं षट् च २५ सू० । एकत्रिकः षष्ठः साद्यस्क्रः
तत्र षट्षष्टिशतं दक्षिणा” कर्कः । इतःपरं साद्यक्रधर्म्माः
२६ सूत्रजातैः उक्ताः । तत्र स्तोमादि सामसं० भा०
निरूपित यथा
“एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते
“अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानम् । तिसृषु
होतुराज्यम् एकस्यां मैत्रावरुणस्य तिसृषु ब्राह्मणा-
च्छंसिनः, एकस्यामच्छावाकस्य तिसृषु माध्यन्दिनः
पवमानः” इति । सन्ति प्रकृतौ माध्यन्दिनपवमानस्य
त्रयस्तृचाः “उचा ते जातम्” इत्ययं (उ १ प्र, ८ सू०
२, ३ ऋ०) प्रथमोगायत्रीच्छन्दस्कः, “पुनानः सोम” इत्ययं
(उ १ प्र, ९ सू० १, २, ३ ऋ) द्वितोयोवृहतीच्छन्दस्कृः, “प्र तु
पृष्ठ १४६७
द्रवा” इत्ययं (उ ११ प्र, १० सू० १, २, ३ ऋ) तृतीयस्त्रि-
ष्टुप्छन्दसकः । एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवा-
पोमाध्यन्दिनः इति । एवं सति एकत्रिकस्य माध्यन्द्रि-
नपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचाना-
माद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रम-
पटितास्तिस्रः? इति संशयः । तत्र त्रिच्छन्दस्त्वश्रुत्या
प्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः
इति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत्
प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात्
विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एव
पाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्द-
स्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचे
प्रथमायाः ऋवः प्रारम्भावसरः स चारम्भस्तिसृषु इति
विशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः”

एकत्वादिविवक्षान्याय पु० जैमनीयोक्ते एकत्वादिसंख्या-

विवक्षावधारणार्घे न्याये स च न्यायः ४ अ० १ पादे ११ सूत्र
भाष्यादो दर्शितो यथा “तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूत-
त्वात्” ११ सू० अस्ति ज्योतिष्टोमे पशुः अग्नीषोमीयो,
यो दीक्षितः “यत् अग्नीषोमीयं पशुमालभते” इति,
तथा, “अनड्वाहौ युनक्ति” इति, तथा, अश्वमेधे,
“बसन्ताय कपिञ्जलानालभते” इति । तत्र सन्देहः, किं
विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उत अविवक्षितम्?
इति । तत्र एकत्वमयज्ञाङ्गभूतं न विवक्षितम्, इत्यर्थः,
अर्थस्य गुणभूतत्वात् न आलम्भस्य गुणभूता संख्या
नियोजनस्य वा । कस्य तर्हि? पशोः अनडुहोः
कपिञ्जलानां च, विभक्तिर्हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं
ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच्च श्रुतिर्बली-
यसी । तस्मात् न यज्ञाङ्गं विवक्षितम् इति” “आह
मा भूत् यज्ञाङ्गम्, पश्वादीनामङ्गम्, विवक्षितं तथापीति”
उच्यते, न, पश्वादीनामङ्गेन उक्तेन अनुक्तेन वा किञ्चित्
प्रयोजनमस्ति, यज्ञाङ्गेन हि अविपन्नेन प्रयोजनम्,
विपन्नेऽपि हि पश्वाद्यङ्गेऽविगुण एव क्रतुर्भवति, यज्ञाच्च
फलं न पश्वादेः । तस्मात् पश्वादेर्गुणेन अज्ञातेन ज्ञातेन
वा न किञ्चित् प्रयोजनमस्ति इति न तत् विवक्षितम्,
यद्धि प्रयोजनवत् तत् विवक्षितम् इत्युच्यते” भा० ।
“एकश्रुतित्वाच्च” १२ सू० “भवति च किञ्चित् वचनं येन
विज्ञांयते, न तत् विवक्षितम् इति, “यदि सोममपहरे-
युरेकां गां दक्षिणां दद्यात्, इति, यदि हि विवक्षितं
भवेत्, नैकामिति ब्रूयात्, गामित्येकवचनस्य विवक्षि-
तत्वात्, तथा, “अवी द्वे धेनू द्वे” इत्यत्रापि द्वे इति
वचनं ज्ञापकम्, अविवक्षितम् अवी इति द्वित्वम् इति
“त्रीन् ललामान्” इत्यत्रापि त्रीनिति वचनं लिङ्गम् ।
ललामानितिबहुवचनम् अविवक्षितम् इति” भा० ।
“प्रतीयते इति चेत्” १३ सू० “एवं चेत् पश्यसि,
अविवक्षिता संख्या इति, तत् न, प्रतीयते हि संख्या
आख्यातवचनस्य अङ्गभूता, यथा “पशुमानय” इत्युक्ते
एक एवानीयते, पशू इति, द्वौ, पशून् इति बहव
आनीयन्ते, यश्च प्रतीयते स शब्दार्थः, तस्मात् यज्ञस्याङ्ग-
भूता संख्या इति शब्दात् गम्यते, न च शब्दात् गम्यमा-
नम् ऋते कारणात्, अविवक्षितं भवति” भा० “नाशब्दं
तत्प्रमाणत्वात् पूर्व्ववत्” १४ सू० “नैतदेवं, सत्यं प्रती-
यते, न तु अयं शब्दार्थः व्यामोहादेषा प्रतीतिः । कुतः
एतत्? व्याक्याद्धि यज्ञाङ्गम् इत्यवगम्यते, वाक्यं च
श्रुत्या बाध्यते । तस्मात् अशब्दार्थोऽयं यज्ञे एकत्वादीति
अशब्दार्थोऽपि हि प्रतीयते, यथा पूर्वो धावति इति,
स पूर्व इत्युच्यते, यस्य अपरोऽस्ति, तेन पूर्वः
इत्युक्ते, अपरो गम्यते, न तु, अपरो, धावति इति
अवणात् प्रतीयते, एवम् इहापि पशुम् इत्येकत्वं गम्यते,
न तु यज्ञे यथैव हि पूर्व्व इत्युक्तेऽपरो गम्यते एव
केवलं, न तु स विधीयते कस्मिंश्चिदर्थे, एवम् इहापि
संख्या प्रतीयते एव केवलं, न तु कर्त्तव्यतया यज्ञे विधी-
यते न पशौ । कथं न पशौ विधीयते? इति चेत्
विधायकस्याभावात् । आख्यातशब्दो विधायक्वो
भविष्यति इत्येतदपि नोपपद्यते, द्रव्यदेवतासम्बन्धस्य स
विधायकः सन् आलभते इति न संख्यासंख्येयसम्बन्धं
विधातुमर्हति इति, भिद्येत हि तथा वाक्यम् । तस्मात्
अविवक्षिता संख्या इति” भा० । “शब्दवत्तूपलभ्यते
तदागमे हि तत् दृश्यते तस्य ज्ञानं यथान्येषाम्” १५ सू०
“तुशब्दः पक्षं व्यावर्त्तयति, न तत् अस्ति, न यज्ञे
संख्या शब्देन श्रूयते इति, आख्यातवाच्ये हि अर्थे
उपलभ्यते, लोके पशुमानय इत्येकवचने सति एकत्वपशुवि-
शिष्टो गम्यते, तत्र हि एकत्वमषैति, द्वित्वमुपजायते ।
यस्य चागमे यत् उपजायते, स तस्य अर्थः इति गम्यते
तस्य ज्ञानं, यथान्येषाम् शब्दानाम्, अश्वमानयेति
उक्ते अश्वानयनं प्रतीयते, न गामानय इति ज्ञायते, अश्व-
शब्दस्य अश्वोऽर्थो गोशब्दस्य गौः इति । यदुक्तं, श्रुत्या
पृष्ठ १४६८
बाक्यार्थो बाध्यते, इति, उच्यते, न श्रुतिर्ब्रूते, वाक्यार्थो
नास्ति इति, केवलं तु प्रातिपदिकार्थगतां संख्यामाह ।
तादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो
हि आख्यातवाच्येन सम्बध्यते, विभक्त्यर्थोऽपि, तथा हि
तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्र एकार्थत्वात् एक
वाक्यम् अवकल्पते । पशौ हि संख्यायां विधीयमाना-
यामेक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधा-
तुम्, संख्यासंख्येयसम्बन्धं च । तस्मात् यज्ञे विवक्षिता
संख्या इति” भा० “तद्वच्च लिङ्गदर्शनम्” १६ सू० ।
किम्? इति । “कर्णायाम्या, अवलिप्ता रौद्रा, नभोरूपाः
षार्जन्याः, तेषाम् ऐन्द्राग्नी दशमः” इति, यदि त्रित्वं
विवक्षितं तदा ऐन्द्राग्नी दशभो भवति । तथा “कृष्णा
भौमाः, धूम्रा आन्धरिक्षाः, वृहन्तो दिव्याः, शलभा
वैद्युताः, सिद्धास्तारकाः” इति प्रकृत्य आह । “अर्द्धभा-
सागां वा एतत् रूपं यत् पञ्चदशिनः” इति तस्मात्
अपि पश्यामि, विवक्षिता संख्या इति । यत्तु उक्तम्,
“एकां गाम्” इत्यविवक्षां दर्शयति इति । अत्र उच्यते
गोसंख्यासम्बन्धं विधातुम्, एतत् उच्यते, इतरथा हि,
गोदक्षिणासम्बन्धो विहितो गम्यते । तस्मात् विवक्षिते-
ऽपि वाच्यमेतत् । अवी द्वे धेनू द्वे त्रीन्ललामान् इति
च अनुवादाः” भा० “तथा च लिङ्गम्” १७ सू० “एवं
च कृत्वा समानश्रुतिकं लिङ्गमपि विवक्षितं भविष्यति,
तत्र इदं दर्शनम् उपपद्यते, “वसन्ते प्रातराग्नेयीं
कृष्णग्रीवामालभते, ग्रीष्मे माध्यन्दिने सिंहोमैन्द्रीं शरदि
अपराह्णे श्वेतां वार्हस्पत्याम्” इति । तत्र श्रूयते,
“गर्भिण्यो भवन्ति” इति, गर्भः स्त्रीणां गुणः, तेन स्त्रि-
योदर्शयति इति भविष्यति । तथा “अश्व ऋषभो वृष्णि-
र्वस्तः पुरुषः इति ते प्राजापत्याः” इति । तत्र श्रूयते
“मुष्करा भवन्ति सेन्द्रियत्वाय” इति, मुष्करत्वं पुंसां
गुणः, तेन पुंप्राप्तिं दर्शयवि इति । अधिकरणान्तरं
वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिक-
रणेऽतिदृश्यते । लिङ्गम् अविवक्षितं, श्रुत्या वाक्यस्य
वाधितत्वात्, न च विवक्षितमिव श्रूयते इति, भवति
लिङ्गं, “स्त्री गौः सोमक्रयणी” इति, स्त्रीवचनात्
सोमक्रयण्णी इत्यविवक्षितमेव लिङ्गं प्रतीयते । “ननु क्रथं
गृगीमानय इति न मृगः आनीयते?” नैवम्, तत्,
अशब्दन्तु पूर्वो धावति इति यथा । लिङ्गं विवक्षितं
वावाक्यार्थस्य श्रुत्याऽप्रतिसिद्धत्वात्, तथा च लिङ्गम्
“गर्भिण्यो भवन्ति” इति, तथा “मुष्करा भवन्ति”
इति । यदुक्तं, “स्त्री गौः सोमक्रयणी” इति, तत्र स्त्री-
त्यविवक्षितं, तथा “प्रजापतये पुरुषान् हस्तिन आलभते”
इति, पुरुषग्रहणम् अविवक्षितं, विस्पष्टो हि न्याय उक्तो
लिङ्गविवक्षायाम् । तस्मात् विवक्षितं लिङ्गम् इति” भा० ।
तत्त्वबोधिन्यां स्पष्टमुक्तं यथा “अग्नीषोमीय पशुमाल-
भेत” “पशुना रुद्रं यजेत्” इत्यादौ पशोरेकत्वं विवक्षितं
न वेति संशयः । तत्र पशुमित्यत्र द्वितीयान्तादिश्रुत्वा
पुंतदेकत्वयोरुपस्थितयोः परस्परान्वये परस्पराकाङ्क्षा-
भावात् तथैवापेक्षणे पश्वेकत्वयोः परस्परमन्वयः पश्चाच्च
आलभेतेत्यादि पदान्तराकाङ्क्षया वाक्यादेकत्वाश्रयपशो-
र्यागादावन्वय इति वाक्यात् श्रुतेर्वलीयस्त्वेन पशुविशेषण-
त्वेनोपक्षीणस्यैकत्वस्य न यागादावन्वयः निराकाङ्क्षत्वात्
तथा च सूत्रम् “एकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्” ।
अर्थस्य पशोर्गुणमूतत्वात् विशेषणत्वेन प्रागनन्वयात् तस्मा-
देकत्वमविवक्षितं द्वाभ्यां बहुभिरपि यागसिद्धिरिति प्राप्ते
उच्यते । पशुमित्यादौ प्रकृत्या पशु रुपस्थापितः प्रत्ययेन
चैकत्वं कारकत्वञ्च ततश्चैकपदोपात्तत्वप्रत्यासत्त्या एकत्व
स्यकर्म्मत्वादौ कारकेऽन्वयः कारकत्वञ्च क्रियानिमित्तत्वमिति
क्रिया चोपस्थितयागादिरिति पशोः प्रथमं कारकद्वारा
क्रियायामन्वयः । पश्चाच्चामूर्त्तस्यैकत्वस्य क्रियासाधनत्वा-
न्यथानुपवत्त्या द्रव्यद्वारा तदन्वयार्थं पशुविशेषणत्वेना-
न्वयः अरुणान्याथादिति विवक्षितमेकत्वमतोद्वाभ्यां
बहुभिर्वा न यागसिद्धिः तदुक्तं “समानप्रत्ययस्थेन कारके-
णात्मसात्कृता । क्रिया वै नीयते संख्या न परस्वंपदाद्भ-
बेदिति” । एवमनड्वाहौ युनक्ति कपिञ्जलानालभेतेत्यादौ
द्वित्वबहुत्वयोर्विवक्षितत्वम् । एवं पुंस्त्वमपि विवक्षित
प्रत्ययार्थत्वेन कारकान्वयित्वात् । अथ कथं लिङ्गं
विवक्षितं शब्दार्थस्य तदनुष्ठानस्य विचारे तदुपयोगादर्शनात्
अपुंस्यपि वृक्षे वृक्षशब्दः मक्षिकादौ चास्त्रि यामपि मक्षि-
कादिशब्दः प्रयुज्यत इति लिङ्ग न शब्दार्थः अपितु-
प्रयोगसाधुतामात्रार्थं तत्प्रयगोऽनुष्ठाने एकत्वविशिष्ट-
पशुत्वस्याविशेषात् स्त्रियामपि अनुष्टानसाम्यात् जात्ये-
कत्वादिवत् लिङ्गस्य वृद्धव्यवहारेणान्व यव्यतिरेकाभ्यां
शब्दार्थावगमात् तस्य च तत्तत्पदसमभिव्याहारेण तत्तत्-
पदवाच्यत्वाभ्युवगमात् वृक्षादिषु न वास्तवं पुंस्त्वं किन्तु
अभियुक्तोक्तिबलेन तेषां पुंसि साधुतेति । न वानुष्ठानञ्चा-
म्यं पुंपशौ विशेषसम्भवात् “बाहू ते आप्ययेताम्” इत्यादि
पृष्ठ १४६९
मन्त्रैस्तदवयवस्याप्यायनकाले “मेढ्रं ते आप्ययताम्” इति
पुमवयवस्याप्याप्यायनश्रवणात् । यत्र च सारस्वतमेधीयया-
गादौ स्त्रिया आलम्भनसुकं तत्र स्त्रीत्वं विवक्षितम्” ।
उद्देश्यगतसंख्यायास्तु विवक्षा नास्तीति ग्रह न्यायशब्दे
बक्ष्यते एकत्वविवक्षास्थले गदाधरेण धर्म्मिपारतन्त्र्येण
एकत्वादेर्यागादावन्व योऽभ्युपगतः धर्मिणः पशोर्यागान्वये
बद्वतैकत्वस्य स्वाश्रयपशुकरणकत्वस्वानाश्रयपश्वकरणकत्वो
भयसम्बन्धेन यागेऽन्वय इति तेनोक्तेः ।

एकदंष्ट्र पु० एका दंष्ट्रा यस्य । गणेशे त्रिका० । तस्य परशु-

रामेणैकदन्तस्योत्पाटनात् तथात्वम् परशुरामेण
तद्दन्तस्योन्मूलनकथा च ब्रह्मवै० पु० गणेशखण्डे द
र्शिता । शिवपार्व्वत्योः रहसि वर्त्तमानयोर्द्वारपालत्वेन
स्थितेन गण्णपतिना परशुरामस्य शिवं द्रष्ट्रं अन्तःपुरमध्ये
जिगमिषोर्द्वाररोधे कृते तयोः कलहवादमुपवर्ण्ण्य
“चिक्षेप पर्शुमव्यर्थ शिवतुल्यं तु तेजसा” इति गणेशं प्रति
पर्शुनिक्षेपमुक्त्वा “निपत्य पर्शुर्वेशेन छित्वा दन्तं समूलकम् ।
जगाम रामहस्तं तु महादेववरेण च” इत्युक्त्वा “पपात भूमौ
दन्तश्च महान्तं शब्दमुच्चरन्” इत्युक्तम् अत्र दन्त इत्ये-
कवचननिर्द्देशात् एकर्स्यव दन्तस्य भग्नता प्रतीयते ।
एकदन्तादयोऽप्यत्र । “कपिलश्चैकदन्तश्च” गणेशस्तवः ।

एकदण्डिन् पु० एकः केवलः शिखायज्ञोपवीतादिशून्यो वा

दण्डोऽस्यास्ति इनि । “यदा हृदाध्यवसितं परं ब्रह्म
सनातनम् । तदैकदण्डं संगृह्य सोपवीतां शिस्यां त्यजेत्” इत्युक्त
लक्षणे परिब्राजके । संन्यासी तावत् चतुर्विधः कुटीचक
बहूदकहंसपरहंसभेदात् तत्र कुटीचकबहूदकयोस्त्रिदण्ड-
धारणं हंसस्यैकदण्डधारणम् परमहंसस्य न दण्डधारण-
मिति भेदः । तदेतत् निर्ण्ण० सि० निरूपितं यथा
“कुटीचकोबहूदकोहंसश्चैव तृतीयकः । चतुर्थः
परमहंसोयोयः पश्चात् स उत्तमः” हारीतः । आद्याः पुत्रा-
दिना कुटीङ्कारयित्वा तत्रैव वसन् काषायवासाः शिखो-
पवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो
भवेत् । एतदत्यन्ताशक्तपरम् । द्वितीयस्तु बन्धून् हित्वा
सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्यात् । हंसस्तु
सूर्वोक्तवेषोऽप्येकदण्डः । “एकन्तु वैष्णवं दण्डं धारय-
न्नित्यमादरादिति” स्कान्दात् । विष्णुरपि “यज्ञोपर्वतं
दण्डं च रज्जुं गोबालनिर्मिताम् । शिखां यज्ञोपवीतं
च नित्यं कर्म परित्यजेत्” अयमप्येकदण्ड एव । ये तु
शिस्योपवीतादित्यागनिषेधास्ते कुटीचकादिपराः ।
यत्तु मेधातिथिः “यावन्न स्युस्त्रयो दण्डास्तावदेकेन
वर्त्तयेदिति” । तदपि तत्परमेव । यच्चात्रिः “चतुर्द्वा
मिक्षवः प्रोक्ताः सर्वे चैव त्रिदण्डिनः” इति तत् वाग्दण्डा-
दिपरं न यष्टिपरम् । “वाग्दण्डीऽथ मनीदण्डः कर्म-
दण्डस्तथैव च । यस्यैते नियता दण्डाः स त्रिदण्डी-
ति चोच्यते” इति मनूक्तेः । तस्मात् परमहंसस्यैक-
दण्ड एव । सोऽप्यविदुषः । विदुषस्तु सोऽपि नास्ति ।
“न दण्डं न शिखां नाच्छादनं चरति परमहंस” इति
महोपनिषदुक्तेः “ज्ञानमेवास्य दण्ड इति” वाक्यशे-
षाच्च । यत्तु यमः “काष्ठदण्डो धृतो येन सर्वाशी-
ज्ञानवर्जितः । स याति नरकान् घोरान्महारौरवसंज्ञका-
निति” तद्वैराग्यं विना जीवनार्थं संन्यासपरम् ।
“एकदण्डं समाश्रित्य जीवन्ति बहवो नराः । नरके रौरवे
घोरे कर्मत्यागात्पतन्ति ते” इति स्मृतेः । यच्चाश्वमेधिके
“एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा । काषा-
यमात्र सारोऽपि यतिः पूज्योयुधिष्ठिरेति” तस्यापि पूर्वोक्ता
व्यवस्था ज्ञेया । “त्रिदण्डी एकदण्डी वेति” बौधा०
“चतुर्थनाश्रमं गच्छेत् ब्रह्मविद्यापरायणः ।
एकदण्डी त्रिदण्डी वा सर्वसङविवर्ज्जितः” चतुर्विंशतिम-
तञ्च व्यवस्थितविकल्पाश्रयणात् कुटीचकबहूदकवि
षयम् इति शङ्कराचार्य्यमतानुसारिणः । रामानुमता-
नुसारिणस्तु त्रिदण्डधारणमेवाचरन्तः सम्प्रदायाच रो
व्यवस्थाभेदक इति कल्पयन्ति । एतेषां शिखायज्ञोपवीतधा-
रणमपि वैकल्पिकम् । “शिखी मुण्डी वेति” गौतमस्वरणात्
“मुण्डीमनोऽपरिग्रह” इति वसिष्ठस्वरणात् । “सशिखान्
केशान्निकृत्य विसृज्य यज्ञोपवीतमिति” काटकश्रुतेः
“कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्व्वशः । केशान् यज्ञो-
पवीतञ्च त्यक्त्वा गूढ़श्चरेन्मुनिः” वास्कलोक्तेः मिता० ।
एतदपि बुटीचकबहूदकविषयकम् व्यवस्थितविकल्पाश्रय-
णेनावगम्यम् । अत्र प्रसङ्गात् यतिधर्म्मा उच्यन्ते ते च
मिता० दर्शिता यथा
“सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः
षरिव्रज्य मिक्षार्थी ग्राममाश्रयेत्” या० ।
“काषायी सुण्डः त्रिदण्डी सकमण्डलुः पवित्रपादुका-
सनकन्यामात्र” इति देवलः । शौचाद्यर्थं कमण्डलु
सहितश्च भवेत् । एकारामः व्रतजितान्तरेणासहायः
सन्यासिनोगिः स्त्रीभिश्च स्त्रीणाञ्चैके” इति बौधायनेन
स्त्रीणानपि प्रव्रज्यास्मरणात् । तथा च दक्षः “रुकोभिक्षु-
पृष्ठ १४७०
र्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । त्रयोग्रामः
समाख्यात ऊर्द्ध्वं तु नगरायते । राजवार्त्तादि तेषान्तु
भिक्षावार्त्ता परस्मरम् । अपि पैशुन्यमात्सर्य्यं सन्निकर्षान्न
संशय” इति । परिव्रज्य परिपूर्ब्बो व्रजतिस्त्यागे वर्त्तते ।
अतश्चाहंममाभिमानन्तत्कृतञ्च लौकिकङ्कर्म्मनिचयं वैदि-
कञ्च नित्यकाम्यात्मकं सन्त्यज्य । तदुक्तं मनुना “सुखा-
भ्युदयिकञ्चैव नैःश्रेयसिकमेव च । प्रवृत्तञ्च निवृत्तञ्च द्वि-
विधङ्कर्म्म वैदिकम् । इह चामुत्र वा काम्यंप्रवृत्तङ्कर्म्म
कीर्त्त्यते । निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते । यथोक्ता-
म्यपि कर्म्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च
स्याद्वेदाभ्यासे च यत्नवानिति” । अत्र वेदाभ्यासः प्रण-
वाभ्यासः । तत्र यत्नवान् । भिक्षाप्रयोजनार्थं ग्राम-
माश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम् । बर्षाकाले
तु न दोषः । “ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थान
वासीति” शङ्खस्मरणात् । अशक्तौ पुनर्मासचतुष्टयपर्य्यन्त-
मपि स्थातव्यम् । “न चिरमेकत्र वसेदन्यत्र वर्षाकालात्”
इतिस्मरणात् । “एकरात्रं वसेत् ग्रामे नगरे पञ्चरात्रकम् ।
वर्षाम्योऽन्यत्र वर्षासु मांसास्तु चतुरोवसेत्” इति कण्वस्मर-
णात्” कथम्भिक्षाऽऽदानङ्कार्य्यमित्यत आह । “अप्रमत्तश्चरेद्भैक्षं
सायाह्ने नाभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामात्र
मलोलुपः” अप्रमत्तो वाक्वक्षुरादिचापलरहितोभैक्ष-
ञ्चरेत् । वसिष्ठेनात्र विशेषोदर्शितः । “सप्तागाराण्मस-
ङ्कल्पितानि चरेद्भैक्ष मिति” । सायाह्ने अह्नः पञ्चसे
भागे । तथाच मनुः “विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते नित्यम्भिक्षां यतिश्चरेत्” तथा
“एककालञ्चरेद्भिक्षाम्पसज्जेन्नतु विस्तरे । भैक्षे प्रसक्तो हि
यतिर्विषयेष्वपि सज्यतीति” । अनभिलक्षितः ज्योति-
र्विज्ञानोपदेशादिना अचिह्नितः । “नचोत्पातनिमित्ता-
भ्यान्न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्याम्भिक्षां
लिप्सेत कर्हिचिदिति” तेनैवोक्तत्वात् । यत्पुनर्वसिष्ठवच-
नम् “ब्राह्मणकुले यल्लभेत तद्भुञ्जीत सायम्प्रातर्मांसवर्ज
मिति” । तदशक्तविषयम् । “भिक्षुकैर्भिक्षणशीलैः
पाषण्ड्यादिभिर्वर्जिते ग्रामे । मनुना चात्र विशेष उक्तः ।
“न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णम्भि-
क्षुकैरन्यैरागारमुपसं व्रजेदिति” । यावता प्राणयात्रा वर्त्त-
ते तावन्मात्रं भैक्षञ्चरेत् । तथाच संवर्त्तः “अष्टौ भिक्षाः
समादाय स मुनिः सप्त पञ्च वा । अद्भिः प्रक्षाल्यताः
सर्वस्ततोऽश्नीयाच्च वाग्यत” इति । अलोलुपः मिष्टान्नव्यञ्ज-
नादिष्वप्रसक्तं । भिक्षाचरणार्थं यतिपात्राण्याह । “यति
पात्राणि मृद्वेणुदार्वलाबुमयानि च । सलिलैः शुद्धि-
रेतेषाङ्गोबालैश्चावघर्षणम्” या० मृदादिप्रकृतिकानि
यतीनां पात्राणि भवेयुः । तेषां सलिलङ्गेबालावघर्षलञ्च
शुद्धिसाधनम् । इयञ्च शुद्धिर्मिक्षाचरणादिप्रयोगाङ्ग-
भूताऽमेध्याद्यनुपहतिविषया तदुपघाते द्रव्यशुद्धि
प्रकरणोक्ता द्रष्टव्या । अतएव मनुना “अतैजसा
नि पात्राणि यस्य स्युर्निर्ब्रणानि च । तेषामद्भिःस्मृतं
शौचञ्चमसानामिवाध्वरे” इति चमसदृष्टान्तोपादानेन
प्रायोगिकी शुद्धिर्दर्शिता । पात्रान्तराभावे भोजनमपि
तत्रैव कार्य्यम् “तद्भैक्षं गृहीत्वैकान्वे तेन पात्रेनान्येन
वा तुर्ष्णी मात्रया भुञ्जीतेति” देवलस्मरणात् । एवम्भूतस्य
यतेरात्मोपासनाङ्गनियमविशेषमाह । “सन्निरुध्येन्द्रिय
ग्रामं रागद्वेषौ प्रहाय च । भयं हृत्वा च भूतानाममृती-
भवति द्विजः” या० । चक्ष्रादीन्द्रियसमूहं रूपादिविषयेम्यः
सम्यक्निरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहा-
य त्यक्त्वा चशब्दादीर्ष्यादीनपि । तथा भूतानामपकार
करणेन भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्का-
रेणामृती भवति मुक्तो भवति । किञ्च । “कर्त्तव्याशय
शुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात्स्वा-
तन्त्र्यकरणाय च” या० । विषयाभिलाषद्वेषजनितदोष
कलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणा-
यामैःकर्त्तव्यः । तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञा-
नोत्त्तिनिमित्तत्वात् । एवञ्च सति विषयासक्तितज्ज-
नितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ
स्वतन्त्रोभवति । भिक्षुकेण त्वेषा शुद्धिर्विशे षतोऽनुष्ठेया ।
तस्य मोक्षप्रधानत्वात् मोक्षस्य च शुद्धान्तःकरणताम-
न्तरेण दुर्लभत्वात् । यथाह मनुः “दह्यन्ते ध्मायमा-
नानां धातूनां हि यथा मलाः । तथेन्द्रियाणान्दह्यन्ते
दोषाः प्राणस्य निग्रहादिति” ।
तेषां कर्व्वव्यानि च निर्ण० सि० दर्शितानि यथा
“प्रातरुत्थाय ब्रह्मणस्पते इति जपित्वा दण्डादीनि
भूमौ निधाय सूत्रपुरीषयोर्ग्रहस्यचतुर्गुणं शौचं कृत्वाऽऽ-
चम्य पर्वद्वादशीवर्ज्जं प्रणवेन दन्तधावनं कृत्वा तेनैव
मृदा बहिःकटिं प्रक्ष्याल्य जलतर्पणवर्जं स्नात्वा
पुनर्जङ्घे प्राक्ष्याल्य वस्त्रादीनि गृहीत्वा केशवादिगमोन्तना-
मभिस्तर्पयित्वा भूस्तर्पयामीत्यादिव्यस्तंसमस्ताभिर्व्या-
हृतिभिमहर्जनस्तर्पयामीति तर्षयेत् । ॐ भृः स्वा-
पृष्ठ १४७१
हेति स्वाहाशब्दान्तै श्चैभिरेव पुनस्तर्पयेदिति केचित् ।
तत आचम्याञ्जलिना प्रणवेन जलमादात्य व्याहृतिभि-
रुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा त्रिः गायत्रीं जपेत् । उदिते
सूर्प्ये प्रणवेन व्याहृतिभिर्बार्व्यं त्रिर्दत्त्वा मित्रस्य चर्षणी-
त्याद्यैः पूर्वोक्तैः सौरैः इदं विष्णुरितिवैष्णवैः ब्रह्म-
यज्ज्ञानमिति वोपस्थाय सर्वभूतेभ्यो नम इति प्रदक्षिण
मावर्त्तते । ततो नत्वादित्याय विद्महे सहस्राक्षाय धी
महि । तन्नः सूर्य्यः प्रचोदयात् इति त्रिजपेत् ।
एवं त्रिकालम् । विष्णुपूजां ब्रह्मयज्ञं च कुर्य्यात् ।
अथ मिक्षा । “विधूमे सन्नमुसले व्यङ्गारे” इत्यादिमनूक्तकाले
उद्वयमित्यादित्यमुपस्थाय तेनैक्यं ध्यात्वा “आकृष्णेनेति
प्रदक्षिणं कृत्वा “येते पन्थान” इति जप्त्वा “योऽसौ चिदाख्ये
आदित्ये पुरुषोऽन्तर्हृदिस्थितः । सोऽहं नारायणोदेव
इति ध्यात्वा प्रणम्य तम् । त्रिदण्डंदक्षिणे त्वंसे ततः
सन्धार्य्य बाहुना । पात्रं वामकरे क्षिप्त्वा श्लेषयेद्दक्षिणेन-
त्विति” बौधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा
भवत्पूर्वं भिक्षा याचित्वा “पूर्णमसि पूर्णं मे भूयाः”
इत्यागत्य शुचिरन्नं प्रोक्ष्य ॐ भूः स्वधा नम इत्यादिव्य-
स्तसमस्तव्याहृतिभिः सूर्य्यादिभ्यो मूतेभ्यश्च भूमौ क्षिप्त्वा
भुक्त्वाऽऽचम्य प्रणवेन षोड़शप्राणायामान् कुर्यादिति संक्षे-
पः । गौतमव्याख्यायां भृगुः । “यतिहस्ते जलं दद्याद्भैक्षं
दद्यात् पुनर्जलम् । भैक्षं पर्वतमात्रं स्यात् तज्जलं
सागरोपमम्” अत्र सर्वत्र मूलं माधवृपरार्कमदनरत्न
स्मृत्यर्थसारादौ ज्ञेयम् । जावालिश्रुतौ “शून्यागारे
देवगृहे तृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृह-
नदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति ।
मात्स्ये “अष्टौ मासान् विहारः स्याद्यतीनां संयता-
त्मनाम् । एकत्र चतुरोमासान् वार्षिकान् निवसेत्
पुनः । अविमुके प्रविष्टानां विहारस्तु न विद्यते” ।
अत्रिः । “भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्च-
नम् । कर्त्तव्यानि षड़ेतानि सर्वथा नृपदण्डवत् ।
मञ्चकं शुक्लवस्त्रं च स्त्रीकया लौल्यमेव च । दिवा-
स्वापश्च यानं च यतीनां पतनानि षट् । आसनं
पात्रसौम्यत्वं सञ्चयः शिष्यसंग्रहः । दिवास्वापोवृथाजल्पोय-
तेर्बन्धकराणि षट्” । दक्षः “नाध्येतव्यं न वक्तव्यं न
श्रोतव्यं कथञ्चन” । मदनरत्ने उश० “पित्रर्थकल्पितं
पूर्वमन्नं देवादिकोरणात् । वर्जयेत् तादृशीं भिक्षां
परबाधाकरीं तथा” वृहस्पतिः “न तीर्थवासी नित्यं स्यान्नो-
पवासपरो यतिः । न चाध्ययनशीलः स्यान्न व्याख्यान-
परो भवेत्” । एतद्वेदभिन्नपरम् । अत्रिः “स्नानं
सुरार्चनं ध्यानं प्राणायामोबलिस्ततः । भिक्षाटनं जपः
सन्ध्यात्यागः कर्मफलस्य” च । अन्येऽपि माधवीयमिताक्ष-
रादौ ज्ञेयः । यतिधर्मसमुच्चये “न स्नानमाचरेद्भिक्षुः
पुत्रादिनिधने श्रुते । पितृमातृक्षयं श्रुत्वा स्नात्वा
शुद्ध्यति साम्बरः” । वापनं च पौर्णमास्यां कार्यम् “ऋतुस-
न्धिषु वापयेत्” कालमा० धृतवाक्यात् ।

एकदिश् त्रि० एका समाना दिक् यस्य । तुल्यदिक्स्थे “तेनैकदिक्” पा० ।

एकदृश् त्रि० एका दृक् यस्य । १ एकनेत्रे काणे । २ काके पु०

एकं सर्वमभिन्नं पश्यति दृश--क्विन् । ३ शिवे । एकत्वेन
सर्वद्रष्टरि ४ तत्त्वज्ञे त्रि० ।

एकदृष्टि स्त्री एका अभिन्ना अनन्यविषयत्वात् दृष्टिः ।

अनन्यविषयदर्शने । “सततमेकदृष्ट्या तमवलोकयन्” पञ्चत० ।
बहु० । २ तथादृष्टियुक्ते ३ काणेच त्रि० काणत्वञ्च चक्षुःशून्यैक-
गोलकवत्त्वमन्धत्वं चक्षुरिन्द्रियशून्यत्वमिति भेदः । ४ काके पु०

एकदेव पु० कर्म्म० । मुख्यदेवे परमेश्वरे “एकोदेवः सर्वभूतेषु

गृढ़ः इति” श्रुतेस्तस्य तथात्वम् “स हि पूर्वेषामपि गुरुः
कालेनानवच्छेदात्” पात० उक्तेः यो “ब्रह्माणं विदधाति
पूर्वमिति” श्रुतेश्च ब्रह्मणोऽप्युत्पादकत्वात्तस्य तथात्वम् ।

एकदेवत त्रि० एका देवतास्य । एकदेवताके १ अग्निहोत्रादौ ।

“एकदेवतेषूभयम्” कात्या० २२, ८, ४ । “यत्र पुनः कर्मण्येकैव
देवता यथाऽग्निहोत्रे पुनराधेये च तत्रोभयं तद्देवत्यञ्चेति”
कर्कः । एकदैवतोऽप्यत्र कर्मधा० । एकस्यां देवतायां स्त्री ।

एकदेवत्य त्रि० एका श्रेष्ठादेवताता मर्हति यत् । १ श्रेष्ठदेवता-

के । “तस्मादाहुरिन्द्रः सर्वदेवता इन्द्रश्रेष्ठादेवा इत्येतद्धवै
देवास्त्रेधैकदेवत्या अभवन्” शत० ब्रा० १, ६, ३, २२ ।
२ एकदेवताके च । “सोमादिषु उभयमेकदेवत्यं भवति”
कात्या० संग्रहव्याख्या । एकदैवत्योऽप्यत्र त्रि० ।

एकदेश पु० कर्म्म० । १ अवयवे, प्रतीके । अवयवश्च

समुदायस्यांशरूपः स च वास्तवोबुद्धिकल्पितश्च सावयवानां
घटादीनामं शविशेषः ग्रीवामूलादिः वास्तवः, कालवियदा-
दीनां निरयवानां तु बुद्धिकल्पितः यथा पूर्वाह्नः पूर्वरात्र
इत्यादि । तथा गुणविशेषाणामपि शब्दादीनां वुद्धिक
ल्पितस्तथा “एकदेशविकृतमनन्यवद्भवतीति” व्या० परिभाषा
“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः” मनुः शब्द-
समूहात्मकवेदस्य बौद्धमेव तथात्वम् । “सम्भोगहीनसम्पद्
विटस्तु धूर्त्तः कलैकदेशज्ञः” सा० द० । विद्याविशेषरूपक-
पृष्ठ १४७२
लानां तथात्वम् । “उदाहृतः सर्वथा ते गुणानां मयैकदेशः
प्रसमीक्ष्यबुद्ध्या” भा० अनु० २६ अ० अत्रापि तथा । “तान्ये-
कदेशान्निभृतं पयोधेः” माघः “शामित्रैकदेशमाहवनीये प्रा-
स्यति” कात्या० २, ६, १ ४ । एकदेशशब्दश्च पूर्वापरमध्योत्तरादि-
शब्दः तेन सहैकदेशिना षष्ठीसमासापवादकः रकदेशिस-
मासः । “पूर्वापरावरोत्तरमेकदेशिनैकाधिकरणे” पा० “सर्वो-
ऽप्येकदेशः कालेन सह समस्यते” सि० कौ० । “उपारताः
पश्चिमरात्रगोचरात्” किरा० । एवं मध्यरात्र इत्या-
दि । एकाधिकरणे इत्युक्तेः पूर्वश्छात्राणामित्यादौ न ।
तत्रार्द्धशब्दस्यैकदेशवाचकत्वेऽपि समांशवाचिन एव
एकदेशिसमा० अर्द्धं पिप्पल्या इति वाक्ये अर्द्धपि-
प्पलीत्यादि । असमांशवाचित्वे तु षष्ठीसमासः “क्रोशार्द्धं
स्तिमितजवेन गत्वा” रघुः । द्रव्यैक्य एव तेन पिप्पली-
नामर्द्धमित्यादौ न किन्तु ६ त० । एकदेशोऽस्त्यस्य इति ।
एकदेशिन् उक्तांशयुक्ते त्रि० स्त्रियां ङीप् । “अमुमेव शब्द-
माश्रित्य प्रवृत्तसमासस्य एकदेशिसमाससंज्ञा तत्र प्रमा-
णम् । “पूर्वापरेत्यादि” पा० सू० ।

एकदेशविभावितन्याय पु० एकदेशोविभावितः प्रमाणादि-

ना ससाध्याङ्गीकारितो येन तमधिकृत्य न्यायोन्यायसाध्य-
स्तकविशेषः । ऋणादानादिव्यवहारे सुवर्णादिबहुद्रवाभि
योगे प्रतिवादिनाऽपह्नवे वादिनैकदेशमात्रस्य प्रमाणैः साधने
एकदेशे तयोः सत्यमिथ्यात्वावधारणमूलके सर्वधनदापनानुकू-
ले तर्कभेदे तत्र एकदेशसाधने क्वचित् पूर्व्वनिवेदितसर्वधन-
दापनं क्वचिन्नेति विषयविशेषव्यपस्थापनम् मिता० यथा ।
“निह्नुते लिखितन्नैकमेकदेशविभावितः । दाप्यः सर्वं
नृपेणार्थं, न ग्राह्यस्त्यनिवेदितः” या० नैकममेकं सुवर्णरजत
वस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व्वमेव
निह्नुते अपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः
प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्ब्बलिखि-
तं दाप्योऽर्थिने नृपेण न ग्राह्यस्त्वनिवेदितः पूर्ब्बं
भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व्वं मया विस्मृतम्
इति निवेद्यमानो न ग्राह्योनादर्तव्योनृपेण । एतच्च न
केवलं वाचनिकमेकदेशे प्रत्यर्थिनोमिथ्यावादित्वसम्भ-
वात् । अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्त-
रेऽपि सत्यवादित्वसम्भवात् । एवं तर्क्वापरनामसम्भा-
वनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनतः सर्व्वं
दापनोयम् नृपेण इति निर्णयः । एवञ्च तर्क्ववाक्या-
नुसरणेन निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेपि व्यवहार
दर्शिनान्न दोषः तया च गौतमः” “न्यायाधिगमे तर्क्वो-
भ्युयेयस्तेनाभ्युह्य यथास्थानङ्गमयेत्” इत्युक्त्वा “तस्माद्राजा-
चार्य्यावनिन्द्यौ” इत्युपसंहरति । नचैकदेशविभाविती-
नुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते एकदेशवि-
भावितो नृपेण सर्वन्दाप्य इति वचनात् । यत्तु कात्या-
यनेनोक्तम् । “अनेकार्थाभियोगेऽपि यावत् संसाधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितन्धनमिति” तत् पुत्रा-
दिदेयपित्राद्यृणविषयम् । तत्र हि बहूनर्थानवियुक्तः
पुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी न भवती-
त्येकदेशविभावितोऽपि न क्वचिदसत्यवादीति “निह्नुते
लिखितन्नैकमिति शास्त्रन्तत्र न प्रवर्त्तते । निह्नवाभा-
वादपेक्षिततर्क्वाभावाच्च” “अनेकार्थाभियोगेऽपीति” कात्या-
यनवचनं सामान्यविषय विशेषशास्त्रस्य विषयं निह्न-
वोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्त्तते । ननु “ऋणादिषु
विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके चार्थें
प्रोक्ते साध्यन्न सिध्यतीति” वदता कात्यायनेन अनेकार्था-
भियोगे साक्षिभिरेकदेशे विभाविते अधिके वा भाविते
साध्यं सर्वमेव न सिध्यतीत्युक्तम् । तथा सत्येकदेशे
भाविते अभावितैकदेशसिद्धिः कुतस्स्यात्? उच्यते लिखित
सर्वार्थसाधनतयोपन्यस्तैःसाक्षिभिरेकदेशाभिधानेऽधिकाभि-
धाने च कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थस्त-
त्रापि निश्चितन्न सिध्यतीति वचनात्पूर्व्ववत् संशय
एवेति प्रमाणान्तरस्यावमरोऽस्त्येव “छलं निरस्येति” नियमात् ।
साहसादौ तु सकलसाध्यसाधनतयोपदिष्टैः साक्षि-
भिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव
तावतैव साहसादेः सिद्ध्वत्वात्कात्यायनवचनाच्च । “साध्या-
र्थांशेऽपि गदिते साक्षिभिः सकलम्भवेत् । स्त्रीसङ्गे
साहसे चौर्य्ये यत्साध्यं परिकीर्त्तितम्” ।
असुयेवार्थमवलम्ब्य एकदेशविभावितन्यायः प्रवर्त्तते
इत्येकदेशविभावितन्यायस्य तादृशार्थकत्वम् इति बोध्यम् ।

एकदेह पु० एकः श्रेष्ठोदेहोऽस्य । १ बुधग्रहे त्रिका० तस्य

ग्रहेषू अतिसुन्दरत्वात् तथात्वम् । एकस्तुल्योदेहो यत्र
एकस्मात् देहोयत्र वा । २ वंशरूपे गोत्रे तत्र सर्वे-
षां तुल्यदेहत्वादेकस्मादुत्पन्नदेहत्वाच्च तथात्वम् । “बहूनि
विप्र! गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि
तिष्ठन्ति विभक्तानि विना प्रजाः” हरिवं० ४६ । ३ समानदेहा-
रव्वे सण्डिण्डे च एकमेकतां गतं देहमस्य । ४ दम्पत्योः
तयोर्विवाहेन एकदेहतोत्पादनात्तथात्वम् “अस्थिभिर
पृष्ठ १४७३
स्थीनि मांसैर्मासानि त्वचा त्वचमिति” श्रुतेः ।
“आम्राये स्मृतितन्त्रे च लोकाचारे च सूरिभिः । शरीरार्द्धं
स्मृता जावा पुण्यापुण्यफले समा । यस्य नोपरता भार्य्या
देहार्द्धं तस्य जीवति । जीवत्यर्द्धशरीरे तु कथमन्योधनं
हरेत्” वृह० स्मृतेश्च तयोरेकदेहत्वम् । तत्र पुंसि पुं०,
स्त्रियां स्त्रीति भेदः एकाङ्गादयोऽप्यत्र । स्त्रियां ङीष्
इति भेदः । कर्म्म० । ५ एकस्मिन् देहे न० ।

एकद्यू पु० एकेन परात्मना दीव्यति दिव--क्विप् ऊठ् ३ त० ।

आत्मारामे ऋषौ सहि आत्मनैव रमत इति प्रसिद्धम् ।
“अमन्दीदेकद्यूर्देवाउत याश्च देवीः” ऋ० ८, ८०, १०,
“एकद्यूः ऋषिः” भा० ।

एकधन न० एकमेव धनम् । १ एकमात्रधने “वृतानां

धावतामेकधनमुपाहितम्” शत० ब्रा० ११, ४, १, १, “एकमेक-
सममयुग्मं धनं धोयमानमुदकं यत्र । २ अयुग्मसंख्याके
उदकाधारे कलसे “अयुङ्गा अयुङ्गा एकधना भवन्ति “त्रयो
वा पञ्च वा, पञ्च वा संप्त वा सप्त वा नव वा, नव वैकादश
वा, एकादश वा त्रयोदश वा, त्रयोदश वा पञ्चदश वा
द्वन्द्वमहर्मिथुनं प्रजननम् । अथ य एष एकोऽतिरिच्यते
स यजमानस्य श्रियभभ्यतिरिच्यते स वा एषां सधनं यो
यजमानस्य श्रियभभ्यतिरिच्यते तद्यदेषां सधनं तस्मा-
देकधना नाम” शत० ब्रा० ३, ९, ३, ४, “प्रत्यगेकधनान-
युग्मानुदहरणांस्त्रिप्रभृत्यापञ्चदशभ्यः” कात्या० ९,
३, २२, “उत्तरस्यैवानसोऽक्षात् प्रत्यक् अधोभूमौ
एकधनानयुग्मसंख्यान्निदधाति एकधनशब्दार्थं स्वयमेव
व्याचष्टे उदहरणानिति उदकंह्रियते एभिरित्युदहरणाः
कलसास्तान् त्र्यादिपञ्चदशपर्यन्तायुग्मसंख्यान् विषम-
संख्यान् । तत्राग्निष्टोमे त्रयः पञ्चम वा, अत्यग्निष्टोमे-
ऽपि तावन्त एव, उक्थ्ये पञ्च वा सप्त वा, षोड़शिनि सप्त
नव वा, वाजपेये नवैकादश वा, अतिरात्रे एकादश
त्रयोदश वा आप्तेर्यामे त्रयोदश पञ्चदश येति” कर्कः
“अत्र कलसपरत्वात् पुंस्त्वम् अपां विशेषणत्व स्त्रीत्वम्
“आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु” आश्व०
श्रौ० ५, १, ९ । “द्विविधा आपः वसतीयर्य एकधनाश्च तत्र
पूर्वेद्युरेव वसतोवर्यो गृहीता एकधना इदानीं गृह्यन्ते ।
ता गृहीता ग्रहणदेशादेव यजनदेशं प्रति यथा वर्त्तन्ते
तदेयमृगनुवक्तव्या” नारा० वृ० । अपाञ्चाधारं
विना देशान्तरगमनासम्भवात् प्रागुक्तवाक्याच्च पुनरयुग्मकलसै
राहरणं कर्तव्यमिति वोध्यम् । वस्तुतः एकधनशब्देन अयु-
ग्मसं ख्याककलसा एवोच्यन्ते । स आधारत्वेनास्त्यस्य अच् ।
३ तत्स्थे जलादौ त्रि० इत्येव न्याय्यम् “तावच्चैकधनानाम्”
कात्या० ९, ३, २२, सू० “एकधनानामेकधनस्थानामपामिति”
कर्केण तथा व्याख्यानात् “एकधनांस्त्रीनुन्नयन्ति” कात्या०
३, १०, “एकधनान् उन्नयन्ति उदकेन पूरयित्वा उत्क्षि-
पन्ति जलमध्यादूर्द्धं निनयन्ति निष्काशयन्ति” कर्कः एकं
मुख्यं धनम् कर्म० । ४ मुख्ये धने न० “सोममाप्या-
यतामिन्द्रायैकधनविदे” यजु० ५, ७, “एकं धनं मुख्यं
धनं सोमरूप विन्दते लभते स एकघनवित् । यद्वा
सोमकण्डनाय यैर्जलमानीयते ते कुम्भाः एकधना एकं
धनं सोमरूपं यत्रेति वेत्ति जानातीति” वेददी०
“एकधनस्तादृक् कलसः अस्त्यस्य इनि । एकधनिन् तादृशैक
धनयुक्ते त्रि० “प्रत्रीरुदानयैकधनिनः” शत० ब्रा० ३, ९, ३, १७,
“एकं समानं साधारणं धनं यस्य । ५ अविभक्ते ६ संष्टिनि
च त्रि० । अविभक्तधनानां संसृष्टधनानाञ्च साधारणधन
त्वात् तथात्वम् । ७ एकमात्रधनयुक्ते त्रि० ।

एकधर्म्मन् त्रि० एकस्तुल्योधर्म्मो यस्य अनिच् स० । तुल्यधर्म

युक्ते स्त्रियां वा डाप् । एकोधर्मोऽस्त्यस्य इनिरप्यत्र साधुः ।
“सर्वेषामेकधर्मिणाम्” स्मृतिः । अत्र स्त्रियां ङीप्

एकधुरा स्त्री एका धूः कर्म्म० अ समा० । १ एकभारे । तद्वह-

तीत्यर्थेऽण् तस्य लुक् । एकधुर--एकभारवाहके २ गवादौ
त्रि० । अस्त्यर्थे अच् । ३ एकधुरायुक्ते त्रि० । एकधुरं
वहति ख । एकधुरीण एकधुरवाहके त्रि० ।

एकधुरावह त्रि० एकधुरां वहतीति वह--अच् ६ त० ।

एकभारवाहके गवादौ ।

एकनक्षत्र न० एकं नक्षत्रं यत्र । एकतारात्मके नक्षत्रभेदे

आर्द्रा चित्रा स्वातिश्च एकतारात्मकं नक्षत्रं तच्च अश्ले
लाशब्दे ४९७ पृ० दर्शितम् । शत० ब्रा० भाष्ये तु पुष्यस्येक-
तारात्मकत्वमुक्तं तदनुसारेण सरलायामस्माभिस्तथोक्तं
किन्तु तन्मूलं ज्योतिषवचनं मृग्यम् । वस्तुतोऽत्र
एकशब्दस्यायुग्मपरत्वं पुष्यस्य च त्रितारात्मकत्वेन त्तयात्वाभि-
प्रायेण पुष्यस्येत्युक्तिः “अयुग्मं हि पितॄणामेकनक्षत्रे
एकनक्षत्र हि पितॄणाममावास्यायाम् अमावास्या वा
एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि
संवसन्ति तेनो तं काममाप्नोति या सर्वेषु नक्षत्रेषु” शत०
ब्रा० १०, १३, ८, १, ३ । “एकनक्षत्रे कात्या० २१,
३, ३ । एकं नक्षत्रं हि पितॄणामिति” एकनक्षत्रं
च यत्रैका तारा चित्रा स्वाति रेवत्यादि यथा”
पृष्ठ १४७४
कर्कः । अत्र रेवत्या द्वात्रिंशत्तार त्मकत्वम् अश्लेषा-
शब्दे उक्तम् अतस्तस्या एकत्वाभावात् रेवत्यादिश-
ब्देन बहु० अश्विनीति बोध्यम् तस्याश्च त्रितारत्वेनायुग्मप-
रत्वम् । अमावास्या वा एकनक्षत्रमित्युक्तेः २ अमावास्या-
याञ्च । तत्र च रविचन्द्रयोरेकनक्षत्रस्थितत्वात् एकनक्ष-
त्रतुल्यफलदातृत्वाद्वा तथात्वम् कर्म० । ३ एकस्मिन् नक्षत्रे

एकनट पु० एकी मुख्यो नटः । नाट्यप्रवर्त्तके मुख्यनटे त्रिका०

एकपक्ष पु० एकः पक्षो यस्य । १ सहाये कर्म० । एकत्र २ पक्षे पु०

एकपत्नी स्त्री एकः समानः अनन्योवा पतिर्य्यस्याः नान्तादेशः

नान्तत्वात् ङीप् १ सपत्न्याम् “सर्वासामेकपत्नीनामेका
चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रव-
तीर्मनुः” मनुः २ पतिव्रतायाञ्च । “यो धर्म एकपत्नी-
नां काङ्क्षन्ती तमनुत्तमम्” मनुः “ताञ्चावश्यं
दिवसगणनातत्परामेकपत्नीम्” मेघ० । “कामेकमत्नीं व्रत-
दुःखशीलाम्” कुमा० । एकःपतिरीशो यस्य वा कप् ।
एकपतिक एकस्वामिके त्रि० स्त्रियां टाप् । “पत्युर्नोयज्ञ-
सम्बन्ध” इत्यधिकारात् भर्त्रर्थकस्यैव नादेशङीपौ नेतरस्य ।

एकपत्रिका स्त्री एकं गन्धयुक्ततया श्रेष्ठं पत्रं यस्याः

कप् टापि अत इत्त्वम् । गन्धपत्रावृक्षे राजनि० ।

एकपद न० एक पदं पदीच्चारणयोग्यकालो यत्र । एकपदो-

च्चारणयोग्यकाले १ तत्काले । कर्म० । एकस्मिन् २ स्थाने
३ सुप्तिङन्तरूपे पदे च “निहन्त्यरोनेकपदे य उदात्तः
स्वरानिव” माघः । “अनुदात्तं पदमेकवर्जम्” पा० एकपदे
अन्यस्वरस्य उदात्तेन निघातविधानात्तेन सादृश्य मिहोक्त-
मिति बोध्यम् “क्वथमेकपदे निरागसम्” रघुः । एकं पदं
चरणो यस्य । ४ एकवरणमनुष्ये ५ तद्युक्ते देशभेदे पु० स
च देश वृहत्सं० कूर्म्मविभागे प्राच्यामुक्तः । अथ पूर्वस्यामञ्ज-
न इत्याद्युपक्रम्य “एकपदतामलिप्तिककोशलकावर्द्धमानश्चेति”
एकं पदं कोष्ठं पूजास्थान यस्य । वास्तुमण्डले एककोष्ठपूंज्ये
६ देवभेदे पु० “भृगुश्चैकपदोज्ञेयः” वास्तु० त० देवीपु० ।
एकं पदं कोष्ठरूपं स्थानम् । कर्म्म० । वास्तुमण्डलस्थे
७ एककोष्ठात्मकस्थाने न० “इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपद
संस्थिता” तत्रैव । तत्कोष्ठलिखनादिप्रकारोवास्तुशब्दे
वक्ष्यते । एकं पदं चरणोऽस्य । ८ मृगभेदे पुंस्त्री ।
स्त्रियां जातित्वात् ङीष् । “कर्णौर्णेकपदाश्वास्यैर्निजुष्टं
वृकलालिभिः” भाग० ४, ६, १५ । एकं सुवन्तं पदं
वाचकं यस्य । ९ एकपदवाच्ये त्रि० “किं स्विदेकपदं धर्म्यं
किं स्विदेकपदं यशः । किंस्वेदेकपदं स्वर्ग्यं किं स्विदेकपदं
सुखम्” । यक्षप्रश्ने “दाक्ष्यमेकपदं धर्म्यं दानमेकपदं
यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्” भा०
व० ३१२ अ० । युधिष्ठिरेणैकपदबोध्यदाक्ष्याद्युत्तरे उक्तम्
एकं पद पदविन्यासविशेषो यत्र । १० रतिबन्धभेदे पु०
“पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् । स्तनौ
धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” रत्नमालोक्तेः ।

एकपदि अव्य० एकः पादः साधनं यस्मिन् प्रहरणे । द्विद-

ण्ड्यादि० इच्समा० मत्वात् पद्भावश्च । पादसाधने प्रहरणे ।

एकपदी स्त्री एकं गन्तुः समानं पदं तच्चिह्नमत्र गौ० ङीष् ।

पथि अमरः । तत्र हि गन्तुः पदसमानचिह्नं दृश्यते
इति तस्य तथात्वम् । एकः पादो यस्याः संख्या-
पूर्वकत्वात् पाद्भावः कुम्भपद्या० ङीष् पद्भावश्च । २
एकचरणयुक्तायां स्त्रियाम् ३ एकवृत्तचतुर्थांशयुक्तायामृचि च
“गायत्र्यस्येकपदी द्विपदी त्रिपदी” श्रुतिः । “एकपदीं
द्विपदीं त्रिपदीं चतुष्पपदीमष्टापदीम्” यजु० ८, ३१ ।

एकपरि अव्य० एकेन विपरीतं वृत्तम् “अक्षशलकासंख्याः

परिणा” पा० अव्ययी० । एकेन विपरीततया पतनेन
पराजये द्यूते व्यवहारेचायं प्रयोगः । यस्य यथा पातने
जयोभवति तस्य एकस्यान्यथाक्षादेः पातने एवं प्रयो-
जनः एवं व्यवहारेऽपि ।

एकपर्ण्णा स्त्री एकं पर्ण्णं तपःसाधनतया आहारो यस्याः । शैल

राजस्य मेनायादुत्पन्नदृहितृत्रयमध्ये १ दुहितृमेदे । “तिस्रः
कत्यास्तु मेनायां जनयामास शैलराट् । अपर्ण्णामेकपर्ण्णाञ्च
तृतीयामेकपाटलाम्” इत्युपक्रम्य । “आहारमेकपर्ण्णेन
एकपर्ण्णा समाचरत्” हरि० १८ अ० । स्वार्थे कन् बहु० कप्
वा अत इत्त्वम् अपर्ण्णिकाप्यत्र । “अप्यपर्ण्णा निराहारा
एकाशा एकपर्ण्णिका” देवीपु० ४५ अ० । अस्य पूर्वोक्तवा-
क्येनैकवाक्यतया हिमवत्क याभेदपरत्वम् न तु दुर्गापर
त्वमिति बोध्यम् । एकमात्रं पर्ण्णमस्य । एकपत्रावशेषे-
वृक्षादौ त्रि०

एकपर्व्वतक पु० पर्वतभेदे “कुरुभ्यः प्रस्थितास्ते तु (कृष्ण-

भीमार्ज्जुनाः) मध्येन कुरुजाङ्गलम् । रम्यं पद्मसरोगत्वा
कालकूटमतीत्य च । गण्डकीञ्च महाशोणं सदानीरां
तथैव च । एकपर्वतके सद्यः क्रमेणेत्याव्रजन्त ते । उत्तीर्य्य
सरयूं रम्यां दृष्ट्वा पूर्वाञ्च कोशलाम्” भा० स २१९ अ० ।

एकपलाश पु० एकःपलाशो यस्य । एकपत्रमात्रवृक्षे तत्र भवः

तस्येदं वा गहा० छ । एकपलाशीय तत्रभवे तदीये च त्रि०
पृष्ठ १४७५

एकपाटला स्त्री एकं पाटलं पुष्पं तप्रःसाधनतया आहारो

यस्याः । हिमवतोमेनायामुत्पन्नदुहितृत्रयमध्वे दुहि-
तृभेदे एकपर्ण्णाशब्दे मूलं दृश्यं तत्रैवैतन्नामनिरुक्ति-
र्यथा । “पाठलापुषपमेकञ्च आदधावेकपाटला” ।

एकपातिन् त्रि० एकः सन् पतति पत--णिनि “सहसुपेति”

स० । एकाकितया १ पतनशीले अतिरात्रयागसंस्थे
२ अहर्विशेषे न० “एकपातीनि त्वहानान्यतिरात्राः”
आश्व० श्रौ० १२, ६, ३२ । “चतुर्विंशाभिजिद्विषुवन्महा-
व्रतादीनि एकपातीन्यहानि तानि अतिरात्रसंस्थानि
भवन्ति” नारा० । ३ ऋग्भेदे स्त्री ङीप् । “धाय्याश्चा-
त्रैकपातिनिः” आश्व० श्रौ० ५, १९, ११ । “अग्निर्होता
गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः” ६, ५, ६ ।

एकपाद् त्रि० एकः पादोऽस्य अन्त्यलोपः समा० ।

१ विष्णौ “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्” विष्णु-
सं० । “एकः पादोऽस्येत्येकपात् पादोऽस्य विश्वाभूतानीति”
श्रुतेः “विष्टभ्याहमिदं कृत्स्नकेकांशेन स्थितो जगत्”
गीतोक्तेश्च” भा० । परमेश्वराभिन्नत्वेन एकपादयुक्तत्वेन वा
२ शिवे च । स च रुद्रभेदः । “अजैकपादहिर्बुध्नोविरू-
पाक्षश्च रेवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।
रुद्राएकादश प्रोक्ता जयन्तश्चापराजितः” विष्णुध०
अन्यनामानोऽपि रुद्राः सन्ति तुलादानादौत्वेत एव पूज्याः ।
अजेतिनामान्तरं तेन एकादशसं ख्यापूर्त्तिः अतएव
विष्णुध० “अजनामा महारुद्रः” इत्यादिना तद्ध्यानमु-
क्तम् “एकपादभिधो विप्र! क्ष्वेड़ादः स्याद्वहन् शरम् ।
चक्रं डमरुकं शूलं मुद्गरं तदधोवरम् । अक्षं सूत्रं
मेखलावान् खट्वाङ्गवांश्च मस्तके । धनुर्घण्टां कपालञ्च
कौमुदीं तर्ज्जनीघटम् । परशुं चक्रमाधत्ते क्रमा-
द्वामाष्टके करे । अनेकभोगसम्पत्तिं कुरुते यज्वनः
सदा” इति तत्रैव एकपदोध्यानान्तरमुक्तम् । ३ एकपादयुक्ते
त्रि० स्त्रियां ङीषि पद्भावः एकपदीति भेदः
एकपदीशब्दे उदा० ।

एकपाद पु० कर्म० । “एकमात्रचरणे “व्युत्तिष्ठदकपादेन परमं

योगमास्थितः” भा० अनु ०८३ अ० । “उत्तिष्ठदेकपादेन
ददृशे विबुधर्षभान्” भाग० ४, १, १९, “एकःपादोऽस्य
समासान्तविधेरनित्यत्वात् नान्त्यलोपः । एकपादयुक्ते २ परमे-
श्वरे । “पादोऽस्य विश्वाभूतानीत्युक्तेः तस्य सर्वभूतरूपै-
कपादत्वात् तथात्वम् “तत्र शिश्रियेऽज एकप्रादः” अथ०
१३, १, ६, ३, एकचरणयुक्तमात्रे त्रि० स्त्रियां स्वाङ्गत्वात्
ङीष् टाप् वा । “द्व्यक्षीं त्र्यक्षीं विशालाक्षीं दीर्घजिह्वा-
मजिह्विकाम् । त्रिस्तनीमेकपादाञ्च त्रिजटामेकलो-
चनाम्” भा० व० २७९ अ० “एकपादांश्च पुरुषान्
केरलान् वनवासिनः” भा० स० ३० अ० सहदेवदक्षिण-
दिग्विजये” “एकपादांश्च तत्राहमपश्यं द्वारि वारितान्”
५० अ० । ४ असुरभेदे “एकपादमहोदरौ” भा० आ०
असुरगणनायाम् । एकपादोऽवलम्बनत्वेनास्त्यस्य अच् ।
५ एकपादमात्रालम्बके । “पर्वतारोहणं कृत्वा एकपादो
विभावसुम् । निरीक्षेत निराहार ऊर्द्ध्व बाहुः कृता-
ञ्जलिः” भा० आ० १२५ अ०

एकपादिका स्त्री एकः पादोऽवलम्बनत्वेनास्त्यस्याः ठन् ।

एकपादावलम्बनेन खगानां स्थितिभेदे “अथावलम्ब्य क्षणमे-
कपादिकाम् तदा निदद्रावुपपल्वलं खगः” नैष० ।

एकपिङ्ग पु० एकं पिङ्गं नेत्रमस्य । कुवेरे । तस्य क्रूरदृ-

ष्ट्या पार्व्वतीदर्शने वामनेत्रस्य स्फुटने शिववाक्येन प्रस-
न्नायास्तस्या वरेण पिङ्गलं वामनेत्रं जातमिति तस्य
तथात्वम् तत्कथा काशी० यथा
“प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत् । शम्भोः
समीपे का योषिदेषा सर्वाङ्गसुन्दरी । अनया किं तपस्तप्तं?
ममापि तपषोऽधिकम् । अहो रूपमहो प्रेम सौभाग्य
श्रीरहो भृशम् । क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं
वदन् । तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् ।
अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्वीक्ष्य मां
वक्ति न्यक्कुर्व्वन्मे तपःप्रभाम् । असकृद्दक्षिणेनाक्ष्णा
पुनर्मामेष पश्यति । असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः ।
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः । उमे!
त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा । संपश्यते
तपोलक्ष्म्यां तव किन्त्वधिवर्णयन् । इति देवीं समाभाष्य-
तमीशः पुनरब्रवीत् । वरं ददामि ते वत्स! तपसाऽनेन
तोषितः । निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः ।
यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत! । पतिः-
पुण्यजनानाञ्च सर्वेषां धनदोभव । मया सख्यञ्च ते नित्यं
वत्स्यामि च तवान्तिके । अलकां निकषा मित्र! तव प्रीतिं
विवर्द्धयन् । आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।
इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् । प्रसादं
कुरु देवेशि! तपस्विन्यङ्गजे तव । देव्युवाच । वत्स! ते
निर्म्मला भक्तिर्भवे भवतु सर्व्वदा । भवैकपिङ्गोनेत्रेण
वामेन स्फुटितेन च । देवदत्तास्तु ये तुभ्यं वरास्सन्तु तथैव
ते । कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत!” एकपि-
ङ्गलोऽप्यत्र । एकपिङ्गलवर्णनेत्रयुक्तत्वात्तस्य तथात्वम् ।
पृष्ठ १४७६

एकपिण्ड त्रि० एकःसमानः पिण्डः देहः श्राद्धदेयपिण्डो वा

यस्य । १ सपिण्डे तस्य एकदेहारब्धदेहकत्वात् दातृत्व-
भोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वाद्वा तथात्वम् । “त्र-
याणामुदकं कार्य्यं त्रिषु पिण्डः प्रवर्त्तते । चतुर्थः संप्र-
दातैषां पञ्चमोनोपपद्यते “इति मनूक्तेः । लेपभाजश्चतुर्था-
द्याः पित्राद्याः पिण्डभागिनः” इत्युक्ते “जीवति
यत्पिण्डदाता स मृतः सन् तत्पिण्डभोक्तोत्युक्तेश्च सप्ता-
नामेव सपिण्डत्वमिति दायभागानुसारिणः ।

एकपुरुष पु० एकः श्रेष्ठः पुरुषः । १ पुरुषोत्तमे परमेश्वरे तस्य

श्रेष्ठत्वमुक्तं गीतायाम् “यस्मात् क्षरमतीतोऽहमक्षरादपि
चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्त-
मः” तस्य च पुरुषत्वमन्तर्यामितया सर्व्वदेहे पुरि
वासात् । “द्वा सुपर्ण्णा सयुजा सखाया समानवृक्षं वृक्षं-
परिषष्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अन्योअ-
नश्नन्नभिचाकशीति” श्रुतौ वृक्षरूपदेहे वासोक्तेश्च पुरु-
षत्वम् । २ प्रधानपुरुषे च । एकः पुरुषो यस्मिन् ।
३ एकपुरुषान्धिते त्रि० । “तथैकपुरुषं राष्ट्रं विलम्बादृष्ट-
निर्गमम्” भाग० ६, ५, ७, “एकः पुरुषोभोक्ता यत्र ।
४ एकपुरुषभोक्तृके भोगभेदे तत्रायं भेदः प्रपितामहादीनां
त्रयाणां जीवित्वे एकपुरुष एव भोगः यथाह दा० त०
व्यासः “पिता पितामहो यस्य जीवेच्च प्रपितामहः ।
त्रयाणां जीवतां भोगोविज्ञेयोह्येकपुरुषः” । “युगसद्भोगे
षष्टिवर्षेऽपि न त्रेपुरुषिकः प्रपितामहस्य तत्र स्वातन्त्र्यात्
तस्यैव भोगस्तेन तत्रैकपुरुषो भोगः” दाय० त० रघु०

एकपुष्कल(र) पु० एकं पुष्करं मुखं यस्य रस्य वा लः । काहले

वाद्यभेदे । “अथ प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्क(रा)-
लाः” भा० उ० ९३ अ० एकपुष्कराः काहलाः” नीलकण्ठः

एकपुष्पा स्त्री एकं पुष्पं यस्याः । वृक्षभेदे यस्यैकमात्रं

पुष्पं जायते तस्मिन् जातित्वेऽपि अजा० टाप् ।

एकप्रस्थ पु० कर्म० । १ एकन्मिन् प्रस्थे धान्यमानभेदे मालादि०

आद्युदात्तोऽयम् । एकः प्रस्थोऽस्य । २ एकप्रस्थयुक्ते पर्वते पु०

एकफला(ली) स्त्री एकं फलमस्याः मुग्धबोधमते टाप् ।

पा० मते ङीष् । एकमात्रफलके औषधिभेदे

एकभक्त न० एकं भक्तं भोजनं यत्र । स्मृत्युक्ते व्रतभेदे तत्स्व-

रूपकालादिनिरूपणं कालमाधवीये यथा
“अथैभक्तनिर्णयः । ब्रह्मपुराणे वैश्वानरव्रते पठ्यते
“प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः” इति । तत्रादा-
वेकभक्तव्रतं त्रिविधम स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधि-
रूपं चेति । तेष्विदानीमुदाहृतं स्वतन्त्रम् । तत्रेदं
चिन्त्यते । किमुपवासवत् तिथिरस्मिन् ग्रहीतव्या? उत
प्रकारान्तरेणेति? । उपवासवदिति तावत् प्राप्तम् “दैवं
पित्र्यं तथा कार्य्यम्” इति वचनेन उपवासैकभक्तादिकृत्-
स्नदैवस्य विवक्षितत्वात् । न च कर्मकालव्याप्त्या तन्निर्ण-
यैति शङ्कनीयम् । तत्कालस्य व्याप्त्यनिर्णीतत्वात् ।
किञ्च तन्निर्णये कर्मकालव्याप्तिवचनस्य पित्राविषय-
त्वेनीपपत्तेः । तस्मादुपवासवत्तन्निर्णय इति प्राप्ते ब्रू-
मः । कर्मकालव्याप्तिरेवात्र निर्णयहेतुः । कर्मकालस्त-
त्कर्मस्वरूपं चेत्युभयं स्कन्दपुराणे दर्शितम् । “दिनार्द्ध-
समवेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्त
मतस्तत् स्यद्दिवैव हीति” । देवलीऽपि “दिनार्द्धसमये-
ऽतीते भुज्यते नियमेन यत् । एकभक्तं तु तत् प्रोक्तं न्यूनं
ग्रासत्रयेण त्विति” । अत्र च दिनार्द्ध स्योपरि सार्द्धमुहूर्त्त-
परिमितीमुख्यः कालः पञ्चधा विभागे मध्याह्नस्यापरभाग
एकभक्तस्य कालः दिनार्द्धेऽतीते सति समनन्तरत्वात् ।
अस्तमयात् प्राचीनीऽवशिष्टोगौणः कालः दिवेत्यभ्य
नुज्ञानात् एवंस्थिते सति मुख्यकालव्यापिनी तिथि-
र्ग्रहीतव्या अतएव पद्मपुराणम् । “मध्याह्नव्यापिनी
ग्राह्या एकभक्ते सदा तिथिरिति” । बौधायनोऽपि
“उदये तूपवासस्य नक्तस्यास्तमये तिथिः । मध्याह्नव्यापिनी
ग्राह्या एकभक्तव्रते तिथिरिति” नचात्रोपवासन्यायो
युक्तः तत्र पूर्वविद्वायामेव विशेषशास्त्रपर्य्यवसानात् ।
द्विविधं हि विशेषशास्त्रं तिथिप्रयुक्तमेकं कर्नप्रयुक्तमपरम् ।
तत्र “पौर्वाह्लिकास्तु तिथयोदैव” इत्यनेन कर्मविषयेण
सामान्यशास्त्रेणोत्तरविद्वायां प्राप्तायाम् “उपोष्याः परसंयुक्ताः
पराः पूर्ब्बेण संयुताः” इत्यनेन कर्मविषयेण विशेषशास्त्रेण
पूर्वविहिततिथिविषये अपि सामान्यविशेषशास्त्रे उदास्येते
“पूर्वाह्णिकास्तु तिथय” इति तिथिमात्रमुपजीव्य प्रवृत्तत्वात्
सामान्यशास्त्रम् “प्रतिपत् सम्मुस्वी कार्येति” तिथिविशेषमुप-
जीव्य प्रवृत्तत्वाद्विशेषशास्त्रम् । तथा सति द्विविधेनापि
विशेषशास्त्रेण पूर्वविद्धायामेवोपवासः सुस्थितः । अत्र
तुमध्याह्नव्यापिनीत्येतत्कर्मविषयं विशेषशास्त्रम् ।
अतस्तदनुसारेण निर्णयो युज्यते! ननु प्रतिपत्सम्मुखी
कार्य्येत्यनेन तिथिविषयेण विशेषशास्त्रेण कुतो न निर्णय
इति चेत् उपवासविषयत्वेनापि तस्योपपत्तेरिति ब्रूमः ।
ननु मध्याह्नव्याप्तिवचनमपि तिथ्यन्तरैकभक्तविषयत्वेनोप-
पृष्ठ १४७७
पादयितुं शक्यम् अतः कर्मविशेषशास्त्रतिथिविशेषशा-
स्त्रयोः समानबलत्वमिति चेत् अस्तु नाम किं नश्छि-
न्नं मध्याह्नव्यापित्वसंसुखत्वयोः पूर्वविद्वायामापादयितुं
शक्यत्वेन विरोधाभावात् । यदा तूत्तरविद्वायामेव
मध्याह्नव्यापित्व तदा विरोध इति चेत् । वाढम् । तथा
पि तिथिविषयविशेषशास्त्रात् कर्मविषयविशेषशास्त्रं प्रबलं
मध्याह्नतिथेर्गुणत्वात् कर्मणश्च प्रधानत्वात् । तस्मादे-
वंविधैर्विषयैः कर्मकालव्याप्त्यैव निर्णेतव्यम् । अत्र
निर्णेतव्योविषयोभिद्यते । पूर्वेद्युरेव मध्याह्नव्यापि-
त्वम् परेद्यरेव तद्व्यापित्वम् । उभयत्र तद्व्यापित्वम्
उभयत्र तदव्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापि-
त्वम् । उभयत्र वैषम्येण तदेकदेशव्यापित्वं चेति । तत्र
प्रथमद्वितीययोर्मध्याह्नव्यापित्वस्य निर्णायकत्वम् । तृती-
ये पूर्वविद्वा ग्राह्या मुख्यकालव्याप्त्योः समत्वेऽपि
गौणकालव्याप्नेरधिकत्वात् । अनेनैव न्यायेनोभयत्र
मुख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात्पूर्व्ववि-
द्वैव । पञ्चमेऽप्ययमेव न्यायो योज्यः । षष्ठे तु यदा पूर्व्वे-
द्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदाधिकगौणकाल-
व्याप्तेश्च पूर्व्वेद्युर्ग्राह्या । यदा परेद्युर्मध्याह्नैकदेशम-
धिकं व्याप्नोति तदा गौणकालव्याप्त्यभावेऽपि मुख्य-
कालव्याप्त्याधिक्यानुसारेण परेद्युर्ग्राह्या! नन्वस्त्वेवं
स्वतन्त्रैकभक्ते निर्णयः अन्याङ्गे तु कथम्? । तत्र
कानुपपत्तिः? इति चेत् । “पूजाब्रतेषु सर्वत्र मध्याह्नव्यापिनी
तिथि” । “मध्याह्ने पूजयेन्नृपेत्यादि” शास्त्रैरङ्गिनः पूजा-
देर्मध्याह्ने विहितत्वेनाङ्गस्यैकभक्तस्यापराह्णादौ मुख्य-
कालासम्भवः । मा भूदीदृशविषये मुख्यःकालः ।
प्रधानानुसारेण गुणस्य नेतव्यत्वात् । यदा स्वतन्त्रैकमक्तेऽपि
केनचिन्निमित्तेन मुख्यकालासम्भये गौणकालोऽभ्यनु-
ज्ञायते तदा किमु वक्तव्यम् अन्याङ्गे । यत्तूपवासप्रतिनिधि
रूपमेकभक्तं तदुपवासतिथौ कार्य्यं तस्य गौणेऽभ्यनुज्ञात
त्वात् । अतएव सुमन्तुः “तिथौ यत्रोपवासः स्यादेक
मक्तेऽपि सा तथेति” नच तादृशमेव नास्तीति शङ्कनीयम् ।
उपवासब्रतं प्रक्रम्य रोगादिना तदशक्तौ गुर्व्वनुज्ञया-
तस्यैकभक्तस्य सम्भावितत्वात् । “अष्टौ तान्यव्रतघ्नानि
आपोमूलं फलम्पयः! हविर्ब्राह्मणकाम्या च गुरोर्ववन-
मौषधमिति” शास्त्रात्” । “एकभक्तं न नक्तेन तथैवाया-
चितेन च” या० एकस्मिन् नान्यस्मिन् भक्तः । २
नितान्तभक्ते ३ अन्यस्मिन्नभक्ते च त्रि० “प्रौष्याम चैकभ-
क्तासु” मनुः । एकभक्तासु अन्यानासक्तास्वारुद्धासु ।

एकभक्ति स्त्री एका अनन्यविषया भक्तिः । १ नितान्तभक्तौ

२ अनन्यभक्तौ एकस्मिन् अनन्यस्मिन् भक्तिरस्य । २ निता-
न्तभक्ते त्रि० “एकभक्तिर्विशिष्यते” गीता ।

एकभङ्गीनय पु० एका भङ्गी रीतिस्तस्त्र तामधिकृत्य नयः ।

एकरूपाणां बहूनां मध्ये एकस्य यथा प्रवृत्तिरन्यस्यापि
तथा प्रवृत्तिरित्येवं ज्ञापके न्यायभेदे “सर्वेषामेकरूपाणा-
मेकस्यापि यदुच्यते । सर्वेषामेव तत्कुर्य्यादेकरूपाहि ते
स्मृताः” इत्युक्तेस्तथात्वम् ।

एकभार्य्या स्त्री एकस्यैव भार्य्या । १ अनन्यपतिकायां साध्व्यां

स्त्रियां “तामेकभार्य्यां परिवादभीरोः” रघुः । “एकभा-
र्य्याम् सध्वीम्” मल्लि० । एका भार्य्या यस्य । २ अन्यस्त्री
रहिते पु० । एकेन भार्य्यः । ३ एकभर्त्तव्ये त्रि० ।

एकभाव पु० एको भावः । अनन्यविषये १ रागे २ एकस्वभावे

३ एकाशये “स्त्रीणाशत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः ।
यो भवदेकभावेन न स जीवति मानवः” इति पञ्चत० ।
एकस्य भावः ६ त० । ४ अभिन्नत्वे अभेदे “स्वतेजसा सत्व-
गुणप्रबाहमात्मैकभावेन भजध्वमद्धा” भाग० ४, ३१, १६,
एकोभावोयस्य । ५ तुल्यभावके त्रि० “या वै यूयं
सोहमद्यैकभावः” भा० अनु० ७६ अ० ।

एकभूत त्रि० अनेक एको भूतः च्व्यर्थे श्रेण्या० त० स० ।

१ एकीभूते । एकस्मिन् भूतः । २ एकासक्ते च “नियतेनेकभूतेन
मनसा वरदर्षभम्” भा० शा० ४३ अ० ।

एकभूम पु० एका भूमिर्यत्र अ समा० मुग्ध० । एकभूमिरस्त्यस्य

अर्श० अच् पा० । (एकतला) प्रासादभेदे एवं द्विभूमा-
दयोऽपि (दोताला) (तेतला) इत्यादि प्रासादभेदे ।

एकमति स्त्री एका मतिः । एकस्यां मतौ “तथा मनुर्वोभग

वान् पितामहोयमेकमत्या पुरुदक्षिणैर्मखैः” ४, १, २४, ए
का मतिर्यस्य । २ एकविषयमतियुक्ते “तैरेकमतिभिर्भूत्व
यच्चोक्तं शास्त्रमुत्तमम्” भा० शा० ३३७ अ० । मतेरेक
त्वञ्च एकरूपविषयावलम्बनं विरीतविषयानवलम्बनञ्च
तस्य भावः ष्यञ् । ऐकमत्य एकविषयज्ञाने विसंवादि
ज्ञानाभावे च “क्वैकमत्यं महाधियाम्” पुरा० ।

एकमुख न० एकं मुखं प्रधानं यत्र । १ एकप्रधाने द्यूतादौ

“द्यूतमेकमुखं कार्य्य तस्करज्ञानकारणात्” या० ।
एकं मुखं द्वारं यत्र । २ एकद्वारे मण्डपभेदे । “मण्डपं
कारवेत्तत्र प्राङमुखं वाप्युदङ्मुखम्” पुरा० अन्नाचलादौ
एकमुखमण्डपं विहितम् अन्यत्र तु चतुर्मुखमिति भेदः ।
पृष्ठ १४७८
एकं मुखमिवोन्नताकारविशेषोऽस्य । एकवक्त्राकारोन्नतांश-
चिह्नयुक्ते ३ रुद्राक्षफलभेदे । तत्फलस्य एकादिचर्दशमुखता
शास्त्रे उक्ता । तन्मुखन्तु “रुद्राक्षस्योन्नतं प्रोक्तं मुखं
पुच्छन्तु निम्नगम्” तन्त्रसा० स्वच्छन्दमहेश्वरे उक्तम् ।
रुद्राक्षशब्दे विवृतिः । एकवक्त्रादयोऽप्यत्र ।

एकमूला स्त्री एकं मूलमस्त्यस्य अच् । एकं मूलमस्याः बहु०

तु जातौ ङीष् स्यात् । (शालपान) १ शालपर्ण्याम्
अतस्याञ्च वैद्यकम् । २ एकमूलयुक्ते त्रि० ।

एकयष्टिका स्त्री एका यष्टिरिवावली यस्याः ब० कप् । (एकनर)

एकावलीहारभेदे ।

एकयोनि त्रि० एका समा योनिर्जातिरस्यं । १ समानजातौ

“एतद्विधानं विज्ञेयं विभागमेकयोनिषु” मनुः “समानजा-
तिषु” कुल्लू० कर्म० । २ एकस्मिन्नुत्पत्तिस्थाने स्त्री एका
योनिरुत्पत्तिस्थानं यस्य । ३ समानोत्पत्तिस्थानके त्रि० ।

एकरज पु० एकं श्रेष्ठतया रज्यते केशोऽनेन रन्ज--घञर्थे

करणे क । भृङ्गराजे जटा० । स च केशरञ्जनद्रव्यम् ।

एकरम त्रि० एकोऽनन्यविषयकोरसः रागः अभिप्रायः

एकोऽभिन्नः खभावो वाऽस्य । १ एकरागे २ एकाभिप्राये
३ अभिन्नस्वमावे च “अस्थूलमनण्वह्रस्वमदेर्घममनन्तमनपरम-
बाह्यं प्रज्ञानघनमेकरसम्” इति श्रुतिः “चिदेकरसवस्तुनि
वेदा० । एकोरसोयत्र । ४ एकरागविषये त्रि० “तपस्येक
रसे रतम्” रामा० । एकोरसोवर्ण्यत्वेन यत्र । प्राधा-
न्येन एकरसयुक्ते ५ नाटके न० । “एकएव भवेदङ्गी
शृङ्गारो वीरएव वा । अङ्गान्यन्येरसास्तत्र” इति सा० द०
उक्तेः नाटकस्य प्राधान्येन शृङ्गारवीररसान्यतरवत्त्वेन
वर्णनीयत्वात्तथात्वम् ।

एकराज् पु० एको राजते क्विप् । १ सार्वभौमे “हिरण्यकशि-

पूराजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं
व्यधित्सत” भाग० ७, ३, १, “तस्मिन् महेन्द्रभवने
महाबलो महासुरोनिर्ज्जितलोकएकराट्” भाग० ७४,
११, “यावदीशो महानुर्व्यामाभिमन्यव एकराट्”
भाग० १, १८, ६, “एकएव राजते राज--क्विप् । २
परमेश्वरे तस्यैव भासा सर्वस्य भासनात् तस्य तथात्वम् ।
तथा हि “तमेव भ्रान्तमनुभाति सर्वं तस्य भासा सर्वमिदं
विभाति” श्रुत्या “यदादित्यगतं तेजो जगद्भासयतेऽखि-
लम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजा विद्धि मामकम्”
गीतोक्तेः “अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यं त्रिकं ब्रह्मरूपं मायारूपं ततो द्वयम्” इत्युक्तेश्च
तस्य सर्वेषां भानप्रयोजकत्वात् “एष स्वयंज्योतिरिति
श्रुतेस्तस्य स्वयंप्रकाशमानत्वात् स्वप्रकाशे अन्यानपे-
क्षणाच्च तथात्वम् ।
“स वा एष द्रष्टा नापश्यद्दृश्यमेकराट्” भाग० ३, ५, २०,

एकराज पु० एको राजा टच्सा० । एकस्मिन् श्रेष्ठे च राजनि

एकरात्र न० एका रात्रिः--नि० अच् संख्यापूर्वकतया रात्रा-

न्तत्वेऽपि न पुंस्त्वम् । एकाहोरात्रे । “एकरात्रं तु
निवसन्नतिथिर्ब्राह्मणः स्मृतः” “यत् करोत्येकरात्रेण
वृषलीसेवनात् द्विजः” । “एकरात्रोपवासश्च कृच्छ्रं सान्तपनं
स्मृतः” मनुः । रात्रिपदमहीरात्रपरम् । “कललं त्वेक-
रात्रेण” भाग० ३, ३१, २ । एकरात्रभोजने पर्य्याप्तम्
ठन् । एकरात्रिक एकदिनभोजननिर्वाहपर्य्याप्ते त्रि०
“आददीताममेवास्मादवृत्तावेकरात्रिकम्” मनुः ।

एकराशि पु० कर्म्म० । १ एकस्मिन् मेषादौ राशौ । “एकराशि-

गतौ स्यातामेकर्क्षविषये यदा” ज्यो० । २ एकस्मिन् धान्यादेः
स्तूपे च । “एकराशिं पञ्चधा कुरुते” सि० कौ० ।

एकरिक्थिन् त्रि० एकस्य पितुः रिक्थमस्त्यस्य इनि ।

एकपित्र्यांशहरे । “यद्येकरिथ्थिनौ स्यातामौरसक्षेत्रजौ
सुतौ” मनुः । एकं समानं ऋक्थमस्त्यस्य इनि । २
अविभक्ते ३ संसृष्टे च । स्त्रियां ङीप् ।

एकरूप त्रि० एकं समानं रूपमस्य । १ तुल्यरूपे “सर्वेषामेक-

रूपाणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुर्य्यादेव-
रूपाहि ते स्मृताः” स्मृतिः । कर्मधा० । २ एकस्मिन् रूपे ।
“पुरुषार्थं प्रति विमोचयत्येकरूपेण सां० का० ।
एकरूपस्य भावः ष्यञ् । ऐकरूप्य तुल्यरूपे न० । त्वएक-
रूपत्व न० तल्, एकरूपता स्त्री तत्रार्थे ।

एकरूप्य त्रि० एकस्मात् एकस्या वा आगतःरूप्यप् । १ एकत

आगते । कर्म्म० । २ केवलरजते न० बहु० । ३ तद्वति त्रि० ।

एकर्च पुंन० एका ऋक् अ समा० अर्द्धर्चादि । १ एकस्यामृचि

एका ऋक् यत्र । २ एकर्चयुक्ते सूक्ते न० । “चतुरुत्तराण्ये-
कर्चानि” शत० ब्रा० १०, १, २, ९, ३ एकर्चस्तुत्ये देवभेदे “त्रृ
चेभ्यः स्वाहा एकर्चेभ्यः स्वाहा” अथ० १९, २३, २०,

एकल त्रि० इण--विट् एर्गता कला यस्य । १ अनवयवे

एकत्रवलायते गृह्यते ज्ञायते ला--घञर्थे क “सह
सुपेति” स० । २ असहाये एकके “अथ ऊर्द्ध्व उदेत्य नैवेदेता
नास्तमेतैकल एव मध्ये स्थाता” छा० उ० “एकलोऽ-
द्वितीयोनवयवो वा” भा० “जायेत चैकलः प्राणीप्रणीयेत
तथैकलः । एकलः सुकृतं भुङ्क्तेऽश्नीयादृष्कतमेकलः” काशी०
एकमेकत्वं लाति ला क । एकत्वाश्रये “तस्मिन् वाव
किल स एकलः पुलहाश्रमोपवने” भाग० ५, ७, १२ ।
पृष्ठ १४७९

एकलव्य पु० निषादराजस्य हिरण्यधनुषः पुत्रे तत्कथा

भारते आ० १३४ अ० ।
“ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो
महाराज । द्रोणमभ्याजगाम ह । न स तं प्रतिजग्राह
नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्म्मज्ञस्तेषा-
मेवान्ववेक्षया । स तु द्रोणस्य शिरसा पादौ गृह्य
परन्तप! । अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् ।
तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा । इष्वस्त्रे
योगमातस्थे परं नियममास्थितः । परया श्रद्धयोपेतो
योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं
परमाप सः । अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्ड-
वाः । रथैर्विनिर्ययुः सर्व्वे मृगयामरिमर्द्दन! । तत्रो
पकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः
श्वानमादाय पाण्डवान् । तेषां विरचतां तत्र तत्तत् कर्म्म-
चिकीर्षया । श्वा चरन् स वने गूढो नैषादिं प्रतिजग्मि
वान् । स कृष्णमलदिग्धाङ्कं कृष्णाजिनजटाधरम् ।
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके । तदा
तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे
मुमोच युगपद्यथा । स तु श्वा शरपूर्णास्यः पाण्डवाना-
जगाम ह । तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमा-
गताः । लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा ।
प्रेक्ष्य तं व्रीडिताश्चासन् प्रशशंसुश्च सर्व्वशः । तं
ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा
राजन्नस्यन्तमनिशं शरान् । न चैनमभ्यजानंस्ते
तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्
कस्य वेत्युत । एकलव्य उवाच । निषादाधिपतेर्व्वीरा!
हिरण्यधनुषः सुतम् । द्रोणशिष्यञ्च मां वित्त धनुर्व्वे-
दकृतश्रमम् । वैशम्पायन उवाच । ते तमाज्ञाय तत्त्वेन
पुनरागप्य पाण्डवाः । यथावृत्तं वने सर्व्वं द्रोणाया-
चख्युरद्भुतम् । कौन्तेयस्त्वर्ज्जुनो राजन्नेकलव्यमनुस्म
रन् । रहो द्रोणं समासाद्य प्रणयादिदंमब्रवीत् ।
अर्ज्जुन उवाच । तदाहं परिरभ्यैकः प्रीतिपूर्व्वमिदं
वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ।
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्य्यवान् ।
अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः । वैशम्पा-
यन उवाच । मुहूर्त्तमिव तं द्रोणश्चिन्तयित्वा विनिश्च-
यम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं
धनुष्पाणिमस्यन्तमनिशं शरान् । एकलव्यस्तु तं दृष्ट्वा
द्रोणमायान्तमन्तिकात् । अभिगम्योपसंगृह्य जगाम
शिरसा महीम् । पूजयित्वा ततो द्रोणं विधिवत् स
निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ।
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि
मे वीर! वेतनं दीयतां मम । एकलव्यस्तु तत् श्रुत्वा
प्रीयमाणोऽब्रवीदिदम् । एकलव्य उवाच । किं प्रयच्छामि
भगवन्नाज्ञापयतु मां गुरुः । न हि किञ्चिददेयं मे
गुरवे ब्रह्मवित्तम! । द्रोण उवाच । यद्यवश्यं त्वया
देयमेकलव्य! प्रयच्छ मे । एकाङ्गृष्ठं दक्षिणस्य हस्तस्येति
मतं मम” । “एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य
दारुणम् । प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः स
दा । तथैव हृष्टवदनस्तथैवादीनमानसः । छित्वा ऽविचा-
र्य्य तं प्रादात् द्रोणायाङ्गुष्ठमात्मनः । ततः शरन्तु
नैषादिरङ्गुलीभिर्व्वप्रकर्षत । न तथा च स शीध्रोऽभूद्यथा
पूर्ब्बं नराधिप!” । अयञ्च निषादराजस्य पालित पुत्रः
श्रुतदेवपुत्रः यथोक्तं हरिवं० ३५ अ० । “श्रुतदेवात्
प्रजातस्तु नैषादिर्यः प्रतिश्रुतः । एकलव्योमहाराज!
निषादैः परिवर्द्धितः” अतएवांशावतारे “रुक्मी च
नृपशार्द्दूल! राजा च जनमेजय”! इत्युपक्रम्य एकलव्य-
प्रभृतीन् कतिचिन्नृपानुक्त्वा “गणात् क्रोधवशादेष राजपूगो-
ऽभवत् क्षितौ” आ० ६७ अध्याये तस्य राजवंशत्वेन
राजपूगान्तर्गनतोक्तिः । “एकलव्यमिव जन्मान्तरगतम्” काद-

एकलिङ्ग न० एकं पञ्चक्रोशमध्ये लिङ्गं यत्र । १ सिद्धिसाधन

क्षेत्रभेदे “पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते । तदेक
लिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” आगमः । एकं लिङ्गं
पुंस्त्वादि यस्य । २ नियतैकलिङ्गे शब्दे पु० । एकं लिङ्ग-
मिन्द्रियं चक्षुर्यस्य । ३ कुवेरे शब्दरत्ना० ।

एकलू पु० एकं लुनाति लू० क्विप् ६ त० । ऋषिभेदे ततः

गोत्रे गर्गा० यञ् । ऐकलव्य तद्गोत्रापत्ये पुंस्त्री बहुत्वे
यञो लुक् । एकल्व इत्येव स्त्रियां न लुक् ऐकलव्यः स्त्रियः

एकवक्त्र पु० । १ असुरभेदे “एकवक्त्रो महावक्त्रो द्विवक्त्रः कालस-

न्निभः” हरिवं २६३ अ० । २ एकमुखे रुद्राक्षफले न० ।

एकवचन न० एकमेकत्वमुच्यतेऽनेन वच--करणे ल्युट् ६ त० ।

व्याकरणोक्ते एकत्वसंख्यावाचके “द्व्येकयोर्द्विवचनैक-
वचने” पा० उक्ते स्वादौ तिङादौ च । “एकत्वबोधकाश्च
पृष्ठ १४८०
सु अम् टा ङे ङसि ङस् ङि इत्येवं रूपाः तिप् सिप्
मिप् ते से इ इत्येवं रूपाश्च प्रत्ययभेदाः “अथोनेदेक-
वचनेन बहुवचनं व्यवायामेति” शत० ब्रा० १३, ५, १, १८ ।

एकवत् अव्य० एकस्येव वति । १ एकताश्रयस्य सदृशे कार्य्ये

“नपुंसकमपुंसकेनैकवचच्चान्यतवस्याम्” पा० । शुक्लः पटः
शुक्ला शाटी शुक्लं वस्त्रम् इत्येवंवाक्ये नपुंसकमात्र-
शेषे विकल्पेन एकवत् कार्य्यविधानात् इदं शुक्लम् इमानि
शुक्लानीति वा” सि० कौ० । २ एकवचनवदित्यर्थे च ।
“एकवन्मन्त्रानूहेतैकोद्दिष्टे” विष्णुः । “एकवत् एकवचनवत्
यथा स्यात्तयोहेत” श्रा० त० रघु० । एकेन तुल्यक्रि-
वति । ३ एकेन तुल्यक्रियायाम् अव्य० ।

एकवद्भाव पु० एकेन तुल्योभावः भवनम् । एकत्वा-

श्रयस्वाद्येकवचनान्ततारूपे शब्दनिष्ठे कार्य्यभेदे ।

एकवर्ण त्रि० एकोवर्णो रूपं यस्य । अन्यरूपामिश्रितवर्ण-

युक्ते । एकोवर्णः जातिभेदो यत्र । २ ब्राहुणादिवर्णवि-
भागशून्ये कलियुगावशेषस्थलोके । “एकवर्णस्तदा
लोको भविष्यति युगक्षये” भा० व० १९० अ० । वर्ण्यतेऽ-
नेन वर्णः एकः वर्णः स्वरूपं यस्य । ३ एकस्वरूपे ।
“य एकवर्णं तमसः परम्” (उपासते) भाग० ८, ५
१८ । एकवर्णमेकस्वरूपं ज्ञानम् एकरूपमित्यर्थः ।
कर्मधा० । एकस्मिन् ४ शुक्लादौ रूपे एकस्मिन् ५ ब्राह्म-
णादौ जातिभेदे एकस्मिन्नक्षररूपे ६ शब्दे च । ७ श्रेष्ठवर्णे
८ श्रेष्ठजातौ च पु० । तमर्हति ठक् । ऐकवर्णिक असाधारणे
ब्राह्मणवर्णमात्रार्हे ऋतधर्मादौ त्रि० । “द्विजातीनामृतं
धर्मोह्येकश्चेवैकवर्णिकः । यज्ञाध्ययनदानानि त्रयःसाधा-
रणाः स्मृताः” भा० व० १५० अ० । ९ वीजगणितोक्ते
सजातीये तुल्यवर्णे द्रवभेदे च ।

एकवर्णसमीकरण न० एकवर्णौ तुल्यरूपौ समीक्रियेते

अनेन करणे ल्युट् ६ त० । वीजगणितोक्ते वीजचतुष्टया-
न्तर्गतवीजभेदे अव्यक्तशब्दे तद्गणितप्रकारो दर्शितः “प्रथम-
मेकदवर्णसमीकरणं वीजं, द्वितीयमनेकवर्णसमीकरणं
वीजम्, यत्रैकवर्णयोर्द्वयोर्बहूनां वा वर्गादिगतानां
समीकरणं तन्मध्यमाहरणम्, यत्र भावितस्य तद्भावितमिति
वीजचतुष्टयं वदन्त्याचार्य्याः” भास्कराचार्य्यः । अस्योदा-
हरणम् । “एकस्य रूपत्रिंशती षड़श्वा अश्वादशान्यस्य तु
तुल्यमूल्याः । ऋणं तथा रूपशतञ्च तस्य तौ तुल्यवित्तौ
च किमश्वमूल्यम्” एतच्चाब्यक्तशब्दे व्याख्यातम् ।
अत्र तुल्यमूल्यस्याश्वरूपस्यैकविधस्यैव पृष्टसंख्यान्वितस्य
समीकरणात् एकवर्ण्णसमीकरणमित्यनुगतार्थसंज्ञा ।

एकवर्ण्णी स्त्री एकमसहायं यथा तथा वर्ण्यते शब्द्यतेऽनया

वर्ण--करणे अच् २ त० गौरा० ङीष् । करतालीरूपे
वाद्ये शब्दरत्ना० । कराभ्यामितरकारणानपेक्षया
तद्वाद्यवादनात् तथात्वम् ।

एकवर्षिका स्त्री एको वर्षो वयःकालोयस्याःकप् अत--इत्त्वम् ।

एकहायन्यां स्त्रीगव्याम् हेम० एकवर्षभवे त्रि० ।

एकवस्त्र त्रि० एकं वस्त्रं यस्य । १ उत्तरीयवस्त्रशून्ये २

एकजातीयवस्त्रान्विते च एकवासःप्रभृतयोऽप्यत्र । कर्म्म० ।
एकस्मिन् वस्त्रे उत्तरीयरहितपरिधानमात्रवस्त्रे न० ।
तन्मात्रे स्नाननियेधमाह आ० त० गौतमः
“एकवस्त्रेण यत्स्नानं सूच्या विद्धेन चैव हि । स्नातस्तु न
च विशुद्धः स्यात् श्रिया च परिहीत्यते” अतएव “स्नानं
तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा” । इति यदि समूलं तदा
प्रेततर्पणपरमिति । तत्र “एकवस्त्रा ज्ञातयः” इत्यादिना
एकवस्त्रत्वविधानात् “एकेन एकजातीयेन इति” वाचस्पति-
मिश्रः “येन वाससा स्नानं कृतं जलस्थस्य तेनैव तर्पणम्”
इति कृत्यतत्त्वार्णवः । न च “स्नानशाठ्यान्तु दातव्यामृ-
दस्तिस्रोविशुद्धये । जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञान-
दुर्बलः । निप्पीड़यति तद्वस्त्रं स्नानं तस्य वृथा भवेत्” ।
इति वशिष्टवचने स्नानशाट्यामिति तद्वस्त्रमिति एकवचन-
निर्देशेन च स्नानेऽप्येकवस्त्रत्व मिति वाच्यम् । अत्र
विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्रयेण प्रक्षालनं
नतृत्तरीयस्य एतदर्थमेकवचनम् । अतएव “मृत्त्रयेणाध-
रीयवस्त्र प्रक्षाल्य” इत्याह्निकचिन्तामणिः । वशिष्टवच-
नैकवाक्यतया “स्नातोनाङ्गानि निर्मृज्यात् स्नानशाठ्या न
पाणिना” इति विष्णुपुराणीयेनाधरीयवस्त्रेणैव गात्र-
मार्ज्जनं निषिध्यते । एतेन “निष्पीड्य स्नानवस्त्रमिति”
कात्यायनवचने एकत्वमविक्षितमिति निरस्तम् । अतएव
सर्वत्रैकवचननिर्द्देशः” आ० त० रघु० । एवं वैदिक-
कर्म्ममात्रे एकवस्त्रतानिषेधः उत्तरोयशब्दे दर्शितः

एकवाक्य न० एकम् एकार्थं वाक्यम् । वाक्यार्थाकाङ्क्षिता-

काङ्क्षापूरणेण बिशिष्टैकार्थबोधके १ वाक्यभेदे तच्च द्विविधं
पदैकवाक्यं वाक्यैकवाक्यञ्च तच्च वेदा० प० निरूपितं यथा
“एवमर्थवाद्वाक्यानां प्रशंसापराणां प्राशस्त्ये लक्षणा,
सोऽरोदीदित्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्ष-
णा अर्थवादगतपदानां प्राशस्त्यादिलक्षणाभ्युपगमे एकेन
पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात्
पृष्ठ १४८१
एवञ्च विध्यपेक्षितप्राशस्त्य रूपपदार्थप्रत्यायकतया अर्थ-
वादपदसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यता
भवतीत्यर्थवादवाक्यानां पदैकवाक्यता । क्व तर्हि वाक्यै
कवाक्यता? यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वा-
क्ययोराकाङ्क्षावशेन महावाक्यार्थ बोधकत्वं यथा “दर्श-
पौर्ण्णमासाभ्यां स्वर्गकामोयजेत” इत्यादिवाक्यानां “समि-
धोयजति” इत्यादिवाक्यानाञ्च परस्पराङ्गाङ्गिभावबोधक-
तयैकवाक्यता । तदुक्तम् भट्टपादैः “स्वार्थबोधे समाप्ता-
मामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः
संहत्य जायते इति” । एकमविसंबादितया तुल्यरूपं
वाक्यम् । अविसंवादितया तुल्यरूपे २ वाक्ये च । “श्रवण-
कटु नृपाणामेकवाक्यं विवब्रुः” रघुः । “एकमविसंवादि-
वाक्यमेकवाक्यम्” मल्लि० ।

एकवाद पु० एकेन हस्तेन वाद्यते वाद--कर्मणि अच् ।

१डिण्डिम वाद्ये शब्दरत्ना० तस्यैकहस्तेन वादनात्
तथात्वम् । वादः कथाभेदः एकस्य एकत्वस्य ब्रह्माभिन्नत्वस्य
वादः । २ वेदान्तिभिरुक्ते वादभेदे सर्वेषां ब्रह्माभिन्नत्वेनै-
कत्वस्य प्रतिपादनात्तद्वादस्य तथात्वम् ।

एकविंशत् स्त्री एकाधिका विंशतिः पृ० । (एकुश) १ संख्या-

भेदे २ तदन्विते च एकविंशतिशब्दोऽप्यत्र स्त्री ।
एकविंशतः एकविंशतेर्वा पूरणः डट् । एकविंश तत्संख्यापूरणे
स्वार्थे कन् तत्रैवार्थे “दश पूर्वान् परान् वंश्यानात्मानं
चैकविंशकम्” मनुः । पूरणार्थे डटि वा तमटि तु
एकविंशत्तम एकविंशतितम इतिभेदः तत्पूरणार्थे स्त्रिया-
मुभयतो ङीप् । तदस्मिन्नधिकं शते सहस्रे वेत्यर्थे कन् ।
एकविंशतिक एकविंशदक एकविंशत्यधिकशतादौ वृद्ध्याय-
लाभोपदारूपेण दीयते इत्यर्थे कन् । एकविंशतिक
एकविंशत्क वृद्ध्यादिरूपेण दीयमानविंशतिके शते । अवयवे
कन् रूपमुक्तवत् एकविंशतिसंख्यायां न० । एकविंशति-
र्मन्त्राः परिमाणमस्य स्तोमस्य ड । एकविंश १ तावन्मन्त्रके
स्तोमभेदे एकविंशस्तोभशब्दे तिवृतिः । “शत्शनोडिनि-
र्वक्तव्यः” “विंशतेश्च” वार्त्ति० डिनि । एकविंशिन्
एकविंशतिसंख्यायुक्ते त्रि० स्त्रियां ङीप् । प्रकारे धा एक
विंशतिधा एकविंशतिप्रकारे अव्य० । एकाधिका विंशतिः
संख्येया डच् समा० । एकाधिकविंशतिसंख्येये ।
एकविंश संख्यातः स्तोमोऽस्त्यस्य मतुप् मस्य वः । एकविंश-
वत् एकविंशस्तोमान्विते त्रि० स्त्रियां ङीप् । “त्रिवृद्वतीं
पुरस्तादुपदधात्येकविंशवतीं पश्चात्” शत० ब्रा० ८, ४, ४, १ ।

एकविंशस्तोम पु० कर्म्म० । एकविंशतिमन्त्रपरिमिते

स्तोमभेदे “एकविंशस्तोमेन ऋषभो याज्ञतुरईजे”
शत० ब्रा० १३, ५, ४, १५, स्तोमश्च सोमादियागेषु सामगैः
क्रियमाणः पृष्ठ्यादिसंज्ञः स्तुतिभेदः । एकविंशस्तोमस्य
विष्टुतिप्रकारः ताण्डम० ब्रा० भा० दर्शितो यथा
“एकविंशस्तोमस्य चतस्रो विष्टुतयः । तत्र सप्तसप्तिन्या-
ख्यां प्रथमां विष्टुतिं दर्शयति” भा० । “सप्तभ्यो
हिङ्करोति स तिसृभिस्य तिसृभिस्स एकया, सप्तभ्यो हिङ्क-
रोति स एकया स तिसृभिः स तिसृभिः, सप्तभ्यो हिङ्क-
रोति स तिसृभिस्स एकया स तिसृभिः, सप्तसप्तन्येकविं-
शस्य विष्टुतिः” ब्रा० । “अथास्यैव स्तोमस्य उद्यत्याख्यां
द्वितीयां विष्टुतिमाह” भा० । “पञ्चभ्यो हिङ्करोति
स तिसृभिः स एकया स एकवा, सप्तभ्यो हिङ्करोति स
एकया स तिसृभिः स तिसृभिः, नवभ्यो हिङ्करोति स
तिसृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः” ब्रा० ।
“अथास्यैव स्तोमस्य प्रतिष्टुतिर्नाम तृतीता विष्टुतिः प्रद-
र्श्यते” भा० । “नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः
स तिसृभिः, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स
एकया, सप्तभ्यो हिङ्करोति स तिसृभिः स एकया
सतिसृभिः, प्रतिष्टुतिः” ब्रा० । “त्रिवृदादिस्तीमचतुष्टय-
प्रतिरूपकत्वात् अस्याः प्रतिष्टुतिरिति संज्ञा यौगिकी
अथास्यैव स्तोमस्य सूर्म्याख्यां चतुर्थी विष्टुति दर्शयति”
भा० । “नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः
सतृसृभिः, तिसृभ्यो हिङ्करोति स पराचीभिः, नवभ्यो
हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयत
आदीप्ता” ब्रा० । “उभयत आद्यान्त्ययोः पर्य्याययोरृङ्-
नवकान्तेन त्रिवृत्त्वादुभयतः आदीप्ता त्रिवृतश्चाग्नंश्च प्रजा-
पतिमुखात् सहोत्पत्तेरादीप्ता सूर्मी कृशा मध्ये स्थूलेतरा
तत्सादृश्यादस्या अप्येषा संज्ञा । अस्या अपि मध्यमपर्य्या-
यस्य ऋक्त्रयात्मकत्वेन ऋङ्नवकाभ्यामल्पत्वात्” भा० ।
अत्र उद्यतीशब्दे दर्शिततद्भाष्यानुसारेण एतदर्थोदर्श्यते
एकैककस्य साम्नः पञ्च भक्तयः प्रस्तावोद्गीथप्रतिहारो-
पद्रवनिधनाख्याः तत्र हिङ्कारस्तु त्रिभिस्त्रिभिरुद्गातृभिः
कर्त्तव्यः “साम्ने साम्ने हिंकुर्य्युरिति” सूत्रकृतोक्तेः ।
तथा च सप्तभ्य इति चतुर्थी सप्त ऋचोगातुं हिङ्कुर्य्यु-
रित्यर्थः । तत्र एकैकं सूक्तं त्रिरावर्त्तनीयम् । तत्राद्या-
वृत्तौ आद्याया द्वितीयायाश्च त्रिरभ्यासः । द्वितीयावृत्तौ
द्वितीयाया अन्त्यायाश्च त्रिरभ्यासः । तृतीयावृत्तौ
पृष्ठ १४८२
आद्यान्त्ययोस्त्रिरभ्यासः । एवं सप्तसप्तिनी नाम विष्टुतिः ।
पर्य्यायत्रयेऽपि सप्तर्चैः स्तवनात् तथात्वम् सप्त सप्त ऋच
प्रतिपर्य्यायं परिमाणमस्यां “शन्शतो डिनि” वात्ति०
डिनि ङीप् । सप्तसप्तिनीति व्युत्पत्तेरन्वर्थसंज्ञा । पञ्चऋ-
चोगातुं हिङ्कुर्य्युरित्यर्थः । तत्र पञ्चानां मध्ये आद्यावृत्तौ
आद्याया स्त्रिरावृत्तिः । द्वितीयावृत्तौ सप्तर्चोगातुं हिङ्कुर्य्युः
तत्र मध्यमान्त्ययोस्त्रिरावृत्तिः । तृतीयावृत्तौ नवर्चो गातुं
हिङ्कुर्य्युः तत्र च सर्वासां त्रिरावृत्तिः इयमुद्यत्येकविं
शस्तोमस्य विष्टुतिः । पञ्चर्चसप्तर्चनवर्चानां यथोत्तरमु-
त्कर्षाधिक्येन उद्यतीतिसंज्ञाऽन्वर्था । नवर्चो गातुं
हिङ्कुर्य्युः तत्राद्यावृत्तौ सर्वासां त्रिरभ्यासः । ततः
पञ्चर्चो गातुम् हिङ्कुर्य्युः । तासु द्वितीयायाः त्रिरा-
वृत्तिः । ततः सप्तर्चोगातुं हिङ्कुर्य्युः । तृतीयावृत्तौ तासु
आद्यान्त्ययोस्त्रिरभ्यासः । इयं प्रतिष्टुतिर्नाम तस्य
स्तोमस्य विष्टुतिः । नवर्चोगातुं हिङ्कुर्य्युः आद्यावृत्तौ
तासु सर्वासां त्रिराभ्यासः । ततस्त्रिस्रऋचोगातुं
हिङ्कुर्य्युः । द्वितीयावृत्तौ तासां कस्याअपि न त्रिरा-
वृत्तिः । ततो नवर्चो गातुं हिङ्कुर्य्युः तत्र तृतीयावृत्तौ
सर्वासां त्रिरावृत्तिः । इयमस्य स्तोमस्य सूमीं नाम
विष्टुतिः तत्संज्ञानिमित्तं भाष्ये उक्तम् ।

एकविध त्रि० एका विधा प्रकारोऽस्य । एकप्रकारे

“मानुष्यश्चैकविधः समासतो भौतिकः सर्ग” सां० का ।

एकविलोचन त्रि० एकं विलोचनं यस्य १ काणे । २ तत्प्र-

धानदेशभेदे च स च देशः वृहत्स० कूर्मविभागे पश्चिमो-
त्तरस्यामुक्तः । पश्चिमोत्तरस्यामित्युपक्रम्य एकविलो-
चनशूलिकदीर्घग्रीवास्यकेशाश्च” । ३ कुवेरे पु० तस्य वामने
त्रस्य स्फोटनात् तथात्वम् । एकपिङ्गशब्दे विवृतिः ।
४ काके पुंस्त्री स्त्रियां जातित्वात् ङीष् । तस्योभवगोल-
कसत्त्वेऽपि एकमेव नेत्रेन्द्रियमुभयगोलके सञ्चरतीति
तस्य तथात्वम् । एकलोचनादयोऽत्र । कर्म्म० । ५ एकस्मिन्
लोचने न० वौद्धभेदैर्हि । एकमेव लोचनं नासास्थिभेदेन
व्यवधानाद्द्वित्वेन प्रतीयते इत्यङ्गीक्रियते तदेतन्मतमुत्थाप्य
गौत० सू० वृत्त्योः खण्डितं यथा
“नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात्” सू० एकमिर्दं
चक्षुर्मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वा-
भिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव” वृ० ।
“एकविनाशे द्वितीयाविनाशान्नैकत्वम्” सू० “एकस्मिन्नुपहते
चोद्धृते वा चक्षुषि द्वितीयमवितिष्ठते चक्षुर्विषयग्रहण-
लिङ्गम् तस्मादेकस्य व्यवधानानुपपत्तिः” वृ० । “अवयवनाशे-
ऽप्यवयव्युपलब्धेरहेतुः” सू० “एकविनाशे द्वितीयाविनाशा-
दित्यहेतुः कस्मात् वृक्षस्वहि कासुचिच्छाखासु छिन्नासूपल-
भ्यत एव वृक्षः” वृ० । “दृष्टान्तविरोधादप्रतिषेधः” सू० “न
कारणद्रव्यस्य विभागे काय्यैद्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात्
बहुष्ववयविषु यस्य कारणानि विभक्तानि तस्य विनाशः ।
येषां कारणान्यविभक्तानि तान्यवतिष्ठन्ते अथवा दृश्य-
मानार्थविरोधो दृष्टान्तविरोधः मृतस्य हि शिरःकपाले
द्वाववटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते
न चैतदेकस्मिन्नासास्थिव्यवहिते सम्भवति । अथ वैकविनाश-
स्यानियमात् द्वाविमावर्थौ तौ च पृथगावरणोपघातौ
अनुमीयेते विभिन्नाविति अवपीड़नाच्चैकस्य चक्षुषो रश्मि-
विषमसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते तच्चैकत्वे
विरुद्ध्यते अवपीड़ननिवृत्तौ चाभिन्नप्रतिसन्धानमिति तस्मा
देकस्य व्यवधानानुपपत्तिः” अवपीडनं चिपिटीकरणम् ।

एकवीर पु० कर्म्म० वा० एकशब्दस्य पूर्वनि० । १ श्रेष्ठवीरे

“यस्त्वेकवीरोऽतिरथो विजिग्ये” भाग० ३, १, ४० ।
“गोप्तैकवीरो नरदेवनाथः” ४, १६, १९ । ३ महावीरे
“मादकोऽत्युष्णकटुकस्तोदवातादिनाशकः । चटुलीकटि-
पृष्ठादिचलपक्षादिघातकः” इति वैद्यकोक्तगुणके ४ वृक्षभेदे
वीरैक इत्यपि साषुः वस्तुत एकशब्दस्य संख्यापरत्वे
वीरैकः श्रेष्ठपरत्वे एकवीर इति व्यवस्था ।

एकवीराकल्प पु० एकः प्रधानं वीरः कुलाचारी यस्याः

तादृश्याः तारादिविद्यायाः कल्पः उपासनाज्ञापक
शास्त्रम् । तन्त्रभेदे यत्र वीराचारसेव्यायाः देव्या
रहस्यादिकमुक्तं तस्मिन् तन्त्रशास्त्रभेदे ।

एकवृक्ष पु० एकोवृक्षोयत्र । “चतुः क्रोशान्तरे यत्र न वृक्षा-

न्तरमीक्ष्यते । एकवृक्षः स विज्ञेयोदेशः सिद्धिप्रदायकः”
इत्यागमोक्ते १ देशभेदे । कर्म्म० । २ एकस्मिन् वृक्षे “एकवृक्षो
पञ्च नौका मवतीति” सारमञ्जरी ।

एकवृत् स्त्री एकधैव वर्त्त्यते अजर्भूतण्यर्थे वृत--भावे क्विप् ।

१ एकधावर्त्तने एकावृत्तौ “एकवृत्स्तरणम्” कात्या० ८, २,
३८ । कर्त्तरि क्विप् । २ एकधा वर्त्तमाने । एकधा
वर्त्ततेऽत्र आधारे क्विप् । ३ स्वर्गलोके । “एकोत्तरा-
जुहोत्येकवृद्वै स्वर्गो लोकएकधैवैनं स्वर्गं लोकं गमयति”
शत० ब्रा० १३, २, १, ५ ।
पृष्ठ १४८३

एकवृन्द पु० “वृत्तोन्नतोयः श्ययथुःसदाहः कण्ड्वन्वितोऽपाक्य

मृदुर्गुरुश्च । नाम्नैकवृन्दः परिकल्पितोऽसौ” इति सु-
श्रुतोक्ते १ रोगभेदे स च कण्ठगतो मुखरोगभेदः । “मुख-
रोगाः पञ्चषष्टिः” इत्युपक्रम्य तेषां मध्ये सप्तदश कण्ठमूले
इत्युक्त्वा “अथ कण्ठगतास्तु रोहिण्यः पञ्च कण्ठशालूक-
मधिजिह्वो बलयोबलास एकवृन्दोवृन्दः शतघ्नीगिलायुर्ग-
लविद्रधिर्गलौघःस्वरघ्नो मांसतानोविदारी चेति” इति कण्ठ
गतान् विभज्य तेषां लक्षणाभिधाने एतल्लक्षणस्योक्तेस्तस्य
मुखरोगत्वम् । “एकवृन्दं तु विस्राव्य विधिं शोषणमाचरेत्”
सुश्रु० । कर्म्म० । एकस्मिन् वृन्दे २ एकराशौ न ।

एकवृष पु० कर्म्म० । १ एकस्मिन् वृषे तस्य स्वामिनोऽनिष्टदा-

यकत्वम् यथा “एकोवृषस्त्रयोगावः सप्ताश्वा नवदन्तिनः ।
सिंहप्रसूतिका गावः कथिताः स्वामिघातकाः” पुरा०
बहु० । २ एकवृषयुक्ते त्रि० “एकवृष इन्द्रसखा जिगी-
वान्” अथ० ४, २२, ६ “इमं विशामेकवृषं कृणु त्वम्”
अथ० ४, २२, १ ।

एकवेणि(णी) स्त्री एकीभूता संस्काराभावेन जटावत् संहतिं

प्राप्ता वेणी । प्रोषितभर्त्तृकायाः स्त्रियः केशसंस्कारराहित्येन
एकोभूततां प्राप्तायां जटाकारायां वेण्याम् । “गण्डा-
भोगात् पतनविषयामेकवेणीं करेण” मेघ० । “एकवेणीम्
एकीभूतां वेणीम्” मल्लिः । वेणीनां संस्काराभावेन
एकीभूतत्वेन गुम्फितत्वम् “प्रोषितेषु पतिषु द्युयेषि
ताम् गुम्फिताः शिरसि वेणयोऽभवन्” इति माघे वर्ण्णि-
तम् । “ततः प्रविशत्येकवेणीधरा शकुन्तला” शकु० ।

एकशत न० एकाधिकं शतम् शा० त० । १ एकाधिकशते

एकमितं शतम् । २ एकमिते शते ३ तत्संख्यान्विते च । तत्र
संख्येये “विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप!” भाग०
९, १६, १७ । संख्यायाम् “प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं
गवाम्” मनुः ततः पूरणेडट् तमट् च । एकशततमः तत्पू-
रणे त्रि० स्त्रियां ङीप् । एकशतं परिमाणमेषाम् कन् ।
एकशतक तत्परिमाणे त्रि० । अवयवे कन् । एकशतक
तत्संख्यायां न० । प्रकारे धाच् । एकशतधा एकशत-
प्रकारे अव्य० वीप्सार्थे कारकार्थवृत्तेः शस् । एकशतस्
एकशतमेकशतमित्याद्यर्थे अव्य० ।

एकशफ पु० एकं शफं खुरो यस्य । एकखुरयुक्ते खरादौ

ते च “खरोऽश्वोऽश्वतरो गारः शरभश्चमरी तथा । एते
चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून्” भा० ३, १०, २२
उक्ताः । “अजाविकं चैकशफं न जातु विषमं भजेत्” मनुः
अविक्रेयमध्ये “मद्यं नीलीञ्च लाक्षाञ्च सर्वांश्चैकशफां-
स्तथः” मनुः अभक्ष्यमध्ये “अनिर्दिष्टांश्चैकशफान् टिट्टि-
भञ्च विवर्जयेत्” मनुः “कार्पासकीटजोर्ण्णानां द्विशफैकशफस्य
च” “एकशफो वा एष पशुर्यदश्वः” शत० ब्रा० ७, ५, २,
२३ । “इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं
वाजिनेषु” यजु० १ १३, ४८ “एकविंशत्यास्तुवतेकशफाः
पशवोऽसृज्यन्त वरुणोऽधिपतिरासीत्” यजु० १४, ३० ।
“एकबिंशत्यास्तुवतैभिः । दशहस्त्या अङ्गुल्यः दश पाद्याः
आत्मैकविंशस्तेनैतदस्तुवतैकशफाः पशवोऽसृजनैकश-
फाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीत्” शत० ब्रा०
८, ४, १३ । एकशफमांसगुणाः “वृंहणं मांस मौरभ्रं
पित्तश्लेष्मावहं गुरु । मेदः पुच्छोद्भवं वृष्यमौरभ्र सदृशं गुणैः ।
औरभ्रवत्स लवणं मांसमेकशफोद्भवम्” सुश्रुते उक्ताः ।

एकशाख त्रि० एका तुल्या शाखा वेदशाखा यस्य । १ तुल्य-

शखे “एकाशाखोद्भवोदत्तो गृहीतश्चोपनायितः” स्मृ-
तिः । एका शाखा यस्य । एकशास्वके २ वृक्षे च । ततः
गहादि० भवादौ छ । एकशाखीय तद्भवादौ त्रि० ।

एकशाला स्त्री कर्म० । एकस्यां शालायाम् । सेव ठन् ।

एकशालिक वाठक् ऐकशाखिक तत्सदृशे त्रि० ।

एकशितिपाद् पु० एकः शितिः कृष्णः पादोऽस्य । अश्वभेदे ।

स च अश्वमेधे वरुणदैवत्यः पशुः । “वारुणः कृष्णः
एकशितिपात्पेत्वा” यजु० २९, ५८ । अस्य युक्तारोह्या-
दि० आद्युदात्तता । तद्गणे हलन्तपाठात् नि० अन्तलोपः ।

एकशुङ्ग त्रि० एकं शुङ्गं मञ्जर्य्यग्रं यस्य । (एकशुङ्गो)

“ओषधिभेदे “प्रस्तृणतीस्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोष-
धीरावदामि” अथ० ८, ७, ४,

एकशृङ्ग पु० एकमेकत्वं शृङ्गं प्रधान्यमत्र । एकत्वस्वभावे

१ विष्णौ त्रिका० । २ पितृगणभेदे । “पितॄणाञ्च गणान्
विद्धि सप्त वै पुरुषर्षभ! । मूर्त्तिमन्तो वै चत्वारस्त्रयश्चा-
प्यशरीरिणः । वैराजाश्च महाभागा अग्निष्वात्ताश्च
भारत! । गार्हपत्या नाकचराः पितरोलोकविश्रुताः ।
सोमपा एकशृङ्गाश्च चतुर्वेदकलास्तथा । एते चतुर्षु वर्ण्णेषु
पूज्यन्ते पितरो नृप! । एतैश्चाप्यायितैः पूर्ब्बं सोमश्चा-
प्यायते पुनः” भा० स० ११ अ० । ३ शुकदेवमहिष्माम्
स्त्री । शृङ्गशब्दस्य प्राधान्यवाचकतया अस्वाङ्गवाचित्वात्
न ङीष् । “तवैव वंशे या दत्ता शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्वीनां कीर्त्तिवर्द्धिनी” हरिवं०
११८ अ० । एकं शृङ्गं शिखरमस्य । ४ एकशिखरे पर्वते
पु० । एकं शृङ्गसस्य । ५ एकशृङ्गयुक्ते पशौ पुंस्त्री०
स्त्रियां ङीष् ।
पृष्ठ १४८४

एकशेप पु० एकः शेपोमूलमस्य । (एकशिकड़युक्त) एकमूले वृक्षभेदे

एकशेष पु० एकः शिष्यतेऽन्योल्युप्यते यत्र शिष--आधारे

घञु । “सरूपाणामेकशेष एकविभक्तौ” इत्यादिना पा० उक्ते
वृत्तिभेदे । अस्ये समासत्वतदभावौ मतभेदे न सरलाया-
मस्माभिर्दर्शितौ यथा सरूपाणां समानार्थानां समानानु-
पूर्ब्बीकाणां च मध्ये एक एव शिष्यमाणस्तत्तत्समुदाय
व्यक्तिबोधकः” तत्र अपरांशीलुप्यते इति बोध्यम् ।
अयञ्चैकशेषः “प्रत्यर्थशब्दनिवेशः” इति मते व्यक्तिभेदापेक्षया
द्वन्द्वप्राप्तौ तदपवादकः । एष च सुबुत्पत्तेः पूर्ब्बमेवोत्प-
द्यतेऽतः पदनिमित्तकद्वन्द्वबाधकैत्येके । सुवुत्पत्त्यनन्तर-
मुत्पद्यत इत्यन्ये । तत्र पदनिमित्तकत्वाभावे समासत्वं
नास्तीत्यतः कृत्तद्धितसमासैकशेषेत्यादिवृत्तिभेदगणने
पृथन्निर्द्देशस्तथा च समासत्वामावेन पन्थानावित्यत्र न
समासान्त इति एकपक्षः । अस्य पदनिमित्तकत्वेऽपि
गोवलीवर्द्ध न्यायेन वृत्तिभेदगणने पृथग्ग्रहणं समासान्ताभा-
वश्च तत्तत्सूत्रे एकशेषभिन्नत्वेन निवेशनान्नेति पक्षान्तरम् ।
“विरूपाणामपि समानार्थानामिति” वार्त्ति० घटश्च
कलसश्च घटौ कलसौ वा । तथा च समानानुपूर्वीकाणां
भिन्नानुपूर्वीकाणाञ्च समानार्थानामेकशेषः । स प्रकारा-
न्तरेण द्विविधः समानार्थकानां भिन्नार्थकानाञ्चेति
भेदात् । तत्र घटौ इत्यादौ समानार्थकानामेकशेषः ।
भिन्नार्थकैकशेषः यथा पितरौ श्वश्वरौ भ्रातरावित्यादि ।
एकः प्रधानं शेषोऽन्तः । २ एकान्ते पु० बहु० । अतिश-
यिते त्रि० । “कृत्तद्धितसमासैकशेषस । नाद्यन्तधातवः
वृत्तयः पञ्च” सि० कौ० ।

एकश्रुति त्रि० एका श्रुतिर्यस्य । १ उदात्तानुदात्तस्वरितानाम-

विभागेनैकस्वरश्रवणायोच्चारिते शब्दभेदे कर्म्म० । २ तथैक-
स्वरश्रुतौ स्त्री । कुत्रकुत्रेकश्रुतिर्भवतीति पा० उक्तं
यथा “एकश्रुति दूरात् सम्बुद्धौ” पा० दूरात् सस्वुद्धौ
वाक्यमेकश्रुति स्यात् । उदात्ताद्यपवादः । “यज्ञकर्मण्यजप-
न्यूङ्खासामसु” पा० यज्ञक्रियायायां मन्त्र एकश्रुतिः स्यात्
जपादीन् वर्ज्जयित्वा । यज्ञेत्युक्तेः स्याध्यायकाले
यथोक्तस्वराः प्रयोक्तव्याः । जपोनाम उपांशुप्रयोगः ।
यथा जले निमग्नस्य । न्यूङ्खानाम षोड़श ओकाराः
सामानि गीतयः । एषु यथोक्तस्वरा नैकश्रुतिरिति
बोध्यम् । “उच्चैस्तरां वा वषट्कारः” पा० यज्ञकर्मणि
वषट्शब्द उदात्तो वा स्यात् पक्षे एकश्रुतिः । “विभाषा
छन्दसि” पा० व्यवस्थाविकल्पः संहितायां यथोक्त
स्वराः ब्राह्मणे तु एकश्रुतिर्बह्वृचानाम् अन्येषान्तु
यथासम्प्रदायात् व्यवस्था । अस्यापवादः । “न सुब्रह्मण्यायां
स्वरितस्य तूदात्तः” पा० सुब्रह्मण्याख्ये निगदे “यज्ञ
कर्मणीति” “विभाषा छन्दसीति” प्राप्ता एकश्रुति र्न
स्यात् स्वरितस्योदात्तश्च स्यात् । “स्वरितात् संहिता-
यामनुदात्तानाम्” पा० स्वरितात् परेषामनुदा-
त्तानानामेकश्रुतिः स्यात् एकश्रुतेरेव प्रचयनाम” सि०
कौ० । एकश्रुतेर्भावः ष्यञ् ऐकश्रुत्य “उदात्तामुदा-
त्तस्वरितानां परःसन्निकर्ष ऐकश्रुत्यम्” आश्व० श्रौ०
१, २, ९ उक्ते उच्चारणभेदे “उदात्तानुदात्तस्वरिताना-
मभिव्यञ्जका ये प्रयत्ना आयामविश्रम्भाक्षेपास्तेषामन्यतम-
स्यैकस्यैवात्यन्तसन्निकर्षेणासजातीयप्रयत्नाव्यवधानेन
यदुच्चारणं तदैकश्रुत्यम्” नारा० । कतिचिदृच उक्त्वा “ता
एकश्रुतिसन्ततमनुब्रुयात्” आश्व० श्रौ० १, २, ८ । एका
श्रुतिः कर्णो यत्र । क्षेत्रव्यवहारे भुजकोटिवर्गयोगस्य
मूलमितकर्णयुक्ते त्रिकोणादौ ३ क्षेत्रे ४ एककर्णयुक्ते त्रि० ।
एका श्रुतिर्वेदः कर्म्म० । एकस्मिन् ५ वेदवाक्ये । “उभयो-
रेकश्रुतिमूलकत्वादिति” स्मृतिनिबन्धेषु भूरिप्रयोगः ।

एकषष्ट त्रि० एकषष्ट्याः पूरणः डट् संख्यापूर्बकत्वात् डटि

न तमट् । एकषष्टिपूरणे यत्संख्यया एकषष्टिः पूर्य्यते
तत्संख्यान्विते स्त्रियां ङीप् । एकषष्ट्या युतं शतादि
डट् मुग्ध० । २ एकषष्ट्या युते शते सहस्रे च तेन स्वयं
कविकल्पद्रुमे उक्तम् “इति स्फीतः सप्तदशशत्या
षट्कोनषष्टया” । पा० मते तु नात्र डट् तेन दशान्तात्
शदन्तात् विंशतेश्च तदस्मिन्नधिकमित्यर्थे डटोविधानादिति
भेदः । तेन तन्मते एकषष्टिरस्त्यस्याधिकतया अर्श० अच् ।
तेन तद्रूपसिद्धिः स्वरे भेदः । इदन्त्ववधेयम् येषाम्
अच्प्रत्ययेन न रूपसिद्धिस्तेषामेव सूत्रकृता दशान्तस्य
शदन्तस्य विंशतेश्च ग्रहणं कृतम् षष्टिसप्तत्यशीतिनवत्य
न्तानां तु अच्प्रत्ययेनैव तद्रूपसिद्धेर्न तेषां ग्रहणमिति ।
एवमेकसप्ततादयोऽपि तत्तत्संख्यापूरणे त्रि० तत्तत्संख्या-
धिके शते सहस्रे च न० । एकषष्ट्यादि परमाणमेषां ड ।
एकषष्ट्येकसप्ततादि तत्तत्संख्यामिते त्रि० एकषष्ट्यादि
अधिकमस्मिन् शते सहस्रे वा कन् एकषष्टिकैसप्ततिकादि-
तत्तत्संख्याधिके, शते सहस्रे च । अवयवे कन् ।
एकषष्टिकैकसप्ततिकादयस्तत्तत्संख्यायां न० ।

एकसभ त्रि० एका सभा गोष्ठी समुदायो यत्र । जगदात्मैकगोष्ठी-

युक्ते “भ्रमसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि”
शत० ब्रा० १४, ९, ३, ९ । “याखल्वेका सभा जगदात्मिका
सा त्वदात्मिकैवेति त्वमेकसभमसीति” भा० ।
पृष्ठ १४८५

एकसर्ग पु० एक एकविषयः सर्गः चित्तवृत्तिः यत्र । १ एकाग्रे

एकताने एकमात्रासक्तचित्ते अमरः । कर्म्म० । २ एकसृष्टौ पु०

एकसूत्र पु० एकं सूत्रं वादनस धनं यत्र । डमरुरूपे वाद्ये

शब्दरत्ना० । तस्य एकसूत्रवेष्टनेन वादनात् तथात्वम् ।

एकस्थ त्रि० एकस्मिन् तिष्ठति स्था--क ७ त० । एकत्रस्थिते

“एकस्थसौन्दर्य्यदिदृक्षयेव” कुमा० । “तान्येकस्थानि
सर्वाणि ततस्त्वं प्रतिपत्स्यसे” भा० व० ३७ अ० । “हन्तै-
कस्थं क्वचिदपि न ते चण्डि! सादृश्यमस्ति” मेघ० ।
स्था--क्त ७ त० । एकस्थितादयोऽप्यत्र त्रि० ।

एकहंस म० एकः श्रेष्ठो हंसोऽत्र । सरोभेदरूपे तीर्थभेदे

“एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् । कृतशौचं
समासाद्य तीर्थसेवी नराधिप! । पुण्डरीकमवाप्नोति
कृतशौचो भयेच्च सः” भा० व० ८३ अ० । “हन्ति गच्छति
जाग्रदाद्यवस्था इहलोकपरलोकौ वा हंसः कर्म० । २ जीवे ।
“शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः”
“स ईयते अमृतो यत्र कामं हिरण्मयः पौरुष एक
हंसः” शत० ब्रा० १४, ७, १, १२, १३ । “शुक्रं शुद्धं-
ज्योतिष्मदिन्द्रयादिमात्रारूपं गृहीत्वा पुनः स्वप्तहे-
तुकर्मोपरमानन्तरं जाग्रद्भोगहेतुकर्मणा जागरितं स्था-
नमागच्छति हिरण्म यश्चैतन्यज्योतिःस्वभावः पौरुषः
पुरुषएव स्वार्थे अण् एकहंसः एकश्चासौ हसश्चेत्येकहंसः
एक एव जाग्रत्स्वप्नाविहलोकपरलोकौ च हन्ति गच्छति
हिनस्तीति वा एकहंसः” भा० जीवस्योपाविकृतजाग्र-
दाद्यवस्थाभिर्न किञ्चिद्विकृतत्वमिति द्योतनार्थमेकत्व-
विशेषणम् ।

एकहायनी स्त्री एकोहायनो वयेमानं यस्याः ङीप् ।

एकवर्षवयस्कायां स्त्रीगव्यादौ । एकहायन एकवर्षवयस्के
पशुमात्रे त्रि० । “अजमेषावनड्वाहं स्वरं ञ्चैवैकहाय-
नम्” मनुः । ३ एकवर्षोत्पन्ने धान्यादौ त्रि० तत्र
वयोवाचित्वाभावेन स्त्रियां न ङीबिति भेदः एकहायना इत्येव

एका स्त्री सर्वत्र अभिन्नत्वेन स्थितायां १ दुर्गायाम् “एका सा

तु पृथक्त्वेन विना सर्वत्र विश्रुता । यथा तु व्यज्यते
वर्णैर्विचित्रैःस्थटिकोमणिः । तथा गुणवशाद्देवी नानाभावेषु
वर्ण्यते” देवीपु० ४५ अ० । २ द्वितीथरहितस्त्रियाम् । “एकै-
वाहं जगत्यत्र का द्वितीया ममापराः” देवीमा० ।
३ एकत्वान्वितस्त्रियाञ्च “अजामेकां लोहितशुक्लकृष्णां बह्वीः
प्रजाः सृजमानां सरूपाः” इति श्रुतिः “एका सुमित्रा
सह लक्षणेनेति” भट्टिः । पुत्रयोरेकत्रोत्पत्तिकथनार्थमे-
केति विशेषणम् । अन्ये तु ए विष्णौ कायति अभिरमते
कै--क अलुक् स० । विष्णुरतेत्यर्थमाहुस्तेन ४ तदर्थे त्रि० ।

एकाकिन् त्रि० एक + असहाये पक्षे आकिनि । सजातीय-

सहचररहिते “एकाकी हयमारुह्य जगाम गहनं वनम्”
देवीमा० । अत्र हयस्य विजातीयत्वात् तत्सहायत्वे-
ऽपि न क्षतिः । असहायत्वञ्च एकजातीयक्रियाकरणे
अन्यसहायरहितत्वम् तेन हयस्य स्वगतिक्रियां प्रति
सहचरत्वाभावात् नानुपपत्तिः । तत्रन्यत्वं प्रकृत्यर्थसंख्या-
न्वितपदार्थभिन्नत्वम् तेन “एकाकिनोऽपि परितः पौरु-
षेयकृता इव” माघे प्रत्येकमेकत्वसंख्यान्वितानां
रामकृष्णोद्ध्ववानामन्यासहायकत्वात् एकाकिन इति प्रयोगः ।
“एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । एकाकी
चिन्तयानोहि परं श्रेयोऽधिगच्छति” मनुः । “एका-
किना चात्ययिके” मनुः । स्त्रियां ङीप् । “एक किन्यपि
यामि सत्वरमतः स्रोतस्तमालावलम्” सा० द० ।

एकाक्ष पु० एकमक्षि यस्य षच् समा० । १ काके । २ काणे

त्रि० । स्त्रियां ङीष् । काकस्य यथा तथात्वं तथोक्तं
रामा० अ० का० १०५ अ० यथा
“एवमुक्तस्तु रामेण संप्रधर्य्य स वायसः । अध्यगच्छद्-
द्वयोरक्ष्णोस्त्यागमेकस्य पण्डितः । सोऽब्रवीद्राघवं काको
नेत्रमेकं त्यजाम्यहम् । एकनेत्रोऽपि जीवेयं त्वत्प्रसा-
दान्नराधिप! रामानुज्ञातमेकं तत् (इषोकास्त्रम्)
काकनेत्रमशातयत्” । तज्जातीयत्वादन्येषामपि तथात्वम् ।
एकनेत्रादयोऽप्युभयत्र । स्त्रियामुभयार्थे टाप ।

एकाक्षर न० एकमद्वितीयमक्षरम् । १ एकमात्रवर्णे “एकाक्ष-

रद्व्यहराण्येव प्रथमं वदन् कुमारो वदति” शत० ब्रा०
११, ११६, ४ । २ एकस्वरवर्णे ““एकाक्षरात् कृतोजातेः सप्त-
म्याञ्च न तौ स्मृतौ” व्या० का० ओमित्येकाक्षरमुद्गीथमुपा-
सीत” छा० उ० । “एकाक्षरं परं ब्रह्म इति” मनः ।
“एकाक्षरम् ओङ्कारः” कुल्लू० । ओङ्कारस्य द्विवर्णत्वेऽपि
एकस्वरवर्णवत्त्वात् एकाक्षरत्वम् । अष्टाक्षराऽनुष्टुब दौ
स्वरवर्णेनैवक्षरत्वव्यवहारात् स्वरवर्णमनुच्चार्य्य केवल-
व्यञ्जनवर्णस्य प्राक् अनुचार्य्यत्वात् तस्य सर्वत्र उच्चारणे
क्षरणाभावात् अक्षरत्वम् । एकमक्षरं यत्र । ३ एकाक्षर-
युक्ते त्रि० स्त्रियां गौरा० ङीष् । “शिरो मे कालिका
पातु क्रीङ्कारेकाक्षरी परा” श्यामाकवचम् ।
पृष्ठ १४८६

एकागार न० एवकसहायमगारम् । द्वितीयजनानधिष्ठित

गृहे तत्प्रयोजनमस्य ठञ् ऐकागारिक चौरे त्रि०
स्त्रियां ङीप् “केनचित्तु हस्तवतैवागारिकेण” दशकुमा० ।
चौरादन्यत्र वृद्धत्वात् छ । एकागारीय मुन्यादौ त्रि० ।

एकाग्र त्रि० एकमग्रं विषयप्रवणता यस्य । १ विषयान्तरव्या-

वृत्तैकमात्रविषयकचित्तवृत्तिके २ विक्षेपरहितज्ञाने च ।
“मनुमेकाग्रमासीनमभिगम्य महर्षयः” मनुः । स्वार्थे अण् ।
ऐकाग्र अत्रार्थे त्रि० । तस्य भावः ष्यञ् ऐकाग्र्य तद्भावे न०
“मनसश्चेन्द्रयाणाञ्चाप्यैकाग्र्यं निश्चितं तपः” भा०
व० २५ अ० । “तद्गीतिश्रवणैकाग्र्या संसदश्रुमुखो बभौ”
रघु० । तल् एकाग्रता स्त्वी, त्व एकाग्रत्व न० तत्रार्थे ।
एकाग्रता च चित्तस्य धर्म्मविशेषः विषयान्तरावलम्ब
नरूपसंसर्गशून्यः । एकविषयकधारावाहिकवृत्तिरूपः
स च त्रिगुणात्मकस्य चित्तस्य सत्वगुणोद्रेके रजोगुण
कृतविक्षेपाभावात् तमोगुणकृततन्त्राद्यभावाच्च उदेति ।
तत्र बाह्याभ्यन्तरकारणाग्युक्तानि” पात० सू०
भाष्यविवरणेषु यथा “यस्य चित्तस्यावस्थितस्येदं शास्त्रेण
परिकर्म्म निर्द्दिश्यते, तत्कथम्? भा० ।
“मैत्रीकरुण मुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषया-
णां भावनातश्चित्तप्रसादनम्” सू० ।
“तत्र सर्व्वप्राणिषु सुखसम्भीगापन्नेषु मैत्रीं भावयेत्
दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्,
अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लोधर्म्मौपजायते
ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा० ।
“अपरिकर्म्मितमनसोऽसूयादिमतः समाधितदुपायसम्यत्त्य-
नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रति-
पादयितुमुपक्रमते--यस्य,--चित्तस्यावस्थितस्येदमिति ।
मैत्रीकरुणेत्यादि प्रसादनान्तम् । सुखितेषु मेत्रीं सौहार्द्दं
भावयत ईर्षाकालुष्यं निवर्त्तते चित्तस्य । दुःखि-
तेषु च करुणामात्मनीव परस्मिन् दुःखप्रहाणेच्छां
भावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते ।
पुण्यशीलेषु प्राणिषु मुदितां हर्षं भावयतः असूयाकालुष्यं
चे तसो निवर्त्तते । अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं
भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते । ततश्चास्य
राजसतामसधर्म्मनिवृत्तौ सात्विकः शुक्लोवर्म्म उपजायते ।
सत्वोत्कर्षसम्पन्नः सम्भवति । वृत्तिनिरोधपक्षे तस्य
प्रसादस्वाभाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यामाणेभ्य
उपायेभ्यः एकाग्रं स्थितिपदं कमते । असत्यां पुनर्मेत्र्या-
दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते--तानिदानीं
स्थित्युपायानाह” वाचस्पतिविवरणम् ।
“प्रच्छर्द्दनविधारणाभ्यां वा प्राणस्य” सू० ।
“कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषात् वमनं
प्रच्छर्द्दनं, विधारणं प्राणायामः ताभ्यां वा मनसः स्थितिं
संप्रसादयेत्” भा०
“वाशब्दो वक्ष्यमाणोपायान्तरापेक्षी विकल्पार्थो न, मैत्र्या
दिभावनापेक्षया तया सह समुच्चयात् । प्रच्छर्द्दनं
विवृणोति--कोष्ठ्यस्येति । प्रयत्नविशेषात् योगशास्त्रविहि-
तात् येन कोष्ठ्योवायुर्नासिकापुटाभ्यां शनैरेच्यते ।
विधारणं विवृणोति विधारणं प्राणायामः रेचितस्य
कोष्ठ्यस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा-
प्रवेशनं तदेताभ्यां प्रच्छर्द्दनविधारणाभ्यां वायोर्लधूकृत-
शरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगतात्
स्थितिनिवन्धनीतिपदात् स्थितिग्रहणमाकृष्य सम्प्रसादयेदि-
त्यर्थप्राप्तेन सम्बन्धनीयः” विव० । “स्थित्युपायान्तरमाह” भा०
“विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि वन्धनी” सू०
“नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्ध-
प्रवृत्तिः, जिह्वाग्रे रसंवित्, तालुनि रूपसंवित्, जिह्वा-
मध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, इत्येताः प्रवृ-
त्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्ति
समाधिप्रज्ञायाञ्च द्वारीभवन्तीति” भा० ।
“व्याचष्टे--नासिकाग्रे धारयत इति । धारणाध्यान-
समाधीन् कुर्वतस्तज्जयात् या दिव्यगन्धसंवित् साक्षात्-
कारः एवमन्वास्वपि प्रवृत्तिषु योज्यम् । एतच्चागमात्
प्रत्येतव्यं नोपपत्तितः” विवरणम् ।
तत्र सामान्यकारणञ्च शौचमेव तत्रोक्तम् “शौचात् स्वाङ्गज-
योजुपुप्सापरैरसंसर्गः” सू० “सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रि-
यजयात्मदर्शनयेग्यत्वानि च” सू० । “शुचेः सत्वशुद्धिस्ततः
सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शनयोग्यत्वं
बुद्धिसत्वस्य भवतीति एतत् शौचस्थैर्य्यादधिगम्यते” भा० ।
तत्राद्यं सूत्रं वाह्यशौचसूचकं द्वितीयन्तु आन्तरशौच-
सूचकम् “चित्तमलानां क्षालने चित्तममलं भवति वैमल्यात्
सौमनस्यं स्वच्छता स्वच्छत्वादैकाग्र्यं ततो मनोवश्यादिन्द्रि-
याणां जयस्तज्जयादात्मदर्शनयोग्यं भवतीति क्रमेण
आन्तरशौचस्य फलमुक्तम् । एतच्च विवरणे स्थितम्
एकाग्रताया आविर्भावे यथा समाधिलाभस्तथा तत्रैवोक्तम्
“सर्वार्थतैकाग्र तयोः क्षयोदयौ चित्तस्य समाधिपरिणामः”
पृष्ठ १४८७
सू० “सर्व्वार्थता चित्तधर्म्मः एकाग्रता च चित्तधर्म्म
सर्व्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः एकाग्रताया उदय
आविर्भाव इत्यर्थः तयोर्धर्म्मित्वेनानुगत चित्तं, तदिदं
चित्तसपायोपजनयोः स्वात्ममूतयोर्धर्म्मयोरनुगतं
समाधीयते स चित्तस्य समाधिपरिणामः” भा० ।
“संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति ।
सर्व्वार्थेत्यादि । विक्षिप्तता सर्व्वार्थता । सन्न विनश्यतीति
क्षयस्तिरीभावः, नासदुत्पद्यत इति उदय आविर्भावः ।
आत्ममूतयोः सर्व्वार्थतैकाग्रतयोः धर्म्मयोः यौ अपायो-
पजनौ सर्व्वार्थताया अपायः एकाग्रताया उपजनस्त
योरनुगतं चित्तं समाधीयते पूर्ब्बापरीभूतसाध्यभान
समाधिविशेषणं भवतीति” वा० विवरणम् ।
“ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्येकाग्रता
परिणामः” सू० ।
“समाहितचित्तस्य पूर्ब्बप्रत्ययः शान्त उत्तरस्तत्सदृश
उदितः समाधिचित्तभूम्योरनुगतं पुनस्तथैव
आ समाधिम्रेषादिति । स खल्वयं धर्म्मिणश्चित्तस्यैकाग्रता
परिणामः” भा० ।
“पुनः समाधेः पूर्ब्बापरीभूताया अवस्थायाः निष्-
पत्तौ सत्यां शान्तोदितावतीतवर्त्तमानौ तुल्यौ च तौ
प्रत्ययौ चेति तुल्यप्रत्ययौ एकाग्रतायान्तु द्वयोः सादृश्यं
समाहितचित्तस्येति समाधिनिष्पत्तिः दर्शिता ।
तथैवैकाग्र्यस्यावधिमाह आसमाधिभ्रेषात् । असमाधिभ्रं
शादिति” । वा० विवरणम् ।

एकाग्र्य त्रि० एकमग्र्यं यस्य । एकतावे एकावलम्बने ।

एकाङ्ग पु० एकं प्रधानम् सुन्दरत्वेनाङ्गमस्य । ग्रहमध्ये-

अतिसुन्दराङ्गे १ बुधग्रहे त्रिका० । एकं सुन्दरमङ्गं यस्मात् ।
२ चन्दने न० हारा० । कर्म्मधा० । ३ एकस्मिन्नङ्गे न० ।
अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते” भा० अनु०
८२ अ० ३ श्रेष्ठाङ्गे मस्तके च । एकमाङ्गमस्य । एकदेहतां
प्राप्तयोः ४ दम्पत्योः क्रमेण पुंस्त्री० स्त्रियां ङीष् ।

एकाण्ड पु० एकमण्डं वृषणमस्य । अश्वभेदे अश्वशब्दे विवृतिः

एकात्मन् पु० कर्म्म० । १ एकस्मिन्नात्मनि । एक आत्मा स्वरूपम्

स्वभावो वा यस्य । २ एकस्वरूपे ३ एकस्वभावे त्रि० स्त्रियां
वा डाप् । एकोऽसहाय आत्मायस्य । ४ असहायात्मनि
त्रि० । “नार्थन्यूनैर्नाबगणैरेकात्मभिरसाधनैः” भा० व०
८२ अ० । तस्यभावः ष्यञ् । ऐकात्म्य तद्भावे न० ।
“अवबोधरसैकात्म्यमानन्दमनुसन्ततम्” भाग० ४, १३, ८ ।
“वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना” भाग० ४, २१, २९

एकादशन् त्रि० एकाधिका दश नि० आत् । (एगार) १ संख्या-

न्विते २ तत्संख्यायाञ्च ततः पूरणे डट् । एकादश
तत्पूरणे यत्संख्यया एकादशसंख्या पूर्य्यते तादृशसंख्या-
न्विते त्रि० स्त्रियां ङीप् । एकादशी सा च चन्द्रस्य सूर्य्यम-
ण्डलप्रवेशनिर्गमक्रियायुक्तैकादशचन्द्रमण्डलकलाक्रियारूपे
तत्क्रियोपलक्षिते वा तिथिभेदे स्त्री । डटि संख्या
पूर्ब्बकादपि क्वचित् मुट् । एकादशम तदर्थे त्रि० ।
“मनुर्वै धर्मसावर्ण्णिरेकादशमआत्मवान्” भाग० ८, १३,
१२ । स्त्रियां ङीप् । एकादश परिमाणमस्य संघस्य कन् ।
एक दशक तत्संख्यामिते गणे । “एकादशकश्च गणस्तन्मा-
त्मात्रपञ्चकश्चैव” “सात्विक एकादशकः प्रवर्त्तते वैकृताद-
हङ्कारात्” सा० का० स च गणस्तत्रैव दर्शितः “बुद्धी-
न्द्रियाणि चक्षुःश्रोतध्राणरसनत्वगाख्यानि । वाक्पाणि-
पादपायूपस्थानि कर्म्मेन्द्रियाण्याहुः । उभयात्मकमत्रमनः”
सां० का० । एवं रुद्रगणः । एकादशानामवयवः कन् ।
एकादशक तत्संख्यायाम् न० “रुद्रैकादशकेऽधिकम्” मुग्ध० ।

एकादशद्वार न० एकादश द्वाराणि छिद्राण्यस्य । शरीरे तत्र

नवद्वारत्वप्रसिद्धावपि क्वचिदेकादशद्वारत्वं स्मर्य्यते ।
सप्तशोर्षण्यानि नाभिसहितान्यधःस्थाने त्रीणि शिरस्येकं
ब्रह्मरन्ध्रमित्येक दशच्छिद्रवत्त्वा तस्य तथात्वम् । नवद्वारव्य-
वहारस्तु नाभिशिरसोश्छिद्रस्य सूक्ष्मत्वात् “प्रधानेन
व्यपदेशाभवन्तीति” न्यायात् । प्रधाननवच्छिद्रावलम्बनेन ।

एकादशाह पु० एकादशानामह्नां समाहारः टच् समाहारे

नाह्नादेशः अहान्तत्वात् पुंस्त्वम् । एकादशानामह्नां
समाहारे । ङौ तु एकादशाहे एकादशाह्नि एकादशाहनि
रूपाणि । स साधनतयाऽस्त्य स्य अच् । एकादशाहसाध्ये
यागभेदे “एकादशाहैरयजन् सदक्षिणैर्द्विद्वादशाहैरश्वमैधैश्च
देव” भा० अनु० १०३ अ० । ब्राह्मणजातीनामेकादशा-
हकर्त्तव्ये ३ श्राद्धे च । तमधीष्टो भूतोभूतोवेत्यर्थे ख ।
एकादशाहीन उक्तार्थे त्रि० ।

एकादशिन् त्रि० एकादश संख्या परिमाणमस्य डिनि ।

एकादशसंख्यामितस्तोमादौ स्त्रियां ङीप् । “एकामे-
कादशिनीमपश्यत्” “स एकादशिन्येष्ट्वांप्रजापतिः पुनरा-
त्मानम्” “तस्मै कमेकादशिन्या यजेत” शत० ब्रा० ३, ९, १,
४, ५ । “यूपैकादशिनी स्यात्” ३, ७, १, २२ । यद्यु पश्वे-
कादशिनी स्यात् ३, ९, १, २३ ।
पृष्ठ १४८८

एकादशी त्रि० एकादशानां पूरणी उभयपक्षीयप्रतिपदादितः

एकादेशपूरण्यां तिथौ । यत्र हि हरिवासरव्रतम् । अस्यां
व्रतस्य नित्यत्वादिसमर्थनतद्व्रतकालव्यवस्थादि कालमा०
दर्शितं यथा “अथैकादशी निर्णीयते । तत्रैकादश्यामुप-
वासविधिवाक्येषु नित्यशब्दसदाशब्दादीनां नित्यत्वसा-
धकानां स्मरणान्नित्यत्वसिद्धिः । तानि च साधकानि
संग्रहकारेण संगृहीतानि । “नित्यं सदा यावदायुर्न
कदाचिदतिक्रमेत् । उपेत्याऽतिक्रमे दोषश्रुतेरत्यागनोद-
नात् । फलाश्रुतेर्वीप्सया च तन्नित्यमिति कीर्त्तितम्” । अत्र
च नित्यशब्दादीन्यष्टौ नित्यत्वसाधकानि । नित्यशब्द
उदाहृतो गारूड़पुराणे “उपोष्यैकादशी नित्यं पक्षयो-
रुभयोरपीति” । सदाशब्द उक्तः सनत्कुमारसंहितायाम्
“एकादशी सदोपोष्या पक्षयोः शुक्लकृष्णयोरिति”
यावदायुःशब्द उक्तो विष्णु रहस्ये “द्वादशी न प्रमोक्तव्या
यावदायुः सुवृत्तिभिरिति” । आग्नेयपुराणेऽपि “उपो-
ष्यैकादशी राजन्! यावदायुः सुवृत्तिभिरिति” अतिक्र-
मनिषेधः कण्वेन दर्शितः “एकादश्यामुपवसेन्न कदाचि-
दतिक्रमेदिति” विष्णुनापि “एकादश्यां न भुञ्जीत
कदाचिदपि मानवः” इति । अकरणे दोषमाह सनत्कुमारः
“न करोति हि यो मूढ एक दश्यामुपोषणम् । स नरो
नरकं याति रौरवन्तमसावृतम् । एकाटश्यां मुनिश्रेष्ठ! यो
भुङ्क्ते मूढचेतनः । प्रतिमासं स भुङ्क्ते तु किल्विषं श्वादि-
विट्समम् । निष्कृतिर्म द्यपस्योक्ता धर्मशास्त्रे मनीषिभिः ।
एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता । मद्यपानात्
मुनिश्रेष्ठ! पातैव नरकं व्रजेत् । एकाश्यन्नकामस्तु पितृभिः
सह मज्जतीति” नारदीये “पापानि कानि चिद् यानि
ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते
हरिवासरे । तानि पापान्युपाश्नाति भुञ्जानो हरिवा-
सरे” इति स्कान्दे “मातृहा पितृहा चैव भ्रातृहा
गुरुहा तथा । एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोर-
पीति” अकरण इवासमापने दोष उक्तो विष्णुरहस्ये ।
“परिगृह्य व्रतं सम्यगेकादश्यादिकं नरः । न
समापयते तस्य गतिः पापीयसी भवेदिति” अत्यागनोदना
दर्शिता विष्णुरहस्ये “परामापदमापन्नोऽहर्षे वा समुप-
स्थिते । सूतके मृतके चैव न त्यजेत् द्वादशीव्रतमिति”
विस्पष्टं फलाश्रवणञ्च केषुचिद्वाक्येषु तत्र कात्यायनः
“एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” स्कान्देऽपि
“उपोष्यैकादशी सम्यक् पक्षयोरुभयोरपीति” कूर्मपुरा-
णेऽपि “वदन्तीह पुराणानि भूयोभूयो वरानने! । न
भक्तोव्यं न भक्तीव्यं संप्राप्ते हरिवासरे” वोप्सामाह
सनत्कुमारः “पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषण-
मिति” नारदोऽपि “नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरा-
यणैः । पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषणमिति”
तदेवं नित्यशब्दादिभिर्हेतुभिरुपवासस्य नित्यत्वं सिद्धम् ।
काम्यत्वं च सायुज्यादिश्रवणादवगम्यते तदुक्तं विष्णु-
रहस्ये “यदीच्छेद्विष्णु सायुज्यं सुतान् सम्पदमात्मनः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” । कूर्मपुराणे-
ऽपि “यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” कात्यायनः “संसा-
रसागरोत्तारमिच्छन् विष्णुपरायणः । ऐश्वर्य्यं सन्ततिं ख
र्गं मुक्तिं वा यद्यदिच्छति । एकादश्यां न भुञ्जीत
पक्षयोरुभयोरपीति” स्कन्दपुराणे “यदीच्छेद्विपुलान्
भोगान् मुक्तिं चात्यन्तदुर्लभाम् । एकादश्यामुपवसेत् पक्ष-
येरुभयोरपीति” नारदोऽपि “एकादशीसमं किञ्चित्
पापत्राणं न विद्यते । स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदा-
यिनी । सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनीति” ।
तदेवं फलश्रवणात् काम्यत्वं सिद्धम् । ननु काम्यत्वमनित्य-
त्वमसति कामे परित्यक्तुं शक्यत्वात् तथा सत्येकस्य
कर्मणोनित्यत्वकाम्यत्वाभ्यां द्वैरूप्याङ्गीकारे नित्यानित्यसंयो-
गविरोधः, नायं दोषः स्वादिरादिवत् प्रमाणद्वयेन द्वैरूप्यो-
पपत्तेः । तथा हि । “खादिरो यूपो भवतीति” क्रतौ
नित्यः खादिरो विहितः । “खादिरं वीर्यकामस्य यूपं
कुर्वीतेति” तस्मिन्नेव क्रतौ काम्यत्वेनानित्यः खादिरो-
विहतः । तत्र यथा प्रमाणद्वयसम्बन्धादेकस्यापि खादिरस्य
द्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादुपवासस्य
द्वैरूप्यं किं न स्यात्? । ननु विषमोदृष्टान्तः नित्यः खादिरः
क्रत्वर्थः काम्यस्तु पुरुषार्थः । उपवासस्तु नित्योऽपि पुरु-
षार्थ एव तस्य खादिरवत् क्रत्वङ्गत बोधकप्रमाणाभावात्,
वाढम् । अस्तु एवं वैषम्यं, प्रयोजकं तु द्वैरूप्ये प्रमाण
द्वयमस्त्येव । सूत्रकारेण प्रमाणद्वयस्यैव द्वैरूप्यसाधकत्वोप-
न्यासात् । तथा च सूत्रम् “एकस्य तूभयत्वे संयोग-
पृथक्त्वमिति” (जै०) । अतः केवलपुरुषार्थस्याप्युपवासस्य
द्वैरूप्यमविरुद्धम् । यदि बुध्यारोहस्य सदृशो दृष्टान्तोऽ
पेक्षितः तर्ह्यग्निहोत्रादिर्दृ ष्टान्तोऽस्तु । न ह्यग्निहोत्रं
क्रत्वर्थं तस्य स्वयमेव क्रतुत्वात् । तस्य च नित्यकाम्यत्वे-
वाक्यद्वयादवगम्येते । “यावज्जीवमग्निहोत्रं जुहोतीति”
नित्यत्वावगमकं वाक्यम् । “अग्निहोत्रं जुहुयात् स्वर्गकामः”
पृष्ठ १४८९
इति च काम्यत्वावगमकम् । तस्य च क्रत्वर्थत्वाभावेन
केवलपुरुषार्थतैव । अतोऽग्निहोत्रे नित्यत्वं काम्यत्वं
चेति द्वैरुप्यमस्ति । तत्र शब्दान्तराभ्यासादिकर्मभेदहेत्व-
भावेनैकस्यैव कर्मणः सतः प्रयोगभेदोऽवगन्तव्यः ।
प्रयोगभेदश्च यावज्जीषाधिकरणे निर्णीतः । तस्य चाधि-
करणस्य संग्राहकावेतौ श्लोकौ भवतः । “यावज्जीवं जुहो-
तीति धर्मः कर्मणि पुंसि वा । कालःपुरुषधर्मोऽतः काम्य
एकः प्रयुज्यताम् । न कालो जीवनं तेन निमित्तप्रवि-
भागतः । काम्यः प्रयेगभिन्नः स्याद्यावज्जीवप्रयोगतः” इति ।
अयमर्थः “अग्निहोत्रं जुहुयात् स्वर्गकाम” इति । काम्या-
ग्निहोत्रं श्रूयते तथा वाक्यान्तरं पठ्यते “यावज्जीवमग्नि-
होत्रं जुहोतीति” तत्र संशयः । किं यावज्जीवमित्यनेना-
धिकारान्तरं नोद्यते किं वा काम्याग्निहोत्रे गुणविधि-
रिति । यदर्थमर्थान्तरचिन्ता किं यावज्जीवमित्यस्यार्थः
कर्मधर्मः उत पुरुषधर्म इति । यावज्जीवशब्देन पुरुषा-
युषपरिमितः कालोऽभिधीयते । काम्येन चाग्निहोत्रेण
कालविशेष आकाङ्क्षितः । तस्य च कालस्यानेन स
मर्पणदयं कर्मधर्मः । तस्मात्गुणविधिः । तथा चाग्नि-
होत्रस्य काम्यप्रयोगः एक एक न त्वन्योनित्यप्रयोग इति
प्राप्ते, ब्रूमः यावज्जीवशब्दो न कालस्य वाचकः । किन्तु
लक्षकः । वाच्यार्थस्तु कृत्स्नजीवनं तच्च न कर्म्मधर्मत्वेन
विधातुं शक्यं पुरुषधर्मत्वादिति जीविधातुः प्राणधारणामभि-
धत्ते न तु कालम् । प्राणधारणं च पुरुषधर्मः कालस्य
तदसम्भवात् । तेन स्वर्गकामनेव जीवनमपि किञ्चिन्निमि-
त्तम् । तस्मादधिकारान्तरनोदना । तथा सति जीवन-
निमित्तो नित्यप्रयोगः कामनिमित्तः कादाचित्कप्रयो
गश्च परस्परं भिद्येते इति सिद्ध्वान्तः । अनेनाग्निहोत्र-
न्यायेन प्रकृतस्याप्युपवासस्य निमित्तभेदेन नित्यप्रयोगः
काम्यप्रयोगश्चास्तु । नन्वेकस्य कर्मणः कालभेदेन कर्त्तृ-
भेदेन वा विना द्वौ प्रयोगौ न सम्भवतः । न चात्र
कालभेदः संभवति नित्यकाम्योपवासयोरेकादश्यामेव विधा-
नात् । नाप्यत्र कर्त्तृभेदोऽस्ति । यद्यपि काम्यं परित्यज्य
केवलं नित्यमनुष्ठातुं शक्यं तथापि काम्यमनुतिष्ठासुना
नित्यस्य परित्यक्तुमशक्यत्वात् । अतः कर्त्रैक्यात् कालै-
क्याच्च नित्यकाम्यरूपौ द्वौ प्रयोगौ न घटेते । नायं
दोषः, विविदिषाधिकरणन्यायेन सकृदेवानुत्तिष्ठतः
प्रयोगद्वयसिद्धेः । तस्य चाधिकरणस्य संग्राहकावेतौ
श्लोकौ भवतः “विद्यार्थमाश्रमार्थं च द्विःप्रयोगोऽथ वा
सकृत् । प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते । श्राद्धं
भुक्त्या यथा तृप्तिर्विद्यार्थेनाश्रमस्तथा । अनित्यनित्य
संयोग उक्तिभ्यां खादिरे मतः” इति । अयमर्थः
“तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन
दानेन तपसा नाशकेनेति” श्रुतिवाक्येन यज्ञादय आत्म-
विद्योदयाय विहिवाः गृहस्थाद्याश्रमधर्मत्वन्तु यज्ञादीनां
सर्वश्रुतिस्मृतिषु प्रसिद्धम् । तत्र संशयः किं यज्ञार्दानां
द्विःप्रयोग? उत सकृदिति? । तत्रप्रयोजनभेदात् प्रयोग
भेद इतिपूर्वपक्षः । निमन्त्रितेन ब्राह्मणेन क्रियमाण
भोजनेन यथा अन्यकर्तृकश्राद्धनिष्पत्तिः स्वतृप्तिश्च न च
द्विर्भुज्यते । तद्वद्ब्रह्मविद्यार्थमनुष्ठितेन कर्मणा प्रयोजन-
द्वयं सिध्यति । न च नित्यानित्यसंयोगविरोधः खादिर-
वद्वाक्यद्वयेन तदुपपत्तेः । तच्च पूर्वमुपपादितं तस्मात्
सकृदेव प्रयोग इति । एवमत्रापि सकृदेवोपवासं कुर्वतः
काम्यप्रयोगोनित्यप्रयोगश्चेत्युभयं सिध्यति । ननु सकृद-
नुष्ठानेनानेकार्थसिद्धिर्द्वेधा भवति तन्त्रेण वा प्रसङ्गेन वा ।
तद्यथा दर्शपूर्णमासयोः षण्णां प्रधानयागानां मध्ये त्रयाणां
सकृत्सकृदनुष्ठितेन प्रायाजाद्यङ्गेनोपकारः सिध्यति ।
तदिदं तन्त्रम् । पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रम-
ध्यपातिनः पशुपुरोडाशस्याप्युपकारः सिध्यति सोऽयं
प्रसङ्गः । एवं सति प्रकृतेऽपि तन्त्रप्रसङ्गयोः कतरस्यो
पादानमिति चेत् । प्रसङ्गस्येति ब्रूमः । काम्यप्रयोगेणैव
नित्यप्रयोगस्यापि सिद्धत्वात् तथा च स्मृतिः । “काम्येऽपि
नित्यसिद्धिः स्यात् प्रसङ्गेनोभयात्मकः इति” तदेवमेकाद-
श्युपवासस्य नित्यत्वकाम्यत्वलक्षणद्वैरूप्ये विरोधाभावात्
द्वैरूप्यमभ्युपेयमिति स्थितम् ।
अत्रोपवासाङ्गतिथिनिर्णयस्य वेधाधीनत्वात् प्रथमं
दशमीवेधो निरूप्यते । स च बेधस्त्रिविधः अरुणोदयबेधः
सूर्य्योदयबेधः पञ्चदशनाडीवेधश्चेति । तत्रारुणोदयबेधो
भविष्यत्पुराणे दर्शितः । “अरुणोदयकाले तु दशमी यदि
दृश्यते । सा विद्धैकादशी तत्र पापमूलमुपोषणमिति” ।
“अरुणोदयवेलायां दिशो गन्धो भवेद्यदि । दुष्टं तत्तु-
प्रयत्नेन वर्जनीयं नराधिप!” । गारुडपुराणेऽपि
“दशमीवेधसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्यं
वैष्णवेन तद्विनैकादशीव्रतमिति” । अरुणोदयस्य प्रमाणं
स्कान्दनारदाभ्यामुक्तम् । “उदयात् प्राक्चतस्रस्तु नाडिका
अरुणोदय” इति । तस्मिन्नरुणोदये बेघा बहुविधा ।
ते च प्रश्रोत्तराभ्यां ब्रह्मवैवर्त्ते दर्शिताः । “कीदृशस्तु भवे-
पृष्ठ १४९०
द्वेधो योगोविप्रेन्द्र! कीदृशः? । योगवेधौ समाचक्ष्व याभ्यां
दुष्टमुपोषणम् । चतस्रोघटिकाः प्रातररुणोदयनिश्चयः ।
चतुष्टयविमागोऽत्र वेधादीनां किलोदितः । अरुणोदय
वेधःस्यात्सार्द्धन्तु घटिकात्रयम् । अतिवेधोद्विघटिकः
प्रभासन्दर्शनाद्रवेः । महाबेधीऽपि तत्रैव दृश्यतेऽर्को न
दृश्यते । तुरीयस्तत्र विहितोयोगः सूर्य्योदये सतीति” ।
अयमर्थः बेधातिबेधमहाबेधयोगाश्चत्वारौपवासस्य-
दूषकाः । तत्र रवेः प्रभासन्दर्शनात्पूर्ब्बं सार्द्वघटिका
त्रयमेकादश्या व्याप्तं ततः प्राचीने घटिकार्द्धे अरुणो-
दयसम्बन्धिनि दशमीसद्भावे वेध इत्युच्यते । यदा
सूर्य्यदर्शनात्पूर्ब्बं घटिकाद्वयमुपरितनमेकादशीव्याप्तं
पूर्ब्बं तु घटिकाद्वयं दशमीव्याप्तं तदाऽतिवेध
इत्युच्यते । यदा सूर्य्योदयस्य दर्शनादर्शनसन्देहकाल
मेकादशी व्याप्तोति ततः प्राक् कृत्स्नोऽरुणोदयकालो
दशमीव्याप्तस्यदा महावेधः । यदा सूर्य्योदये स्पष्टे सति
पश्चादेकादशी प्रवृत्ता ततः प्राच्यामुदयवेलायां दशमी
विद्यते तदा योगशब्देनाभिधेयोदोषोभवति । स च वेधा-
द्यपेक्षया तुरीयोभवतीति । नन्वरुणोदयात्पूर्ब्बमपि
यदि मध्यरात्रानन्तर दशमीकला विद्येत तदा नोप
बासस्तदभावे तूपवास कर्त्तव्यः । तथा च स्मृतिः
“अर्द्भरात्रात्परा यत्र एकादश्युपलभ्यते । तत्रोपवासः
कर्त्तव्यो न तु वै दशमीकलेति” अतोयथानिर्दिष्टेभ्य स्त्रि-
भ्योऽन्योऽपि कश्चिद्वेधोऽस्तीति चेत् मैवम् । अर्द्धरात्र
वेधोऽपि यदा वर्ज्यस्तदा किमु वक्तव्यम् अरुणोदयवेध
इति वक्तुमर्धरात्रवेधौपन्यस्तो न तु वेधाभिप्रायेण ।
तदेव ब्रह्मवैवर्त्ते शौनकेन स्पष्टीकृतम् । “अर्द्धरात्रेतु के
षाञ्चिद्दशम्या वेध इष्यते । अरुणोदयवेलायां नावकाशो
विचारणे । कापालवेध इत्याहुराचार्या ये हरिप्रियाः!
न तन्मम मतं यस्मात्त्रियामा रात्रिरिष्यत्” इति । य एते
वेधातिवेधमहावेधयोगाःपूर्ब्बमभिहितास्तेषु त्रयोऽरुणो-
दयवेधाश्चतुर्थौदयवेधः । तञ्चोदयवेधङ्कण्वोऽप्याह “उ
दयोपरिविद्धा तु दशम्यैकादशी यदा । दानवेम्यः प्रीण-
नार्थं दत्तवान्पाकशासन इति” । स्मृत्यन्तरेऽपि ।
“दशम्याः प्रान्तमादाय यदोदेति दिवाकरः । तेन स्पृष्टं
हरिदिनं दत्तं जम्भासुराय त्विति” । पञ्चदशनाडीवेथ-
स्तु स्कन्दपुराणे दर्शितः “नागोद्वादशनाडीभिर्दिक् पञ्च
दवभिस्तथा । भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरान्ति-
थिमिति” । तदेवं बेधत्रयं निरूपितम् । तत्र पञ्च-
दशनीडीवेधस्यं वेधान्तरस्य च विषयव्यवस्था निगमे
दर्शिता । “सर्वप्रकारवेधोऽयमुपबासस्य दूषकः । सार्द्ध-
सप्तमुहूर्त्तस्तु वेधोऽयं बाधते व्रतमिति” । सर्व्वप्रकार
इत्यत्रं प्रकारशब्देन कलाकाष्ठादयोवेधातिवेधादयो वा
गृह्यन्ते नात्र तिथ्यन्तरवत्त्रिमुहूर्त्तत्वं वेधेऽपेक्षितं
किन्तु लवकलाकाष्ठादिकमपि ग्राह्यम् । तदुक्तं
नारदीये । “लवादिवेधे विप्रेन्द्र! दशम्यैकादशीं त्यजेत् ।
सुराया विन्दुना पृक्तं गङ्गाम्भ इव निर्मलमिति” । स्कन्द-
पुराणेऽपि “कलाकाष्ठादिगत्यैव दृश्यते दशमी विभो, ।
एकादश्यां न कर्त्तव्यं व्रतं राजन्! कदाचनेति” । स्मृत्य-
न्तरेऽपि । “कलार्द्धेनापि विद्धा स्याद्दशम्यैकादशी यदि ।
तदाप्येकादशीं हित्वा द्वादशीं समुपोषयेदिति” । सोऽयं
कलाकाष्ठादिवेधोऽरुणोदये सूर्य्योदये च समानः ।
तत्रारुणोदयवेधीवैष्णवविषयः । तच्च गारुडपुराणे विस्प-
ष्टमवगम्यते । “दशमीशेषसंयुक्तोयदि स्यादरुणोदयः ।
नैपोपीव्यं वैष्णवेन तद्विनैकादशीब्रतमिति” । वैस्व न
सपञ्चरात्रादिवैष्णवागमोक्तदीक्षां प्राप्तोवैष्णवः । अत
एव स्कन्दपुराणे वैष्णवस्वरूपमभिहितम् “परामापद-
मापन्नोऽहर्षे वा समुपस्थिते । नैकादशीन्त्यजेद्यातु यस्य
दीक्षाऽस्ति वैष्णवो । समात्मा सर्ब्बजीवेषु निजाचारा-
दविच्युतः । विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते”
इति । विष्णुपुराणेऽपि । “न चलति निजकर्मणोयः
सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति
कञ्चिदुच्चैः सितमनसं तमवेहि विष्णुभक्तमिति” ।
यथोक्तगुणसम्पन्नो वैष्णवदीक्षां प्राप्तोयस्तं प्रति तिथि-
वेधोनिर्णीयते । एकादशी द्विविधा अरुणोदयवेधवती शुद्धा-
चेति । तत्र वेधवती सर्व्वा त्याज्या । “तद्विनैकीदशीब्रत-
मिति” गारुडपुराणे सामान्येन प्रतिषेधात् । विशेष
तस्तु संपृक्तादिभेदेन प्रतिषेधीद्रष्टव्यः य एते वेधाति-
वेधमहावेधयोगाख्यादोषाः पूर्वमुक्तास्तेषु सत्स्वेका-
दशी संपृक्तसंदिग्धसंयुक्तसंकीर्णनामभिर्व्यवह्रियते ।
अरुणोदयस्य प्रथमघटिकायां दशमीसद्भावे वेध इत्युक्तः ।
स च द्विविधः । घटिकाप्रारम्भे कृत्स्रघटिकायां च
दशमीवृत्तिभेदात् । तत्र प्रारम्भमात्रदशमीयुक्तैकादशी
संपृक्तेत्युच्यते । कृत्स्रघटिकावर्त्तिदशमीसद्भावयुक्तैका-
दशी सन्दिग्धा । अरुणोदयप्रथममुहूर्त्तादधोदशमोव्या-
प्तिरतिवेधस्तदुपेतैकादशी संयुक्तेत्युच्यते । सूर्य्यमण्डल-
दर्शनसन्देहवेलायां दशमीसद्भावे महावेधः तद्यु-
पृष्ठ १४९१
क्तैदकाशी संकीर्णेत्युच्यते । ता एताः संपृक्तादयश्च
तस्रोऽपि त्याज्याः । तथा च गोभिलः “अरुणोदय-
वेलायां यदिदशमीसङ्गता । संपृक्तैकादशी तान्तु
मोहिन्यै दत्तवान् प्रभुरिति” । गारुडपुराणे “उदया-
त्प्राक् त्रिघटिकाव्यापिन्येकादशी यदि । संदिग्धैकादशी
नाम वर्ज्येयं धर्म्मकाङ्क्षिभिः । उदयात्प्रागमुहूर्त्तेन-
व्यापिन्येकादशी यदा । संयुक्तैकादशी नाम वर्जयेद्धर्म-
वृद्धये । आदित्योदयवेलाया आरभ्य षष्टिनाडिका ।
संकीर्णैकादशी नाम त्याज्या धर्म्मफलेप्सुभिः । पुत्रपौत्रप्रवृ-
द्ध्यर्थन्द्वादश्यामुपवासयेत् । तत्र क्रतुशतं पुण्यं त्रयोद-
श्यां तु पारणमिति” । यद्यपि पूर्व्वत्र वेधवाक्ये “सार्द्धं
तु घटिकात्रयम्” इत्युक्तम् अत्र तु सन्दिग्धैकादशीवाक्ये
त्रिघटिकेत्युक्तं तथापि नैतावता वैषभ्येण विरोधः
शङ्कनीयः शास्त्रद्वयस्याऽपि दशमीवेधत्यागपरत्वात् ।
तदेवं सामान्यविशेषाभ्यां प्रतिषिद्धचादरुणोदयविद्धैका-
दशी वैष्णवेन परित्याज्या । यस्तु योगस ज्ञकश्चतुर्थो
योगस्तस्य त्याज्यत्वमर्थात्सिद्धम् । अरुणोदयवेधोऽपि
यदा त्यज्यते तदा किमु” वक्तव्यं सूर्य्योदयवेध इति ।
वचनन्त्वत्र कण्वप्रोक्तं पूर्व्वमेवोदाहृतम् । या तु चतुर्विध
वेधरहिता शुद्धैकादशी सा द्विविधा । आधिक्येन युक्ता
तद्रहिता चेति । आधिक्य च त्रिविधम् एकाद-
श्याधिक्यं द्वादश्याधिक्यमुमयाधिक्यं चेति । त्रिष्व-
प्येतेषु पक्षेषु अरुणोदयमारभ्य प्रवृत्तां शुद्धामप्ये-
कादशीं परित्यज्य परेद्युरुपवासः कर्त्तव्यः । तत्रैका-
दश्याधिक्ये नारदः “सपूर्णैकादशी यत्र द्वादश्यां
वृद्धिगामिनी । द्वादश्यां लङ्घनं काय्य न्त्रयोदश्यां तु
पारणमिति” । स्मृत्यन्तरेऽपि “एकादशी यदा पूर्णा परतः
पुनरेव सा । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणमिति”
विष्णुरहस्येऽपि “एकादशीकलाप्राप्ता येन द्वादश्युपो-
षिता । तस्य क्रतुशतं प्रोक्तं त्रयोदश्यान्तु पारणमिति”
द्वादश्याधिक्ये व्यास आह “एकादशो यदा लप्ता परतो
द्वादशी भवेत्! उपोष्या द्वादशी तत्र यदीच्छेत् परमां
गतिम्” उभयाधिक्ये गुरुराह “संपूर्णैकादशी यत्र
प्रभाते पुनरेव सा । तत्रोपोष्या द्वितीया तु परतो
द्वादशी यदीति” नारदोऽपि “संपूर्णैकादशी यत्र
प्रभाते पुनरेव सा । सर्तैरेवोत्तरा कार्य्या परतो द्वादशी
यदीति” स्मृत्यन्तरेऽपि “एकादशी यदा पूर्णा परतो
द्वादशी यदि । एकादशीं परित्यज्य द्वादशीं समुप्रो-
षयेदिति” । उभयाधिक्यरहितायां न कोऽपि सन्दे-
होऽस्ति । इति वैष्णवदीक्षायुक्तानामेकादशी निर्णीता ।
अथ श्रौतस्मार्त्तपर्यवसितानां पञ्चरात्रादिदीक्षार-
हितानाम् एकादशी निर्णीयते । अरुणोदयवेधस्य
वैष्णवविपयत्वे व्यवस्थिते सत्युदयवेधः स्मार्त्तानुष्ठान-
विषयत्वेन परिशिष्यते । अतएव स्मर्यते “अतिवेधा
महावेधा ये वेधास्तिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया
वेधः सूर्य्योदये मतः” इति । एवञ्च सति सूर्य्योदय
वेधमपेक्ष्यैकादशी द्विधा भिद्यते शुद्धा विद्वा चेति । तत्र
श्रुद्धायां पूर्ववच्चत्वारोभेदा भवन्ति एकदश्याधिक्यंद्वादश्या-
घिक्यमुभयाधिक्यमनुभयाधिक्यं चेति । एवं विद्ध्वा-
यामपि चत्वारोभेदा उन्नेयाः । शुद्धायामेकादश्याधिक्ये
द्वयोस्तिथ्योरुपवासयोग्यतामाह वृद्धवशिष्टः “संपूर्णे-
कादशी यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशी तस्मिन्नु-
पवासः कथम्भवेत्? । उपोष्ये द्वे तिथी तत्र विष्णु प्री-
णनतत्परैरिति” । उभयोग्धिकारिभेदेन व्यवस्था स्कन्द-
पुराणे दर्शिता “प्रथमेऽहनि संपूर्णा व्याप्याहोरात्रसं-
युता । द्वादश्यां च तथा तात! दृश्यते पुनरेव च । पूर्व्वा-
कार्या गृहस्थैस्तु यतिभिस्तूत्तरा तिथिरिति” एतच्च
परेद्युर्द्वादश्यभावविषयम् तथा च स्मृत्यन्तरे । “पुनः
प्रभातसमये घटिकैका यदा भवेत् । अत्रोपवासो
विहितश्चतुर्थाश्रमवासिनाम् । विधवायाश्च तत्रैव परतो
द्वादशी न चेदिति” । गारुड़पुराणेऽपि “पुनः प्रभा-
तसमये घटिकैका यदा भवेत् । अत्रोपवासो विहितो
वनस्थस्य यतेस्तथा । विधवायाश्च तत्रैव परतो द्वा-
दशी न चेदिति” । पुराणान्तरे “एकादशी यदा
पूर्णा परतः पुनरेव सा । पुण्यं क्रतुशतस्योक्तं
त्रयोदश्यान्तु पारणमिति” एवमेकादश्याधिक्यपक्षे गृहित-
त्योर्व्यवस्थाऽभिहिता । द्वादश्याधिक्ये पूर्वेद्युरुपवासमाह
नारदः “न चेदेकादशी विष्णौ द्वादशी परतः स्थिता ।
उपोष्यैकादशी तत्र यदीच्छेत् परमं पदमिति” । स्कन्द
पुराणेऽपि “शुद्धा यदा समा हीना समहीनाऽधिकोत्तरा ।
एकादश्यामुपवसेन्न शुद्धां वैष्णवीमपीति” दशमीवेधरहिता-
शुद्धैकादशी यदा परेद्युरुदयादूर्द्धं नास्ति किन्तुदये समा
ततोन्यूना वा द्वयोरपीत्यर्थः । एवं च सति प्रकृते द्वादश्या-
धिक्येऽपि एकादशी समन्यूनयोरन्यतरत्वात् प्रथमैवोपो-
ष्येत्युक्तं भवति । उभयाधिक्ये परेद्यु रुपवासो गारु-
ड़पुराणे दर्शितः “संपूर्णैकादशो यत्र अपाते पुनरे-
पृष्ठ १४९२
व सा । तत्रोपोष्या पराऽऽयुष्या परतो द्वादशी यदीति”
वराहपुराणेऽपि । “एकादशी विष्णुना चेत् द्वादशी परतः
स्थिता । उपोष्या द्वादशी तत्र यदीच्छेत् परमं पदमिति”
स्मृत्यन्तरेऽपि “संपर्णैकादशी यत्र प्रभाते पुनरेव सा ।
वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते । गृहस्थोऽपि
परां कुर्यात् पूर्वां नोपवसेतदा । पूर्णाप्येकादशी त्यज्या
वर्द्धते द्वितयं यदीति” एवमेकैकाधिक्ये द्वितयाधिक्येऽपि
निर्णयो दर्शितः । अनुभयाधिक्ये तु नास्ति सन्देहः ।
इति शुद्धायां चत्वारोभेदाव्यवस्थिताः । अथ विद्वायां
चत्वारोभेदा व्यवस्थाप्यन्ते । तत्राप्येकादश्याधिक्ये पूर्व-
वद्गृहियत्यार्व्यवस्था द्रष्टव्या । तदाह प्रचेताः “एकादशी
विवृद्धा चेच्छुक्ले कृष्णेऽविशेषतः । उत्तरान्तु यतिः कुर्यात्
पूर्वामुपवसेद्गृहीति” नचैतद्वाक्यं शुद्धाधिक्ये चरितार्थ-
मिति शङ्कनीयम् बाधकाभावेन विद्धाधिक्येऽपि
तद्वननप्रवृत्तेर्निवारयितुमशक्यत्वात् । द्वादश्याधिक्ये
परेद्युरुपवासः । तदाह व्यासः “एकादशी यदा लुप्ता
परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र यदीच्छेत्
परमां गतिमिति” लुप्ता आदौ दशमीमिश्रितत्वात् परतो-
वृद्ध्यभावाच्च क्षयं गतेति यावत् । उभयाधिक्येऽपि
परेद्युरुपवासः । तदुक्तं भविष्यपुराणे “एकादशीं दिशा युक्तां
वर्द्धमाने विवर्ज्जयेत् । क्षयमार्गस्थिते सोमे कुर्वीत दशमी
युतामिति” उभयानाधिक्ये तु नैवास्ति सन्देहः कोट्य-
न्तराभावात् । न च विद्धत्वादस्ति सन्देह इति वाच्यं
कोट्यन्तराभावे विद्धाया अप्युपादेयत्वात् । तथा च विष्णु-
रहस्ये “एकादशी भवेत् काचिद्दशम्या दूषिता तिथिः ।
वृद्धिपक्षे भवेद्दोषः क्षयपक्षेऽतिपुण्यदेति” । इति विद्धाभे-
दाव्यवस्थापिताः । अत्र शुद्धाविद्धयोरप्येष निर्णयसंग्रहः ।
एकादशीद्वादश्योरुभयोरपि वृद्धौ परेद्यु रुपवासः ।
द्वयोरप्यवृद्धौ पूर्वेद्युः । एकादशीमात्रवृद्धौ गृहियत्यो-
र्व्यवस्था । द्वादशीमात्रवृद्धौ शुद्धायां सर्वेषां पूर्वेद्युः
विद्धायां परेद्युरिति” तदेवं शास्त्रार्थे व्यवस्थिते यावन्ति
मुनिवाक्यानि विधायकानि निषेधकानि सर्वाणि तान्यविरो-
धेन व्यवस्थापनीयानि । तत्र व्यवस्थापनप्रकारं दर्शयामः
स्कन्दपुराणे “प्रतिपत्प्रभृयः सर्वा उदयादोदया-
द्रवेः । संपूर्णा इति विख्याता हरिवासरवर्जिताः” इति
हरिवारेषु तु संपूर्णत्वं प्रकारन्तरेणोक्तं गारुड़-
पुराणे “उदयात् प्राग्यदा विप्र! मुहूर्त्तद्वयसंयुता ।
संपूर्णैकादशी ज्ञेया तत्रैवोपवसेद्गृहीति” भविष्यपुराणे-
ऽपि “आदित्योदयवेलायां प्राङ्मुहूर्त्तद्वयान्विता ।
एकादशी तु संपूर्णा विद्धाऽन्या परिकल्पितेति” । तदेत-
द्वचनद्वयमरुणोदयवेधोपजीवनेन प्रवृत्तत्वाद्वैष्णवविष
यम् । दशमीवेधे निन्दकानि तु वचनानि द्विविधान्युप-
लभ्यन्ते । कानिचिदरुणोदयानुवादेन प्रवृत्तानि, कानि-
चित्तदननुवादेनेति । यथा भविष्यपुराणे “अरु-
णोदयकाले तु दशमी यदि दृश्यते । तत्र नैकादशी कार्या
धर्मकामार्थनाशिनीति” कौत्सः “अरुणोदयवेलायां
विद्धा गान्धार्य्युपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्
तांपरिवर्जयेदिति” एतादृशानि सर्वाणि वैष्णवविषयाणि
द्रष्टव्यानि । अरुणोदयानुवादमन्तरेण दशमीविद्धा-
निन्दकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा
नारदः “दशम्यनुगता यत्र तिथिरेकादशी भवेत् ।
तत्रोपवासे नाशश्च परेत्य नरकं व्रजेदिति” ब्रह्मवैवर्त्ते
“दशमीशेषसंयुक्तां यः करोति विभूढधीः । एकादशी
फलं तस्य नश्येत् द्वादशवार्षिकमिति” बिष्णुरहस्येऽपि
“दशमीशेषसंयुक्तामुपोष्यैकादशीं किल । संवत्सकृतेनेह
नरोधर्मेण मुच्यते” इति ईदृशानि सर्वाण्यपि वेधविषये
वैष्णवविषयाण्यण्यविषये तूभयाधिक्ये द्वादश्याधिक्ये च
सर्वपुरुषविषयाणि द्रष्टव्यानि । दशमीविद्धाभ्यनुज्ञाप-
कानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा स्कन्द-
पुराणे “त्रयोदश्यां न लभ्येत द्वादशी यदि किञ्चन ।
उपोर्ष्यकादशी तत्र दशमीमिश्रितापि चेति” स्मृत्यन्तरे
“उपोष्यैकादशी तत्र द्वादशी न भवेद्यदि । दशम्यापि हि
मिश्रैव एकादश्येव धर्मकृदिति” वृहद्वशिष्ठः “द्वा-
दशी स्वल्पस्वल्पापि यदि न स्यात् परेऽहनि । दशमीमि-
श्रिता कार्या महापातकनाशिनीति” ऋष्यशृङ्गः “एका-
दशी न लभ्येत सकला द्वादशी भवेत् । उपाष्यैकादशी
विद्धा ऋषिरुद्दालकोऽब्रवीदिति” हारीतोऽपि “त्रयो-
दश्यां यदा नष्ट द्वादशीघटिकाद्वयम् । दशम्यैकादशी
विद्धा सैवोपोष्या सदा तिथिरिति” एतादृशानि वाक्यानि
सर्वाणि अनुभयाधिक्ये सर्वपुरुषविषयाणि एकादश्याधिक्ये
तु स्मार्त्तगृहस्थविषयाणि द्रष्टव्यानि नत्वेतानि वैष्णबवि-
षयाणि वैष्णवप्रकरणेषु विद्धाभ्यनुज्ञाया अदर्शनात् ।
संपूर्णेकादशीपरित्यागविषयाणि कानिचिद्वचनाम्युपल-
भ्यन्ते । तद्यथा स्कन्दपुराणे “एकादशी भवेत् पूर्णा
परतो द्वादशी यदि । तदा ह्यैकादशीं त्यक्त्वा द्वादशीं
समुपोषयेदिति” तथा कालिकापुराणे “एकादशी यदा
पृष्ठ १४९३
पूर्णा परतो द्वादशी भवेत् । उपोष्या द्वादशी
तत्र तिथिवृद्धिः प्रशस्यत इति” गारुडपुराणे “पूर्णा
भवेद् यदा नन्दा भद्रा चौ विवर्द्धते । तदोपोष्या तु भद्रा
स्यात् तियिवृद्धिप्रशस्तिव इति” । एवादृशानि सर्वाणि
वैष्णवविषयाणि । दिनत्रयविषयाणि कानिचिद्वचनान्यु-
पलभ्यन्ते । यदाह नारदः “यदि दैवात्तु संसिध्येदेकादश्यां
तिथित्रयम् । तत्र क्रतु शतं पुण्यं द्वादशीपारणे
भवेदिति” कूर्मपुराणेऽपि “द्विसृगेकदाशी यत्र तत्र सन्नि-
हिवो हरिः । तामेवोपवसेत् काममकामो विष्णुतत्परः”
इति अत्राद्यन्तयोर्दशमीद्वादश्यौ मध्ये एकादशीत्येतद्दि-
नत्रय यदाप्रोति तदा परतो द्वादश्या वृद्धिरवृद्धिश्चेत्युभयं
सम्भवति । तत्र यद्यवृद्धिस्तदा यथोक्तं दिनत्रयमुपोष्यम् ।
तदुक्तं पुराणान्तरे “दिनत्रयमृते! देवि नोपोष्या दशमी
युता । सैवोपोष्या मदा पुण्या परतश्चेत् त्रयोदशीति”
द्वादशीवृद्धौ “एकादशी यदा लुप्ता” इत्यनेन व्यासवचनेन
परेद्युरुपवास इति पूर्वमेव निर्णीतं यदा त्वाद्यन्तयोरेकादशी
त्रयोदश्योर्मध्ये द्वादशीत्येतादृशं दिनत्रयं तदा
नारदेन स्मर्य्यते “एकादशी द्वादशी च रात्रिशेषे त्रयो-
दशी । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु
पारणम्” । “एकादशी द्वादशी च रात्रिशषे त्रयोदशी ।
त्रिस्पृशा नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहतीति” ।
तदेतद्वैष्णवविषयं यतिविषयं वा द्रष्टव्यम् । गृहस्थे तु
तन्निषिद्धम् तथा च कूर्मपुराणे “एकादशी द्वादशी च
रात्रिशेषे त्रयोदशी । उपवास न कुर्वीत पुत्रपौत्र-
समन्वितः” एति पद्मपुराणे “एकादशी द्वादशी च
रात्रिशेषे त्रयोदशी । त्र्यहस्पृग्यदहोरात्रं नोपोष्यं
तत् सुतार्थिभिरिति” यत्तु ऋष्यशृङ्गेणोक्तम् । “अवि-
द्धानि निषिद्धैश्च न लभ्यन्ते दिनानि तु । मुहूर्त्तौ पञ्च-
भिर्विद्धा ग्राह्यैवैकादशी तिथिः । तदर्द्ध विद्धान्यन्यानि
दिनान्युपवसेद्बुधः । पूर्ब्बविद्धा न कर्त्तव्या षष्ठ्येकाद-
श्यथाष्टमी । एकादशीं तु कुर्वीत क्षीयते द्वादशी यदीति”
अत्र निंषेधो यतिविषयः, विधिर्गृहस्थविषयः वेधवाहुल्ये
हेयत्वशङ्का मा भूदिति पञ्चभिर्भुहूर्त्तौरित्युक्तम् । तदेवं
नानाविधवचनस्य व्यवस्थापनप्रकारी व्युत्पादितः ।
अनया व्युत्पत्त्या मन्दबुद्धिरपि व्यवस्थापयितुं शक्लोत्येव ।
इत्युपवासतिथिर्निरूपिता ।
अथाधिकारी निरूप्यते तत्र नारदः “अष्टाव्दा-
दधिको मर्त्योह्यपूर्णाशीतिहायनः । भुङ्क्ते यो मानवो
मोहादेकादश्यां स पापकृदिति” कात्यायनोऽपि
“अष्टवर्षाधिको मर्त्यो ह्यशीतिन्यूनवत्संरः । एकादश्या-
मुपवसेत् पक्षयोरुभयोरपीति” । गृहस्थस्य तु शुक्लै-
क्वादश्यामेव नित्योपवासः यथा कूर्मपुराणे “एकादश्यां
न भुञ्जीत पक्षयोरुभयोरपि । वानप्रस्थो यतिश्चैव शुक्ला-
मेव सदा गृहीति” भविष्योत्तरेऽपि “एकादश्यां न भुञ्जीत
पक्षयोरुभयोरपि । ब्रह्मचारी च नारी च श्रुक्लामेव सदा
गृहीति” नारी विधवा तस्या एव यतिधर्मत्वात् ।
पतिमत्यास्तू पवासं निषेधति विष्णुः “पत्यौजीवति या नारी
उपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्त्तुर्नरकं चैव
गच्छतीति” मनुः “नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्यु-
पोषणमिति” मार्कण्डेयपुराणे “नारी खल्वननुज्ञाता
भर्त्त्रा पित्रा सुतेन वा । निष्फलं तु भवेत् तस्या
यत्करोति व्रतादिकमिति” आदिशब्दाद्वस्त्रालङ्कारगन्धधू-
पाञ्जनानामुपसंग्रहः मनुः “पुष्पालङ्कारवस्त्राणि गन्ध-
धूपानुलेपनमिति” पत्युरनुमत्या व्रतादिष्वधिकारिणी
भवति तदाह कात्यायनः । “भार्या पत्युर्मतेनैव व्रतादीना-
चरेत् सदेति” शुक्लामेवेत्येवकारः कृष्णैकादश्य मुपवास-
निषेधपरः । तथा च कूर्मपुराणे “संक्रान्त्यां कृष्णपक्षे च
रविशुक्रदिने तथा । एकादश्यां न कुर्वीत उपवासञ्च
पारणमिति” गौतमोऽपि “आदित्येऽहनि संक्रान्त्यामसितै-
कादशीषु च । व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्गृ-
हीति” । अत्रपुत्रीति विशेषणं पुत्रवतो दोषविशेषप्रतिपा-
दनार्थम् तथा च पद्मपुराणँ “संक्रान्त्यामुपवासेन पारणे-
न युधिष्ठिर! । एकादश्यां च कृष्णायां ज्येष्ठःपुत्रोविनश्यति”
नारदीयेऽपि “इन्दुक्षयेऽकसंक्रान्त्यामेकादश्यां सितेतरे ।
उपवासं न कुर्वीत यदीच्छेत्सन्ततिन्धुवामिति” । अत्र
संक्रान्त्यादिषूपवासस्य निषेधः संक्रान्त्यादिनिमित्तक-
स्य । तथाच कात्यायनः “एकादर्शीषु कृष्णासु रवि
संक्रमणे तथा । चन्द्रसूर्य्योपरागे च न कुर्य्यात्पुत्रवान्
गृही । तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः । निभित्ता-
न्तरयुक्तस्य न विधिर्ननिषेधनमिति” जैमिनिरपि
“तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः । नानुषङ्गकृतो-
ग्राह्योयतोनित्यमुपोषणमिति” । अयमर्थः एकादश्युप-
वासस्य नित्यत्वात्स क्रान्त्याद्यपवासस्य च काम्यत्वात्काम्यो-
पवासनिषेधे सति न नित्योपयासनिषेथः सिध्यतीति ।
संक्रान्त्यादिनिमित्तश्चोपवासः संवत्तेनीक्तः । “अमावास्या-
द्बादशी च संक्रान्तिश्च पिशेषतः । एताः प्रशस्तास्तिथ-
पृष्ठ १४९४
यो भानुव रस्तथैव च । अत्र स्नानं जपोहोमो देवतानां
च पूजनम् । उपवासस्तथा दानमेकैकं पावनं स्मृतमि-
ति” । गृहस्थस्य तु शुक्ल यामेव नित्योपवास इत्युक्तम् ।
नैमित्तिककाम्योपवासौ तु कृष्णायामपि कर्त्तव्यौ । तत्र
नैमित्तिकः स्मृत्यन्तरे पठ्यते । “शयनीबोधनीमध्ये या
कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा
कदाचनेति” । काम्यस्तु स्कन्दपुराणे “पितॄणां गतिम-
न्विच्छन् कृष्णायां समुपोषयेदिति” सनत्कुमारः “भा
नुवारेण संयुक्ता कृष्णा संक्रान्तिसंयुता । एकादशी
सदोपोष्या सर्वसंपत्करी तिथिरिति” । मत्स्यपुराणेऽपि
“एकादश्यां तु कृष्णायामुपोष्य बिधिवन्नरः । पुत्रानायुः
समृद्धिं च साम्राज्यं च स गच्छतीति” । दिनक्षये पुत्रवतो
गृहस्थस्योपवासोऽपि निषिद्धः तथा च पितामहः
“एकादश्यां दिनक्षये उपवासं करोति यः । तस्य पुत्राविन-
श्यन्ति मघायां पिण्डदोयथेति” । मत्स्यपुराणेऽपि
“दिनक्षयेऽर्कसंक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः । उपवासं न
कुर्वीत पुत्रपौत्रससन्वितः” इति । दिनक्षयलक्षणं
पद्मपुराणे “द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद्दिनक्षयः”
इति । वशिष्ठोऽपि “एकस्मिन् सावने त्वह्नि तिथीनां त्रित-
यं यदा । तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलमिति” ।
फलमत्रोपवासव्यतिरिक्तदानादिजन्यं द्रष्टव्यम्
उपवासस्य निषिद्धत्वात् । ईदृशे विषये किं कर्त्तव्यमि-
त्याकाङ्क्षायां वायुपुराणे पठ्यते “उपवासे निषिद्धे तु
भक्ष्यं किञ्चित्प्रकल्पयेत् । न दुष्यत्युपवासेन उपवासफ-
लम्भवेत्” । “नक्तं हविष्यान्नमनोदनं वा फलन्तिलाः
क्षीरमथाम्बु वाज्यम् । यत्पञ्चगव्यं यदि वापि वायुः
प्रशस्तमत्रोत्तरमुत्तरं चेति” । उपवासासमर्थस्त्वेकभ-
क्तादीनि कुर्य्यात् तथा च स्मृतिः । “उपवासेत्व शक्तानाम-
शीतेरूर्ध्वजीविनाम् । एकभक्तादिकं कार्यमाह बौधायनो
भुनिरिति” । मार्कण्डेयपुराणे “एकभक्तेन नक्तेन
तथैवायाचितेन च । उपवासेन दानेन न निर्द्वादशिकोभ-
वेदिति” । कूर्म्मपुराणेऽपि “एकभक्तेन नक्तेन क्षीणवृद्धा-
तुरःक्षिपेत् । नातिक्रामेद्द्वादशीन्तु उपवासव्रतेन चेति” ।
स्मृत्यन्तरेऽपि “एकभक्तेन नक्तेन बालवृद्धातुरः क्षिपेत् ।
पयोमूलं फलं वाऽपि न निर्द्वादशिकोभवेदिति” । भविष्ये-
पुराणेऽपि “एकादश्यातुपवसेन्नक्तं वापि समाचरे-
दिति” । नित्यकाम्ययोरशक्तास्तु प्रतिनिधिभिर्व्र तङ्कारयेयुः ।
तथा च विष्ण रहस्ये “असामार्थ्ये शरीरस्य व्रते च समु
पस्थिते । कारयेद्धर्मपत्नीं वा पुत्रं वा विनयान्वित-
मिति” । पैठीनसिः “भार्य्या पत्युर्व्रतं कुर्य्याद्भार्य्यायाश्च
पतिर्व्र तत् । असामर्थ्ये परस्ताभ्यां व्रतभङ्गो न जायते”
इति । स्कन्दपुराणे “पुत्रं वा विनयोपेतं भगिनीं भ्रा-
तरन्तथा । एषामभावएवान्यं ब्राह्मणं विनियोजयेत्” ।
अन्यत्रापि “भ्रातरं भगिनीं शिष्यं कारयेद्ब्राह्मणादिभि
रिति” । स्मृत्यन्तरेऽपि “पितृमातृपतिभ्रातृश्वश्रूगु-
र्वार्य्यभूभुजाम् । अदृष्टार्थमुपोषित्वा स्वयञ्च फलभाग्भवे-
दिति” कात्यायनः । “पितृमातृस्वसृभ्रातृगुर्वर्थे च
विशेषतः । उपवासं प्रकुर्बाणः पुण्यं शतगुणं लभेत् ।
दक्षिणा नात्र दातव्या शुश्रूषा विहिता च सा । नारी
च पतिमुद्दिश्य एकादश्यामुपोषिता । पुण्यं शतगुणं
प्राहुर्मुनयः पारदर्शिनः । उपपासफलंतस्याः पतिः
प्राप्तोत्यसंशयम् । राज्यस्थक्षत्रियार्थे च एकादश्या-
मुपोषितः । पुरोधाः क्षत्रियस्यार्द्धं फलं पाप्रोति
निश्चितम् । पितामहादीनुदिश्य एकादश्यामुपोषणे । कृते
ते तु फलं विप्राः! समग्रंसमवाप्नुयुः । कर्त्ता दशगुणं
पुण्यं प्राप्नोत्यत्र न संशयः । यमुदिश्य कृतंसोपि
संपूर्णं फलमाप्नुयादिति” । प्रतिनिधौ च कश्चिद्विशेषः
स्मृतौ “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः ।
काम्येऽप्युपक्रमादूर्द्ध्वं क्वचित्प्रतिनिधिं विदुरिति” । अयमर्थः
नित्यं नैमित्तिकं च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्यं
तु स्वसामर्थ्यं परीक्ष्य स्वयमेबोपक्रम्य कुर्य्यात् असामर्थ्ये
उपक्रमादूर्द्धं प्रतिनिधिनापि तत् कारयेत् ।
उपवासाकरणे प्रायश्चित्तं स्मर्य्यते “अष्टम्याञ्च
चतुर्दश्यां दिवा भुक्त्वैन्दवं चरेत् । एकादश्यां दिवा रात्रौ
नक्तञ्चैव तु पर्वणीति” स्मृत्यन्तरे “अर्के पर्वद्वये
रात्रौ चतुर्दश्यष्टमीदिवा । एकादश्यामहोरात्रं भुक्त्वा
चान्द्रायणञ्चरेत्” ।
अथ काम्योपवासक्रमः तत्राङ्गिराः “सायमाद्यन्तयोरह्नोः
सायं प्रातश्च मध्यमे । उपवासफलं प्रेसुर्जह्याद्भक्तचतुष्ट-
यम्” इति । देवलः “दशम्यामेकभक्तस्तु मांसमैथुनवर्जितः
एकादशीमुपवसेत् पक्षयोरुभयोरपि । देवतास्तस्य तुष्यन्ति
कामितं चास्य सिध्वतीति” वृहस्पतिरपि “दिवानिद्रा
परान्नं च पुनर्भोजनमैथुने । क्षौद्रं कांस्यामिषं तैलं द्वा-
दश्यामष्ट वर्जयेदिति” कूर्मपुराणे “कांस्य मांसं मसूरांश्च
चणकान् कोरदूषकान् । शाकं नधु परान्नञ्च त्यजेदुपव-
सन् स्त्रियमिति” स्मृत्यन्तरेऽपि “शाकं मांसं मसूरांश्च
पृष्ठ १४९५
पुनर्भोजनमैथुने । द्यूतमन्यम्बुपानञ्च दशम्यां वैष्णवस्त्य-
जेदिति” विष्णुधर्मोत्तरे “असम्भाष्यान् हि सम्भाष्य तुलस्य
तसिकादलम् । आमलक्याः फलं वापि पारणे प्राश्य शुध्यति”
“असकृज्जलपानं च दिवास्वापञ्च मैथुनम् । ताम्बूलचर्वणं
मांसं वर्ज्जयेत् व्रतवासरे” इति च । वसिष्ठः “उपवासे तथा
श्राद्धे न खादेद् दन्तधावनम् । दन्तानां काष्ठसंयोगोहन्ति
सप्त कुला नि चेति” दन्तधावने प्रायश्चित्तं च विष्णुरहस्ये
“श्राद्धोपवासदिवसे खादित्वा दन्तधावनम् । गायत्र्याः
शतसंपूतमम्बु प्राश्य विशुद्ध्यतीति” हारीतः “पतितपाष-
ण्डिनास्तिकसम्भाषणमनृताश्लीलादिकमुपवासादिषु वर्ज-
येदिति” कूर्मपुराणे “बहिर्ग्रामान्त्यजान् सूतिं पतितञ्च
रजस्वलाम् । न स्पृशेन्नामिभाषेत नेक्षेत व्रतवासरे” इति
विष्णुरहस्ये “स्मृत्यालोकनगन्धादिस्वादनं परिकीर्त्तनम् ।
अन्नस्य वर्जयेत् सर्वं ग्रासानाञ्चाभिकाङ्क्षणम् । गात्राभ्यङ्गं
शिरोऽभ्यङ्गं ताम्बूलं चानुलेपनम् । व्रतस्थो वर्ज्जयेत् सर्वं
यच्चान्यत्र निराकृतभिति” ब्रह्माण्डपुराणे “कांस्यं मांसं
सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च प्रवासञ्च
दिवास्वप्नं तथाञ्जनम् । तिलपिष्टं मसूरांश्च द्वादशै-
तानि वैष्णवः । द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः
प्रमुच्यते” इति ।
एकादश्यां श्राद्धं कृत्वापि न भोक्तव्यं तदाह
कात्यायनः “उपवासो यदा नित्यः श्राद्धं नैमित्तिकं
भवेत् । उपवासं तदा कुर्य्यादाघ्राय पितृसेवितमिति”
तथा “मातापित्रोः क्षये प्राप्ते भवेदेकादशी यदां ।
अभ्यर्च्य पितृदेवांस्तु आजिघ्रेत् पितृसेवितमिति”
यत्तु वचनम् “श्राद्धं कृत्वा तु यो विप्रो न भुङक्ते
पितृसेवितम् । हविर्देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति”
तदेकादशीव्यर्तिरिक्तविषयम् आघ्राणेनापि भोजनकार्य्यं
सिध्यति तस्य भोजनकार्य्ये विधानात्”
सूतकादौ दानार्चनरहितमुपवासमात्रं कुर्य्यात् तदुक्तं
कूर्म्मपुराणे “काम्योपवासे प्रक्तान्ते त्वन्तरा मृतसूतके । तत्र
साम्यं ब्रतं कुर्य्यात्दानार्चनविवर्जितम्” इति वराहपुराणे
“सूतके च नरः स्रात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतमेवं न लुप्यते । मृतके न च भुञ्जीत
एकादश्यां सदा नरः । द्वादश्यान्तु समश्रीयात्स्रात्वा
विष्णुं प्रणम्य चेति” । तत्र परित्यक्तं देवार्चनं सूतकान्ते
कुर्य्यात् तदुक्तं मत्स्यपुराणे “सूतकान्ते न स्रात्वा पूजा-
यित्वा जनार्द्दनम् । दानं दत्त्वा विधानेन व्रतस्य फलम-
श्नुते” इति । स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः किन्तु
देवतार्च्चनादिरहितं सूतकादाविवोपवासमात्रं कर्य्यं
तदाह पुलस्त्वः “एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य-
ऽपि” इति । ऋष्यशृङ्गः “संप्रवृत्तेऽपि रजसि २ त्याज्यं
द्वादशीव्रतमिति” । सत्यव्रतोऽपि “प्रारब्धदीर्घतपसां नारी-
णां चेद्रजोभवेत् । न तत्रापि व्रतस्य स्यादुपरोधः
कदाचनेति” शुद्ध्यनन्तरं देवतार्च्चनादिकं कुर्य्यात् तथा च
स्मृतिः “स्रात्वा भर्तुश्चतुर्थेऽह्नि शुद्धा स्यात्परिचारणे ।
पञ्चमेऽहनि शुद्धा स्याद्दैवे पित्र्ये च कर्म्मणीति”
नित्योपवासप्रकारो विष्णुरहस्येऽभिहितः “अथ नित्योप-
वासी चेत्सायं प्रातर्भुजिक्रियाम् । वर्जयेन्मतिमात्
विप्रः संप्राप्ते हरिवासरे” इति ब्रह्मवैवर्त्तेऽपि “इति
विज्ञाय कुर्वीत नित्यमेकादशीव्रतम् । विशेषनियमाशक्तो-
ऽहोरात्रं भुक्तिवर्जितः । निगृहीतेन्द्रियः श्रद्धास-
हायोविष्णुतत्परः । उपोष्यैकादशीं पापान्मुच्यते नात्र
संशयः” । शक्तौ सत्यां नियमानाचरेत् तथा च कात्या-
यनः “शक्तिमांस्तु ततः कुर्य्यान्नियमं सविशेषणमिति” ।
यदा द्वादश्यां श्रवणनक्षत्रम्भवेत् तदा शुद्धैकादशी-
मपि परित्यज्य द्वादश्यामेवोपवसेत् तथा च नारदीये
“शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता ।
तयोरेवोपवासश्च त्रयोदश्यां च पारणमिति” तथा
“एकदश्यान्त्वविद्धायां संप्राप्ते श्रवणे तदा । उपोष्या-
द्वादशी शुद्धा सर्व्वपापक्षयावहेति” यदा पारणपर्याप्ता
द्वादशी स्यात्तदा तस्यामेव पारणा कार्य्या न तु त्रयोदश्यां
तदुक्तम् “भवेद्यत्र त्रयोदश्यां द्वादश्यास्तु कलाद्वयम् ।
द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् । कलाद्वयं
त्रयं वापि द्वादशीं न त्वतिक्रमेत् । पारणे मरणे नॄणां
तिथिस्तात्कालिकी स्मृतेति” ननु द्वादश्यतिक्रमेऽपि नास्ति
दोषः “सा तिथिः सकला ज्ञेयेति “वचने साकल्यविधा-
मादिति चेत् मैवं साकल्यस्य स्नानादिविषयत्वात्
वाक्यशेषे “स्नानदानजपादिषु” इत्यभिधानात् । पारणे तु
साकल्यवचनं न प्रवर्त्तते “तिथिस्तात्कालिकी ज्ञेयेत्युक्तेः
अल्पद्वादशीकाले यदा पारणन्तदा सद्भिः प्रागेव-
सर्व्वाः क्रियाः कर्त्तव्याः तदुक्तं नारदीये “अल्पायामध
विप्रेन्द्र! द्वादश्यामरुणोदये । स्नात्वार्चनाक्रियाः कार्य्या-
दानहोमादिसंयुताः । एतस्मात्कारणाद्विप! प्रत्यूषे-
स्नानमाचरेत् । पितृतर्पणसंयुक्तं स्वल्पां दृष्ट्वा च द्वा-
दशीम् । महाहानिकरी ह्येषा द्वादशी लङ्घिता नृ
पृष्ठ १४९६
णाम् । करोति धर्म्महरणमस्नातेव सरस्वतीति” गरुड-
पुराणेऽपि “यदा स्वल्पा द्वादशी स्यादपकर्षोभुजेर्भवेत् ।
प्रातर्मध्याह्निकस्यापि तत्र स्यादपकर्षणमिति” । स्कन्दपुरा-
णेऽपि “यदा भवेदतीवाल्पा द्वादशी पारणादिने ।
ऊषःकाले द्वयं कुर्य्यात् प्रातर्मध्याह्निकञ्चयदिति” । तत्र पारणा
सम्भवे अद्भिः पारणङ्कुर्य्यात् तदाह कात्यायनः “सन्ध्या-
दिकम्भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु
पारयित्वाथ नैत्यिकान्ते भुजिर्भवेदिति” देवलोऽपि “सङ्कटे
विषमे प्राप्ते द्वादश्यां पारयेत्कथम्? । अद्भिस्तु पारणङ्कुर्या-
त्पुनर्भुक्तं न दोषकृदिति” । यथा कलयापि द्वादशी नास्ति
तदात्रयोदश्यामपि पारणङ्कुर्य्यात् तदुक्तं नारदाये
“त्रयोदश्यां तु शुद्धायां पारणं पृथिवीफलम् । शतयज्ञा-
धिकं वापि नरः प्राप्नोत्यसंशयमिति” । पारणञ्च
नैवेद्यमिश्रितङ्कुर्य्यात् तदुक्तं स्कन्दपुराणे “कृत्वा चैवो-
पवासन्तु योऽश्नाति द्वादशादिने । नैवेद्यं तुलसीमिश्रं
हत्याकोटिविनाशनमिति” ।
अस्यामेकादश्यां यान्युपवासप्रतिनिधिरूपाणि
एकभक्तनक्तायाचितदानानि तेषां प्रतिपद्युक्तन्यायेनोप-
वासतिथावेवानुष्ठानं, य नि तु स्वतन्त्राण्येकभक्तनक्ता
दीनि तेषां पूर्ब्बोक्तन्यायेन मध्याह्नादिव्यापितिथिग्रहण-
प्राप्नौ दशमीविद्धा प्रतिषिध्यते द्वादशीकल्पे “पूर्णाविद्धां-
दिनार्द्धेन नन्दां पूर्णामपि त्यजेत् । यदीच्छेदात्मसन्तानं
नियमेषु चतुर्ष्वपि । नोपोषितं च नक्तञ्च नैकभक्तमयाचितम् ।
गन्दायां पूर्णविद्धायां कुर्य्यादैश्वर्य्यमोहितः । एकादशी
युता शस्ता द्वादश्या समुपोषणे । नक्ते चायाचिते नित्य-
मेकभक्ते तथाऽनघ! । नक्तञ्चायाचितं तात! नैकभक्त-
मुपाहरेत् । दशमीसहिते दानमनर्थं हरिवासरे” इति
दिनार्द्धेन सार्द्धसप्तमुहूर्त्तैरित्यर्थः । एतदेवाभिप्रेत्य “दिक्पञ्च
दशमिस्तथेति” उदाहृतम् । तथा “सार्द्धसप्तमुहूर्त्तेस्तु
वेधोऽयं बाधते व्रतमिति” एतदूनवेधे तु तिय्यन्तरव-
न्मध्याह्नादिव्याप्तिर्ग्रहीतव्या” ।
अत्राधिकारिविशेष हरि० भ० आग्नेये “गृहस्थोव्रह्म
चारी वा आहिताग्निर्यमिस्तथा । एकादश्यं न भुञ्जीत
पक्षयो रुमयोरपि” । पाद्मोत्तरखण्डे “वर्णानामाश्रमाणा-
ञ्च स्त्रीणाञ्च वरवर्णिनि! एकादश्युपवासस्तु कर्त्तव्योनात्र
संशयः” । “एतस्मात् कारणाद्विप्र! एकादश्य मुपेष-
णम् । कुर्य्यान्नरोवा नारी वा पक्षयोरुभयोरपि” विष्णु-
धर्म्मोत्तरीयम् “वैष्णवों वाथ शैवोवा कुर्य्यादेकादशीव्रतम्” ।
सौरपुराणम् “वैष्णवोवाथ शैवोवा सौरोऽप्येतत् सेमाचरेत्” ।
स्कान्दम् । “न शैवोन च सौरोवांनाश्रमी तीर्थसेवकः ।
योभुङ्क्ते वासरे विष्णोः श्वपचादधिको हि सः ।
विप्रिथं तेन मे गोरि! कृतं दुष्टेन पापिना ।
मद्भक्तिबलमाश्रित्य येन भुक्तं हरेर्दिने” । “विधवा या
भवेन्नारी भुञ्जीतैकादशीदिने । तस्यास्तु सुकृतं नश्येत्
भ्रूणैत्या दिनेदिने” कात्या० । एकादशीं विना
रण्डा यतिश्च सुमहातपाः । पच्यते ह्यन्धतामिस्रे
यावदाहूतसंप्लवम्” नारदीयम् । “सधवायास्तु पत्य-
नुमत्या सह वाधिकारः । “सपुत्रश्च सभार्य्यश्च स्वजनै
र्भक्तिसंयुतः । एकादश्यामुपवसेत् पक्षयोरुभयोरपि”
विष्णुध० । तदनुमत्या सधवाया अधिकारिता कालमा०
दर्शिता ।
“वैष्णवस्योभयपक्षयोर्निंत्याधिकारः यथाह तत्त्वसागरे ।
“यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा । तुल्ये ते
मनुते यस्तु सवै वैष्णव उच्यते” एवमेव ए० त० रघु० ।
“व्याधिभिः परिमूतानां पित्ताधिकशरीरिणाम् ।
त्रिंशद्वषांधिकानाञ्च नक्तादिपरिकल्पनम्” मार्क० पु० ।
प्रागुक्तकालमाधवमतानुसारिण्येकादशीव्रतकालादिव्यवस्था
सर्वदेशवासिभिः प्रायेणाद्रियते । गीड़निवासिभिस्तु
रघुनन्दनोक्ता व्यवस्थाद्रियते । तन्मतसिद्धव्यवस्था तु एकादशी
त० धृतवचनजातादनुसन्धेया तत्र संक्षेपस्तत्रं दर्शितो यथा
“तत्र संक्षेपः पारणादिने द्वादशीलाभे सर्व्वएव पूर्णां
त्यक्त्वा खण्डामुपवसेत् तदलाभे गृहो पूर्ब्बां तदन्यःपरां
विधवापि । यदा तु पूर्ब्बदिने दशम्या उत्तरदिने
द्वादश्या युक्तैकादशी तदोत्तरामुपोष्य द्वादश्यां पारणं
कुर्य्यात् । परदिने द्वादशानिर्गमे त्रयोदश्यामपीति ।
यदा तु सूर्य्योदयानन्तरं दशमीयुतैकादशी अथ च
परदिने न निःसरति तदा तां विहाय द्धादश मुपवसेत् ।
(अत्रमाधवमते भेदः) यदा तु सूर्य्योदयात् प्राक्
कालीनदशमीविद्धैकादशी परदिने न नि सरति तदा
तामुपवसेत् । यदा तु तथाविधा सती परदिनेऽपि
निःसरति तत्परदिने च द्वादशी तदा तां विहाय खण्डा-
मुपोष्य द्वादश्यां पारयेत् । यदा तु पूर्व्वदिने तद्विद्धैका-
दशी परदिने च द्वादशी तदा षष्टिदण्डात्मिकां विद्धा-
मुपोष्य परदिने द्वादश्याः प्रथमपादमुत्तीर्प्य पारयेत् ।
वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्य त्रयोदश्यां
वारयेदिति ।
पृष्ठ १४९७


सर्व्वस्यां कृष्णैकादश्यां वैष्णवानां सपुत्त्राणां
गृहस्त्रानामप्युपवासोनित्यः । ब्राह्मणस्य तु विशेषतो-
नित्यः । वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्त्ति-
नीषु कृष्णैकादशीषूपवासोनित्यः । अपुत्त्रवतां गृहि-
णान्तु सर्व्वास्वेव नित्याधिकारः । काम्योपवासे तु
अविशेषेणैव सर्व्वेषामधिकारः । नित्योपवासे तु रविसं-
क्रमादिदोषोनास्ति अष्टाब्दादधिकोमर्त्योह्यपूर्ण्णाशीतिवत्-
सरोनित्याधिकारी विधवायास्तु सर्व्वास्वेव निव्याधिकारः ।
अत्र मलमासादिदोषोनास्ति । यथा ज्योतिः
पराशरः “अनादिदेवतार्च्चासु कालदोषोन विद्यते । नित्य-
स्वाध्याययोगे च तथैवैकादशीव्रते” एका० त० रघु० ।
अत्र विशेषोहेमाद्रौ स्कान्दे । “एकादशी कला यत्र द्वा-
दशी च क्षयं गता । नक्तं तत्र प्रकुर्व्वीत नीपवासं
गृहाश्रमी” । अत्रोपवासविधायकसामान्यशास्त्रस्य
नक्तविधायकविशेषशास्त्रेण बाधः । “एकादशी
कलाप्येका द्वादशी यत्र लुप्यते । तत्रोपवासं कुर्वीत निष्-
कामोविष्णुतत्परः” तत्रैव स्कान्दम् । “तत्र पूर्वापर-
वचनपर्य्यालोचनया नक्तविधानं कामिनः काम्योपवास
व्रतविषयं, निष्कामस्य, नित्योपवासार्थिनो विष्णुपरायणस्य
गृहस्थस्याप्युपवासः” ए० त० रघु० । वाचस्पतिमते
“निष्कामस्तु गृही कुर्य्यादुत्तरैकादशीं तथा ।
सकामस्तु तदा पूर्वां कुर्य्याद्बौधायनोऽब्रवीत्” विष्णुरहस्यात्
सकामेन तत्र दशमीविद्धा कार्य्या निष्कामेण द्वादशी-
युक्तोपोष्येतिभेदः ।
वेधविषये हेमाद्रो तु सार्द्धघटिकात्रयोक्तिरष्टाविंशति-
मानरात्रिविषया महत्तरास्तु रात्रीरपेक्ष्य चत्रस्रोध-
टिकाग्राह्या “निशःप्रान्ते तु यामार्द्धे देववादित्रवादने ।
सारस्वतानध्ययने चारुणोदय उच्यते इति” स्मृतेरित्युक्तम् ।
हेमाद्रिमतानुसारेण निण्ण० सि० एकादशीभेदा अष्टा-
दशेत्युक्त्वा तद्व्यवस्था तत्रोक्ता यथा
“शुद्धा विद्धा द्वयी नन्दा त्रेधा न्यूनसमाधिकैः । षट्प्र-
काराः पुनस्त्रेधा द्वादश्यूनसमाधिकाः” इत्यष्टादशैकादशी
भेदाः तत्र शुद्धाधिकन्यूनद्वादशिका शुद्धाधिकसमद्वादशिका
च सकामैः पूर्वा निःकामैरुत्तरा कार्या “प्रथमेऽहनि
संपूर्णेति” पूर्वोक्तस्कान्दात् “ऊनद्वादशिकायां तु विष्णु-
प्रीतिकार्मैरुपवासद्वयं कार्य्यम् “संपूर्णैकादशी यत्र प्रभाते
पुनरेव सा । लुप्यते द्वादशी तस्मिन्नुपवासः कथं भवेत्? ।
उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैरिति” वृद्धवसि-
ष्ठोक्तेः । “शुद्धन्यूना शुद्धाधिका शुद्धसमा विद्धन्यूना विद्ध
समाधिकद्वादशिका च सर्वेषां परैवेति” हेमाद्रिः मदनरत्नं
तु शुद्धाधिका परा । “संपूर्णैकादशी यत्रेति” पूर्वोक्तेः ।
“शुद्धा यदा समा हीना समा हीबाधिकोत्तरा । एकादशी
मुपवसेन्न शुद्धां वैष्णवीमपीति” स्कान्दात् अत्र शुद्धा एका
दशी, उत्तरा दृदशी “नचेदेकादशी विष्णाविति” नारदो-
क्तेश्च । यत्तु “अविद्धापि च विद्धा स्यादिति” पद्मम्
तच्छुद्धाधिकापरम् । यत्तु “संपूर्णैकादशी त्याज्या परतो
द्वादशो यदि । उपोष्या द्वादशी शुद्धा द्वादश्य मेव
पारणम्” इत्यादि तद्वैष्णवपरम् । स्मार्त्तानां तु पूर्वैवेत्युक्तम् ।
विद्धन्यूना समद्वादशिका तु मुमुक्षूणां पुत्रवतां च परा
अन्येषाञ्च पूर्वा । पुत्रवतोऽपि पूर्वोति मदनरत्ने । विद्धसमा
समद्वादशिकोनद्वादशिका च मुमुक्षुभिः पराऽन्यैः पूर्वा
कार्या । “दशमी मिश्रिता पूर्वा द्वादशी यदि लुप्यते ।
शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिरिति” व्यासोक्तेः
मोक्षकाङ्क्षिग्रहणादन्येषां पूर्वैव । “पारणाहे न लभ्येत
द्वादशी कलयापि चेत् । उदानीं दशमीविद्धाप्युपोष्यैक-
दशी तिथिरिति” ऋष्यशृङ्गोक्तेश्च । विद्धाधिका समद्वा-
दशिका च सर्वेषां परैव माधवमते त्वत्र गृहिणः
पूर्वा यतेरुत्तरा “सर्वत्रैकादशी कार्य्या द्वादशीमिश्रिता
नरैः । प्रातर्भवतु वा मा वा यतो नित्यमुपोषणमिति”
पाद्मोक्तेः । विद्धाधिका न्यूनद्वादशिका मोक्षपरैः विष्णु-
प्रीतिकामैः परा कार्य्या गृहस्थेन तु नक्त कार्य्यम्
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । उपवासं न
कुर्वीत पुत्रपौत्रसमन्वित” इति कौर्मे दिनक्षये उपवास
निषेधात् । “दशम्यैकादशी विद्ध्वा द्वादशी च क्षयं
गता । क्षीणा सा द्वादशी ज्ञेया नक्तं तु गृहिणः स्मृत-
मिति” वृद्धशातातपोक्तेश्च गृहिणः पूर्वत्रोपवासः ।
एकादश्याः शुद्धन्यूनत्वे शुद्धसमत्वे वा द्वादश्या न्यूनसम-
त्वयोरेकादश्यामुपवासः । यानि तु “दशम्यनुगता हन्ति
द्वादशद्वादशीफलम् । धर्मापत्यधनायूंषि त्रयोदश्यां तु
पारणमिति” कौर्मादीनि दशमीवेधत्रयोदश पारणयोर्नि-
षेधकानि तानि विहितभिन्नपराणि अत्र मूलवचनानि
तद्व्यवस्था चाकरे ज्ञेया । यत्तु कालहेमाद्रौ “बहुवाक्य-
विरोधेन सन्देहो जायते यदा । द्वादशी तु तदा ग्राह्या
त्रयोदश्यां तु पारणमिति” मार्कण्डेयोक्तेः “सन्दिग्धेषु
च वाक्येषु द्वादशीं समुपोवयेत् । विवादेषु च सर्वेषु द्वा-
दश्यां समुपोषणम् । पारणं च त्रयोदश्यामाज्ञेयः मा-
पृष्ठ १४९८
मकी मुने!” इति पाद्मोक्तेश्च वेधसन्देहे ज्योतिर्विदां वि
प्रतिपत्तौ वा परा कार्य्येत्यक्तम् । तद्वैष्णवविषयम्”
“अथात्रोपयुक्तं किञ्चिदुच्यते । तत्र दशम्यामे-
कादशीयोगे दशमीमध्य एव भोजनम् । “एकादश्यां न
भुञ्जीतेति” तस्या एव निमित्तत्वात्, “निषेधस्तु निवृत्तात्मा
कालमात्रमपेक्षत” इति देवलोक्तेश्च । केचित्तु एकादशी
व्रताङ्गत्वेन पूर्वेद्युरेका क्तविधानाद्विधिस्पृष्टे च विषये
निषेधानवकाशेन काम्यव्रताङ्गे न भोजननिषेध प्रवर्त्तते ते
नैकादशीमध्येऽपि पूर्वदिने भोजनमित्याहुः” निर्ण्ण० सि० ।
तत्रैकादशीदिवसे श्राद्धप्राप्तौ विशेषः नि० सि० उक्तः
माधवीये “उपवासो यदा नित्यः” इत्यादि प्रागुक्त
कात्यायनवाक्यमाश्रित्य उपवासदिनेश्राद्धं कृत्वा श्राद्धशेष
घ्राणं कार्य्यमिति व्यवस्थाप्योक्तम् । “हेमाद्र्यादिसर्वनिब-
न्धेष्ववम् । एतेनैकादशीनिमित्तकं व्वाद्धं द्वादश्यां कार्य्य-
मिति” वदन्तः परास्ताः किञ्च, महालये । “स पक्षः
सकलः पूज्यः श्राद्धषोडशकं प्रतीति, श्रुतं षोडशत्वम् ।
पौषैकादश्यां च मन्वादिश्राद्धं, क्षयाहापरिज्ञाने च
कृष्णैकादश्यां विहितं श्राद्धं बाधितमेव स्यात् । यदपि
स्मृतिचन्द्रिकास्थं पठन्ति । “अन्नाश्रितानि पापानि
तद्भोक्तुर्दातुरेव वा । मज्जन्ति पितरस्तस्य नरके शाश्वतीः
समा” इति । तस्यापि रागप्राप्तभुजिगोचरस्य वैधं श्राद्धं
गोचरयतां महत्साहसमित्यलम् । योऽपि “अकृतश्राद्ध-
निचया जलपिण्डविनाकृताः” इति लघुनारदीये
एकादश्यां श्राद्धादिनिषेधः स मातापितृभिन्नविषयः पूर्ववाक्ये
तद्ग्रहणात्”
हरिभक्तिविलासानुसारिणस्तु वैष्णवदीक्षावतां तद्दिने
श्राद्धनिषेधः द्वादश्यां तत् करणीयमिति वदन्ति यथा
“अथोपवासदिने श्राद्धनिषेधः । पाद्मे पुष्करखण्डे
“एकादश्यां यदा राम! श्राद्धं नैमित्तिकं भवेत् । तद्दिनं तु
परित्यज्य द्वादश्यां श्राद्धमाचरेत्” । तत्रैवोत्तरखण्डे
“एकादश्यान्तु प्राप्तायां मातापित्रोर्मृताहनि । द्वाद-
दश्यां तत् प्रदातव्यं नोपवासदिने क्वचित् । गर्हि-
तान्नं नचाश्नन्ति पितरश्च दिसौकसः” । स्कान्दे
“एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत् । उपवासं
तदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत्” । ब्रह्मवैवर्त्ते ।
“ये कुर्व्वन्ति महीपाल! श्राद्धं त्वेकादशीदिने । त्रयस्ते
नरकं यान्ति दाता भोक्ता परेतकः” । हरिभक्ति०
धृतवाक्यानि ।
“एकादश्यां यदा रामेत्यादिना उपवासदिने श्राद्धं
निषिद्धम् । यच्च स्कान्दादौ “श्राद्धदिनं समासाद्य
उपवासो यदा भवेत् । तदा कृत्वा तु वै श्राद्धं भुक्तशेषन्तु
यद्भवेत् । तत् सर्व्वं दक्षिणे पाणौ गृहीत्वान्नं शिखि-
ध्वज! । अवजिघ्रेदनेनाथ भवेत् श्राद्धं शिखिध्वज! ।
पितॄणां तृप्तिदं तात! व्रतभङ्गो न विद्यते” इत्यादि ।
तच्च वैष्णवेतरविषयं मन्तव्यम् वैष्णवपितॄणामपि श्री-
विष्णुदिने श्राद्धभक्षणायोगादिति” तट्टीका ।
अत्रेदं बोध्यं स्मृतिचन्द्रिकास्थवचनेन हरिभक्तिविलास-
धृतचवनचतुष्टयेन च उपवासदिने श्राद्धनिषेधात् प्रागुक्त
कात्यायनस्कान्दादिवचनेन श्राद्धशेषभोजनासम्भवेऽपि
आघ्राणमात्राङ्गकतया श्राद्धविधानात् परस्परं विरोधस्त-
योर्विरोधपरिहाराय कर्त्तृभेदविषयकत्वमवश्य कल्पनीयं
तद्विना तदपरिहारात् तत्र वैष्णवेतरविषतया आघ्रा-
णाङ्गश्राद्धस्य, वैष्णवविषयकतया च श्राद्धनिषेधस्य कल्पनं
युक्त न च विनिगमनाविरहेण वैपरीत्यं शङ्कनीयं
वैष्णवस्य सत्वगुणाधिकविष्णोः सेवकत्वेन सात्विकपुरा-
णीक्तविधेरेव ग्राह्यतया सात्विकपुराणेषु च पाद्मस्य
कीर्त्तनात् वैष्णवैः पाद्मोक्तविधेरेव ग्रह्यतौचित्येन स्कान्दस्य
तामसत्वेन तदुक्तविधेस्ततरैर्ग्राह्यतौचित्येन च विनिगमना-
सम्भवात्” पाद्मस्कान्दयोर्यथा सात्विकतामसत्वं तथोक्तम्”
मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च । आग्ने-
यञ्च षडेतानि तामसानि निबोधत । बैष्णवं नारदीतञ्च
तथा भागवतं शुभम् । गारुडञ्च तथा पाद्मं वाराहं
शुभदर्शने । सात्विकानि पुराणानि विज्ञेयानि शुभानि षट्”
पद्मपु० । एवञ्च सति पाद्मवाक्यस्य वैष्णवविषयकत्वनि-
श्चये स्कान्दकात्यायनादिवाक्यस्य तदितरविषयत्वं निर्श्ची-
यते । निर्ण्णयसिन्धुकृता श्राद्धनिषेधवाक्यस्य माता-
पितृश्राद्धव्यतिरिक्तविषयकत्वं यत्कल्पितं तन्न मनोरयमं
पाद्मोक्तवाक्ये गर्हितान्नं न गृह्णन्ती पितरैति पितृमात्र-
स्याग्रहणोक्तेः सर्व्वश्राद्धस्यैव निषेधात् मातापित्रोर्मृताह-
नात्यादिपाद्मोत्तरवचने तयोरपि श्राद्धनिषेधात् । तेन
कैमुतिकन्यायेनेतरश्राद्धस्यापि निषेधः सूपपन्न एव । किञ्च
शेषभोजननिमित्तकालयोरुभयोप्यरङ्गतया स्मार्त्तानां
शेषभोजनरूपार्ङ्गबाधः वैष्णवानां तु कालबाध इत्युभयोरपि-
एकतरबाधस्य शास्त्रबोधिततया न दूषकत्वम् । स्मार्त्तैरपि
ग्रस्तोदया दिनिमित्तकोपवासदिने श्राद्धं निषिध्य ग्रहणात्
परेद्युः श्राद्धविधानेन कालरूपाङ्गवाधस्य तत्र स्वीकारात तद्ध-
पृष्ठ १४९९
दत्रापि एकादश्युपवासदिनसम्भविमृताहरूपकालबाधेनो-
त्तरदिने श्राद्धविधानेनावैष्भ्यम् । तथा च “ग्रस्तोदये
यदा चन्द्रे प्रत्यव्द समुप्रस्थितम् । तद्दिने चोपवासः स्यात्
प्रत्यव्दं तु परेऽहनि” “ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतो
यदि । प्रत्यव्दं तु तदा कार्य्यं परेऽहन्येव सर्व्वदा” नि०
सि० धृतवचनैः निमित्तकालबाधेनापरेद्युः श्राद्धकालः ।
एतेन एकादशीव्रतदिवसे श्राद्धनिषेधे विघ्नपतितश्राद्धस्य
कृष्णैकश्यां विधानम् अश्वयुक्कृष्णपक्षनिमित्तकषोडश-
श्राद्धविधानञ्च निर्विषयं स्यादित्यापत्तिरपास्ता विषयभेदेन
व्यवस्थासम्भवात् । तथाहि विघ्नपतितश्राद्धे श्रा-
द्धकालव्याप्तैकादशीतिथिमात्रस्य निमित्तता तस्य व्रत-
दिवसात् पूर्ब्बेद्युरपि कदाचित् सम्भवेन तद्रूपविषय-
लाभेन निर्विषयत्वाभावात् क्वचिदेकदिने तत्प्रसक्तावपि
सामान्यमुखेन प्रवृत्तशास्त्रस्य उपवासदिनव्यतिरिक्ततिथि-
खण्डविषयकत्वकल्पनेनाविरोधः । किञ्चात्र कर्त्तृभेदेन-
व्यतस्थाप्युपपद्यते वैष्णवेतरसपुत्रगृहस्थस्य कृष्णैकाद-
श्युपवासस्य नित्यत्वाभावेन तत्परं श्राद्धविधानं, वैष्णव-
विषयः श्राद्धनिषेध इति कर्त्तृभेदसम्भवात् । अश्वयु-
क्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानमपि न निर्विषयं
तिथिह्रासादिवशादेकसावनदिवसे तत्रविहितश्राद्धद्वय-
वद् वैष्णवैः द्वादश्यां श्राद्धद्वयकरणेन षोडशसंख्या-
पूर्त्तिसम्मवात् । पौषैकाकाशारूपमन्वादिनिमित्तकश्राद्ध
स्यापि नैमित्तिकतया मन्वादिकृत्यत्वेन पूर्व्वाह्णे विहि-
तत्वेन उपवासदिन एव तत्खण्डस्यैव लाभसम्भवेन पूर्ब्ब-
दिवसे च तदसम्भवेन विरोधप्रसङ्गेऽपि वैष्णवानां द्वाद
श्यामेव मृताहश्राद्धस्येव तस्य कर्त्तव्यता वैष्णवेतरगृहस्थस्य
तद्दिने कर्त्तव्यतेति कर्त्तृभेदात् व्यवस्थाया नानुपपत्तिः ।
पाद्मे नैमित्तिकमित्युक्तेः ब्रह्मवैवर्त्ते परेतक
इत्युक्तेश्च आद्यश्राद्धमपि एकादश्युपवासदिवसे वैष्णवैर्न
कर्त्तव्यमेव । “एकोद्दिष्टं तु यत् श्राद्धं तन्नैमित्तिकमु-
च्यते । तदप्यदैवविकं कार्य्यमयुग्मानाशयेद् द्विजान्” इति
भविष्य पु० एकोद्दिष्टस्य नैमित्तिकत्वेन परिभाषितत्वात्-
प्रेतोद्देश्यकश्राद्धस्य च एकोद्दिष्टत्वाच्च तस्यापि तद्दिने
निषेध एव प्रेतश्राद्धस्य यथैकोद्दिष्टत्वं तथैकोद्दिष्टशब्दे
वक्ष्यते इत्थं स्मार्त्तवैष्णवकर्त्तृभेदात् व्यवस्थाभेदः ।

एकादशगुरु पु० एकदशमिता गुरवः । “आचार्य्यश्च पिता

ज्योष्ठोभ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता
मातामहपितामहौ । वर्ण्णज्यष्ठः पितृव्यश्च पुंस्वेते
गुरवोमताः” इति देवलोक्तेषु आचार्य्यादिषु । त्राता
त्राणकत्तां । वर्ण्णज्येष्ठः क्षत्रियादीनां ब्राह्मणादिः ।
“अनेनैकादश गुरवःसङ्केतिताः । कथमनेकेषामेकगुरुशब्द
बाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावात् इति चेन्न
“गुरुरनुगन्तव्यः” इत्यादि श्रुत्या सदापरितोषणीयत्वादि
धर्म्मात्मकस्योपाधित्वात् यद्यप्याचार्य्यस्यैव परितोषणी-
यता श्रूयते तथापि तदन्येष्वतिदिश्यते अतोऽतिदिष्टध-
र्म्मोऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिशब्दप्रवृत्ताविव
तद्धर्म्मसंबन्धः शास्त्रीयगुरुपदप्रवृत्तिविषयत्वं वोपाधिर्भव
तु विशेषाग्रहादक्षादिशब्दवदनेकार्थतैव कोदोषः” प्रा०
वि० । अयञ्च शब्द एकादशिन्शब्दात् पूर्ब्बं बोध्यः
प्रमादात्तत्र न लिखितोऽतोऽत्र लिखितः ।

एकादशराशिक न० एकादश राशीनधिकृत्य प्रवृत्तं गणनम्

कन् । लीलावत्युक्ते गणनप्रकारभेदे तत्प्रकारश्च तत्रैव
यथा “पञ्चसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं
फलच्छिदाम् । संविधाय बहुराशिये बषे स्वल्पराशिबध-
भाजिते फलम्” इत्युक्तदिशा फलानयनम् । तत्रोदा०
“पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गाङ्गुलाविस्तृतौ
पि० १२ ८ पट्टादीर्घतया चतुर्द्दश करास्त्रिंशन्मिताः”
वि० १६ १२ “एता विस्तृतिदीर्घपिण्डमितयो येषां
दी० १४ १० चतुर्वर्जिताः” इति नवराशिके उक्त्वा ।
मि० ३० १ ४
“पर्ट्टाये प्रथमोदितप्रमितयोगव्यूतिमात्रे गतास्तेषा-
वि० १२ ८ मानमनाय चेच्छकटिनां द्रस्माष्टकं
भाटवि० १६ १२ कम् । अन्ये ये तदनन्तरं निगदितामाने
दी० १४ १० चतुर्वर्जितास्तेषां का भवतीति भाटक-
मि० ३० १४ मितिर्गव्यूतिषट्के वद” । अत्र फलस्येतर-
ग० १ ६ पक्षनयने तस्य बहुराशिकत्वं तद्रहितपक्षस्य
भा० ८० स्वल्पराशिता तेन समानाङ्केनोभयपक्षयो-
रपवर्त्तने फलसहितबहुराशिपक्षस्याङ्कस्य परस्परगुणने
जाताः ४८ अङ्काः फलरहितपक्षाङ्कानां परस्परघातनिष्पन्नेन
६ षड़ङ्केन भाजिते लब्धाः ८ अष्टौ अङ्कास्तेन अष्ट द्रस्मा-
स्तत्र भाटकमितिरिति तत्र निश्चयः । अत्रेदमवधेयम्
फलच्छिदामित्युक्तावपि फलच्छेदभिन्नराशिच्छेदस्यैव अन्योन्य-
पक्षनयनम् न तु फलच्छेदस्येति । अयञ्च शब्दः एकादशद्वार-
शब्दात् परं बोध्यः प्रमादात्तत्र न लिखितोऽतोऽत्रोक्तः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ए&oldid=85288" इत्यस्माद् प्रतिप्राप्तम्