ब्राह्मस्फुटसिद्धान्तः भागः २

विकिस्रोतः तः
ब्राह्मस्फुटसिद्धान्तः भागः २
ब्रह्मगुप्तः
१९६६

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३

श्रीब्रह्मगुप्ताचार्य विरचित

ब्राह्मस्फुटसिद्धान्तः

(संस्कृत - हिन्दी भाषायां वासनाविज्ञानभाष्याभ्यां समलंकृतः सोपपत्तिकः )

द्वितीय-भागः

प्रधानसम्पादक :

आचार्यवर पंडित रामस्वरूप शर्मा

( सञ्चालक - इंडियन इंस्टीट्यूट आफ अस्ट्रानौमिकल एण्ड संस्कृत रिसर्च)


प्रकाशक :

इंडियन इंस्टीट्यूट आफ़ अस्ट्रानौमिकल एण्ड संस्कृत रिसर्च

गुरुद्वारा रोड, करौल बाग़, न्यू देहली-५ । प्रकाशक ---

इंडियन इंस्टीट्यूट आफ़ अस्ट्रानौमिकल

एण्ड संस्कृत रिसर्च

२२३९, गुरुद्वारा रोड, करौल बाग,

नई दिल्ली - ५ ( भारत )

भारत सरकार के शिक्षा मन्त्रालय द्वारा

प्रदत्त अनुदान से प्रकाशित।


सम्पादक मण्डल -

श्री रामस्वरूप शर्मा , प्रधान सम्पादक , सञ्चालक

श्री मुकुन्दमिश्र , ज्योतिषाचार्य

श्री विश्वनाथ झा , ज्योतिषाचार्य

श्री दयाशंकर दीक्षित , ज्योतिषाचार्य

श्री ओंदत्त शर्मा शास्त्री, प्रधान सम्पादक, सञ्चालक

एम. ए., एम. ओ. एल.


प्रथम संस्करण, १९६६

मूल्य रु० ६०.००


मुद्रक :

पद्म श्री प्रकाशन एण्ड प्रिण्टर्स

१२, चमेलियन रोड,

दिल्ली।


समर्पण :

श्रीयुत एस० के० पाटिल

यूनियन मिनिस्टर फ़ार रेल्वेज़

को

सादर समर्पित अत्र निवेशनं न आवश्यकम्।

Dedicated to

Shri S. K. Patil

Union Minister for Railways

विषयानुक्रमणिका


१. मध्यमाधिकारः १-१३६

मङ्गलाचरणम् १

ग्रन्थारम्भप्रयोजनम् २

भचक्रस्य चलनम् ३

कालप्रवृत्तिः ४

अब्दस्य विभाग कल्पना १४

युगमानम् १६

आर्यभटस्य मतसमीक्षा १८

मनुप्रमाणानि कल्पप्रमाणम् १९

कल्पविषये आर्यभटमतम् २१

रोमकसिद्धान्तमतखण्डनम् २३

ग्रहयुगस्य परिभाषा ३९

सितशीघ्र शनैश्वरयोः कल्पभगरणा: ४०

भभ्रमाः कुदिनानि च ४२

रविवर्षमासशशिमासादयः ४४

सावननाक्षत्रमानवदिनानि ४६

गत्नलस्याहर्गरणादीनां परिहारः ५४

आर्यभटमतम् ५८

कल्पगतार्कसावनाहर्गणः ५९

ग्रहमन्दादिमध्यमानां मध्यमानयनम् ६५

स्वसिद्धान्तनिदर्शनम् ७६

अर्धरात्रे वारप्रवृत्तिपक्षदर्शनम् ७६

मध्यमानां देशनियमार्थ: ७८

तदर्थं देशान्तरकर्मणा प्रदर्शनम् ८२

वर्षादौ दिनाद्यवमदिनादिसाधनम् ८६

वर्षादावधिमाससाधनम् ८८

वर्षेशानयनं लघ्वहर्गणानयनम् ९१

रविसितबुधानां कुजगुरुशनिशीघ्रोच्चानां चानयनम् ९६

मध्यमचन्द्रानयनम १००

वर्षान्तिकादहर्गणात् भौमादिग्रहमन्दफलानयनम् १०२ गुरुशुक्रशीघ्रोच्चयोरानयनम् १०८

शनिचन्द्रोच्चयोरानयनम् ११४

चन्द्रपातानयनमिष्टदिनेग्रहानयनं च ११७

अभीष्टकालिका १२०

कलिगतकालादर्शनम् १२१

चैत्राद्यर्कोदययोरन्तरपरिज्ञानम् १२४

अर्कोदयकाले मध्यमानयनम् १२८

बीजकर्मकथनम् १३०

चन्द्रमन्दोच्चपातयोरार्यभटोक्तसमीक्षा १३४


२. स्पष्टाधिकारः १४०-२५५

स्फुटीकरणस्य प्रयोजनम् १४०

अर्धज्योत्क्रमज्याकथनम् १४०

चापज्यानयनम् १४९

ज्यातश्चापानयनम् १५१

मन्दशीघ्रकेन्द्रयोः केन्द्रभुजकोटिज्ययोश्च परिभाषा १५५

स्पष्टपरिध्यानयनम् १५९

रविचन्द्रयोः स्फुटत्वार्थ: १७८

आर्यभटोक्तं स्फुटीकरणमयुक्तम् १८०

रविचन्द्रयोः स्पष्टीकणार्थ मन्दपरिध्यंशाः १८१

इष्टे नते स्फुटपरिध्यानयनम् १८४

मन्दफलस्य धनत्वमृणत्वं च १८५

रविचन्द्रयोः स्पष्टीकरणे विशेष: १८७

ग्रहरणे सूर्याचन्द्रमसोर्नतकाल: १९२

प्रकारान्तरेण नतकर्मकथनम् १९४

भुजान्तरकर्म स्पष्टगतिश्च १९७

नतकर्मवशेन रविचन्द्रर्योगतिफलम् १९९

व्यवहारोपयुक्तरविचन्द्रयोः स्पष्टीकरणम् २०२

मङ्गलादि ग्रहस्पष्टीकरणे कारणम् २०३

मङ्गलादिग्रहाणां मन्दशीघ्रपरिध्यंशानां स्फुटीकरणम् २०३

ग्रहाणां मन्दस्पष्टगतिकथनम् २१०

स्पष्टीकरणं कस्मै देयम् २२०

आर्यभटादीनां दोषकथनम् २२०

भौमादिग्रहाणां वक्रमार्गारम्भकालिकाश्च शीघ्रकेन्द्रांशाः २२१

वक्रातिवक्रानुवक्रपरिभाषा २२९ कुजादिग्रहाणामुदयास्तकेन्द्रांशाः २३१

स्वदेशे कथं स्पष्टा इति कथनम् २३६

पञ्चज्यानयनम् २३७

चरकर्मकथनम् २४३

दिनरात्रिमानम् २४५

ग्रहाणां नक्षत्रानयनम् २४६

तिथ्यानयनम् २४८

योगानयनम् २५०

रविचन्द्रान्तरम् २५१

स्थिरकरणानि २५२

चरकरणानि २५४

अध्यायोपसंहारः २५६


३. त्रिप्रश्नाधिकारः २५६-३६०

दिग्ज्ञानम् २५९

भाभ्रमरेखावशेन दिग्ज्ञानम् २६४

द्वादशांगुलशङ्कोर्भुजानयनम् २६७

शंकुच्छायाग्रयोः स्थितिः २७१

लङ्कोदयसाधनम् २८६

स्वदेशोदयसाधनम् २८८

स्वदेशेलग्नानयनम् २९०

लग्नात् कालानयनम् २९३

विलोमलग्नं ततः कालानयनम् २९५

इष्टशंकुः २९७

शंकुदृग्ज्या च ३०१

छायाकर्णौ ३०२

छायाकर्णानयनमिष्टान्त्या च ३०४

पुनश्छेदाद्यानयनम् ३०६

प्रकारान्तरेण छायाकर्णः शंकुश्च ३०७

इष्टछेदान्त्ययोर्र्योविशेषः ३०९

हृत्यन्तयोः साधनम् ३११

प्रकारान्तरेणेष्ट कर्ण साधनम् ३१३

प्रकारान्तरेणेष्टहृतिः ३१४

प्रकारान्तरेणेष्टान्त्याः छायानयनभेदाश्च ३१६

उन्नतकालः नतकालश्च ३१९ प्रकारान्तरेणोन्नतकालः नतकालश्च ३२२

पुनः प्रकारान्तरेण ३२४

नवत्यधिकचापस्योत्क्रमज्या त्रिज्यातोऽधिकाया उत्क्रमज्यायाश्चापः ३२६

दिनार्धोन्नतनतांशसाधनम्, दिनार्धछायानयनम्, मध्यच्छायानयम्, हृत्यादीनां बहुसावनत्वम् ३२८

समशंकुसाधनम् ३३२

प्रकारान्तरेण समशंकुसाधनम् ३३४

सममण्डलच्छायाकर्णसाधनम् ३३६

कोणशंकोरानयनम् ३३८

भुजद्वयज्ञानात्पलभाज्ञानम् ३४७

प्रकारान्तरेण पलभाज्ञानम् ३४९

इष्ट छायावृत्ते पलभाग्रयोः संस्थानम् ३५०

भुजच्छायाभ्यां क्रान्तिनयनम् ३५१

क्रान्तिज्यातो व्यानयनम् ३५३

चन्द्रशृङ्गोन्नतौ रविशंक्वर्थं विशेषः ३५६

उदयास्तसूत्रम् ३५७

शंकुतलानयनम् ३५९

अध्यायोपसंहारः ३६०


४. चन्द्रग्रहणाधिकारः ३६३-३९७

चन्द्रग्रहणारम्भप्रयोजनम् ३६३

तात्कालिकीकरणम् ३६५

तिथ्यन्ते शरकलानयनम् ३६७

रविचन्द्रतमसां बिम्बानि ३७०

ग्रासमानम् ३७३

स्थित्यर्धविमर्दार्धयोरानयनम् ३७४

स्थितिविमर्दार्धयोः स्फुटीकरणम् ३७७

निमीलनोन्मीलनकालानयनम् ३७९

इष्टग्रासानयनम् ३८०

इष्टग्रासात्कालानयनम् ३८२

स्पर्शादिव्यवस्था ३८४

अक्षजवलनसाधनम् ३८६

आयनवलनानयनम् ३८९

स्पष्टवलनम् ३९२ ग्रहणे चन्द्रवर्णः ३९५

अध्यायोपसंहारः ३९६

५. सूर्यग्रहणाधिकारः ४००-४५६

आरम्भ प्रयोजनम् ४००

लम्बननत्योर्भावाभावस्थानम् ४०२

लम्बनानयनम् ४१०

स्पष्टलम्बनानयनम् ४१५

स्पष्टदर्शान्ते रविचन्द्रपातानां चालनानि ४१६

इष्टग्रासे ग्रासाकालानयने चन्द्र ग्रहणाद्यो विशेषश्च ४३८

आदेश्यानादेश्ययोर्ग्रहणयोर्नियमः ४४५

स्वप्रशंसा ४४७

विशेष: ४५०

सूर्यग्रहणाधिकारोपसंहारः ४५२

६. उदयास्ताधिकारः ४५७-४७६

आरम्भप्रयोजनम् ४५७

सूर्यसान्निध्यवशेन ग्रहाणां दृश्यादृश्यत्वम् ४५८

आक्षदृक्कर्मानयनम् ४६३

ग्रहाणां कालांशाः ४६७

उदयास्तयोर्गतैष्यदिनानयनम् ४६८

ग्रहाणां नित्योदयास्तसाधनं चन्द्रोदये च विशेषः ४७१

सूर्यासन्नभावेन चन्द्रोदयास्तज्ञानम् ४७२

बुधगुर्वोरुदयास्तयोविशेषः ४७३

शुक्रकालांशेषु विशेषः ४७४

आर्यभटदूषणम् ४७५

अध्यायोपसंहारः ४७६

७. चन्द्रशृंगोन्नत्यधिकारः ४७९-५००

रवेरुपरि चन्द्रोऽस्तीति पुराणमतखण्डनम् ४७९

चन्द्रबिम्बे सितवृद्धिहान्योः कारणम् ४८०

गणितेन शृङ्गोन्नतिज्ञानहेतुः ४८१

शृङ्गोन्नत्यर्थः ४८२

चन्द्रस्य स्पष्टक्रातिज्यासाधनम् ४८३

रविचन्द्रोर्भुजसाधनम् ४८५

शृङ्गोन्नत्युपयुक्त स्पष्टभुजस्य कोटिकर्णयोश्चसाधनम् ४८७ विशेष कथनम् ४९१

परिलेखसूत्रसाधनम् ४९५

चन्द्रादिदर्शनार्थं प्रकार: ४९५

अध्यायोपसंहारः ४९७

८. चन्द्रच्छायाधिकारः ५०१-५१४

आरम्भप्रयोजनम् ५०१

कर्तव्यताकथनम् ५०१

चन्द्रस्य दृश्यादृश्यत्वम् ५०२

चन्द्रोन्नतकालसाधनम् ५०३

चन्द्रशंक्वानयनम् ५०४

रविचन्द्रयोः स्फुटशंक्वानयनम् ५०५

चन्द्रस्य स्फुटच्छायासाधनप्रकारः ५०८

मध्यच्छायासाधनप्रकारः ५०९

अध्यायोपसंहारः ५११

९. ग्रहयुत्यधिकारः ५१५-५६७

ग्रहाणां मध्यमशरकला मध्यमबिम्बकलाः ५१५

ग्रहबिम्बकला स्फुटीकरणम् ५१७

युतिकालज्ञानार्थः चालनफलज्ञानार्थश्च ५२१

चालनफलसंस्कारद्वारा ग्रहयोः समलिप्तीकरणार्थः ५२३

स्फुटपातानयनम् ५२५

गणितागतदेवपातान्मध्यमसंज्ञच्छरसाधनोपायः ५२७

युतिकाले ग्रहशरसाधनम् ५१८

युतिकाले ग्रहयोर्दक्षिणोत्तरान्तरः ५४४

कदम्बप्रोतवृत्तीया युतिर्नशोभनेति दृष्टान्तः ५४४

समप्रोतीययुतिः ५४५

ग्रहयुतौ विशेषः ५५२

ग्रहयुतिकाले लम्बनानयने विशेषः ५५५

ग्रहयुतौ लम्बनानयनम् ५५७

लम्बनसंस्कारार्थं तद्धनर्णत्वम् ५५८

ग्रहयुतौ स्थित्यर्ध विमर्दार्धादिसाधनार्थ: ५६०

स्फुटयुतिसाधनम् ५६१

कदा युतिर्भवतीति कथनम् ५४६

अध्यायोपसंहारः ५६५

ब्राह्मस्फुटसिद्धान्तः


मध्यमाधिकारः अत्र परिशीलनं न आवश्यकम् ।
श्रीगणेशाय नमः

सकलगरणकसार्वभौम-सर्वतन्त्रस्वतन्त्र-ग्रहादिवेधविधिज्ञ-श्रीब्रह्मगुप्ताचार्यप्रणीतः

ब्राह्मस्फुटसिद्धान्तः

विज्ञानभाष्योपपत्त्या तद्विन्द्यनुवचनिया च सहितः

मध्यमाधिकारः

तत्रादौ सकलगणकसार्वभौमः सर्वतन्त्रापरतन्त्रोऽद्वितीयो ग्रहादिवेधविधिज्ञो ब्रह्मगुप्ताचार्यो निर्विघ्नग्रन्थपरिसमाप्तये स्वेष्टदेमहादेवानुस्मरणरूपं मङ्गलाचररणमातनोति ।

जयति प्रणतसुरासुरमौलिगरत्नप्रभाच्छुरितपादः ।
कर्ता जगदुत्पत्तिस्थितिविलयानां महादेवः ॥ १ ॥

अथ भाष्यकृद मङ्गलं परामृशति

यद्दन्तोदन्तलक्ष्मीं दशसु विकरितुं दिक्षु सोमार्कतारा-
सारा स्फारप्रसारा अनुकलमुदयं यान्ति बिभ्राजमानाः ।
विघ्नक्षोणोध्रपक्षक्षपणाविममुं मङ्गलोदश्चिताङ्घ्रि-
न्यासं सिन्दूरभासं विनयविरचनैर्मन्महे सिन्धुरास्यम् ॥ १ ॥
सूर्याब्जारबुधेन्द्रवन्द्यभृगुजच्छायासुतान् खेचरान्
वाग्देवीं च निधाय चेतसि मुदा रामस्वरूपो बुधः ।
ब्राह्मग्रन्थपयोधिलङ्घनचकीर्षूणां कृते सश्रमं
सेवायामुपदीकरोति सुधियां विज्ञानभाष्यप्लवम् ॥ २ ॥
आर्यब्रह्मवराहभास्करमुखास्त्रिकन्धविद्याचणा
भट्टः श्रीकमलाकरोऽथ विबुधौ श्रीसेनलल्लाभिघौ ।
भूपेन्द्रो जयसिंहनामभृदसौ यो यन्त्रशिल्पी नव-
स्ते चान्येऽपि मुनीश्वरप्रभृतयः श्रद्धास्पदं नः परम् ॥ ३ ॥ ब्राह्मस्फुटसिद्धान्ते
गूढार्थे विसंज्ञतामुपगता श्रीब्रह्मणो भारती
तामुज्जोत्रयितुं श्रमेण मथितो ज्योतिस्त्रिपर्वाम्बुधिः ।
एतरुचि पीयताम्भुवि बुधै रामस्वरूपोदितम्
भूयो विज्ञमतल्लिकाभिरनघं विज्ञानभाष्यामृतम् ॥ ४॥
क्षीरमेव हि गृह्णन्ति हंसा सारविवेकिनः ।
एष्टुकामा: परे पङ्कं कोला लोला जलेष्वपि ॥ ५ ॥

वि.भा. - महादेवः (शङ्करः) जयति (सर्वोत्कर्षोरण वर्त्तते), कीदृशः प्ररणत- सुरासु रमौलिगरत्नप्रभाच्छुरितपादः (प्रणता नतमस्तका ये सुरासुरा देवराक्षसा कुषां मौलिगानि शिरोगतानि यानि रत्नानि हीरकादीनि तेषां प्रभाभिज्यों- तिभिः, छुरिती संमिश्रितो पादौ चरणौ यस्य सः ) पुनः कीदृश. जगदुत्पत्तिस्थिति- विलयानां (जगत: संसारस्योत्पत्तिः प्रादुर्भाव: स्थितिः संरक्षणमवस्थानं वा विलयो नाशस्तेषां कर्त्ता कारकोऽर्थात्संसारोत्पत्तिस्थितिविनाशानां कारणभूत इत्येतावता ब्रह्मगुप्तो महादेवमीश्वरं स्वीकरोतीति सिद्धयति, ईश्वरमन्तराऽन्येषां जगदुलत्तिस्थितिविनाशकरणसामर्थ्याभावात् । विषयस्यास्य दर्शनशास्त्रेण सम्ब- न्धोऽस्ततोऽत्र विशिष्य तद्विचारस्याऽवश्यकता नास्ति ॥ १ ॥

हि.भा. - प्रणाम करते हुए देवों और राक्षसों के मस्तक ( शिर) पर स्थित रत्नों (हीरा आदि) की ज्योति से मिश्रित (मिले हुए ) हैं दोनों चरण (पाँव) जिनके ऐसे महादेवजी सब तरह के उत्कर्ष से विद्यमान हैं. पुनः संसार की उत्पत्ति, स्थिति ( अवस्थान) और विलय (नाश ) के करने वाले हैं। ब्रह्मगुप्ताचार्य की इस उक्ति से महादेव में ईश्वरत्व सिद्ध होता है, क्योंकि जगत् की उत्पत्ति, स्थिति और विनाश करने की शक्ति ईश्वर से भिन्न किसी में नहीं हो सकती। इस विषय का दर्शन शास्त्रों से सम्बन्ध है इसलिए यहाँ उस पर विशेष विचार करने की आवश्यकता नहीं है ॥ १ ॥

इदानीं ग्रन्थारम्भप्रयोजनमाह ।

ब्रह्मोक्त ग्रहगरिणतं महता कालेन यत् इलथीभूतम् ।
अभिधीयते रपुटं तज्जिष्णुसुतब्रह्मगुप्तेन ॥२॥

वि.भा. - ब्रह्मोक्त ( ब्रह्मरणा कथितं ) ग्रहगरिणतं ( ब्रह्मसिद्धान्त ) यदस्ति महता कालेन श्लथीभूतं जातमर्थाद्वहुषु समयेषु व्यतीतेषु तत्र खिली भूतत्वं समागतम् । तत् ( तस्मात्कारणात् ) जिष्णुसुतब्रह्मगुप्तेन ( जिप्पुत्र ब्रह्मगुप्त नामकेन मया ) अभिधीयते । अधुनोपलब्धेषु ब्रह्मसिद्धान्तेषु विष्णुधर्मोत्तर- पुराणान्तर्गतो गद्यमयो द्वितीयः, रचितपञ्चसिद्धान्तिकान्तर्गजस्तृतोयः स्फुटं ( स्पष्टं इलथीभूतत्वरहितं वा ) शाकल्यसंहितान्तर्गत एक:, पञ्चवर्षमययुगवतात्मको वराहमिहिर। एतेषां मध्ये ब्रह्मगुप्तेन कतमः मध्यमाधिकार:

स्फुटोऽभिधीयते इति सष्टं न कथ्यते, तथापि ग्रहगणादिपठितमानानां समत्त्राद्विष्णुधर्मोत्तरपुराणान्तर्गन एव ब्रह्मसिद्धान्तः प्रमारणीभूतत्वेन (आगम त्वेन) स्वीकृतो ब्रह्मगुप्तेन, 'युगमाहुः पञ्चाब्द' मित्यादिना पञ्चवर्षमययुगस्य तन्त्रारी- क्षाध्याये संहिताकारमतं वर्णयितुर्ब्रह्मगुप्तस्य मते ज्यौतिषवेदाङ्ग ब्रह्ममतं नास्तीति स्पष्टम् । इदं वराहमिहिरमताद्भिन्नं सुगरणकैर्बोध्यम् । सिद्धान्ततत्त्वविवेके 'अहो विष्णुधर्मोत्तरं चापि सम्यङ् न बुद्धमिति' कमला करोक्तादपि तदेव सिद्धयति । बहुषु समयेषु व्यतीतेषु तत्र ब्रह्मसिद्धान्ते कीदृशी लथीभूतता समागता तन्निराकृति- ब्रह्मगुप्तेन कोशी कृतेति ब्राह्मस्फुटसिद्धान्ते कुत्रापि नोपलभ्यते । तत्कथनं तथ्यमतथ्यं वेति विवेचका गारिगतिका विवेचयन्विति ॥ २ ॥

अब ग्रन्थारम्भ करने के कारण को कहते हैं।

हि.भा. - ब्रह्मा से कथित ग्रहगणित (ब्रह्ममिद्धान्त) जो है, बहुत समय में (कालान्तर में ) उसमें खिलत्व श्रा गया है इसलिए में जिष्णुपुत्र ब्रह्मगुप्त उसको स्पष्ट कहता हूँ । इस समय ब्रह्मसिद्धान्न तीन प्रकार के उपलब्ध होते हैं। एक शाकल्यसंहितान्तर्गत, द्वितीय विष्णुधर्मो- त्तरपुराणान्तर्गत गद्यमय और तृतीय पञ्चवर्षमययुगवर्णनात्मक वराहमिहिरकृत पञ्चसिद्धा- न्तिकान्तर्गत, इन तीनों में ब्रह्मगुप्ताचार्य किसको स्फुट करते हैं इस बात को स्पष्टरूप से नहीं कहते हैं तयापि पठित ग्रहभगणादिमानों के समत्व के कारण विष्णुधर्मोत्तरपुराणान्तर्गत हो ब्रह्मसिद्धान्त को ब्रह्मगुप्त आगमत्व करके स्वीकार करते हैं, पचवर्षमय युग के तन्त्रपरीक्षाध्याय में 'युगमाहुः पश्चाब्द' इत्यादि से संहिताकार के मत को वर्णन करते हुए ब्रह्मगुप्त के मत. में ज्योतिष वेदाङ्ग ब्रह्ममत नहीं है, यह स्पष्ट है । वराहमिहिराचार्य के मत से यह विरुद्ध है इसका गणक लोग विचार करें। सिद्धान्त तत्वविवेक में ग्रहो विष्णुधर्मोत्तरं चापि सम्यङ् न बुद्धम् इत्यादि कमलाकरोक्ति से भी स्पष्ट है। बहुत समय में ( कालान्तर में ) उस ब्रह्मसद्धान्त में कैसी थीभूतता प्रा गई और ब्रह्मगुप्त ने उनके निराकरण किस तरह किये, ये बातें ब्राह्मस्फुटसिद्धान्त में कहीं भी नहीं पाई जाती हैं, उनके कथन ठीक हैं या नहीं, विवेचक ज्योतिषी लोग विचार करें ॥ २ ॥

इदानीं ज्योतिः शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलनमाह।

ध्रुवताराप्रतिबद्धज्योतिश्चक्र प्रदक्षिरगगमादौ ।
पौष्णा श्विन्यन्तस्यैः सह ग्रहै हारगा सृष्टम् ॥३॥

वि.भा. - पौष्णाश्विन्यन्तस्यैः (पोष्णं रेवती, अश्विनी, तयोर्मध्य - (सन्धि-)- स्थित ) ग्रहै ( सूर्यादिभिः ) सह ( साकं ) ध्रुवताराप्रतिबद्धज्योतिश्चक्रं ( ध्रुवद्वयगतरेखा ध्रुवयी धूवाक्षो वा तन्निवद्धं ज्योतिश्चक्रं ज्योतींषि तेजोमयामि नक्षत्राण्यन्यानि विशिष्टानि च तेषां चक्रं समूहं (भचक्रमित्यर्थः)


४ ब्राह्मस्फुटंसिद्धान्ते

प्रदक्षिणगम् ( दक्षिणावर्त्तक्रमेण चलायमानम् ) श्रादी ( सर्वप्रथमं ) ब्रह्मणा (जगदुत्पादकेन) सृष्टम् (रचितम्) श्रर्थादश्वित्यादी स्थितैश्चन्द्रादिभिस्तदुच्चनातादिभिश्व साकं ध्रुवयष्टथाघारेण भ्रमणशीलं ज्योति मं पदार्थानां नक्षत्रादीनां चक्रं (गोलं) ब्रह्मरणा रचितं यद्यप्यत्राचार्येणोच्चादीनां चर्चा न क्रियते तेषां स्वरूपा भावात् किन्तु सुष्टयादिकाले तेषामपि स्थानाङ्कनरूपसर्जनं कृतमिति ॥ ३ ॥

   अत्र ज्योतिश्चक्रशब्देन भचक्रम् भानां चक्रं भचक्रमेतावता यत्र भानि सन्ति स च गोलाकारः पदार्थः तदेव भचक्रशब्देन व्यवह्रियते भचके कथं गोलत्वं, भचक्रचलनज्ञानं, ग्रहाणां कथं पूर्वाभिमुखो गतिः चन्द्रादिग्रहाणां ( चन्द्रबुधशुक्र रविकुजगुरुशनीनां ) कथमेत्रमध्वविः क्रमेण स्थितिरित्यादि विविधविषयाणां विचारार्थं वटेश्वरसिद्धान्तोऽप्यवलोकनीयः भास्कराचार्येणापि सृष्ट्वा भचक्रं कम लोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थे' रित्यादिना ब्रह्मगुप्तोत्तानुरूपमेव सर्वं कथितमिति ॥ ३ ॥
           भय ज्योतिःशास्त्र के मूलभूत ग्रहसहित भचक्रचलन को कहते हैं।
      हि. भा. - रेवती नक्षत्र घोर पश्विनी के मध्य में (सन्धि में) ग्रहों के साथ ध वास (दोनों घवों में गई हुई रेखा) में बंधे हुए दक्षिणावर्त क्रम से भ्रमणशील ज्योतिश्चक्र (भचक्र) को सब से पहले ब्रह्मा ने बनाया मर्यात् श्विन्यादि में स्थित चन्द्रादिग्रह और उनके उपवादियों के साथ प्रवयष्टि के पाधार पर भ्रमणशील नक्षत्र पादि ज्योतिष पिण्डों के चक्र (गोल) को ब्रह्मा ने बनाया। यद्यपि यहाँ मात्रायें उप आदि की चर्चा नहीं करते हैं क्योंकि उनके स्वरूप ग्रहों की तरह नहीं है किन्तु सृष्टि के आदिकाल में उनका भी स्थानाङ्कन किया ॥ ३ ॥
      यहाँ ज्योतिश्चक्र शब्द से भचक्र समझना चाहिए। भचक्र (नक्षत्रों के गोल) शब्द से ज्ञात होता है कि नक्षत्र और ग्रह सब जहां देखा जाता है गोलाकार पदार्थ है, उसी को भचक्र कहा गया है। भवन में गोलत्व क्यों है, मचक्रचलन क्या है और उसका ज्ञान कैसे होता है, ग्रहों की पूर्वाभिमुख गति क्यों है, ग्रहों (चन्द्र, बुध, शुक्र, रवि, भौम, गुरु, शनि) की इस तरह ऊर्ध्वाधः क्रप से स्थिति क्यों है, इत्यादि अनेक विषयों के विचार के लिए बटेश्वर सिद्धान्त का मध्यमाविकार देखना चाहिए। भास्कराचार्य भी 'सृष्ट्वा भचक्रं कमलोदुमवेन प्रहैः सहेतदुभगरणादिसंस्थेः' इत्यादि से ब्रह्मगुप्त के अनुरूप ही कहते हैं ॥ ३॥
           इदानीमनाद्यनन्तस्य कालस्य प्रवृत्तिमाह ।
           चैत्रसितावेरुदयाद् मानोदिनमा सवयुगकल्पाः ॥
           सृष्टपादौ लङ्कायां समं प्रवृत्ता दिनेऽर्कस्य ॥ ४ ॥
   वा. मा.—चैत्रशुक्लप्रतिपत्प्रभुति लंकोपलक्षितभूप्रदेशेऽर्कोदयाद्दिनोदयाः प्रवृत्ताः रविदिनवारः सुष्टघादौ कल्पादों ननु चैत्रदेरिति सिद्धं सितग्रहणमतिरिच्यतै इति चेन्न । यतोऽत्रं विप्रतिपन्ना बहवः कृष्णप्रतिपादिकं मासमिच्छन्ति तद् व्युदासाय सितग्रहणम् ॥ ज्ञापकान्यत्र वेदस्मृतिवाक्यान्यपि योज्यानि "यासौ वैशाखस्यामावास्या तस्यामाददीत सा रोहिण्या संपद्यते सोपरपक्षत्रवीः प्रविशति, मपरपक्षे श्राद्धं कुवित्यादि" स्मृतिवाक्यानि योज्यानि श्रयैवमुच्यते " एवमाह, संवत्सरस्य प्रथमरात्रियंत् फाल्गुनो पौर्णमासी, योत्तरा एषोत्तमा या पूर्व एतदपि वेदवाक्यमिति चेत्, भत्र पूर्वायाः फाल्गुन्याः पौर्णमास्या मास प्रत्युत्तमत्वं न संभवति यतो द्वितीयदिने या प्रतिपत्तस्या श्रपि फाल्गुनोत्वं न व्याहन्यते तेन वाक्येन चाह संवत्सरस्य प्रथमरात्रियंत्फाल्गुनी पौर्णमासी योत्तरेति ततश्चादित्वमेवमस्यां वक्तुं शक्यते, द्वयोरपि तिथ्योः फाल्गुनीत्वात् । एतावदवगम्यते, गता फाल्गुनी पौर्णमासो नाद्यापि फाल्गुनो मासो गत इत्येवं स्थिते विचार्यते शेषवाक्यैः सह यत्राविरोधस्तत्रादित्वम् तदत्र स्वेच्छया न कत्रयितुं शक्यते लङ्कायामित्यनेन ज्ञापयति क चेदृशे मध्याह्न तत्रास्तमयेऽन्य त्रारत्रेऽन्यत्राष्टघटिकाधिके शते काले कालादेः प्रवृत्त्या दिनप्रवृत्त्या मासादीनां प्रवृत्तिसिद्धी पृथगुपादानं धावणादौ वर्षादिति वृत्त्यर्थम् ।

वि. मा. - सृष्ट्यादी ( सृष्टयादिकाले ) चैत्रसितादेः ( चैत्रशुक्लप्रति पदादितः) लङ्कायां भानोरुदयात् लङ्कापूर्योदय कालात्) अर्कस्य दिने (रविवारे) दिनमासवर्षयुगकल्पाः समं ( एककालावच्छेदेन ) प्रवृत्ता दभूवुरिति शेष: 1 व्यापकस्यानाद्यनन्तत्य कालस्य विभागो दिनमासवर्ष युगकलद्वारा लोक व्यवहारार्थं कृतोऽस्ति, एतेषामेव विभक्तकालात्रयवानां (दिनमासवर्षादीनां) सृष्ट्यादिकाले एककालावच्छेदेन प्रवृत्तिर्नामादिभवति, तथा च सृष्टयन्ते (प्रलयकाले) तेषामेव विभक्तकालावयवान्नामतो भवतीत्येतदनुसारेबावतरणे 'अनाद्यनन्तस्य कालस्य' इत्यादिलेखनं युक्तियुक्तं भवितुमर्हति कथमन्यथा व्यापककालस्य प्रवृतिकथनं युक्तियुक्तं सङ्गच्छते । भास्कराचार्येणापि विद्धान्त शिरोमणी 'लङ्कानगर्यामुदयाच्च भानोत्तस्यैव वारे प्रथमं वभूव' इत्यादिना ब्रह्मगुप्तोत्तानु रूपमेव कथ्यत इति ॥ ४ ॥

अब धनादि (जिसका यादि नहीं) पोर मनन्तु (जिसका पन्त नहीं है) इस काल की प्रवृत्ति कहते हैं ।

हि. मात्र शुक्ल प्रतिपदादि से ला में सूर्योदयकाल से रवि के दिन में सृष्ट्यादि चैत्रशुक्ल प्रतिपदा रविवार नासूर्योदयकाल) में दिन मास वर्ष युग चौर कल्प इन सब की प्रवृत्ति एक ही समय में हुई। यहाँ व्यापक काल ( जिसका भादि नहीं है पर नहीं है) का विभाग दिन, मास, वर्ष, मुग, का के द्वारा लोक हार के लिए किया गया है। इन्हीं विभक्तालापों ( दिनमान वर्ष मादि) की प्रवृत्ति सृष्ट्यादि काल में एक कालावच्छेदेन होती है और सृष्टि के मन्त (काल) में उन्हीं कालों का यन्त इस के अनुसार अवतरण में 'धनायनन्ताय कामयेत्यादि लिखना पूतिङ्गव होता है। ऐसा यदि नहीं होगा वो फिर पी ब्राह्मस्फुटसिद्धान्ते

प्रवृत्ति कैसे युक्तियुक्त हो सकेगी। भास्कराचार्य भी सिद्धान्तशिरोमरिण में 'लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथम बभूव' इत्यादि से ब्रह्मगुतोक्तानुरूप ही कहते हैं. इति ॥ ४ ॥

           वि. भा. अथाऽत्र शास्त्रे पृथिव्याः सम्बन्धेनैव ग्रहादिकक्षादीनां सर्वोपयोगि विषयाणां ज्ञानं भवत्यत एतस्या प्राकृतिः कीदृशी तत्परिमारगं च कियदिति निर्ण- यार्थं विचारः । कुत्रचिद् वृक्षादिविरहितसमभुवि कियदूरस्येष्टिकास्तम्भग्रस्योद्दीपितशीशकघटप्रदीपं निशायां दृष्ट्वा किमिदमिति साशङ्को गतस्तत्संमुखम् । गत्वा चासन्नं स्तम्भमूलेऽप्येकमन्यदीपमवलोक्य द्रुश्तयवरोधकाभावेपि "कथं न दृष्टमिति विस्मितेन दृष्टयवरोधिका भूरेवेत्यनुमितमतो भूपृष्ठे वक्रत्वमस्तीति सिद्धम।
         अथ सत्यपि वृक्षाग्राच्चतुर्दिक्षु ममाकाशे भुव्येव पक्वं फलमेकं बहुत्र पतद वलोक्य भूपृष्ठनिष्ठाखिलबिन्दुष्वाकर्षरणशक्तिरस्तीत्यनुमितम् । तथा मापनेन वृक्षाग्रात्तनबिन्दुम् यावत्सूत्रम पतनेतरबिन्दुषु बद्धसूत्रेभ्य इति निर्णयात् भुवि बहिःस्थबिन्दोः पृष्ठस्थबिन्दुगरेखागां बहिः खण्डेभ्योऽल्पम् केन्द्रगरेखा- बहिः। खण्डमिति गोलीयनंसर्गिकधर्मदर्शनाद् गोलत्वमस्ति कच्चिदिति मतिः प्रासूत । अतस्तावद् गोलत्वं प्रकल्प्याऽत्र सन्ति गोलीयधर्मा न वेति परीक्षा क्रियते । कल्पनावशादुक्ताल्पतररेखा भूमध्यर्गवातो भुवो मध्ये पृष्ठबिन्दुषु चाकर्षरणशक्ति कल्पनया समकार्योत्पत्तेर्भू मध्य एव सर्वाधिका तच्छक्तिरस्तीति कल्प्यते । करोत्यवश्यं मतिमान् बहुभृत्यक्षमकार्यं यद्येकेन भवेत्तदा तत् । अतोऽवश्यं मतिमता ब्रह्मणा वस्त्वाकर्षण कार्ये भूपृष्ठबिन्दून् भृत्यान् विहायक एवं भूमध्य- बिन्दुभृत्यो नियुक्तः।
          भुवि स्थानद्वये समस्तम्भद्वयमा रोप्यैकस्तम्भस्य शीर्षशीर्षंतरबिन्दुभ्यां विद्वेऽत्यस्तम्भा जातत्र्यनं दृग्लग्नकोणे तदन्तः स्तम्भखण्डं च विज्ञाय विज्ञाय १८० २X एकस्तम्भाग्रलग्नकोरण कोरणानुपातेन स्तम्भानान्तरं वधितस्तम्भ द्वयोत्पन्न भूमध्यलग्नकोण, उक्तत्रिभुजस्य समद्विबाहुकत्वात् । ततः कोरणानुपातेन स्तम्भाग्रबद्ध रेखा X स्तम्भाग्र लग्न कोरगज्या भूकेन्द्रलग्न कोरणाज्या एवमन्येऽपि विषयाः । Skriver = भूव्यासाधं + स्तम्भः = ज्ञात बाहु अथ विषुवांशयोरन्तरं क्रान्तिद्वयञ्च ज्ञात्वेष्टक्रान्त्यानयनार्थं परमक्रान्त्यानयनम् । एतदानयनं वेधेन नव्यैः समुद्रयात्रादिना विलक्षणधियैव विहितं तत्तु सिद्धान्तसेतो निवेशितम् । ततः ज्ञातबाह्वोः स्तम्भौ= भूव्या ३. एवं कृते म॒ध्यमाधिकारः  ७

सर्वत्रैवमुपलब्धं फलसाम्यमतो भूर्गोलाकाराऽस्तीति सिद्धम्‌। न च यत्कल्पितं तत्सिद्धिरिति किं चित्रमतो नाऽस्या गोलत्वसिद्धिरिति वाच्यम्‌। गोलत्व-कल्पनया केवलं स्तम्भविशिष्टत्रिभुजे समद्विबाहुकत्वम् किञ्च सर्वत्र फलगम्यं तु परीक्षामूलकमेव प्रतः शङ्का निरस्ता। वस्तुतरत्तु भूर्दीर्घपिण्डानुकाराऽस्ति |परन्तु तत्र॒ लधुव्यासवृहद् व्यासयोरत्यल्पान्तरत्वात्तयोः समत्वं कल्पितं सर्वैराचार्यवर्यैरिति।

तत्र तावन्नाड़ीवृत्तं कालवृत्तं कृथमित्युच्यते |

प्रवहवायुना भ्राम्यमाणेऽपि भगोले बहुभिरपि वर्षैर्न खलु कासाञ्चित्तारकाणां स्थिरतयोपलब्धध्रु वताराङ्कितध्रु वस्थानाद्‌ द्युज्याचापान्तरमुपलभ्यते । एतातै-वावगतं यद्‌ वास्तवभगोलपृष्ठनिष्ठस्थिरकेन्द्रोत्पन्ननाङीद्युनिशवृत्तयोर्धरातलस्थैर्यम्, तत्रैकरूपोपलब्धप्रवहवायुभ्राम्यमाणोक्तमण्डलद्वयस्यैवावलम्बेन क.लगणनोचिता, श्रनाद्यनन्तस्याच्युतोपमकालस्यागमनिर्णीतसवंदैकरूपत्वात्‌ । इयमेव युक्तिः प्राचीनार्वाचो नघटीयन्त्रादिभिः कालावबोघेऽसीति ।

कदम्बाख्यताराया द्युज्याचापं स्थिरं कदम्बे ताराणां च चलं दृश्यते । तेन भचक्रस्य काचित्प्रवहेतुरनिदानाऽपि गतिरस्त्रीत्यनुमितम् | सा च कदम्बोत्पन्न महद् वृत्तरूपमार्गे स्यादिति गोलयुक्त्यैव स्फुटम् ' श्रस्या प्रान्दोलिकाकारगतेः कारणं प्रवहाधिकरणकभचकत्यागकालिकस्त्रष्टकराघातमेवेत्यनुमितम् । उक्तमहद्वत्ते प्रवहप्रधानमार्गान्नाड़ीमण्डलात्प्रस्तुतगतिम् आन्दोलकं यावन्मितं मचक्रचलनसङ्कलनं तावदेवाचार्यैः प्रागपराख्या प्रयनांशाः परिभाषिताः । तत्साधनमुक्तमहावृत्ता धिकरणकसार्वदिकावस्यानविशिष्टस्य पूर्णप्रकाशवतो नक्षत्रबिम्बस्य ग्रहबिम्बस्य वाऽवलम्बेन कर्तुं शक्यम् अतस्तावत् सूर्यबिम्बस्यैव भचक्रचलनज्ञानं वेघेन निर्णीयते | तत्रोक्तमहावृत्तमार्गनिर्णयार्थं वेघगोलीयस्थिरगोलीय (भगोलीय) नाड़ीवृत्तधरातलान्तरज्ञानेन वेवगोलीयक्रान्तिज्ञानेन च स्थिरगोलीयक्रान्तिज्ञानं कथं भवेदित्यस्यैव ग्रन्थस्य चन्द्रभगणोपपत्तो द्रष्टव्यम् । द्वितीयदिने षष्टिदण्डात्मककालेऽर्काधिष्ठानबिन्दुर्याम्योत्तरे ( ध्रुवप्रोतवृत्ते तत्रैवागतोऽनन्तरं यावता कालेनार्को याम्योत्तरवृत्ते समागतस्तत्कालमानं षड्गुणितं खेनिरक्षोदययोविषुवांशयोरन्तरं स्थाद्याम्योत्तरवृत्तस्य निरक्षदेशीयक्षितित्वात् । क्रान्तिश्चोक्तयुक्तथा ज्ञाता कृत्वैवं बहुषु दिनेषु गोलमेकं स्वाग्ने संस्थाप्य तत्र नाड़ीवृत्ताख्यं महद्वृत्त विधाय तस्थेष्टबिन्दो: पूर्वपूर्वदिशि क्रमेण विषुवांशान्तरान् दत्वेष्टबिन्दो प्रत्यग्र ( दानाग्र ) विन्दौ च कृतध्रुवप्रोतवृत्तेषु तत्तत्क्रान्तो (प्रत्यार्ह्निकक्रान्ती) दत्वा क्रान्तिद्वयाग्रलग्न महद्वृत्तकृतं तत्क्रान्त्यग्रेषु गतमित्युपलब्धम् | तेन रविभ्रमणमार्गो महावृत्तमिति सिद्धम् कान्त्यग्र गतत्वात्तत्क्र.न्तिवृत्तमिति संज्ञा शोभनेति ॥

ब्राह्मस्फुटंसिद्धान्ते

नाड़ी क्रान्तिवृत्तयोरुत्पन्नकोणः = य = परमक्रान्तिः विषुवांशान्तरम् = वि. । मध्यावयवः = र तदा मध्यजा दोर्ज्या त्रज्या गुणा प्रान्त्यस्पर्शरेखाहतिर्भ- वेदिति नियमेन स्पां ज्यारX त्रि= कोस्पय x स्पक्रां,तथा त्रि x ज्या ( र + वि ) = कोस्पय x स्पक्रां

अत:- ज्यार X त्रि/स्पक्रा = ज्या (र+वि) x त्रि / स्पक्रां

तत: ज्यार X स्पक्रां/ स्पक्रां = ज्या (र+वि)

चापगोरिष्टयोदॉज्ये॔ मिथ: कोटिज्यकाहते, त्रिज्या- भवतेतयोरित्यादिना ज्या(र+वि) = ज्यार X कोज्यावि + कोज्यार X ज्यावि /त्रि = ज्यार+स्पक्रां /स्पक्रां

ज्यार X गु । अत्र स्पक्रां/स्पक्रां = गु


पक्षौ त्रिगुणितौ तदा

ज्यार X कोज्यावि+कोज्यार X ज्यावि= ज्यार X गु Xत्रि समशोधनेन ज्यारX गुX त्रि- ज्यार X कोज्यावि = कोज्यार X ज्यावि = ज्यार (गु + त्रि - कोज्यावि)

ततः ज्या (गुXत्रि- कोज्यावि)/ कोज्यार = ज्यावि प्रतः ज्यार/काज्यार = ज्यावि/ गुXत्रि-कोज्यावि = व्यक्त

पक्षौ द्वादशभिर्गुणितौ तदा ज्यार x १२/कोज्यार= रतुल्याक्षदेशीयपलभा= १२xव्यक्त,

अस्या येऽक्षांशास्तदेव रमानम्। वा तावेव पक्षौ यदि त्रिगुणितौ तदा

ज्यार X त्रि/कोज्यार= रतुल्याक्षांशस्पर्शरेखा, स्पर्शरेखातः स्वापकरणेन रतुल्या- क्षांशोऽर्थात्तद्देशीयाक्षांशमानमेव रमानम् । ततो य मानज्ञानं सुगममेवेति ॥

अथ यत्क्रान्तिवृत्ताधारं भचक्रचलनं तदेव निरूपितरविमार्गरूपक्रान्तिवृत्तमिति निर्णयः | ध्रुवस्थाने कदम्बं, याम्योत्तरवृत्तस्थाने कदम्बप्रोतवृत्तं, नाड़ीवृत्तस्थाने क्रान्तिवृत्तमक्षज्यास्थाने हक्षेपञ्च नीत्वा चन्द्रभगणोपपत्तौ नाड़ीवृत्तधरातलान्तर- ज्ञानं ततो ग्रहगोलीयक्रान्त्यानयनार्थं या युक्ति: प्रदर्शिता सैवाऽत्राप्यंनुसन्धेया

              मध्यनाधिकारः

किन्त्वत्र 'लम्बरेखा ~ अन्तर = ०' इत्युपलब्धमतः सिद्धम् ।

 गोलद्वय (वेद्यगोलस्थिरगोल) केन्द्राभ्यां कदम्बे रेवत्याञ्च रेखे नीते तदा भूके-

न्द्रलग्नकोणः = स्थिरगोलीया भगोलीया वा शरकोटि:=दृष्टिस्यानलग्नकोणः = वेद्यगोलीयशरकोटि:(कदम्बगतरेखयो रेवतीगतयोश्च रेखयोः समानान्तरत्वात्)। तदूनो नवत्यंशः = शरचापः =०, इत्युपलब्धम् ।

         अथ प्रकृतमनुसरामः ।

अथ गोलद्वयकेन्द्राभ्यां ध्रुवे रेवत्याञ्च रेखे नीते । तदा गोलद्वयकेन्द्रलग्न- कोणमाने गोलद्वयीयद्युज्याचापमिते तुल्ये ध्रुवगतयो रेखयो रेवतीगतरेखयोश्च समानान्तरत्वात्, तेन ६० – रेवतीद्युज्याचापः = रेवतोक्रान्तिः ततः त्रि X ज्याक्रां

   ज्याजि =ज्याभु.

अस्याश्र्चापं रेवतीभुजांशाः = अयनांशाः । एते परमा= २७° भवन्ति ।

  अत्र प्रसङ्गागतानां गोलद्वयीलग्नवित्रिभदृक्षेपचापाक्षांशचापादीनां

समत्वोपपत्तिरूह्योति ।

   अथ ग्रहाणां पूर्वाभिमुखगतिः कथमिति निर्णयः |
 प्रथमपदे ग्रहे तत्कालीनक्रान्तीनां वेघेन क्रमादधिकत्वं द्वितीयपदे ह्रासत्वं

तृतीयपदे प्रथमपदत्रच्चतुर्यपदे च द्वितीयपदवद् दृश्यतेऽतो ग्रहारणां प्राग्गतित्वं सिद्धम् । ग्रहाणां बहुभिदिने: प्रवहस्य त्वेकेनैवाह्ना भगरणपूत्तिरतो ग्रहागां तदल्पगतित्वं सिद्धम् ।

   ग्रहपिण्डे गोलत्वं नवेत्येतदर्थं ग्रहाणाञ्चोर्ध्वाधररूपेरणावस्थानमेतदर्थञ्च

विचारः ।

  गोलमेकं क्वापि संस्थाप्य दृष्टिस्थाने समायष्टित्रयस्तथा स्थापिता यथा

गोलस्पर्शकराणि दृष्टिसूत्राणि भवेयुस्तानि च दृश्यवृत्ताधारसमसूचीकर्ण- गतानि, श्राधारवृत्तधरातलसमानान्तरं यष्ट्यप्रेषु मियोबद्धरेखात्रयजनितत्रिभु जोपरिष्ठवृत्तमुक्तसूच्याः कर्णाग्रेषु लगतीति सुस्पष्टम् । कृतवृत्तकेन्द्रग- दृष्टिसूत्रं वर्धितं सदाधारवृत्तकेन्द्रगतञ्चैते गोलधर्माः । अथ तावद् ग्रहपिण्डे गोलत्वं प्रकल्प्योक्तगोलधर्मा दृश्यन्तेऽतो ग्रहपिण्डे, गोलत्वं सिद्धम् | वेधेन ग्रह- बिम्बीयकर्णनयनं कथं भवतीति मङ्गलगुरुशनीनां शीघ्रोच्चोपपत्त्यवसरेऽ- त्रैवग्रन्थे प्रदर्शितम् । सर्वेषां ग्रहाणां तन्मानमतुल्यमायाति तेनैव हेनुना ग्रहाणां कक्षानिवेश ऊर्ध्वाधरक्रमेण ( यस्य ग्रहस्य करर्णमानं यस्माद् ग्रहकर्णमा- नादधिकं तदीया कक्षा तद्ग्रहकक्षात उपरिगता भवतीत्यनुसारेण चन्द्रबुधशुक्र- रविकुजगुरुशनिशानां कक्षाश्चन्द्रत उपरिक्रमेण ) सर्वैराचार्यवर्यैः कृत इति । 10

ब्राह्मस्फुटसिद्धान्ते

अथ सग्रहैरिति कथं तदुच्यते ।

भूगर्भादिष्टव्यसार्धको हि गोलो भगोलः । भचक्रभगोलयोध्रुवसूत्रयष्टिप्रोत- त्वेन सहैवागमनादिभवनाद् भगोलसंसक्तयोर्मन्दगोलशीघ्रगोलयोग्रं हाधिकर- रणकयोरपि तेन सहैव गमनमिति सिद्धम् ।

ध्रुवसूत्राधिकरणकं पश्चिमाभिमुखं भचक्रभ्रमणम् । तत्सूत्रमध्ये स्रस्ट्रा कदम्बसूत्र तथा निबद्धं यथा कदम्बसूत्रं भचक्रस्य पश्चिमाभिमुखभ्रमे विघ्नं न कुर्वत् स्रष्टृकराघातजनितभ्रमे भचक्रपृष्ठे कदम्बस्थाने खचितं भूत्वा स्थिर भवति । तेन ध्रुवसूत्रध्रुवस्थानादुक्तवेगवरामान्तं प्रागपरदिशि २७० पर्यन्तं भचक्रपृष्ठं घर्षति । तेन ध्रुवतारा न स्थिरा केवलं ध्रुवस्थानमेव स्थिरमिति सिद्धमतस्तदन्ततारे च तथा ध्रुवत्वे इति भास्करोत्त्क्ं, ध्रुवतारां स्थिरां ग्रन्थे मन्यन्ते ते कुबुद्धय इति कमलाकरोत्त्क्ं च संगच्छत इति ।। एताभिरुपपत्तिभिः 'ध्रुवताराप्रतिबद्धज्योतिश्चक्रमि' त्याद्याचार्योत्त्कं सर्वं युक्तिःयुक्तमुपपद्यत इति ॥ ● - हि. भा. - इस ज्योतिष सिद्धान्त में पृथिवी के सम्बन्ध ही से सर्वोग्योगी ग्रहादि कक्षा प्रादि का ज्ञान होता है, इसलिए इसकी प्राकृति कैसी है, उसका परिमाण कितना है, इन सब के निरर्णय के लिए विचार करते हैं। किसी वृक्ष प्रादि से रहित समान पृथिवी में दूर में ईंटों के बने हुए खम्भ के अग्र में जलते हुए लालटेन को रात में दखकर 'क्या बात है' इस आशङ्का से उसकी तरफ चले, उसके समीप जाकर सम्भा के जड़ में भी जलती हुई एक लालटेन को देख- कर दृष्टि के रोकने वाली चीजों के नहीं रहने पर भी क्यों देखने में नहीं माया यह शंका हुई और विचार करने पर मालूम हुआ कि दृष्टि को रोकने वाली पृथिवी ही है इसलिए पृथिवी के पृष्ठ में चक्रत्व है | यह सिद्ध हुआ ।

      चारों तरफ आकाश के बराबर रहने पर पृथिवी ही के ऊपर बहुत जगह पके हुए फल

को गिरता हुआ देखकर भूपृष्ठ-स्थित प्रत्येक बिन्दु में आकर्षण शक्ति है यह अनुमान किया गया | और मापन करने से वृक्ष के अग्र से गिरे हुए बिन्दु तक बद्धसूत्र < फलों के गिरने के स्थानों से भिन्न बिन्दुनों से वृक्षाग्र तक सूत्र, इस निर्णय से पृथिवी में बहिःस्थित बिन्दु से पृष्ठस्य बिन्दु- गत रेखामों के बहिःखण्डों से केन्द्रगत रेखा बहिःखण्ड अल्प होता है यह गोलसम्बन्धी स्वाभा- विक धर्म देखने से इसमें किसी तरह का गोलत्व है यह मन में भाया । इसलिए पहले इसमें गोलत्व कल्पना कर के देखना चाहिए कि इसमें गोलीय धर्म है या नहीं। पृथिवी के ऊपर दो स्थानों में समान दो खम्भों को गाड़कर एक खम्भा के शीर्ष स्थान से प्रौर शीर्ष स्थान से कुछ हट कर उसी खम्भा में दृष्टि स्थान रखकर दूसरे खम्भा के अग्र को वेध किए, दोनों खम्भा के अग्र में सूत्र बांध दिये तब जो एक त्रिभुज बनता है उसमें स्तम्भाग्र प्रथम दृष्टिस्थान और उस से भिन्न स्थल में जो दृष्टि स्थान रखे हैं इन दोनों दृष्टिस्थान लग्न कोणों को मापन द्वारा जानकर तथा दृष्टिस्यान द्वयान्तर्गत रेखा को भी मापन से जानकर कोणानुपात से खम्भों के मग्रान्तर समझकर १८०-२४ एक स्तम्भाग्रलग्न कोरण =वधितस्तम्भद्धयोत्पन्न भूकेन्द्र- लग्नकोण क्योंकि दोनों सम्भों से और खम्भों के प्रग्रान्तर से जो त्रिभुज बनता है वह सम- द्विबाहुक है। तब कोणानुपात करते हैं- - ११

मध्यमाधिकारः

खम्भों के अग्रगत रेखा X खम्भा के, प्रग्रलग्न कोणज्या / भूकेन्द्रलग्न कोणज्या = भूव्यासार्ध + खम्भा = ज्ञातबाहु

इसी तरह दूसरे स्तम्भ प्रमःरण के लिए भी करना, उसका प्रमाण भी इतना ही आता है अतः दोनों ज्ञातबाहु — दोनों खम्भा - भूव्यासार्ध,इस् तरह् प्रत्येक जगह में फल (भूव्यासाधं ) बराबर आता है इसलिए पृथिवी गोलाकार है यह सिद्ध है। श्रनीत भूव्यासाधं को दूना कर देने से भूव्यास होता है तब 'व्यासे भनन्दाग्निहते विभक्ते खबाणमूर्यः' इससे भूपरिधि का ज्ञान होगा । वस्तुतः पृथ्विी का पिण्ड दीर्घपिण्ड के आकार का है लेकिन इसके लघु व्यास, और वृहद्व्यास में बहुत ही कम अन्तर होने के कारण दोनों व्यासों को प्राचायं ने बराबर मान लिया।

              नाड़ीवृत्त कालवृत्त क्यों है यह कहते हैं ।
     प्रवह वायुद्वारा भगोल को घुमाने पर भी बहुत वर्षों में भी स्थिरता से प्राप्त ध्रुवतारा से चिह्नित ध्रुवस्थान से किसी तारा के अन्तर बुज्याचाप उपलब्ध नहीं होता है, इसी से समझा गया कि वास्तव भगोल पृष्ठनिष्ठ स्थिर केन्द्र से उत्पन्न नाड़ीवृत्त और अहोरात्र वृत्त के धरातल में स्थिरता है वहां एक रूप से प्राप्त प्रवह वायुद्वारा घुमाये हुए उन्हीं दोनों वृत्तों

की सहायता से कालगणना उचित है, क्योंकि जिस काल का न आदि है न अन्त है ऐसे काल का रूप आगम प्रमाण से सदा एक रूप है। यही युक्ति प्राचीन और नवीन घटीयन्त्रादि के द्वारा कालज्ञान के लिए है।

     व दम्ब तारा का हुज्या चाप स्थिर है और कदम्बस्थान में ताराओं को चल देखते

हैं इससे सिद्ध होता है कि प्रवहगति के अलावा भी मचक्र की कोई गति है वह कदम्बो- त्पन्न महदूवृत्त रूप मार्ग में होता है । इस आन्दोलिकाकार गति के कारण प्रवहाधार भचक्रत्यागकालिक ब्रह्मा के हाथ का श्राघात ही हो सकता है। उस महद्वृत्त में प्रवह के नाड़ीवृत्तरूप प्रधान मार्ग से प्रस्तुत गति के कारणभूत भचक्रचलन का सङ्कलन जितना होता है उतना ही आचार्य पूर्वायनांश और पश्चिमायनांश कहते हैं। उसके साधन पूर्वकथित महदुवृत्त के आधार पर बराबर रहने वाले प्रतिप्रकाशमान नक्षत्रबिम्ब के या ग्रहबिम्ब के अवलम्बन [आवार] से कर सकते हैं। मत: वेध से भचक्रचलन ज्ञान करते हैं। पूर्व कथित महदुवृत्त मार्गनिर्णय के लिए बेधगोलीय और स्थिरगोलीय (भगोलीय) नाड़ीवृत्तषरातलान्तर ज्ञान से तथा वेधगोलीय क्रान्तिज्ञान से भगोलीय क्रान्तिज्ञानप्रकार इसी ग्रन्थ में चन्द्र भगरण को उपपत्ति में देखना चाहिए ।

        द्वितीय दिन में षष्टि ६० दण्डात्मक काल में रवि जिस बिन्दु में प्रथम दिन में थे

बह बिन्दु याभ्योत्तरवृत्त ( ध्रुवप्रोतवृत्त ) में वहीं पर थाया। उसके बाद जितने काल में रवि याम्योत्तरवृत्त में भाये उस कालमान को छह से गुणने से रवि के निरक्षदेशीय उदय- मानद्वय ( विषुवांशद्वय ) का अन्तर होता है, क्योंकि याभ्योत्तरवृत्त निरक्षदेशीय क्षितिज वृत्त है। पूर्व युक्ति से क्रान्तिज्ञान भी कर लिया, इस तरह भनेक दिनों में करके अपने आगे ft^ *r 5# ^fSnarsw ?r faprcn?arc ? tanc ? ?fsFf srte sr?W ^r?r fe^ira sr^sftcr jtff if for *ffar tnr%« wfonff % stotcT sft *rg^i ftirr srmir *5 ^ * *nrw star | $?rr ^rr | ief%n tfe ^rsngr-iTPT T^ra fas f *rr sfk ^ f *r sr^f g>rfcr % snr Jt i^n f «nr |, ?h

ir|f ^fcr * faV *V s*<rr% $ (?) star 3ft tf«* 1 Tr?lf?r *rk wf%ffr *r <Bt^sr = <r^T3* r f^r =t fes^rrarnrc = fa, *rarrwre = x,

— -=^= — iiss; ™ iiit 3flrT

iiRX^Iwft+^RXwiflr ggxregf, _„„ I .wwt, ' «Wf «wff fa % 3^

^TK X ^TT^+^JTTT X 3^=3^ X 3 X P*, BTSlftR %

sirrc x 3 x fa— **rc X #3qrfa=5qrc ( 3 x fir— litanfk ) = ^rnn x <«nfa, tcctx & uni ft—

= ^xarais^TOf fclta fg% 3r> srsrrg 'x' $t ir ^tt i

wttx^t

«ITT a^cTfTT I f ffTW 2 ? ft^I 5THT |— ^ % spsisr, JTTTq^ मध्यमाधिकारः स्थान में हक्षेप लेकर आगे चन्द्र भगरण की उपपत्ति में प्रदर्शित नाड़ीवृत्तघरातलान्तर ज्ञान उससे ग्रहगोलीय क्रान्ति के आनयन के लिए जो युक्ति है वही यहां भी समझनी चाहिए किन्तु यहां 'लम्बरेखा अन्तर = ० उपलब्ध होता है; अतः सिद्ध हुम्रा । अब रेवती में शराभाव क्यों होता है इसका निर्णय करते हैं । गोलद्वय (वेबगोल और भगोल ) के केन्द्रों से कदम्ब में भौर रेवती में जो रेखा लाये वे दोनों समानान्तर हैं अर्थात् कदम्बगत रेखाद्वय समानान्तर है तथा रेवतीगत रेखाद्वय भी समानान्तर है। इसलिए भूकेन्द्रलग्नकोण = स्थिरगोलीय या भगोलीय शरकोटि = दृष्टि- स्थान लग्न कोण == वेषगोलीय शरकोटि, अतः इसको नवत्यंश में घटाने से शरचाप = ० यह उपलब्ध हुआ इस लिए रेवती का शराभाव सिद्ध हुआ । -- - श्रय प्रकृत विषय (अयनांश ) का आनयन करते हैं । गोलद्वय केन्द्रों ( भूकेन्द्र और दृष्टिस्थान ) से ध्रुव में और रेवती में रेखायें लाये तब गोलद्वय केन्द्रलग्न कोणमान बुज्याचाप बराबर होते हैं (क्योंकि गोलद्वय केन्द्रों से ध्रुवगत रेखाद्वय समानान्तर है तथा रेवतीगत रेखाद्वय भी समानान्तर है ) इसलिए त्रि X ज्याक्रां ज्याजि = ज्याभु, इसके चाप करने से रेवतो का भुजांश = प्रयनांश, यह परम ( परमायनांश) = २७° होता हैं । ९० – रेवती द्यज्याचाप - रेवती क्रान्ति, = तब = यहां प्रसङ्गवश आये हुए दोनों गोलों के लग्न, वित्रिभट्टक्षेपचाप, अक्षांशचाप आदि की समत्व उपपत्ति स्वयमेव समझनी चाहिए | अब ग्रहों की पूर्वाभिमुखगति क्यों है इसका निर्णय करते हैं । प्रथमपद में ग्रह के रहने से उनकी तात्कालिक क्रान्ति की वृद्धि, द्वितीयपद में हास ( क्षोणत्र ) तृतीयपद में प्रथमपद की तरह और चतुर्थपद में द्वितीयपद की तरह स्थिति वेष से देखते हैं । इसलिए ग्रहों की पूर्वाभिमुख गति है यह सिद्ध हुम्रा | और ग्रहों की मगरण- पूर्ति बहुत दिनों में होती है तथा प्रवह को भगरगपूर्ति एक ही दिन में होती है इसलिए प्रवहगति की अपेक्षा ग्रहगति को अल्पता भी सिद्ध हुई। अब ग्रहपिण्डों में गोलत्व है या नहीं और ग्रहों की स्थिति ऊर्ध्वाधर क्रम से क्यों है इनके लिए विचार करते हैं | एक गोल को कहीं पर रखकर दृष्टिस्थान में मूल (जड़ ) मिलित समान यष्टित्रय को इस तरह रखना चाहिए जिस से दृष्टिसूत्र सत्र गोल के स्पर्शकारक (याने गोल स्पर्शरेखायें) हो और वे दृश्यवृत्ताघार समसूची करगंगत हो । यष्टियों के अग्रों में परस्पर रेखा करने से जो त्रिभुज बनता है उसके ऊपर जो वृत्त होता है उसका घरातल साधारवृत्त घरातल के समानान्तर है और पूर्वकथित समसूची के कर्णायों में जाता है । .

१४ ब्राह्मस्फुटसिद्धान्ते

परस्पर समयष्टित्राग्रगतरेखाजनितत्रिभुजोपरिगत वृत्तकेन्द्र में दृष्टिस्थान से जा दृटिसूत्र भ्रावेगा उसको बढ़ाने से धाधार वृत्त केन्द्रगत भो होता है ये सब गोल ही धर्म है क्योंकि ये सब बातें गोलात्मक पदार्थ हो में हो सकती हैं। त्र्प्राचार्य ग्रहपिण्डों में गोलत्व स्वीकार कर पूर्व-कथित गोलीय धर्म देखते हैं इसलिए ग्रहपिण्डों में गोलत्व सिध्द हुआ। वेध से ग्रह्विम्बीय कएग कैसे होता है इसे इसी ग्रन्थ में मङ्गलगुरु पोर शनि की पीत्रोच्चोपपत्ति स्थल में देखना चाहिए। सब ग्रहों के विम्बीय कए मतुल्य उपलब्ध हुए इसीलिए ग्रहों के कक्षानिवेश ऊर्ध्वाधर क्रम से (जिस ग्रह का फरमान जिस दूसरे ग्रह के कमान से भ्रधिक उपलब्ध हुत्र्प्रा उसकी कक्षा उस दूसरे ग्रह की कक्षा से उपरिगत हुई इसके अनुसार ) चन्द्र, बुध, शुक्र, रवि, कुज. गुरु, क्ष्प्रोर नक्षत्रों की कक्षायें चन्द्र से उपरिक्रम से सब माचायों ने अपने-अपने सिद्धान्त ग्रन्थों में लिखी हैं।

                     'सहग्रहेः' इसकी युत्ति।
    भूगर्भ से इष्टत्रिज्या व्यासार्थं से जो गोल होता है, वह भगोल है। धुवसूत्र रूप यष्टी में बन्धे हुए भचक्र मोर भगोल के साथ-साथ माने-जाने के कारएग उनसे मिले हुए मन्दगोल भौर शीघ्रगोल ( जो ग्रहों के माधार गोल हैं) के भी भ्रमएगादि उनके साथ ही होते हैं यह सिद्ध हुमा ॥+
      इन उपपधियों से ' घ्रु वताराप्रतिबद्धज्योतिश्चक्रम्' इत्यादि माचायोंक्त सब सिद्ध हुआ ।
     ध्रुवसूत्रयष्टी के आधार पर पश्चिमाभिमुख भच्म्क्र भ्रमएग होता है। उस (धु वयष्टी) के मध्य में ब्रह्मा ने कदम्बसूत्र इस तरह बांध दिया जिससे वह कदम्बसूत्र भचक्र के पश्चिमाभिमुख भ्रमएग में विघ्न नहीं करते हुए ब्रह्मा के हाथ के प्राघात से उत्पन्न भ्रमएग में भचक्र के पृष्ठ में कदम्ब स्थान में खचित (जड़ा हुपा) होकर स्थिर हो इसलिए घ्रु वसूत्र  घ्रु वस्थान से कथितवेग (गति) की समाप्ति तक पूर्व और पश्चिम तरफ २७ मंश पर्यन्त भचक्रपृष्ठ को घिसता है अतः घ्रु ध्रुवतारा स्थिर नहीं है केवल ध्रुवस्थान ही स्थिर है यह सिद्ध हुमा, इसलिए 'तदन्ततारे च तथा घ्रु ध्रुवत्वे' यह भास्करोत 'ध्रुवतारां स्थिरां प्रत्ये मन्यन्ते ते कुबुद्धयः' यह कमलाकरोक्त भी युक्ति:सङ्गत है|
      इदानीं कालेऽब्दस्य क्षेत्रस्य भगरणस्य च तुल्यां विभागकल्पनां प्रदर्शयन्नाह ।
             प्राएगविनाड़िकाक्षेओ ष‌ड्भिघंटिका विनाड़िका ष्टया |
             घटिका पटचा दिवसो दिवसानां त्रिशता भवेन्मासः ॥ ५ ॥
             मासा द्वादश वर्ष विकला लिप्तांश-राशि-भगरगान्तः ।
             क्षेत्रविभागस्तुल्यः   कालेन   विनारिकाचेन ॥ ६ ॥ मध्यमाधिकार:

वा. भा. - प्राणैः षड्भिराक्ष विनाड़िका भवति । ऋक्षारणामियमृक्षारणां विषुवन्मण्डलसंवन्धिनोति यावत् । यतो विषुवन्मण्डलमेव प्राणेन कलामुदेति नापमण्डलमथवा सर्वस्यैव च नक्षत्रस्य स्वोदयाद् यावत् षष्टिघटिका भवन्ति, अग- तिमत्त्वात् । ग्रहाणां पुनर्गतिवश्याद्भिद्यते। अतः शोभनमुक्तं विनाड़िकार्क्षी पड्भि: प्रारगर्भवति इति । प्रारणश्च स्वस्थेन्द्रियस्य स्वपतो जाग्रतो वा गृह्यते । न रोगाद्यप हृतस्य | तासां विनाड़िकानां षष्ट्या घटिका घटिकानां षष्ट्या दिवसो भवति । दिवसानां त्रिशता मासो भवति । मासैद्वदिशभिः वर्षो भवति, एवं कालविभागो विनाडिका, नाडिका, दिवसः, मासो वर्षान्तः क्षेत्रविभागोऽप्येवम् यथा विनाडिकानां षष्ट्या घटिका | एवं विकलानां षष्ट्या लिप्ता भवति । यथा घटिकानां षष्ट्या दिवस एवं लिप्तानां षष्ट्यांशः, यथा दिवसानां त्रिशता मास एवम्मासानां त्रिशता राशि:, यथा मासैदिशभिः वर्षमेवं द्वादशभीराशिभिर्भगरण इत्यर्थः । अत उक्तं विकलालिप्तांश राशिभगरणान्तः क्षेत्रविभा गतुल्य: कालेन विनाडिकाद्येन । अत्र विभागकल्पनया तुल्यत्वमुच्यते । अथवा कलया विनाड़िकास्ता: क्षेत्रे षड्लिप्ता भवन्ति विषुवन्मण्डले । एतद् गोले प्रदर्शयेदिति । वि. भा. - षड्भिः प्रार: ( षड्भिरसुभि: ) विनाडिका ( नाक्षत्री विघटिका ) भवति, विनाडिका षष्टय का घटिका (एको दण्ड :) घटिकाषट्य। (दण्ड- षष्ट्या) दिवस: (एकं दिनं ) दिवसानां (दिनानां) त्रिशता (त्रिशत्तुल्येन) मासो भवति, द्वादशभिः मासै: वर्षं (सौरवर्षं) भवति, विनाड़िकाद्येन (पलदण्डदिनमास- वर्षेण ) कालेन तुल्यो विकला लिप्तांशराशिभगरणान्तः (विकला-कलांश राशिभगरणः) क्षेत्रविभागो ज्ञेयोऽर्थाद्यथैकवर्षस्य मासदिनादयो विभागास्तथैव भगरणस्य राज्यं शादय इत्यधो विलिख्य प्रदर्श्यते - , - ६ प्रसवः == १ पलम् ६० पलानि १ घटिका एतत्सदृशा एव क्षेत्रीय (कक्षा) विभागा यथा- ६० विकला:: = १ कला = ६० घटिकाः = १ दिनम् - ६० कलाः = १ अश: ३० दिनानि = 2 मासः १२ मासा: = १ वर्षम् ३० अंशा: = १ राशिः १२ राशयः =१ भगरणः सिद्धान्तशिरोमणी भास्कराचार्यरण 'क्षेत्रे समाद्येन समा विभागाः स्युश्चक्र- राश्यंशकलाविलिप्ताः' इत्यनेन सिद्धान्तशेखरे श्रीपतिना च 'एवं चक्र शलिप्ता- विलिप्तास्तुल्या: क्षेत्रेऽनेहसाऽन्दादिकेनेत्यादिना ब्रह्मगुप्तोक्तानुरूपमेव कथ्यते, किन्तु 'अक्ष्णोनिमेष: कथितो निमेषस्त्रशद्विभागोऽस्य च तत्परा स्यादि'त्यादिना श्रीपतिना, योऽक्षणनिमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्त' इत्यादिना भास्करेण च ब्रह्मगुप्तोक्तादधिकं कथ्यते, वटेश्वरसिद्धान्ते निमिषादेर्या परिमितयः परिभाषितास्ततो भिन्ना एवोपर्युक्ताचार्यकथिताः । सर्वान् विलोक्य विवेचका ¨गाणितिका विवेचयन्त्विति ॥ १६ ॥ अब कालमानों की विभागकल्पना को कहते हैं । हेि. भा.-छह असु की एक नाक्षत्री विधटिका (पल) होती है, साठ पल की एक घटी (दण्ड) होती है। साठ घटी का एक दिन होता है, तीस दिनों का एक मास होता है । बारह मासों का एक वर्ष होता है । पल, दण्ड, दिन, मास, और वर्ष इन्हीं के बराबर क्षेत्रीय (कक्षा ) विभाग विकला, कला, अंश, राशि और भगण हैं अर्थात् जैसे एक वर्ष का विभाग मास, दिन आदि हैं वैसे ही एक भगण का विभाग राशि, अंश आदि हैं। इनके स्पष्टीकरण के लिए नीचे लिखकर दिखलाता हूँ । इन के बराबर ही क्षेत्रीय (कक्षा) विभाग होता है। जैसे ६ असु = १ पल ६० पल ६० घटी = १ दिन ३० दिन = १ मास १२ माम् = १ वर्ष ६० विकला== १ कला ६० कला = १ अंश ३० अंश = १२ राशि १२ राशि = १ भगण सिद्धान्तशिरोमणि में भास्कराचार्य ‘क्षेत्रे समाद्येन समाविभागाः स्युश्चक्रराश्यंशकला विलिप्ता: इससे तथा सिद्धान्तशेखर में श्रीपति ‘एवं चक्रक्षशलिप्ता विलिप्तास्तुल्याः क्षेत्रेऽनेह साऽब्दादिकैन, इससे ब्रह्मगुप्तोक्त के अनुरूप ही कहते हैं लेकिन, ‘अक्ष्णोनिमेषः कथितो निमेषस्त्रिशद्विभागोऽस्य च तत्परा स्यात्' इत्यादि से श्रीपति तथा ‘योऽक्ष्णोर्निमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्ता' इत्यादि से भास्कराचार्य भी ब्रह्मगुप्तोक्त से अधिक कहते हैं। वटेश्वरसिद्धान्त में बटेश्वराचार्य निमिष आदि कालप्रमाण की जो परिभाषायें करते हैं वे श्रीपत्यादिकथित उनके मानों की परिभाषाओं से भिन्न ही हैं। इन सब बातों को देखकर विवेचक ज्योतिषी लोग विचार करें इति ।॥५-६॥ चतुर्युगसंख्या युगचरणमानानि च प्रदर्शयन्नामभ्यामाह । खचतुष्टयरदवेदा ४३२०००० रविवर्षाणिां चतुर्युगं भवति । सन्ध्यासन्ध्यांशैः सह चत्वारि पृथक् कृतादीनि ॥ ७ ॥ युगवशभागो गुणितः कृतं १७२८००० चतुभिस्त्रिभिर्गुण १२९६००० स्त्रेता । द्विगुणो ८६४००० द्वापरमेकेन सङ्गुणः ४३२००० कलियुगं भवति ।॥८ ॥ वा. भा.-रविवर्षाणां खचतुष्टयरदवेदसंख्यया चतुर्युगं भवति । खच्चतुष्ट यरदवेदाश्चाथ प्रदक्षिणेन स्थाप्यमानाः विचत्वारिंशल्लक्षाणि विशतिश्ध सहस्राणि भवन्ति.४३२०००० संध्यासंध्यांशैः सहेति येयं चतुर्युगसंख्या मयाभिहितैषा संध्या संध्यांशैश्च सह । संध्या च कृतादीनां स्वद्वादशशुभंगतुल्या संध्यांशश्व. तावानेव मानवे धर्मशास्त्रे पठयते । चत्वारः पृथक् पृथक् । कृतत्रेताद्वापर-कलियुगानि च तत्रैव पठयन्ते इति चेह यथा भवन्ति तथार्यमाह । युगशब्देन चतुर्युगमुच्यते, तेनायमर्थः युगदशभागः खत्रिरदवेदाश्चतुस्थानस्था क्रमेण चतुभिस्त्रिद्वयोकगुणाः सन्तश्चत्वारि पृथक् कृतादीनि मानानि भवन्ति । तद्यथा वसुयमनगेन्दवः, रसनवनेत्रचन्द्राः, कृतषड्वसवो: द्वित्रिवेदाः सर्वे सहस्राध्ना १७२८००० कृतमानम्, १२९६००० ऋतामानम् ८६४००० द्वापरमानम्, ४३२००० कलियुगमानम् । एतावती वर्षसंख्या सौरेण मानेन कृतयुगादीनां भवति । वि. भा.-रविवर्षाणिां (सौरवर्षाणां) खवतुष्टयरदवेदाः ४३२०००० चतुर्युग (महायुग)भवात, सन्ध्यासन्ध्याशः सह कृतादीनि (सत्ययुगादीनि) पृथक् चत्वारि युगचरण मानानि भवन्ति, युगदशभागः ४३२००० चतुभिर्गुणितस्तदा कृतं (सत्ययुगचरणमानं) १७२८००० भवति, त्रिभिर्गुणित: १२९६००७ त्रेतायुग चरणमानम् । द्विगुणितः ८६४००० द्वापरयुगचरणमानं भवति । एक गुणित: ४३२००० कलियुगचरणमानं भवति । अत्रैतदुक्तं भवति युगच रण द्वादशांशसमस्तत्सन्ध्या, सा चरणादौ भवति तावानेव सन्ध्यांशः स च यूगचर रणान्ते भवति, सन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिताः । कृतयुगच १४४०००, कृतान्ते सन्ध्याशः = १४४००० , एवं त्रेतादौ सन्ध्यावर्षाणि = १३६३०००=१०८०००, त्रेतान्ते सन्ध्यांशः १०८००० , द्वापररादौ सन्ध्यावर्षाणि =८६ ४३०० = ७२००० , द्वापरान्ते सन्ध्यांश:=७२०००, कलियुगचरणान्ते सन्ध्या =3३३०० = ३६००० कलियुगचरणान्ते सन्ध्यांशः =३६०००, चतुण युगवरणानां योगः पूर्वोक्तयुगमानं भवतीति ॥६-८॥ अब युगमान कहते हैं। मध्यमाधिकारः ४३२०० हेि. भा.-४३२०००० इतने सौर वर्ष का एक युग होता है। सन्ध्या और सन्ध्यांश सहित पृथक् सत्ययुगादि चार युग चरण होते हैं। युग के दशमांश को चार से गुणने से कृतयुगचरणमान १७२८००० होता है. तीन से गुणने से त्रेतायुगचरण १२९६००० होता है। दो से गुणने से द्वापरयुगचरण ८६४००० है ोता है, और एक से गुणने से कलियुगचरण होता है ) युगचरणों का द्वादशांश अपनी-अपनी सन्ध्या और सन्ध्यांश होता है अर्थात् युगचरण के आदि में सन्ध्या और उतने ही युगचरण के अन्त में सन्ध्यांश होता है। सन्ध्या और सन्ध्यांश से सहित पूर्वकथित युगचरण मान होता है। कृतादि में सन्ध्यावर्ष ***** ******=१४४००० कृतान्त में सन्ध्यांश= १४४००० , त्रेतादि में सन्ध्यावर्ष =*३६9-3-2=१०८००० , में सन्ध्यांश= १०८०००, द्वापररादि में सन्ध्यावर्ष=८३३***=७२०००, , कलियुगधरणादि द्वापरान्त में सन्ध्यांश=७२००० १८ ब्राह्मस्फुटसिद्धान्ते सन्ध्य |==*३६००e=३६०००, कलियुगचरणान्त में सन्ध्यांश=३६००, चारों वर्षे युगचरणों का योग पूर्वकथितं युगमान होता हैं । इति ।।७-८॥ इदानी मायंभटोक्तानां कृतादीनां यानि वर्षसंख्याप्रमाणानि तेषां स्मृतिविरोधाद् दूषणमाह । युगपादानायभटश्चत्वारि समानि कृतयुगादीनि । यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि men वा. भा. युगपदेनात्र चतुर्युगमुच्यते । तेन युगस्य पादा युगपादाः युगचतुर्भागा इत्यर्थः । तावत एव युगपादान् श्राएँ भटो यदभिहितवान् चत्वारि युगानि कृत युगादीनि तदसदुक्तं भवति । यदार्य भटेनोक्तं दश गीतिकासु गतास्ते च मनुयुग(ख) कल्पादेर्युगपाद’ इति तदयुक्तम् । यस्मत् तेषां कृतादियुगानामायंभटोक्तानां स्मृत्युक्तत्वादियुगेन तुल्यमेकमपि न भवत्यत्र च भगवान्मनुः "चत्वार्याहुः सहस्राणि वर्षाणि च कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः। एता वद्दिव्येन मानेन, तद्यथा दिव्यवर्षेः कृतयुगपरिमणम् ४००० अस्य संध्या ४०० संध्यांशैश्च ४०० एकत्र ८०० एतत्संध्यासंध्यांशैः सह कृतयुगपरिमाणम् । इतरेषां त्रेतादीनां त्रेता ३००० सन्ध्या ३०० संध्यांशः ३०० द्व।परः २००० संध्या २०० संध्यांशश्च २०० कलिः १००० संध्या १०० संध्यांशः १००, एकत्र त्रेता ३६०० । द्वापरः २४०० कलिः १२०० एतानि षष्टिशतत्रयेण गुणितानि सौरमानेन कृतादीनां वर्षाणि भवन्ति, ब्रह्मगुप्तोक्तयुगानां तुल्यानि १७२८०००। १२९६००० ॥ ८६४००० ॥ ४३२००० नायं भट्टोक्तसममपि। पौलिशे दिव्येन मानेन कृतादीनां प्रमाणाब्दाः ‘अष्टाचत्वारिंशत्पादविहीनाः क्रमात्कृतादीनाम् । अब्दास्ते शतगुणिता ग्रहतुल्य युगं तदेकत्वम्” इति पौलिशसिद्धान्ते द्रष्टव्यम् ॥

वि.भा. --अयेभट: चत्वारि समानि ( तुल्यानि ) कृतयुगादीनि युगपादान् महायुगचतुर्थाशमितान् युगचरणान् यदभिहितवच् ( यत्कथितवान् ) तेषां युग पादानां ( युगचरणानां ) मानमध्ये एकमपि स्मृत्युक्तसमानं ( स्मृतकथितसदृशं ) न, स्मृतिकथितयुगचरणमानानि समानानि न सन्ति तस्मादायंभटकथितानि तुल्य युगचरणमानानि स्मृतिविरुद्धानि तेनोपेक्ष्याणीत्यर्थः। युगचरणसम्बन्धे आर्यभट- वाक्यम् ‘युगपादाः ग ३ च' इति । तथा अष्टाचत्वरिंशत् पादविहीना क्रमाकृतादीनम् । अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम् । इति पौलिशसिद्धान्तोक्तं दिव्यमानेन कृतादियुगचरण-वर्षमानं स्मृत्युक्तसमानमवलोक्यते । नहि केनापि स्मृत्युक्तवचनेन पुराणोक्तवचनेन चायं भटभतस्य पुष्टिर्भवत्यतस्तन्मतं न शोभनम् ज्यौतिषसिद्धान्तकारेषु केवलं वटेश्वर सिद्धान्तकारः ( वटेश्वरः ) आर्यभटस्येदं मतं स्वकरोत्येतदर्थं किमपि प्रबलं प्रमाणं नोपस्थापयत्यतस्तन्मतमपि न शोभनमिति ॥me। मध्यमविकारः १६ अब आर्यभटोक्त युगचरणमान को कहते हैं, खण्डन भी करते हैं । हि. भा.-आर्यभट ने चार बराबर कृतादि युगचरणों (महायुग के चतुरङ्गुल्य) को जो कहा है, उन युगचरणों में एक भी स्मृतिकथित युगचरण के बराबर नही है, स्मृतिकथित युगचरणमान सब बराबर नहीं हैं । इसलिए आर्यभटोक्त तुल्य युगचरण मान स्मृति के विरुद्ध होने से उपेक्षणोय (त्याज्य) है, युगचरण के विषय में आर्यभटोक्त वाक्य है ‘युगपादाः ग३च’ तथा ‘भ्रष्टाचत्वारिंशत् पादविहीना क्रमात् कृतादीनाम् । अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम्’ इस पोलिश-सिद्धान्तोक्त दिव्यमान से कृतादि युगचरणवर्षमान स्मृतिकथित वर्ष के बराबर ही देखने में आते हैं, आर्यभटमत की पुष्टि किसी स्मृतिवचन से या पुराणोक्त वचन से नहीं होती है, इसलिए उनका मत ठीक नहीं हैं । वटेश्वरसिद्धान्त में वटेश्वराचार्य ने आर्यभट के इस मत को स्वीकार किया है परन्तु विरोध में स्मृतिकारादियों के मत रहते हुए भी कोई प्रबल प्रमाण नहीं उपस्थापित किया हैं इसलिए उनका मत भी ठीक नहीं है । इदानीं मनुप्रमाणानि कल्पप्रमाणं चाह । मनुरेकसप्ततियुगः कल्पो मनवश्चतुर्दश मनूनाम् । आद्यन्तरान्तसन्धिषु कृतकालोऽस्मद्युगसहस्रम् ॥१०॥ वा. भा.- मनुस्तावदेकसप्ततियुगैः । युगग्रहणेन चतुर्युगमुच्यते । एकसप्तति चतुर्युगैः मन्वन्तरं भवतीत्यर्थः । कल्पस्तु मनवश्चतुर्दश, यद्येवं न तहिं चतुर्युग सहस्र कल्प इत्याशंक्याहमनूनामबृतरांतसंधिषु कृतकाल इति। मनूनामादि- संधिश्चांतरसन्विश्रान्तसन्धिश्च ते भवन्त्याद्यन्तरांतसंधयः चतुर्दशानां मनूनां पञ्चदश सन्धयो भवन्तीत्यर्थः । तेषु कृतयुगतुल्यः काल एकैकस्मिन् सध। कृतयुग तुल्यानि वर्षाणि भवन्तीति यावत् । अस्माद्ध तोश्वतुर्युगसहस्र ण स्मृतिषु कल्पोऽभिहितः । तद्यथा मन्वतरं चतुर्युगानि एतानि चतुर्दशगुण नि वेदनत्रनन्दा ६e४ कृताब्दाः १७२८००० पंचदश गुणा २५e२०००० चतुर्युगप्रमाणैरेतैः ४३२०००० विभज्यावाप्त ६ । इदं पूर्वंन्यस्तेषु ६६४ एषु संयोज्य जतं सहस्रम् १००० यैस्तु पुनरष्टोत्तरेण चतुर्युगसहस्रण कल्प उक्तस्तैः स्मृतिविरोधः कृत इत्यर्थः । यतो भगवान्मनुः “देविकानां युगानान्तु सहस्रपरिसंख्यया, ब्राह्मा- मेकमहो ज्ञेयं तावती रात्रिरेव च " इति । तथा च व्यासमुनिः “सहस्रयुगपर्यन्त- महो ये ब्रह्मणो विदुः । रात्रि युगसहस्रांतां तेऽहोरात्रविदो जना” इति ॥१०॥ वि. भा.–एकसप्ततियुगैः मनुरुक्तः । चतुर्दश मनवः कल्पः (अथच्चतुर्दशम नूनामेकः कल्पः) भवति, मनूनमाद्यमध्यावसानसन्धिषु कृतकालः (कृतयुगसमान काल) अस्मात् कारणाद्युगसहस्र कल्प इति । आह्मस्फुटसिद्धान्ते अत्रोपपत्तिः --युगसहस्र कल्पः कथं भवतीति प्रदश्यंते एकसप्ततियुगानामेको मनुः=७१ युगः, परं कल्पे चतुर्दश मनवोऽतः १४ मनु=७१युx१४८६४ युः परं मनूनामद्यमध्यावसानसन्धिषु कृतकल इत्युक्तः सन्ध्यासध्यांशाः=कृतयुगचरण४१५ | चतुर्दश मनुषु सन्धयः=१५ = युगx१५ १५८६यु | युगे धर्मचरण:=१० १० ४x युग, कृतयुग = तत:-

[सम्पाद्यताम्]

ततः १४ मनु+मनुसन्ध्यासन्ध्यांश=&e४यु+६यु= १०००यु-१ कल्पः= ब्रह्मदिनम् एतावता ‘चतुर्युगसहस्र ण ब्रह्मणो दिनमुच्यते’ इति पुराणोक्ती युगसहस्र कल्प इति ब्रह्मगुप्तोक्त चाप्युपपद्यते । सूर्यसिद्धान्ते सूर्यसिद्धान्तकारेण ‘इत्थं युगसह त्रण भूतसंहारकारकः । कल्पो ब्राह्ममहः प्रोक्त ' मित्यनेन, भास्करेणापि स्याद्य गानां सहस्र दिनं वेधसः सोऽपि कल्पः’ इत्यनेन तदेव कथ्यते इति ।। १०। * अब मनुमान और कल्पमान को कहते हैं । हि.भा-इकहतर युगों का एक मनु होता है । चौदह मनु कल्प हैं, मनुश्रों के आदि, मध्य और अन्त में सन्धियां कृतकाल के बराबर हैं इस कारण एक हजार युगों का कल्प होता हैu१०। एक हजार युगों का कल्प क्यों होता है इसकी उपपति । इकहतर युगों का एक मनु होता है परन्तु कल्प में चौदह मनु हैं अत: १४ मनु= ७१ युx१४=&e४ यु . लेकिन मनुषों के श्रदि, मध्य और अन्त में कृतयुग के बराबर सन्धि है इसलिए चौदह मनुसम्बन्धी सन्ध्यासन्ध्यांश= कृतयुगX१५ अतः चौदह मनुसम्बन्धिनी सन्घि=१५ | युग में घमंचरण=१०, कृतयुग में घमंचरण =४ ४युगx १५ ४X यग ६यु इसलिए ‘=कृतयुग १० ह = अतः १४मनु4मनुसन्ध्यासन्ध्यांश=&&४यु+६यु=१०००यु=१कल्प= मह्य दिन, इससे ‘चतुर्युगसहस्र ण ब्रह्मणो दिनमुच्यते यह पुराणोक्त और ‘युगसहस्रम्' यह ब्रह्मगुप्तोषत भी सिद्ध हो गया। सूर्यसिद्धान्त में सूर्यसिद्धान्तकार ’इत्थं युगसहस्र ण भूतसंहारकारकः । कल्पो ब्राह्ममहः प्रोक्तम्, इससे सिद्धान्तशिरोमणि में भास्कराचार्य भ 'स्याद्युगानां सहस्र' दिनं वेधसः सोऽपि ' इससे उसी विषय को कहते हैं । १० ॥ कल्प मध्यमधिकारः २१ इदानीं कल्पे विशेषं प्रतिपादयति । आद्यन्तरान्तसन्धषु कल्पमनूनां कृतबदसमकालम् । नेच्छन्ति ये षडूनं तेषां कल्पो युगसहस्रम् ४२६४०८०००० ॥११॥ बा. भा–कल्पे मनवः कल्पमनवः तेषामाद्यन्तरान्तसन्धिषु कृतयुगतुल्यः कालो यैर्नाप्सितस्तेषां कल्पश्चतुर्युगशतै: नवभिश्चतुर्नवत्यधिकैः भवतीति किमत्रो च्यते । प्रागाद्या व्याख्यानेनैव येषामार्या गतार्थेति । वि. भाव्ये कल्पमनूनां (चतुर्दशमितानां) कृताब्दसमकालं ( कृतयुगवर्षे ) आद्यन्त- रान्तेषु (प्रदिमध्यावसानेषु) सन्च नेच्छन्ति तेषां मते कल्यः षडूनं युगसहस्र भवति । एकसप्ततियुगेरेको मनुर्भवति, परं कल्पे चतुर्दश मनत्रऽतः १४ मनु ७ १यु ४१४ =ee४यु. अत्र चतुर्दशमनुसम्बन्विसन्तृप्रसन्पांशमानं योज्यते तदा वस्तुतः कल्पप्रमाणं भवति, परं ये मनुसम्बन्धिसन्ध्यासन्ध्यांशमानं न गृह्नन्ति तन्मते तु e&.==कल्पः ।११ अब कल्प के सम्बन्ध में विशेष कहते हैं । हि.भा–प्रचायं कल्पमनु (चतुर्दश-संपझ) सम्बन्धी । आदि, मध्य और प्रन्त में सन्धि को कृशब्द ( सत्ययुगवर्ष ) के बराबर नहीं मानते हैं, उनके मत में कल्पप्रमाण छः घटा हुआ एक हजार युग(&e४ युग) होता है ११॥ इकहतर युगों का एक मनु होता है, लेकिन कल्प में चौदह मनु हैं इसलिए. १४ मनु =१४४७१यु= €e४यु, इसमें मनुसम्बन्धी सन्ध्यासन्ध्यांश जोड़ने ही से वास्तवकल्प प्रमाण हो सकता है, जो उनके मन नहीं लेते हैं उनके मत में &e४ यु=कल्प पर यह ठीक नहीं है ।।११॥ इदानीं कल्पसम्बन्धे आर्यभटमतं प्रदर्शयन्नाह मनुसन्ध युगमिच्छयार्यभटस्तन्मनुर्यतः इखयुगः । कल्पश्चतुर्युगांनां सहस्रमष्टाबिकं तस्य ४३५४५६०००० ॥ १२ ॥ DOC वा- भा.-मनोः सन्धि: मनुसंधिः। सधिमिच्छत्यार्यभटः युगतुल्यं प्रायेण । यतः तन्मनुः इखयुगः तस्य मनुस्तन्मनुः स च संख्या निर्युगानि यत्र.....सम. . युग ......क्तद .....•सुक ...मन .....नुयु.....द्वास.........तस्य मन्वन्तरं भव- तीत्यर्थः। एवं चतुर्युगानां सहस्रमष्टाधिकं तस्य कल्पः । तथा चाष्टशते अष्टोत्तर- सहस्र ब्राह्मो दिवसt ग्रहयुगानामिति । । यथा कुडव-प्रस्थद्रोणाचैः मेष राशिः परिच्छिद्यते एवं युगमन्वन्तरकल्पैः काल इति स्मृतिषु पठ्यते । तथाचार्यश्रीषेण- निबद्धे रोमकसिद्धान्ते न पठितः । २२ ब्रह्मस्फुटसिद्धान्ते वि.भा.--आर्यभटो युगं (युगतुल्यं) मनुसन्धिमिच्छति, यतस्तत् (तस्याऽय भटस्य) मनुः खयुगोऽर्थाद् द्विसप्ततियुगैर्भवति अतस्तस्याऽर्यभटस्य मते चतर्यगानां (महायुगानां) प्रष्टाधिकं सहस्र (१००८) कल्पः (ब्रह्मादिनं) भवतीति ।। १२ ।। अत्रोपपत्तिः । वर्गाऽक्षराणि वर्गे इत्याद्यार्यभटोक्त: श=७०, ख=२ एतयोर्योगः-७२, ब्रह्मगुप्तादिभिरेकसप्ततियुगेरेको मनुः कथ्यते, आर्यभटेन द्विसप्ततियुगैः कथ्यते । तेन तमते युगसम एव मनुसन्धिरिति स्पष्टं प्रतीयते । तन्मतेनापि कल्प मानम्=१४ मनु=१४४७२ युग=१००८ युग=कल्पःएतेन ‘कल्पश्चतुर्युगानां सहस्रमष्टाविकं तस्येति ब्रह्मगुप्तोक्तमुपपद्यते दशगीतिकायाम्। "काहो मनवो ढ १४ मनुयुग देख ७२ गतास्ते च ६ मनुयुग छूना २७ च। कल्पादेर्युगपादा ग३च गुरुदिवसाच्च भारतात्पूर्वम्” इति । = कालक्रियापादे च ‘दिव्यं वर्षसहस्र ग्रहसामान्यं युगं द्विषट्कगुणच । अष्टो त्तरं सहस्र ’ ब्राह्मो दिवसो ग्रहयुगानाम् ।।” इति च आर्यभटोक्तमस्ति । केवलमार्य- भटेन ब्रह्मगुप्तमतविरोधिनाऽर्यभटमताश्रयिणा वटेश्वराचार्येण च द्विसप्ततियुगंरेकः कल्पो भवतीति कथ्यते परं तत्समर्थनमन्यैर्यतिषचरैः स्मृतिकारैः पुराणैश्च न कृतं, तेन तन्मतं कथं शोभनमिति सुधियो विभावयन्त्विति ॥ १२ ॥ अब आर्यभटोक्त कल्मान को कहते हैं। हिहै. भा.--आर्यभट भी युगतुल्य मनुसंधि स्वीकार करते हैं क्योंकि उनके मत में एक मनु श्ख युग (७२ युग) बहत्तर युगों के होते हैं और एक हजार आठ युगों (कृतयुग त्रेता, द्वापर और कलियुगों के योग-युग) के कल्प (ब्रह्मदिन) होता है ॥ १२ ॥ उपपति ब्रह्मगुप्तादि आचायं इकटुत्तर युगों के एक मनु कहते हैं, आर्यभट बहत्तर युगों को एक मनु कहते हैं इसलिए उनके मत में युगसमान ही मनुसन्धि है यह स्पष्ट प्रतीत होता है । उनके मत में भी कल्प=१४ मनु=१४४७२युग = १००८ युग = ब्रह्मादिन, इससे ‘कल्प ‘तुर्युगानां सहस्रमृष्टाधिकं तस्य’ यह ब्रह्मगुप्तोक्त उषपन्ल होता है । आर्यभट दशगीतिका में कहते हैं। काहो मनवो ढ १४ मनुयुग श्ख ७२ गतास्ते च ६ मनुयुग छूना ७२ च। कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वम् । ” कालक्रियापाद में "भदिव्यं वर्षसहस्र ग्रहसामान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहस्र ब्राह्मो दिवसो ग्रहयुगानाम् ।” केवल प्रायंभट और ब्रह्मगुप्त-भत विरोधी तथा आर्यभटमताश्रयी मध्यमादिकारः

२३

वटेशवराचार्य बहत्तर युगों का कल्पमान कहते हैं, लेकिन उनके मत का समर्थन अन्य किसी ज्यौतिषाचार्य, स्मृतिकार तथा पुराणों ने नहीं किया है इसलिए उनका मत कैसे ठीक है इस बात का विवेचक लोग विचार करें ॥ १२ ॥


इदानीं रोमकसिद्धान्तमतं खण्डयति ।

युगमन्वन्तर कल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः ।

यस्मान्न रोमके ते स्मृतिबाह्यो रोमकस्तस्मात् ॥ १३ ॥


    वि. भा.‌—यस्मात् कारणात्स्मृतौ (वेदार्थप्रतिपादके ग्रन्थे) युगमन्वन्तरकल्पाः (युगमन्वन्तरादयः) कालपरिच्छेदकाः (समयविभाजकाः) उक्ताः (कथिता:) अन्यथाऽनाद्यनन्तव्यापककालेन मानवानामेकमपि व्यवहारकार्यं न चलेत् । रोमके (रोमकसिद्धान्ते; ते (युगमन्वन्तरादयो) न सन्त्यर्थात्तेषां तेपां- नामोल्लेखा न सन्ति तस्मात्कारणाद्रोमकः स्मृतिवाह्योऽतोऽत्र रोमकसिद्धान्तस्त्याज्य इति ।। वस्तुतो ज्यौतिषसिद्धान्तग्रन्थेषु युगमन्वन्तरकल्पानां ग्रहादिसाधनार्यं कीदृशं प्राधान्यमिति तत्साधका एव ज्ञातुं शक्नुवन्ति । तान् विना सकलं ज्यौतिषशास्त्रं निरर्थकमेव भवेत् । अतो रोमकसिद्धान्ते तच्चर्चाऽकरणेन कीदृश्यस्त्रुटयः कृतास्तत्सिद्धाकर्त्रेति मन्दमतयोऽपि ज्ञातुं शक्ष्यन्तीति ॥ १३ ॥

अब रोमकसिद्धान्त मत का खण्डन करते हैं ।

    हि. भा.—जिस कारण से वेदार्थ के प्रतिपादन करने वाले स्मृतिग्रन्थों में युगमन्वन्तर और कल्प को काल (समय) का परिच्छेदक ( विभाजक ) कहा गया है अर्थात् इन्हीं युग-मन्वन्तरादियों के द्वारा विभक्त अनाद्यनन्त व्यापक काल से मानवों के सव व्यवहार चलते हैं, यदि ऐसा नहीं होता तो अविभक्त व्यापककाल से एक भी कार्य होना असम्भव है इसलिए पूर्वोक्त विषयों के उल्लेख स्मृतिकारों ने अत्यावश्यक समझ कर किये हैं। रोमकसिद्धान्त में इन सब की चर्चा भी नहीं की गई है इसलिए वह सिद्धान्त स्मृतिबाह्य है अर्थात् स्मृतिशास्त्रों से बहिर्भूत है इसलिए वह त्याज्य है । वस्तुत: ज्यौतिषसिद्धान्त में युग-मन्वन्तरादियों की ग्रहादि साधनार्थ कैसी प्रधानता है यह विषय ग्रहादि साधन करने वाले ही जान सकते हैं । बिना उनके सम्पूर्ण ज्योतिषशास्त्र निरर्थक है इसलिए रोमक सिद्धान्त में उनकी चर्चा न करके बहुत बड़ी त्रुटि की गई है, इस बात को अल्पज्ञ भी समझ सकते हैं ॥ १३ ॥ २४ ब्रह्मस्फुटसिद्धान्ते


ख = स्वस्वस्तिकम्‌ ।

सं = गर्भीयगोलसन्धिः ।

सं = पृष्ठीयगोलसन्धिः।

स्था = गर्भीयपरिणतबिम्बोपरिगतकदम्बवृत्ततत्रत्यक्रान्तिवृत्तसंपातविन्दुः ।

स्थां =प्रैष्ठिकबिम्बीयकदम्बवृत्ततत्रत्यक्रान्तिमण्डलसंपातः ।

खस्थां = स्थां ग्रहस्य पृष्टीयनतमागाः ।

खग्र = स्थां ग्रहस्यैव नतांशसमाना गर्भगोले नतभागाः ।

ग्र = दार्ष्टिकगोलीयग्रहपमानो गर्भगोले इङ्मण्डलीयो ग्रहः ।

विंख=गर्भीयबिम्बग्रहनतांशाः ।

वि= वित्रिभम्‌ (पृष्ठगोले)


अत्र खविस्थां चापजात्यत्रिकोणे विख, स्थांविभुजकोट्योर्ज्ञानेन त्रिकोणमित्या खस्थां कर्णचापमानं विधातव्यम्‌ । तदेव सग्रमानं भवेत्‌ । दृग्मण्डलस्यैकत्वात्‌, तथा भूकेन्द्रात्‌ 'ग्र' गतसूत्रदृष्टिस्थानात्‌ स्थागतसूत्रयोः समानान्तरत्वसिद्धेः। ततोऽनन्तरं खविग्रचापीयत्रिभुजे 'खग्र' 'खवि' भुजयोस्तदन्तर्गतकोणस्य दिगंशान्तरस्य च ज्ञानात् 'विग्र' चापमानं प्रजायते । ततो ग्रहान्तरं स्थाग्रमानं ज्ञातव्यम्‌ । इदमेव दृग्गर्भहयोरन्तरमानं भवति यदर्थं विद्वांसो निमज्जन्ति गणिताम्बुधौ । किं बहुनेति ।

अथ रविबुधशुक्रभगणोपपत्तिः ।

अथ “रविभगणा रव्यब्दाः ` इत्याचार्योक्त : कल्पे यावन्तो रविभगणास्तावन्त्येव सौरवर्षमानानि भवन्ति, परं कल्पवर्षप्रमाणं तु विदितमेवास्ति, तत्तुल्यरविभगणमानमपि विदितं जातं, बुधशुक्रयोरुदयसत्तायां रवेरुदयास्तकाले रविबुधयो रविशुक्रयोश्चान्तरांशाः प्रतिदिनं यन्त्रद्वारा ज्ञातव्यास्ते च रारित्रयान्न्युना एवागच्छन्ति । वराहमिहिराचार्येणापि बृहज्जातके पूर्वाचार्योक्तवज्रादियोगलक्षणानां खण्डनावसरे 'पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः । चतुर्थे भवने सूर्याज्ज्ञांसतौ भवतः कथमित्यादिना रविरा सह्‌ तयोरन्त रमलपमेव मवतीति कथ्यते, तेनंव हेतुना रवेरतिनिकटस्थितत्वात्कदाचिदग्रतः कदाचित्पृष्ठस्तस्यानुचराविव सदा तौ (बुधशुक्रौ) व्रजन्तौ दृश्येते, तेन तयोरपि कल्पभगणा रविकल्पभगणतुल्या एवाचार्येः स्वीकृत इति। मध्यमाधिकारः २५ अथ चन्द्र भगणोपपत्तिः । अथ ग्रहवेधाथ समुपयुक्तस्थाने निमिते वेधालये नाडीवृत्तक्रान्तिवृत्त कदम्बश्रोतवृत्तादिरचितं विपुलं गोलयत्र कार्यं, तत्र हन्ति वृत्ते चक्रांशा: ३६० राश्यंशकलादयो नाडीवृत्ते च दण्डपलादयोऽङ्कनीयाःतद्यन्त्र केनचिदाधार द्वितयेन केन्द्रगतनलिकया च स्थिरीकृत्य गोलकेन्द्रं ध्रुवाभिमुखीं यष्टीं कृत्वा रात्रौ तगोलकेन्द्रगतदृष्टया रेवतीतारामवलोकयेत्। स गोलयन्त्रीयक्रान्तिवृत्ते यत्र परिणता तत्रैव मेषादिरकनीयः । तथा च गोलमध्यगतदृष्टयं व चन्द्रवेधकरणेन यत्र गोलयन्त्रे परिणतो भवेत्तदुपरिगतं कदम्बश्रोतवृत्तं (वेधवृत्तं) तद्गोलोय क्रान्तिवृत्ते यत्र लगति स एव वेधागतः स्पष्टचन्द्रस्तद्राश्यादिमानं मेषादेयंभवति तद्विगणय्य ग्राह्यमेवं राश्यादिकः स्पष्टश्चन्द्रो विदितो जातः, एवं द्वितीयदिनेऽपि राश्यादिस्पष्टचन्द्रो वेदितव्यः । एताभ्यां विदितस्पष्टचन्द्राभ्यां विदितचन्द्र मन्दोच्चाच्च ‘स्फुटं ग्रहं मध्यखगमि' त्यादिना दिनद्वयजो मध्यमचन्द्रौ विदितौ भवेत, तयोरन्तरमेकदिनजा चन्द्रमध्यमगतिर्भवेत्ततोऽनुपातेन ‘यथैकेन दिनेनेयं चन्द्रमध्यमगतलेभ्यते तदा कल्पदिनैः किम्’ इत्यनेन समागच्छन्ति कल्पे चन्द्र भगणाः । परमत्रोपपत्तौ वेधद्वारा य: स्पष्टचन्द्रो गृहीतः स च वेधगोलीय (पृष्ठीय त्रिज्यागोलोय) स्पष्टचन्द्रः, परमपेक्षितस्तु भूकंन्द्रिक त्रिज्यागोलीयःअतस्तयोर्वध गोलीय (भूपृष्टयगोलीय) स्पष्टचन्द्रभूकंन्द्रिकत्रिज्यागोलोयस्पष्टचन्द्रयोरन्तरानयनं कृत्वा तेन सस्कृतो वेधगोलीयस्पष्टचन्द्रो भूकेन्द्रिकत्रिज्यागोलोय(भूगर्भगोलीय)स्पष्ट चन्द्रो भवेत् । एवं वेधगोलीय द्वितीयदिनजस्पष्टचन्द्राद् भूगर्भगोलीयस्पष्टचन्द्रो वेदितव्यस्ततो विदितभूगर्भगोलीयदिनद्वयजस्पष्टचन्द्राभ्यां पृथक्पृथक् ‘स्फुटं ग्रहं मध्यखगमि' त्यादिना दिनद्वयजौ मध्यमचन्द्रौ भूगर्भगोलीयौ भवेतां, ततस्तदन्तर (मध्यमचन्द्रान्तर)-वशात् पूर्ववत्कल्पे चन्द्रभगणा भवितुमर्हन्ति । अथाधुना वेधगोलोयस्पष्टचन्द्राद् भूगर्भगोलीयस्पष्टचन्द्रज्ञानार्थमुपपत्तिः । पूर्वी प्रपत्तौ स्पष्टचन्द्रस्य चर्चाऽस्ति । तेन गोलद्वयीययोः(वेधगोलीय भूगर्भगोलीययोः स्पष्टचन्द्रयोरन्तरानयनं क्रियते । परमेशदर्थं योषपत्तिः सैव सर्वेषां ग्रहाणां (वेधगोलीयग्रहेभ्यो भूगर्भगोलीयग्रहाणां ) ज्ञानार्थं भवतीति बोध्या वेधगोले दृग्वशेन ( दृष्ट्या ) परिणतचन्द्रबिम्बस्य स्पष्टभोगचिह्न (चन्द्रबिम्बोपरिगतकदम्बश्रोतवृत्तं क्रान्तिवृते यत्र लगति स बिन्दुः) तद्गोलीय- स्पष्टचन्द्रः । एवं भूगर्भगोलेऽपि स्पष्टचन्द्रस्थानं ज्ञेयम् । अथ परिभाषः वेधगोलीयचन्द्रस्थानम् = स्थान, स्थानीयदृग्वृत्तधरतलेन च्छिन्नस्य भूगर्भगोलस्य च्छेदनं तद्गोलीयदृग्वृत्तम् । तस्य ( तद्गोलीयदृग्वत्तस्य ) भूगर्भ २६ ब्राह्मस्फुटसिद्धान्ते गोलीय क्रान्तिवृत्तस्य च योगबिन्दुः=, भूगर्भात् ष-बिन्दुगता रेखा = पसंज्ञका, दृष्टितः स्थानगता रेखा च फसंज्ञका, अथ प फ रेखे समान्तरे ( रेखागणितैकादशाध्याययुक्त्या), भूगर्भदृष्टि स्थान भ्यां रेवतोगते रेखे च समानान्तरे। अतो भूगर्भदृष्टिस्थानलग्नकोणयोः साम्यात् सिद्धं यद् भूगर्भगोले (भगोले) रेवतीतो ष बिन्दुपर्यन्तं वेधगोलीयस्पष्ट चन्द्रतुल्यम ( भगोलीयरेवतीतो र बिन्दुपर्यन्तम् = वेघगालोयरेवतीतः स्थानपर्यन्तम्) केन्द्रलग्नकोणस्य चापमानत्वात् । स्थानीयनतांशाः = ष बिन्दू त्पन्ननतांशाः (प,फ रेखयोः समानान्तरत्वाद्स च नतांशो वेधगोले मापनेन ज्ञातः तथा चन्द्रबिम्बयनतांश ष-बिन्दुत्पन्ननतांशचपाभ्यां जायमानः खस्वस्तिकलग्न कोणो यावान् वेधगोले तावानेव भूगर्भगोलेऽपि (गोलद्वये घरातलैकत्वात्) स च नतांशोत्पन्नकोणो वेधगोले मापनेन विज्ञयः । अतो भूगर्भगोलपृष्ठे जयमान त्रिभुजे त्रिज्यागुणाद्धरणिकोटिगुणादित्यादि विलोमेन परिणतचन्द्रबिम्ब केन्द्र-ष-बिन्दुगतवृत्तीयाऽधारचपज्ञानं जातम् । तथा च वेधगोलीयशरक्रान्तिवृत्तः घरातलान्तरयोशंनाद् भूगर्भगोले शरज्ञानम् (वेधगोलोयभूगर्भगोलीययोर्नाड़ी वृत्तधरातलयोरन्तरस्य वेधगोलीयक्रान्तेश्च ज्ञानाद् भूगर्भगोलीयक्रान्तिज्ञानार्थं या युक्तिस्तादृश्येवात्र शरज्ञानार्थमस्त ) तेन चपजात्ययुक्त्या भूगर्भगोलीय स्पष्टचन्द्र-षबिन्द्वोरन्तरचापस्य संस्कारसंज्ञकस्य ज्ञानम् । अन्तरम्=संस्कारचापः (७)क्षेत्रम् अत: वेधगोलीय स्पचन्द्र +संस्कारचाः = भूगर्भगोलीयस्पचन्द्रः। नहि दाष्टिक गोलेऽपि स्थानोद्भवा नतांशा वेधेन ज्ञातु” शक्याः । स्थानस्याप्रत्यक्षत्वात् । वेधस्तु प्रत्यक्षे वस्तुनि भवति । अतस्त- त्रत्यवित्रिभग्रहान्तर दृक्षेपवशात् त्रिको णमित्या विज्ञेयम् । अथ संस्कार वापस्य धनर्णव्यवस्था। तत्र परिभाषा: । बेधगोलीय-क्रान्तिवृत्तम्=इष्टक्रान्तिवृत्तम् । भूगर्भगोलीयक्रान्तिवृत्तम् वास्तवक्रान्तिवृत्तम् । बिम्बोयकर्णगोलीयक्रान्तिवृत्तम्=वास्तवक्रान्तिवृत्तम् । परेखा वधिता वास्तवक्रान्तिवृत्ते यत्र लगति तत्र ष-बिन्दुः । चन्द्रबिम्ब-केन्द्रादिष्ट- क्रान्तिवृत्तधरातले या शरज्या लम्बस्तन्मूलं=क्ष । अयं बिन्दुर्वोधतायां फ-रेखाया- मेव स्यात् । फरेखा तु स्थानोयहवृत्तधरातले उक्तशरज्या वधताऽवधता वा वास्तवक्रान्तिवृत्तधरातले लम्बः स्यात् । अत्रेदमुक्तं भवति स्थानीयदृग्वृत्तधरातल मध्यमाधिकारः २७

निष्ठः क्ष बिन्दोर्वास्तवक्रान्तिवृत्तधरातले लम्बः क्रियते तन्मूलं यस्यां दिशि स्थानीय- दृग्वृत्त-वास्तवक्रान्तिवृत्त-धरातलाभ्यामुत्पन्नकोणोऽल्पः स्यात्तद्दिश्येव पतिष्यति ।

      भूगर्भादुबिम्बीयकर्ण-व्यासार्धेन यो गोलस्तत्रोच्यते ।
  ष-विन्दूत्थदृग्वृत्तवास्तव-क्रान्तिवृत्ताभ्यामुत्पन्नकोणो दृक्षेनचापाभिमुखोऽल्पः

स्यात्,क्ष-विन्दुस्तु वास्तवक्रान्तिवृत्तधरातलोर्ध्वाधरसूत्रयोर्मध्ये स्यात् फरेखाया मध्ये स्थितत्वात्,एतेन सिद्धं यद्दृक्षेपवृत्तात्पूर्वकपाले चन्द्रे सति रेखातः पश्चिमायां दिश्येव लम्बः पतिष्यति, प-रेखायाः स्थानीयदृग्वृत्तवास्तवक्रान्तिवृत्तधरातलयो- योगरेखारूपत्वात् । भूगर्भाल्लम्बमूलगता रेखा ष’बिन्दुत: पश्चिमायामेव दिशि क्रान्तिवृत्ते लगिष्यति, स एव बिन्दुभूगर्भाभिप्रायिक चन्द्रस्थानम् । त्रिज्यागोलेऽपी- यमेव स्थितिः। पश्चिमकपालेऽप्येवमेव विचारणीयम् । एतावता सिद्धं यद्वित्रिभादूने चन्द्रे संस्कारचापं धनमन्यथर्णमिति ।।

  अथाऽधुना पूर्वोपपत्तौ वेधगोलीयभूगर्भगोलीययोर्नाड़ीवृत्तघरातलयो-

रन्तरस्य वेधगोलीयक्रान्तेश्च ज्ञानाद्भूगर्भगोलीयक्रान्तिज्ञानार्थं या युक्तिस्तादृश्येव वेधगोलीयशरक्रान्तिवृत्तधरातलान्तरयोर्ज्ञानाद् भूगर्भगोलोयशरज्ञानार्थं भवतीति यल्लिखितं तदर्थं विचार्यते ।

  दृष्टिस्थानान्निमितो गोलो वेधगोलो दृश्यगोलो वा,भूगर्भान्निमितो गोल:

स्थिरगोलो भगोलो वा, भूगर्भाद् दृष्टिस्थानाच्च भचक्रस्थध्रुवतारागते रेखे यत्र यत्र स्वस्वगोले (स्थिरगोले-वेधगोले च) लग्ने तत्र तत्र तद्गोलद्वये परिणत- ध्रुवे, ताभ्यां (परिणतध्रुवाभ्यां नवत्यंशेन कृते वृत्ते गोलद्वये नाड़ीवृत्ते, भूगर्भ- दृष्टिस्थानाभ्यां भचक्रस्थध्रुवगतरेखाभ्यां भूकेन्द्रदृष्टिस्थानान्तररेखया च यत्त्रिभुजं तद्धरातलच्छिन्नगोलद्वयीमार्गे च गोलद्वये याम्योन्तरवृते, स्वनाडोवृत्तयाम्योत्तर- वृत्तधरातलयोर्योगरेखा स्वनिरक्षोर्ध्वाघरसूत्रम् । वर्धितभूकेन्द्रदृष्टिस्थानगतरेखा चोर्ध्वाधरसूत्रम् । ध्रुवसूत्रस्य नाड़ीवृतधरातलोपरिलम्बत्वाद् ध्रुवसूत्रयोः समानान्तरत्वाच्च स्थिरगोलीय (भगोलीय) वेबगोलीयनाड़ीवृत्तवरातले समानान्तरे (रेखागणितैकादशाध्याययुक्त्या)। अथ दृष्टिस्थानाद् भगोलीय- नाड़ीवृत्तधरातलोपरिकृतो लम्बो वेघगोलीयभगोलीयनाड़ीवृत्तधरातलयोरन्तरम् । गोलद्वयेऽक्षांशयोः समत्वात्तद्धरातलान्तरज्ञानं क्रियते । भूगर्भाद्र दृष्टिस्थानं यावदेको भुजः, दृष्टिस्थानाद् भगोलीयनाड़ीवृत्तधरातलोपरिकृतो लम्बो नाड़ीवृत्त- धरातलान्तरं द्वितीयो भुजः। गर्भीयनिरक्षोर्ध्वाघररेखाखण्डं तृतीयो भुज इति भुजत्रयैरुत्पन्नजात्यत्रिभुजे भूगर्भलग्नकोणः=अक्षांशः,लम्बमूलबिन्दुलग्न- कोण:=६०,भूगर्भदृष्टिस्थानान्तरम्=केन्द्रान्तरसंज्ञकम् । तदाऽनुपातो यदि त्रिज्यया कोणज्यया केन्द्रान्तरं लभ्यते तदाऽक्षज्यया किमित्यनेन समागत्रं नाड़ीवत्तघरातलान्तरम् =(अक्षज्या X केन्द्रान्तर)/ त्रि । अथ दृष्टिस्थानाद्रविगतदृष्टि२८ ब्राह्मस्फुटसिद्धान्ते सूत्रस्य स्वनाडीवृत्त- ( वेधगोलीयनाडीवृत्त- ) धरातलस्य चान्तरं वेधगोले ऽन्तरम्=वेधगोलीयक्रांज्या वेधगोलीयक्रान्तिज्यामापनेन विदितेव, अतो ‘वेधगोलोयक्रांज्या x दृष्टिकर्ण _ = ग्रहाद् वेधगोलोयनिरक्षोध्वधरसूत्रोपरि- वेघगालव्या ३ लम्बरेख=लम्व, ततो लम्ब ७० नाडीवृत्तधरातलान्तर=लम्ब १ अन्तर= ग्रहगोलोय क्रांज्या त्रि. ग्रहगोलीयक्रान्तिज्या । एतज्ज्ञानेन भगोलीयक्रांज्या = ग्र बिम्बीयकणं भूगर्भगोलीयक्रांज्या = स्थिरगतांज्या । अनयैव रीत्या वेधगोलीयशरज्ञानेन क्रान्तिवृत्तधरातलान्तरज्ञानेन च भूगर्भगोलीयशरज्ञानं भवेदेवेति । (२)वैश्रम र=रविः । ख=भगोलीय खस्वस्तिक्रम् । खं =वेधगोले खस्वस्तिकम् दृर= रबिदृष्टि कर्णः । क्षुर-रविकर्णः । दृस=नाड़ीवत्तधरातलान्तरम् + कम । रम-लम्बः । भूदृ= केन्द्रान्तरम् । भू–भूकेन्द्रम् । दृ=दृष्टिस्थानम् । खनि=वेघगोलीयक्षांशाः । खनि= भगोलीयाक्षांशाः । वेधगोलीयक्षांश =, भगोलीया- क्षांश-डैनि= खनिरग=भगो लीयक्रान्तिज्या । अथ रविमन्दोच्चोपपतिः । भूकेन्द्राद्रविमन्दगोलकेन्द्रगता रेखा रविमन्दप्रतिवृत्ते ऊध्र्वभागे यत्र लगति तदेव रविमन्दोच्चम् (भूकेन्द्रात्तद्विन्दोमॅन्दप्रतिवृत्तान्यबिन्दुभ्योऽतिदूरे स्थितत्वादुचमिति नाम सार्थकम्) । रविकर्णेन त्रिज्या लभ्यते तदा रविबिम्ब- व्यासार्धेन किमित्यनुपातेन यत्फलं तच्चापं द्विगुणितं तदा रविबिम्बकला प्रमाणमागच्छति । प्राचीनाचार्येरनुपातागतफलमेंवं द्विगुणीकृत्य तच्चापं बिम्बकलामानं कथ्यते तन्न युक्तम् । एतस्या रविबिम्बकलायाः परमल्पत्वे वेधागतरविरेव तत्र मन्दोच्चो भवितुमर्हति, बिम्बकलानयनप्रकारदर्शना- दुच्चस्थान एव तत्कर्णस्य परमाधिकत्वात्तदुबिम्बकलायाः परमाल्पत्वात् । द्वितीय पर्ययेऽप्येवं रविमन्दोच्चदानं कार्यम् । तयो रविमन्दोचयोरन्तरेण तद्दिनजा (प्रथमविरदितरविमन्दोच्चाद् द्वितीयपत्रीयीयविमन्दोच्चज्ञानार्थं तदन्तरे यावन्ति मध्यमाञ्चकारः २४ दिनानि) रविमन्दोच्चगतिर्भवेत् तदा ऽनुपातो यद्यभिदिनैरियं रविमन्दोच्चगति स्तदैकदिनेन किमित्यनुपातेनैकदिनजा तद्गतिः ततोऽनुपातो यथैकेन दिनेनेयं रविमन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे रविमन्दोच्चभगणाः सम गच्छन्तीति । अथवा आंतरविमन्दोच्च ७८ दष्टाद्रिमितादंशात्कुट्टकयुक्त्या तज्ज्ञानं प्रदश्यते । कल्परविमन्दोच्चभगणमानम् =य तदा १८५३ शकान्ते कल्पादितः स राब्दाः = १६७२६४१०३२ ( नवनगशशिमुनिकृतनवेत्यादिब्राह्मस्फुटसिद्धान्तोक्तया , गोऽद्रोन्द्वद्रिकृताङ्कदन्न नगगोचन्द्रा इत्यादिभास्करोक्तया वा ) । कल्पसौरवर्षा”दि कल्परविमन्दोच्च भगण लभ्यन्ते तदा कल्पादितः शकान्तं यावत्पूर्वानोतसौरवर्षेः किमित्यनुपातेन सशेषा गतरविमन्दोच्चभगणा इष्टवर्षान्ते समागच्छन्ति, तत्स्वरूपम् १६७२६४१ ०३२ ॐय ल+ ततः १९७२६४१०३२४य= ४३२००००००० ४३२००००००० ४३२०००००००४ ल+-शे समशोधनेन, १६७२६४१०३२४य - ४३२०००००००४ल= शे, एते चक्रांशैः ३६० गुणयित्वा कल्पवर्षेभज्यास्तदा फलं रविमन्दोच्चप्रमाणम् =७८° ततः (१६७२६४१०३२४य-४३२०००००००४ल) ४३६९ ७८' छेदगमेन ४३२००००००० (१६७२६४१०३२४य-४३२०००००००ल )४३६०=४३२०००००००४७८ पक्षौ ४३२०००००००X७८ ३६०भक्तौ तदा१८७२६४१०३२४य–४३२०००००००४ल= ३६

१२००००००X७८=&३६०००००० समयोजनेन १८७२६४१०३२४ य[सम्पाद्यताम्]

&३६००००००+४३२०००००००४ल समशोधनेन १९७२४४१०३२ x य --&३६०००००० = ४३२००००००० X ल १६७२६४१०३२४ य~&३६०००००० =ल। अत्राष्टभिरपवर्तनेन ४३२००००००० २४६६१८६२६ य११७०००००० = ल. अत्र ५५६७०१ एभिरपवर्तनेन ५४० ० ० ० ० ० ० ४४३ य = ल (स्वल्पान्तरात्) तदारूपक्षेपे ऋणात्मके लब्धिगुणौ समा ७० नीयाभीप्सितक्षेपविशुद्धि निन्नावित्यादिना लब्धिः=२१६, गुणकः=४८० ते भज्यतभाजकवर्णामाने इति भास्करोक्तधा गुणक एव भाज्यवर्ण (य) मानं भवेत्तेन य=४८०= कल्परविमन्दोच्चभगणाः । ब्राह्मस्फुटसिद्धान्ते अथ चन्द्रमन्दोच्चभगणोपपत्तिः उच्चं द्विविधं मन्दशीत्रभेदेनोच्चं भवत्यर्यान्मदोच्चं शघ्रोच्चं च । शीघ्राख्य तुङ्गस्य तयोरभावादित्यादिभास्करोक्ते रविचन्द्रयोः केवलं मन्दोच्चमेव भवति । चन्द्रस्य बिम्बकलायाः परमाल्पत्वं तन्मन्दोच्चस्थानेभवेत्तत्र तदा यावान् वेघागतः स्पष्टचन्द्र स्तावदेव तन्मन्दोच्चम् । एवं द्वितीयपर्ययेऽपि चन्द्रमन्दोच्च तयोश्चन्द्रमन्दोच्चयोरन्तरं तद्दिनजा (प्रथमपर्ययीयवेधविदितचन्द्रमन्दोच्च द्वितीयपत्रीयीयवेधविदितचन्द्रमन्दोच्च यावद्यावन्ति दिनानि) चन्द्रमन्दोच- गतिर्जाता ततोऽनुपतो यद्येभिदिनेरियं चन्द्रमन्दोचगतिस्तदैकेन दिनेन किमिति समागतैकदिनजा चन्द्रमन्दोच्चगतिस्ततो यथैकेन दिनेनेयं चन्द्रमन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे चन्द्रमन्दोच्चभगणा जायन्ते । बिम्बीयकर्ण- सम्बन्धेनापि चन्द्रमन्दोच्चभगणोपपत्तिर्भवितुमर्हति । यथा वेधेन प्रत्यहं चन्द्रस्य बिम्बीयकर्णाज्ञानं कार्यम् । यदा चन्द्रस्य शराभावो भवेत्तदा चन्द्रबिम्बीयकर्णस्य परमत्वे वेघेन स्पष्टचन्द्रो बोद्धव्यस्तदेव तदा तन्मन्दोच्च भवेत् । एवं द्वितीयपर्ययेऽपि चन्द्रमन्दोच्चं ज्ञात्वा तयोरन्तरेण तदन्तगीतदिनप्रमाणेन च पूर्ववच्चन्द्रमन्दोच्च- भगणज्ञानं भवेदिति । बिम्बकलासम्बन्धेन भगणज्ञानार्थं लम्बनावनति दर्शनार्थमियं भूरन्यथा केवलं बिन्दुरेव भूरिति भास्कराचायक्तिरेवाश्रयणीया अन्यथा भगणज्ञानमतीव दुर्घटमिति ॥ अथ चन्द्रपातभगणपपत्तिः । अत्र दृष्टिस्थानाभिप्रायिकगोलस्य निर्माणं कार्यं स एव वेधगोलःदृष्टि स्थानाद ( वेधगोलकेन्द्रात् ) चन्द्रो वेपो यत्र वेधगोले समुपलब्धस्तदुधुरि वेधगोलीयं कदम्बप्रोतवृत्तं कार्यं . तत्तद्गोलोयक्रान्ति वृत्ते यत्र लगति ततश्चन्द्रबिम्बकेन्द्रं यावकदम्बश्रोतवृत्ते चन्द्रशरांशः । ततः वेधगोलीय शरज्या त्रि वेधगोल व्याई =चन्द्रगोले शरज्या, वेधगोलीयभगोलीययोः क्रान्तिवृत्त धरातलयोरन्तरं यत्तस्य चन्द्रगोलीयशरज्यायां संस्करणेन यद् भवति तद्वशाद् भगोलीयशरज्ञानं भवेदेव । एवं प्रतिदिनं वेधेन भगोलीयशरज्याज्ञानं कार्यम् । यस्मिन् दिने दक्षिणशराभाव उपलब्घस्तत्र वेधेन यः साधितश्चन्द्रः स भगणा द्वादशराशितः) च्छोधितस्तदा चन्द्रपातो भवेत्, एवमेव द्वितीयपर्ययेऽपि तज्ज्ञानं कार्यं, स च पातः पूर्वंपातात्पृष्ठ एव भवति, अत: पातस्य विलोमा गतिरस्तीत सिद्धम् । एतत्पातद्वयान्तरजनितपातगत्या वेधदिनान्तरवशेन चाऽनुपातेनैकदिनजा पातगतिर्भवेत्ततः पूर्ववत्कल्पे चन्द्रपातभगणा जायन्ते, परमेतदानयनं न समीचीनं, चन्द्रकर्णस्य त्रिज्यतोऽल्पत्वादुपर्युक्तोपपत्तौ तत्रिज्यासमग्रहणादिति ।। अथ बुधशुक्रयोः शीघ्रोच्चभगणोपपत्तिः वेघगोलीयस्पष्टघशुक्राभ्यां भूगर्भगोलीयं तयोशनं (चन्द्रभगणोपपत्तौ मध्यमाधिकारः ३१ वैधगालीयस्पष्टग्रहाद् भूगर्भगोलीयस्पष्टग्रहज्ञानं कथं भवेदिति यथास्थानं प्रदर्शितं तत्ततौ द्रष्टव्यम् ) काय, वेधेनान्त्यफलज्याज्ञानविधिना तयोः शीघ्रान्त्य - फलज्याज्ञानं कृत्वा ग्रहगोलीयशरबिम्बीयकर्णवशेन तयोः स्पष्टकेन्द्रप्रमाणे विदिते भवतस्ततः स्वस्वस्पष्टकेन्द्राभ्यां संस्कृतौ बुधशुक्रौ तयोः शीघ्रोच्चे भवतः, एवं द्वितीय- पर्ययेऽपि तयोः शीघ्रोच्चे ज्ञातव्ये । बुधशीघ्रोच्चयोरन्तरवशात्तदन्तर दिनैश्चै क दिनजां गतिमानीयाऽनुपातेन कल्पे तद् भगणाः जायन्ते । एवमेव शुक्रशीघ्रो ञ्चयोरन्तरवशात्तदन्तरदिनैश्च कल्पे तच्छीघ्रोच्चभगणा विदिता भवन्तीति ।। अथ मङ्गलगुरुशनीनां शीघ्रोच्चोपपत्तिः प्रथममेतेषां वेधेन बिम्बीयकर्णज्ञानं कार्यं, तथाशीघ्राऽन्यफलज्याज्ञानञ्च कार्यं, तदा भूकेन्द्राबिम्बगता रेखा बिम्बीयकण एको भुजः । ग्रहगोलकेन्द्राविम्ब केन्द्रगता त्रिज्या रेखां द्वितीयो भुजः । भूकेन्द्रग्रहगोलकेन्द्रयो रन्तरं शीघ्रान्त्य फलज्या तृतीयो भुज इति भुजत्रयैरुत्पन्नत्रिभुजं भुजत्रयज्ञानात्तत्कोणत्रयमपि विदितं भवेत् । वेधद्वारा विदितग्रहगोलीयशरात्स्थानीयकर्णस्य (भूकेन्द्राद् ग्रहस्थानगतरेखायाः ) ज्ञानं सुलभं भवेत् । प्रत्यहं स्थानीयकर्णज्ञानमनयैव रीत्या कार्यं, यस्मिन् दिने तत्कर्णस्य परमत्वं भवेत्तद्दिने शीघ्रोच्चस्थाने एव ग्रहो भवेद्यत उच्चस्थाने ग्रहे तत्कर्णस्य परमत्वं भवति, तत्र यावान् स्फुटग्रहः स च पूर्ववेध- विधिना विदितोऽस्ति, तेन तत्सममेव तदा शीघ्रोच्चं भवेत् । एवं द्वितीयपर्ययेऽपि शीघ्रोच्चज्ञानं कार्यं द्वयोविदितशीघ्रोच्चयोरन्तरं तद्दिनज-(प्रथमविदितशीघ्रोच्च दिनाद् द्वितीयशीघ्रोच्चज्ञानं यावद्भिदिनैर्जातं) शीघ्रोच्चगतिस्ततोऽनुपातो यद्येताव द्वितोयशीघ्रोच्चज्ञानं शीघ्रोच्चगतिस्तदैकेन दिनेन किमित्यनुपातेनैकदिनजा शोघ्रोच्चगतिः, ततः पुनरप्यनुपातो यथैकेन दिनेनेयं शीघ्रोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे शघ्रोच्चभगणा जायन्ते । मङ्गलगुरुशनीनां शीघ्रोच्चोप पत्तिरनयैव रीत्या विधेयेति । अत्रोपपत्तौ ग्रहबिम्बीयकर्णज्ञानस्यातीवाऽवश्यकतास्ति तज्ज्ञानमन्तरेयमुपपत्तिनिरर्थका भवेदतो वेघेन ग्रहबिम्बीय-कर्णनं क्रियते । वि=ग्रहबिम्बकेन्द्रम् । भू= भूकेन्द्रम् । पृ = , भूपृष्ठस्थानम् । च=दृष्टिस्थानम्। पृच= -- दृष्ट्युच्छूायः । पृविं=पृष्ठकर्णः । भूविं=ग्रह- बिम्बीयकर्णः । चविं= दृष्टिकर्णः । भूपृ=भूव्यासार्धम्। विपृच, विचंपृकोणौ तुरीययन्त्रद्वारा मापनेन विदतौ भवतः। तदा विपृचत्रिभुजे १८०-(<fवपृच+<वंचयू) =<पृविंच पृच=दृष्ट्युच्छूायो विदित एवास्ति तदोक्तत्रिभुजेऽनुपातः । ३२ ब्रह्मस्फुटसिद्धान्ते पृचx ज्य<वंचपू = पृवि, १८०--<विंपृच= भूपृव अयमपि कोणो ज्यापृविच इतो जात, भूपृ = भूव्यासर्वं विदितमेवास्ति, तदा भूपृविं त्रिभुजे भूपृषु, पृवं भुजयोस्तदन्तर्गतकोणस्य च ज्ञान सरल त्रिकोणमित्या ‘भूविं' इत्याधारज्ञाने भवेदयमेव ग्रहबिबोयकर्णः। अथ च ग्रहशीघ्रास्त्यफलज्याज्ञानं कथं भवतोति- प्रदर्धिते । उपरिप्रदर्शितनियमेन ग्रहबिस्बीयकर्णज्ञानं कार्यं यदा प्रहस्य शराभाव- स्तदा तस्य कर्णस्य यदा परमत्वं भवेतदा परमोच्च कर्णः= त्रि+शीघ्रान्त्यफलज्यः। एवं परमापे कर्णः=त्रि - शीघ्रान्त्यफलज्या, अतः परमोच्चकर्णः—त्रि= शीघ्रान्त्यफलज्या । त्रि-qरमनीचक्रर्णः=शश्नान्यफलज्यानयनं कार्यमिति। अथ मन्दोच्चोपपत्ति: वेधेन स्पष्टग्रहं ज्ञात्वाऽस्मात् स्फुटं ग्रहं मध्यखगं प्रकल्प्येत्यादिनाऽसकृन्मन्द- स्पष्टग्रहो वेदितव्यस्तस्मान्मन्दस्सष्टग्रहन्मध्यमग्रहश्च ज्ञातव्य एतयमंन्द- स्पष्टमध्यमग्रहयोरन्तरं मन्दफलम् भवेत् । यस्मिन् दिने तन्मन्दफला- भावो भवेतदा तत्र मन्दस्पष्टमध्यमग्रहयोः साम्यं भवेत्तदेव मन्दोच्चम् । एवं द्वितीयपर्ययेऽपि मन्दोच्चज्ञानं कार्यं तयोरन्तरं प्रथमविदितमन्दोच्चदिना द्वितीयपर्यये विदितद्वितोयमन्दोच्चदिनं यावद्यावन्ति दिनानि तद्दिनजा मन्दोच्चगतिर्भवेत्ततोऽनुपातो यवृभिर्दिनैरिय' मन्दोच्चगतिस्तदैक दिने कि जातीक दिनजा तग तिस्ततो यद्येकेन दिनेनेयं मन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्य नुपातेन कल्पे मन्दोच्चभगण जायन्ते इति । अथ वा भूकेन्द्र ग्रहबिम्बस्य स्पर्शरेखा कार्या तथा ग्रहबिम्बकेन्द्रात् स्पर्शबिन्दुगता कार्या तदुग्रहबम्बव्यासार्धम् । भूकेन्द्राद् ग्रहबिम्ब- रेख केन्द्रगत रेखा ग्रहकर्णास्तदा ग्रहकर्णबिम्बव्यासार्धस्पर्शरेखाभिर्जाय मानत्रिभुजेऽनुपातो यदि ग्रहकर्णेन त्रिज्या लभ्यते तदा ग्रहबिम्बव्यसाधंन किमित्यनुपातेन दृष्टिस्थानलग्नकोणार्धज्या बिम्बकलार्धज्या समागच्छति - त्रिभुवंव्या तत्स्वरूपम् = * अत्र भाज्यस्य स्थिरत्वाद्यदा ग्रहकर्णमानं पर माषिकं भवेतदा फलं परमारूपं । भवेदर्थादुच्चस्थाने ग्रहे तस्कर्णस्य परमाधि कत्वादु बिम्बा कलार्धज्यामनं परमाल्पं भवेत्तच्चापं द्विगुणितं तदा परमाल्पं ग्रह बिम्बकलामनं भवेदतो बिम्बकलायाः परमाल्पत्वे उच्चस्थो ग्रहो भवति तत्र यावान् वेघागतस्फुटग्रहस्तावदेव तन्मन्दोच्चमषि एवं द्वितीयपर्ययेऽपि ज्ञेयं तयोरन्तरं तद्दिनजा मन्दोच्चगतिस्ततो विदितमन्दोच्चान्तरदिनेस्त मध्यमाधिकारः

द्दिनजमन्दोच्चगत्या चानुपात्तेन कल्पे मन्दोच्चभगणा: समागच्छन्वीति । अत्र बिम्बकलामानं भूकेन्द्रलग्नकोणमानमस्ति तज्ज्ञानं मापनेन कार्य लम्बनावनतिदर्श- नार्थमियं भूरन्यथा केवलं बिन्दुरेव भूरित्याचार्योक्तादत्र बिन्दुरूपभुवः कल्पने बिम्बकलाकोणामापने न काचिद्धानिरिति ।

अथैषां पातभगणोपपत्तिः

अथैषां वेधगोलीयशरज्ञानतो भगोलीयशरान् ज्ञात्वा तदभावो यत्र भवेत्तत्र गणितागतान् तान् मन्दस्पष्टग्रहान् द्वादशराशिभ्य: शुद्धान् कृत्वा पातो ज्ञेयः । द्वितीयपर्ययेऽप्येवं तत्पातो ज्ञेयस्तदन्तरैस्तद्दिनान्तरैख पूर्ववत्तत्पातभगणा भवन्तीति ||१३||

रवि, बुध और शुक्र की भगणोपपत्ति

'रविभगणा रव्यब्दाः' इस आचार्योक्ति से कल्प में जितने रविभगण होते हैं उतने हो सौर वर्षमान होते हैं, लेकिन कल्पवर्षप्रमाण विदित है इमलिए तत्तुल्य कल्परविभगण मान भी विदित हो गया, बुध और शुक्र के उदयलक्षण में रवि के उदयकाल और अस्तकाल में रवि और बुध के अन्तरांश तथा रवि और शुक्र के अन्तरांश भी प्रत्येक दिन यन्त्रद्वारा जानने चाहिएँ। वे अन्तरांश तीन राशि से अल्प ही आता है। वराहमिहिराचार्य भी 'बृहज्जातक में पूर्वाचार्योक्त वज्रादि योगों के खण्डन में 'पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः । चतुर्थे भवने सूर्याज्ज्ञसितौ भवतः कथम् ।" इत्यादि से रवि के साथ बुध और शुक्र का अन्तर अल्प ही होता है, ऐसा कहते हैं । इसलिए रवि के अतिनिकट (समीप ) रहने के कारण कभी आगे कभी पीछे उनके नौकर की तरह बुध और शुक्र जाते हुए देखे जाते हैं । इसी कारण से बुध और शुक्र के कल्पभगण कल्परविभगण के बराबर ही आचार्यों ने स्वीकार किये हैं ॥

चन्द्रभगण की उपपत्ति

ग्रहवेध के लिए हर तरह से उपयुक्त स्थान में वेधालय बनाना चाहिए । उसमें नाड़ीवृत्त, क्रान्तिवृत्त कदम्बप्रोतवृत्त आदि वृत्तों से युक्त एक गोल यन्त्र बनाना चाहिए । क्रान्तिवृत्त में भगणांश ३६० और राशि-अंश-कला आदि अङ्कित करना तथा नाड़ीवृत्त में दण्ड, पल आदि चिह्नित करना, किन्हीं दो आधारों पर तथा केन्द्र- गत नलिका से उस गोलयन्त्र को खूब दृढ़ कर गोलकेन्द्र में ध्रुवाभिमुख ( ध्रुव की तरफ ) यष्टि को करके रात्रि में उस गोलकेन्द्रगत दृष्टि के द्वारा रेवती तारा को देखने से गोलयन्त्रीय क्रान्ति वृत्त में जहाँ पर परिणत हुई वहीं पर मेषादि चिह्नित करना । तथा गोल केन्द्रगत दृष्टि ही से चन्द्र के वेध करने से गोलयन्त्र में जहाँ परिणत हुए उनके ऊपर गोलयन्त्रीय कदम्ब प्रोतवृत्त ( वेधवृत्त ) करने से वह वृत्त (वेघवृत्त) गोलयन्त्रीय क्रान्तिवृत्त में जहां पर लगता है वही वेधागत स्पष्ट चन्द्र है । मेषादि से उनके जितने राश्यादिमान हैं वही राश्यादि स्पष्टचन्द्र है । इस तरह स्पष्ट- चन्द्र का ज्ञान हो गया, इसी तरह द्वितीय दिन में भी स्पष्टचन्द्र का ज्ञान करना,


   ३8                      ब्राह्मस्फुटसिद्धान्ते
   इन विदित स्पष्टचन्द्रद्वय से तथा विदित चन्द्रमन्दोच्च से 'स्फुटं ग्रहं मध्यखगं प्रकल्प्य
   कृत्वा फले मन्दचले यथोक्तं इत्यादि से दोनों दिनों के मध्यम चन्द्र जान
   कर दोनों मध्यम चन्द्रों के अन्तर (चन्द्रमध्यमगति) जान लेना. इससे अनुपात करते हैं
   यदि एक दिन में यह चन्द्रमध्यम  पाते हैं तो कल्प कुदिन में क्या इससे कल्प
   चन्द्रभगण मन आते हैं । लेकिन इस उपपति में वेध द्वारा जो स्पष्टचन्द्र लिये
   गये हैं वे वेधगोलीय (दृग्गोलीय या भूपृष्ठस्थान में दृष्टिस्थान रखने से पृष्ठीय
   त्रिज्यागोलीय) हैं, लेकिन भूकैन्द्रिक त्रिज्यागोलीय स्पष्टचन्द्र अपेक्षित है, इसलिए वेध-
   गोलीय स्पष्टचन्द्र गौर भूकंन्द्रिक त्रिज्यागोलीय (भूगर्भगोलीय) स्पष्टचन्द्र का अन्तरा-
   नयन करके वेधगोलीय स्पष्टचन्द्र में उस अन्तर को संस्कार करना तब भूगर्भ-
  गोलीय स्पष्टचन्द्र होते हैं । इसी तरह वेधगोलीय द्वितीय दिन के स्पष्ट चन्द्र से गर्भगोलीय
  स्पष्ट चन्द्र ज्ञात करना, तब इन विदित भूगर्भगोलीय  स्पष्टचन्द्रद्वय से ‘स्फुटं ग्रहं मध्यखगं
  अकल्प्ये' इत्यादि से दोनों दिनों के मध्यम चन्द्र ज्ञात कर अन्तर करने से एक-दिन-सम्बन्धिनी
  चन्द्र-मध्यमगति होती है इससे पूर्ववत् कल्पचन्द्रभगण ज्ञात करना ।
             उपर्युक्त उपपति में वेधगोलीय स्पष्टचन्द्र से भूगर्भगोलीय स्पष्टचन्द्र ज्ञान का
   उल्लेख किया गया है परन्तु वह अवतरण रूप में कहा गया । अब यहां उस का
   साधनप्रकार लिखते हैं । । यहां स्पष्टचन्द्र का प्रसङ्ग है इसलिए दोनों गोलीय
   (वेधगोलीय और भूगर्भगोलीय) स्पष्टचन्द्रों का अन्तरानयन करते हैं परन्तु जिस
   किसी वेघगोलीय स्पष्टग्रह से भूगर्भगोलीय स्पष्टग्रहशान करना हो तो यही अघो-
   लिखित उपपति समभनी चाहिए । वेधगोल में दृष्टिवश परिणत चन्द्रबिम्ब के
   स्पष्टभोग चिह्न (परिणतचन्द्रबिम्बोपरिगतकदम्बश्रोतवृत्त क्रान्तिवृत्त में जहां लगता
   है वह बिन्दु) तदूगोलीय स्पष्टचन्द्र है । इस तरह भूगर्भगोल में भी स्पष्टचन्द्र
    स्थान सभना ।
                         उपपत्ति के लिए परिभाषाएँ
           वेधगोलीय चन्द्रस्थान=स्थान स्थानीय दृग्वृत्त धरातल से कटित भूगर्भगोल
      का प्रदेश । उस गोल का दृग्वृत्त होता है । भूगर्भगोलोय दृग्वृत्त और भूगर्भगोलीय
      क्रान्तिवृत्त के योग बिन्दु =ष, भूगर्भ से ष बिन्दुगत रेख=प संज्ञक । इष्टि-
      स्थान से स्थानगत रेखा=फ संज्ञक । प और फ रेखा समानान्तर हैं (रेखागणित
      एकादशाध्याय युक्ति से), भूगर्भ से तथा दृष्टिस्थान से रेवतीगत रेखाद्वय समानान्तर
      है अत: भूगर्भलग्न कोणमान और दृष्टिस्यानलग्न कोणमान समान हुआ अर्थात्
      भूगर्भगोल (भगोल) में रेवती से ष बिन्दुपर्यन्त चाप वेधगोलीय स्पष्टचन्द्र के बराबर
      हुआ, अर्थात्
                   भगोलीय रेवती से र बिन्दुपर्यन्त= वेधगोलीय रेवती से स्थान पर्यन्त; क्योंकि
      केन्द्रलग्न कोण का मान तत्संमुखचाप होता है । स्थनीयनतांशः = ष बिन्दूपन्न
      नतांश क्योंकि प, और फ रेखा समानान्तर हैं । वंदं ब्रह्मांशु चुंधगोल में मापन
       . . . . . . . . . . . . . . . . .. . . . .. . . . . . . . मध्यमाधिकारः

३५ करने से विदित हुआ । तथा चन्द्रबिम्बीयनतांश और प-विन्दूत्पन्न नतांश चापों से उस्पन्न खस्वस्तिक लग्नकोण जितने वेधगोल में होते हैं उतने ही भूगर्भगोल में भी, क्योंकि दोनों गोलों में धरातल एक ही है । अतः ग्रहों के दिगंशवश वह कोण का मान निकालना होगा तब भूगर्भगोल पृष्ठ पर जो त्रिभुज बना है उसमें त्रिज्या- गुणाद्धरणिकोटिगुणात्’ इत्यादि के विलोम से परिणत चन्द्रबिम्ब केन्द्र ष विन्दु- गतवृत्तीयाधार चापज्ञान हुआ । तथा वेधगोलीयशर, क्रान्तिवृत्तधरातलान्तर के ज्ञान से भूगर्भगोल में शरज्ञान (वेधगोनीय और भूगर्भगोलीय नाडी़वृत्तबरातलान्तर और वेधगोलीय कान्तिज्ञान से भूगर्भगोलोय कान्तिज्ञान के लिए जो युक्ति है उसी तरह की युक्ति शरज्ञान के लिए है), इस लिए चापजात्य युक्ति से भूगर्भगोलीय स्पष्टचन्द्र और ष बिन्दु के अन्तर संस्कारसंज्ञक चाप का ज्ञान हो जायगा । अन्तर=संस्कारचाप । अत: वेधगोलीयस्प चन्द्र +-संस्कारचाप=भूगर्भगोलीय स्प चन्द्र । अब संस्कार चाप की घन और ऋण की व्यवस्था दिखलाते हैं । परिभाषाएँ वेधगोलीयक्रान्तिवृत्त = इष्टक्रान्तिवृत्त । भूगर्भगोलीयक्रान्तिवृत्त=वास्तव- क्रान्तिवृत्त । बिम्बीय कर्णगोलीय क्रान्तिवृत्त=वांस्तवक्रान्तिवृत्त । 'प' रेखा बढ़कर वास्तव क्रान्तिवृत्त में जहां लगती है वहां र्ष बिन्दु है, चन्द्रबिम्ब केन्द्र से इष्ट क्रान्तिवृत्त घरातल का जो शरज्यालम्ब है उसका मूल बिन्दु=क्ष, यह बिन्दु वर्धित फ रेखा ही में होता है । फ-रेखा स्थानीय दृग्वृत्त धरातल में है । पूर्वकथित शरज्या बढ़कर या नहीं बढ़कर वास्तव कान्तिवृत्त धरातल के ऊपर लम्ब है। स्थानीय दृग्वृत्तधरा- तलनिष्ठ 'क्ष’ बिन्दु से वास्तव क्रान्तिवृत्त धरातल के ऊपर लम्ब करते हैं, उसका मूल बिन्दु स्थानीय दृग्वृत्त धरातल और वास्तव क्रान्तिवृत्त धरातल से उत्पन्न कोण जिस दिशा में अल्प है उसी दिशा में पतित होगा । अब भूगर्भ से बिम्बीय कर्णव्यासार्ध से जो गोल होता है उस पर विचार करते हैं । ष बिन्दुजनित दृग्वृत्त और वास्तवक्रान्तिवृत्त से उत्पन्न दृक्षेप चापाभिमुख कोण अल्प है, क्ष बिन्दु तो वास्तव कान्तिवृत्त धरातल और ऊर्ध्वाधर सूत्र के मध्य (बीच) में है क्योंकि फरेखा मध्य में है । इससे सिद्ध होता है कि दृक्षेप वृत्त से पूर्वकपाल में चन्द्र के रहने से रेखा से पश्चिम दिशा ही में लम्बमूल गिरेगा, क्योंकि स्थानीय दृग्वृत्त घरातल और क्रान्तिवृत्त धरातल की योगरेखा प-रेखा है । भूगर्भ से लम्बमूलगतरेखा ष बिन्दु से पश्चिम दिशा ही में क्रान्तिवृत्त में लगेगी वही बिन्दु भूगर्भाभिप्रायिक चन्द्र-स्थान है । त्रिज्यागोल में भी यही स्थिति है । पश्विम कपाल में भी इसी तरह विचार करना । इससे सिद्ध होता है कि वित्रिभ से चन्द्र के अल्प रहने से संस्कारचाप घन होता है अन्यथा ऋण होता है । इति ।। ३६ ब्राह्मस्फुटसिद्धान्तेः अब पूर्वोपपत्ति में वेधगोलीय नाडीवृत्त धरातल और भूगर्भगोलीय नाडीवृत्त घरातलान्सर ज्ञान से तथा वेधगोलीय क्रान्तिज्ञान से भूगर्भगोलीय क्रान्तिज्ञान के लिए जो युक्ति है उसी तरह की युक्ति वेधगोलीय शर और क्रान्तिवृत्तधरातलान्तर ज्ञान से भूगर्भगोलीय शरज्ञान के लिए होती है यह हमने जो लिखा है उसके लिए विचार करते हैं। । दृष्टिस्थान से जो गोल बनाया जाता है उसको वेधगोल या दृश्यगोल कहते हैं । और भूगर्भ से जो गोल बनता है उसे स्थिरगोल या भगोल कहते हैं । भूगर्भ से और दृष्टिस्थान से भचक्रस्थ ध्रुवतारागत रेखाद्वय अपने अपने गोल (भूगर्भगोल और वेधगोल' में जहां जहां लगता है वहां वहां दोनों गोलों में परिणत धृव होता है । इन दोनों (परिणत ध्रुवबिन्दुत्रों से नवत्यंश जो वृत्त बनते हैं। वे दोनों गोल में नाडीवृत्त होते हैं, भूगर्भ से और दृष्टिस्थान से शैवगत रेखाद्वय और भूगर्भदृष्टिस्थान से जो त्रिभुज बनता है उस त्रिभुज रूपी धरातल से कटित गोलद्वय का प्रदेश गोलद्वय में याम्योत्तरवृत्त होता है, स्वनाडीवृत्त धरातल और याम्योत्तर वृत्त धरातल की योगरेखा स्वनिरक्षोर्वाधरसूत्र है, वधत भूकेन्द्रदृष्टिस्थानान्तरेखा ऊध्र्वाधर सूत्र है । नांडीवृत्त ; घरातल के ऊपर ध्रुवसूत्र लम्ब है परन्तु दोनों गोलों के ध्रुवसूत्र समाना- न्तर हैं इसलिए दोनों गोलों के नाडीवृत्त धरातल समानान्तर हुए (रेखागणित की एकादशाध्याययुक्ति से), दृष्टिस्थान से भगोलीय नाडीवृत्त धरातल के ऊपर जो लम्ब होता है वही वेधगोलीय और भगोलीय नाडीवृत्त धरातलान्तर है, दोनों गोलों में अक्षांश समान होने से नाडीवृत्त धरातलान्तर ज्ञान करते हैं । भूगर्भ से दृष्टिस्थान पर्यंन्त ( केन्द्रान्तर ) एकभुज की दृष्टिस्थान से भगोलीय नाडीवृत्तधरातल के ऊपर लम्ब (नाडीवृत्तधरातलान्तर) द्वितीय भुज, गर्भाय नि क्षोर्वाधररेखाखण्ड तृतीय भुज, इन तीनों भुजों से उत्पन्न जात्यत्रिभुज में भूगर्भलग्न कोण =अक्षांशलम्बमूल बिन्दुलग्नकोण=&०, अतः अनुपात करते हैं , यदि त्रिज्या कोणज्या में केन्द्रान्तर पाते हैं तो अक्षज्या कोणज्या में क्या इस अनु- अज्या x कैन्द्रान्तर पात से नाडीवृत्त धरातलान्तर प्रमाण भ्राता है, नाडीवत्तधरा। तलान्तर । दृष्टिस्थान से स्वगोल स्थ रविगतरेखा और स्वनाडीवृत्त ( वेघगोलीयनाड़ी वृत्त) धरातल के अन्तर वेधगोल में वेधगोलीय क्रान्तिज्या है । वेधगोलीय क्रान्ति वेघगोलीय क्रांज्या x इष्टिकर्णी ज्या मापनद्वारा विदित है इसलिए =ग्रह से निरक्षो वेधगोल व्या च्र्वाधर सूत्र के ऊपर लम्बरेखा= लम्ब । अतः लम्ब + नाडीवृत्त धरातलान्तर = लम्ब ग्रहगो कांज्या xfत्र + अन्तर=ग्रहगोलीय क्रान्तिज्या । इसके ज्ञानसे भगोलीय ग्रविकर्ण ज्या=भूगर्भगोलीय क्रांज्या = स्थिरगोलीय क्रांज्या, इस रीति से वेधगोलीय आरज्ञान मे कान्तिवृत्त धरातलान्तरज्ञान से भूगर्भगोलीय शरज्ञान होता है यह (B) क्षेत्र देखिये । मध्यमाधिकारः ३७ र = रवि । ख = भगोलीय खस्वस्तिक । ख= वेघगोलीय खस्वस्तिक, दृर= रविदृष्टि कणं, भूर= रविकणं, दृस=नाडीवृत्त धरातलान्तरम् = कम, रम = लम्ब भूदृ = केन्द्रान्तर, भू= भूकेन्द्र, दृ = दृष्टिस्थान । खनि=वेघगोलीयक्षांश खनि = भगोलीयाक्षांश वेधगोलीयाक्षांश = भगोलीयाक्षांश = खनि= खनि । रंग=भगोलीय क्रान्तिज्या । रविमन्दोच्चोपपत्ति भूकेन्द्र से रविमन्दगोल केन्द्रगतरेखा रविमन्दप्रतिवृत्त में जहां लगती है। बही रवि के मन्दोच है । ( भूकेन्द्र से मन्दप्रतिवृत्तीय अन्य बिन्दुओं से वह बिन्दु अधिक उच्च में है इसलिए उसका उच्चनाम अनुगतार्थ है, रविकर्ण में यदि त्रिज्या पाते हैं तो रवि बिम्व व्यासार्ध में क्या-इस अनुपात से फल आता है उसके चाप को द्विगुणित करने से रवि के बिम्बकला प्रमाण होता है। प्राचीनाचार्य लोग अनुपात से जो फल आता है उसीको द्विगुणित कर चाप करते हैं उसीको बिम्बकला मान कहते हैं यह ठीक नहीं है, बिम्बकलानयन प्रकार के देखने से उच्चस्यान में रविकर्ण के परमत्व के कारण रविबिम्बकलाप्रमाण परमाप सिद्ध होता है । ‘लम्बनावनतिदर्शनार्थेमियं क्षुरन्यथकेवलं बिन्दुरेव भूः' इस भास्करोक्ति से यहां भुग में और भूपृष्ठ में अभेद मानकर भूकेन्द्रलग्न कोण ( रविबिम्बकला ) को मापन कर जान लिया जाय तब रवि बिम्बकज्ञा के परमाल्पत्व वेधागत स्पष्ट रवि ही रवि मन्दोच होंगे । द्वितीय पर्यय में भी इस तरह रविमन्दोच्च ज्ञान कर दोनों रवि मन्दोच्चों के अन्तर करने से वेधदिनान्तरजनित रविमन्दोच गति होगी । तब अनु पात करते हैं यदि इन वेवदिनान्तर में यह रविमन्दोच्च गति पाते हैं तो एक दिन में क्या इस अनुपात से एकदिनसम्बन्धिनी रविमन्दोच्च गति आई । फिर अनु पात करते हैं यदि एक दिन में यह रविमन्दोच्च गति पाते हैं तो कल्पकुदिन में क्या इससे कल्परविमन्दोच्च भगण आया । अथवा विदित रविमन्दोच ७८° से कुट्टकयुक्ति से उसका (रविमन्दोच) मान यन करते हैं कल्पना करते हैं कल्चरविमन्दोचभगणमान= य ( तब १८५३ शकान्त में कल्पादि से सौर वर्ष = १९७२६४१०३२ ( नव नगशशिमुनिकृतनव इत्यादि ब्रह्मस्फुटसिद्धान्तोक्ति से या गोदीन्द्वद्रिकृताङ्कदन्न- नगगोचन्द्रा इत्यादि भास्करोक्ति से ) तब अनुपात करते हैं यदि कल्प सौर वर्ष में कल्परविमन्दोच्च भगण पाते हैं तो कल्पादि से शकान्त तक पूर्वानीत सौर वर्ष में क्या—इससे शेषसहित रविमन्दोचभगण इष्टवर्षान्त में आया । १६७२६४१० ३२xय -ल १६७२६४१०३२४यः ४३२००००००० ४३२०००० ० ० ० ४३२०००००००४ल+-शे समशोवन करने से १६७२६४१०३२४य-४३२००००००० ३८ ४ल=ो इसको चक्रश (३६०) से गुणकर कल्प वर्ष से भाग देना तब फल । रविमन्दोच प्रमाण = ७८ :(१€७२६४१०३२xय–४३२००००००० xल) X ३६० ४३२००००००० =७८° छेदगम से (१६७२e४१०३२४य-४३२०००००००४ ल) ४३६ =:४३२०००००००४७८- दोनों पक्षों को ३६० इस से भाग देने से ४३२०० ० ० ० ० ० ४७८ १६७ &४१०३२४य~~४३२००००००० + ल = १२००००० ३६ ००४७८=&३६०० ०००० दोनों पक्षों में समान जोड़ने से १६७२e४१०३२४यः = १६७२७४१०३२Kय-६३ ६०००००० ४३२०००००००४ ल+&३६०००००० ४३२००००००० आठ से भाग देने से २४६६१८६२&X य -११७०००००० =ल, यहां ५५६७०१ इन ५४० ० ० ० ० ० ० ४४३य–२१ से अपवर्तन देने से =ल (स्वल्पान्तर से) ऋणात्मक रूपक्षेप में लब्धि ६७० और गुण लाकर ‘अभीप्सितक्षेपविशुद्धिनिघ्नौ' ( इत्यादि से लब्धि=२१e, गुणक =४८० ते भाज्यतदुभाजकवर्णमानेइस भास्करोक्ति से गुणक ही भाज्यवर्ण (य) का मान होता है इसलिए य८४८०=कल्परविमन्दोच भगण । चन्द्रमन्दोच्चोपपति दो तरह के मन्द और शीघ्र भेद से मन्दोच और शीघ्रोच होता है । शीघ्रायतुङ्गस्य तयोरभावात्इत्यादि भास्करोक्ति से रवि और चन्द्र का केवल मन्दोच्च ही होता है । चन्द्रबिम्ब कला की प२ माल्पता चन्द्रमन्दोच्च स्थान में होती है। वहां उस समय में जितने वेधगत स्पष्ट चन्द्र होते हैं उतने ही चन्द्रमन्दोच होते हैं । परमाल्पचन्द्रबिम्बकलाप्रमाण को मापन कर समझ लेना चाहिए इसके लिए भूगर्भ और भूपृष्ठ को प्रभेद मानना । पड़ेगा, द्वितीय पर्यय में भी पूवोंक्त युक्ति से चन्द्रमन्दोच जानकर दोनों चन्द्रमन्दोच के अन्तर करने से वेधकालान्तर दिन सम्बन्धी चन्दगति होती है तब अनुपात करते हैं यदि वेधकालान्तर में चन्द्रगति पाते हैं तो एक दिन में इससे एक दिनसम्बन्धिनी चन्द्रमन्दोच गति आईइससे पूर्ववत् कल्प चन्द्रभगण ले आना । बिम्बीय कर्णसम्बन्ध से भी चन्द्रमन्दोच्च भगणोपपत्ति हो सकती है । यथा प्रत्येक दिन वेध से चन्द्रबिम्बीय कणं साधन करना, जब चन्द्र शराभाव होगा उस दिन में चन्द्रबिम्बीय कर्ण के परमत्व में वेधागत स्पष्ट चन्द्र ही मन्दोच्च होंगे । द्वितीय पर्यय में भी इसी तरह चन्द्रमन्दोच्चों के अन्तर पर से पूर्ववत् कल्पचन्द्र मन्दोच्च भगण आ जाएंगे। चन्द्रपातभगणोपपत्ति दृष्टिस्थानाभिप्रायिक गोल का निर्माण करना ही वेधगोल है । दृष्टिस्थान ( बेघ मध्यमाधिकारः ३६ गोल केन्द्र) से चन्द्र को वेध करने से वेधगोल में जहाँ उपलब्ध होते हैं उनके ऊपर वेध गोलीय कदम्ब प्रोतवृत्त करने से वह कदम्ब प्रोतवृत वेधगोलीय क्रान्तिवृत्त में जहां लगता है। वहां से चन्द्रविम्बकेन्द्र तक कदम्ब श्रोतवृत्त में चन्द्र का शरांश है, तब वेधगोलीय शरज्या त्रि वेधगोलव्या ३ -चन्द्रगोलीयशरज्या । इसमें गन्तिवृत्त धरातलान्तर संस्कार करने से जो होता है उसके वश से भगोलीय शरज्ञान होगा ही, इस तरह प्रत्येक दिन वेब से भगोलीय शरज्या का ज्ञान करना ।१३।। इदानीं ग्रहयुगस्य परिंभाषां करोति कालक्षदेशयगाद् भूयो ग्रहमन्दशोध्रपातानम् । कल्पेन यतो योगस्ततः स्फुटं प्रहयुगं कल्पः ॥१४॥ वा. भा.-कालयोगः चैत्रसितादेरुदयाद् भानोः। ऋक्षयोगः पौष्णाश्विनांत रस्थैः सह ग्रहैः। देशयोगो लङ्कायामिति । तेनायमर्थः, कालभैदेशयोगाद् भूय एतावत्या सामग्रया पुनरपि ग्रहशीघ्रमन्दपातानां यतो यस्मात्कल्पे योगो भवति तस्मात् कल्प एव ग्रहयुगं स्फुटम् । वि. भा.-ग्रहमन्दशीघ्रपातांनी ( ग्रहाणां मन्दोच्चानां शीघ्रोच्चानां पातानां च ) काल“देशयोगात् ( कालयोगरचैत्रसितादेरुदयाद्भानोः) ऋक्ष (नक्षत्र)योगः पूर्वकथितैः पौष्णश्विन्यन्तस्थैः सह ग्रहैः देशयोगः(लङ्कायाम् ) एतस्मात्कालक्षदेश योगाद्, भूयः (वारं वारं) यतः (यस्मात्कारणात्) कल्पेन (कल्पवर्षप्रमाणेन)योगो भवेन्नहि तत्पूर्वं पश्चाद्वा तत: (तस्मात्कारणात् )कल्पो ग्रहयुगमिति स्फुटमर्थाद्यदैकदा सृष्टयारम्भे कादौ ग्रहमन्दशीघ्रपतनां कालदेशयोगो भवति ततोऽनन्तरं पुनः कल्पान्ते (द्वितीयसृष्ट्यारम्भे ) तादृशयोगः कल्पवर्षेर्भवत्यतः कल्प एव ग्रहयुगमिति ।१४।। अब ग्रहयुग की परिभाषा करते हैं । हि- भा.-ग्रहों, मन्दोच्चों, शघ्रोच्चों पर पातों के कालसम्बन्ध से योग हो (पहले सृष्ट्यारम्भ में जो कहा गया है चैत्रसितादेरुदयाद्भानोः) ऋक्ष (नक्षत्र) योग (पूर्वकथित भचक्रचलनसूत्रक श्लोक में पौषणाश्विन्यन्तस्थैः सह ग्रहैः) देशयोग (पूर्वकथित काल प्रवृत्ति सूचक श्लोक में) लङ्कायाम्’ इस तरह की स्थिति जब (कल्पादि में) हो उसके बाद फिर उन सब ग्रहमन्दशीघ्रपातों) के वह योग कल्पवयं में होता है इसलिए इल्प ही स्फुट प्रह युग होता है । श्रौल् ग्रहादि के कालयोग, ऋक्षयोग और देशयोग एकबार जब (कल्पारम्भ में) होता है फिर उन सब के उस तरह के योग कल्पवर्षों में (कल्पान्त में ) होता है उससे पहले या पीछे नहीं होता है इसलिए कल्पादि से कल्पान्त पर्यन्त एक कनवर्षे ही ग्रहयुग होता है । इति ।।१४।। ४० ब्रह्मस्फुटसिद्धान्ते - इदानीं रविबुधसितानां कुजगुरुशनिशीघ्रोच्चानां च प्राव्रजतां कल्पभगणामाह । कल्पेऽर्कबुधसितानां भगणाः शून्यानि सप्तरदवेदाः ४३२००००००० । प्राग्व्रजतां कुजगुरुशनिशघ्रोच्चानां स्वकक्षासु ॥१५॥ वा भा--कल्पाख्ये कालप्रमाणे, भगणश्चक्रपरिवर्ताः, केषामकं-बुधसि तानां, कियन्तस्ते इत्याह शून्यानि सप्त रदवेदाः ४३२००००००० प्राग्व्रजतां पूर्वाभिमुख गच्छतां स्वगत्येत्यर्थः, स्वकक्षासु स्वेषु भ्रमणप्रदेशेषु । न केवलमर्कादी नामेते भगणाः स्युः कुजगुरुशनिशीत्रोच्चानाञ्च, यतो रविकक्षायामेव तेषां शीघ्रप्रतिमण्डलमध्यभ्रमणस्। ( सर्वमेतद्गोले छेदके वा प्रतिपादयेत् ) भयञ्जतुल्यया परगत्या, यतोऽहोरात्रेणैव स्वकक्षायां पूरयन्तो दृश्यन्ते। अतएवोक्तं प्राग्व्रजतामिति, एवं सर्वेषां वक्ष्यमाणनामपि योज्यम् । भगणश्च खेरवियोगभगणभोगोपलब्धासकृद्रविचन्द्रयोगोपलब्धा चन्द्रभगणाःशेष ग्रहाणाम् । चन्द्रयोगोपलब्धा शीघ्रमंदानां परमफलोत्पत्यनुत्पत्तिभ्याम् । पातानां परमविक्षेपा विक्षिप्त्युपलब्ध्यभियोगाशयेन च ज्ञेयाः । सूक्ष्मावयवोपलब्धा च। अथवा भगणादिष्वस्माकमागम एव प्रमाणमिति । पञ्चाम्बराणि गुणगुण-पञ्चमुनिस्वशरैमितः शशिनः ५७e५३३०००००। भौमस्य द्वियमशराष्टपक्षबसुरसनवद्वियमाः २२६६८२८५२२ ॥१६॥ चन्द्रभगण:५७७५३३०००.०० । कुजभगणः२२e६८२८५२२ एतेन चन्द्रभौमयोः कल्पे भगणसंख्या प्रति- पादिता । कृतवसुनवtष्टनवनवषत्रिनवनगेन्दवोज्ञ शीघ्रस्य १७६३६६e८६८४। जीवस्य शरेषादधिषट् पक्षद्विकृतरसरामाः ३६४२२६४५५ ॥१७॥ बुधशघ्रभगण: १६४३६&&८२८४ ।। बृहस्पतिभगणाः ३६४२२६४५५ । इदानीं शुक्र शीघ्र शनैश्वरयोः कल्पभगणानाह सितशीघ्रस्य यमलगोवेदनाष्टाग्निपक्षयमखनगाः ७०२२३८४६२। टन वपक्षमुनिरसशररसमनवोऽर्कपुत्रस्य १४६५६७२६८ १८ ॥ शुक्र शोघ्रभगणाः ७०२२३=९४६२ । शनैश्वरभगणा: १४६५६७२६८ । इदानीं रव्यादिमन्दानां चन्द्रादिपालानां च कल्पभगणानाह । खाटाब्धयो ४८० वसुशरवसुपञ्चखचन्द्रवसुवसुससुद्धः ४८८१०५८५८ । द्विनवयम् २२ द्वित्रिगुणाः ३३२ शरेषु वसव ८५५ स्त्रिपञ्चरसाः ६५३ ॥१६॥ खाष्टोदघयोर्कमन्दस्य ४८० । वसुशरपंचखचन्द्रवसुवसु-समुद्रः ४६८१० ५८५८ चन्द्रमन्दस्य । मध्यमाधिकारः ४१ भौममन्दस्य द्विनवयमाः २६२ । बुधमन्दस्य द्वित्रिगुणाः ३३२ । जीव मन्दस्य शरेषुवसवः ८५८। शुक्रमन्दस्य ६५३ त्रिपञ्चरसाः कल्पे भगणाः भवन्ति । शशिदा ४१ मन्दानामार्कादीनां विलोमपातानाम् । बसुरसरुन्डुगुण द्वित्रियमाः २३२३१११६८ सप्तरसपक्षाः २६७ ॥२०॥ शशिदा ४१ इति शनिमन्दस्य कल्प भगणाः भवन्ति । विलोमपाताना मिदानीं लिख्यते । वसुरसरुद्रेन्दु गुणाद्वित्रियमा इति चन्द्रपातस्य २३२३१११६८ । सप्तरसपक्षा २६७ इति भौमपातस्य भगणाः भवन्ति । शशियमशरा ५२१ गुणरसा ६३ स्त्रिनववसवः ८६३ समुद्रबसुविषयकः ५८४ । चन्द्रादीनां पश्चाद् व्रजतोऽश्विन्यादिभगरणस्य ॥२१॥ शशियमशरा ५२१ इति बुघपातस्य । गुणरसा ६३ इति गुरुपातस्य, त्रिनन्दवसवः ८६३ इति शुक्रमातस्य । समुद्रवसुविषयाः ५e८४ इति शनि पतस्य । एते यथाक्रमेण कल्पभगणा विलोमपातानामित्यर्थः । यतः सर्वे एव पाताः मेषान्भीनं मीनात्कुम्भमित्याद्युत्क्रमेण भगणपरिवर्त कुर्वते इति पश्चाद् व्रजतोश्विन्यादिभगएय इत्युत्तरसंबन्धो भविष्यतीति । वि. भा.-कल्पे (ब्राह्मदिने) अर्कबुधसितानां (विबुधशुक्राणां) शून्यानि सप्त रदवेदाः (सप्तशून्यानि-रदा द्वात्रिंशत् वेदाश्चत्वारोऽर्थात् ४३२००००००० एतावन्तः) भगण भवन्ति । कि विशिष्टानां कुजगुरुशनिशोस्रोच्चानाखु (मङ्गलगुरुशनीनां शीघ्रोच्चरूपा ये तेषां ) स्वकक्षासु ( स्वभ्रमणवृत्तेषु ) प्रगव्रजत ( पूर्वाभिमुखं गच्छतां ) शशिनश्चन्द्रस्य पञ्चाम्बराणि गुणगुणपदमुनिस्वरशरैमिताः (पन्चशून्यानि त्रित्रिपञ्चसप्तसप्तपञ्च ५७७५३३००००० तुल्याः) कल्पभगणा भवन्ति । द्वियमशराष्टपक्षवसुरसनवह्नियमाः (द्विद्विपञ्चाष्टद्वयष्टषड्नवह्नियमाः २२६६८२८५२२) भौमस्य ( मङ्गलस्य ) कल्पभगणः । कृतवसुनवाष्टनवनवषत्रिनवागेन्दवः । (चतुरष्टनवाष्टनवनवषट् त्रिनव सप्तचन्द्राः १७६३६ee८६८४ (ज्ञशोत्रस्य) बुधश- त्रोच्चस्य) कल्पे भगणा भवन्ति शरेष्ठदद्धिषट्पक्षद्विकृतरस रामाः (पञ्चपञ्चचतुःषट्- द्विद्विवेदषड़ग्नयः ३६४२२६४५५) जीवस्य (गुरोः) कल्पभगणा भवन्ति । यमलगो वेदनवाष्टांग्निपक्षयमखनगाः ( द्विनवचतुर्नवाष्टत्रिद्विद्वशून्यसप्त ( ७०२२३८६४६२) सितशीघ्रस्य (शुक्रशघ्रोच्चस्य, )अष्टनवपक्षमुनिररसशरसमनवः (अष्टनवद्विसप्तषट्- पञ्चषट्चतुर्दश (१४६५६७२७८)अर्कपुत्रस्य(शनैश्वरस्य),खाष्टाब्धयःशून्याश्चत्वारः ४२ ब्राह्मस्फुटसिद्धान्त

४८०)वसुशरवसुपञ्चखचन्द्रवसुवसुसमुद्रा:(अष्टपञ्चाष्टपञ्चशून्यैकाष्टाष्टचत्वाराः४८८१०-

५८५८), द्विनवयमाः (२६२), द्वित्रिगुणाः (३३२), शरेषुवसवः (पञ्चपञ्चाष्टौ ८५५)

त्रिपञ्च रसा: (त्रिपद्मषट्का:६५३), शशिवेदाः (एकचत्वारिंशत् (४१) एते क्रमशोऽ-

र्कादीनां (रव्यादिग्रहाणां) मन्दानां (मन्दोच्चानां) कल्पभगणा भवन्ति, वसुरसरु-

द्रेन्दुगुणद्वित्रियमाः । अष्टषडेकादशैकत्रिद्वित्रियमाः२३२३१११६८ ), सप्तरसपक्षाः

(सप्तषट्दस्त्राः २६७), शशियमशराः (एकद्विपञ्च ५२१), गुणरसाः (त्रिषष्टिः),

त्रिनववसवः (त्रिनवाष्टौ (८४३), समुद्रवसुविषयाः चतुरष्टपञ्च (५८४) इति

चन्द्रादीनां ग्रहाणां विलोमपातानां( विपरीतगतिकपातसंज्ञकानां ), अश्विन्यादि-

भगणस्य पश्रात् व्रजतःकल्पे भगणा भवन्तीति ॥१५-२१॥

इदानीं भभ्रमान् कुदिनानि चाह

अपरिवर्ताः खचतुष्टय-शराब्धिरसगुणयमद्विवसुतिथयः १५८२२३६४५००००।

रविभगणोना भानोः सावनदिवसाः कुदिवसास्ते ॥२२॥

वा भा-पश्र्वाद् व्रजतः पश्र्विमाभिमुखं भ्रमतः अश्विन्यादिभ गणस्य कल्पे

परिवर्ताः कियन्त इत्याह ।

खचतुष्टयशराब्धिरसगुण-यम-द्विवसुतिथयः १५८२२३६४५०००० एत एव

रविभगणैरूनाः सन्तो भानोस्संबन्धिनः सावनदिवसाः भवन्ति । कल्पे एतावन्तोऽ-

कौदया भवन्ति । कुदिवसाः भूमेः संबन्धिनो दिवसा वा एते । अयमभिप्रायो

भूर्वा भ्रमति प्राङ्मुखा सा चावर्त्तवत्यैतावतो वारान् क्षितिजे रविणा सह

युज्यते । तथाप्यर्को समो भवति, रविग्रणमत्र ग्रहोपलक्षणार्थम् । तेन यस्यैव

ग्रहस्य भगणैरूना नक्षत्रपरिवर्त्ताः क्रियन्ते तस्यैव सावनदिवसा भवन्ति । कल्पे

तावन्त उदयास्तस्य, अर्थादेव नक्षत्रस्य परिवर्ततुल्या उदयाः, यतो नक्षत्रम-

गतिमतो ग्रहस्य स्वमुक्तितुल्यमन्तर-प्रतिदिनं नक्षत्रेण सह भवत्यतः कल्पेन

स्वभगण-तुल्यमन्तरं भवतीति कृत्वा नक्षत्रपरिवर्तेभ्यो भगणान्संशोध्य तदुदयाः

भवन्ति । सावनमुदयादुदय इति लक्षणेन सावनदिवसा उच्यन्ते, तद्यथा-

नक्षत्रपरिवर्त्ता १५८२२३६४५०००० रविभगणैरमीभि; ४३२००००००० ऊना

जाताः १५७७६ १६४५०००० खचतुष्टयशराब्धिरसचन्द्रनवागमुनितिथयः । तथा

च बलभद्रः 'खचतुष्टयशराब्ध्यष्टिनवागागशरेन्दवः । कल्पे सूर्योदया ज्ञेयास्त

एव च कुवासराः ' ।। इति ।।

वि. भा–कल्पे १५८२२३६४५०००० एतावन्तो भभ्रमा भवन्ति । ते भभ्रमा

रविभगणोनाः (रविभगणरहिताः) तदा भानोः (सूर्यस्य) सावनदिवसाः स्युः ।

ते कुदिवसाः (कुदिनानि) स्युः, कल्पे यावन्ति सूर्यसावनदिनानि तान्येव कुदिन

संज्ञकानि ।।२२।। मध्यमाधिकारः अत्रोपपत्तिः । एकस्मिन् दिने उदयकाले केनापि नक्षत्रेण सह रविरूदितो दृष्टो द्वितीयदिने नक्षत्रस्यगत्यभावात्प्रथमं तदुदयस्तदनन्तरं रविगतिकलोत्पन्नासुभिस्तदुदयोऽत एकस्मिन् नाक्षत्रदिने रविगति-कलोत्पन्नासुयुक्ते एक सावनदिनान्तःपातिनाक्षत्र कालः। द्वितीयदिने नाक्षत्रदिनद्वये रविदिनद्वयगतियोगोत्पन्नासुयुक्ते सावनदिन द्वयान्तःपातनाक्षत्रकल एवमग्नपि अर्थावस्मिन्निष्टदिने नाक्षत्रकालोऽपेक्षितस्तद्दिन संख्यकनाक्षत्रदिने इष्टदिनरविगतियोगासुयुक्ते सतोष्टदिनान्तःपातिनाक्षत्र- कालो भवेदेतेनैव नियमेन एकवर्षान्तःपातिसावनसंख्यातुल्ये नक्षत्रदिने एकवर्ष सम्बन्धिरविगतियोगा (क्रान्तिवृत्त) सु नक्षत्रदिनमेकं) युक्तो वर्षान्तःपाति नाक्षत्रदिनमर्थाद् वर्षान्तःपातिभभ्रमो भवेदतो वर्षान्तःपातिभभ्रम=वर्षान्तः पातिरविसावन सं+१ नाक्षत्रदिनम् । ततोऽनुपातेन, यद्येकेन वर्षेण वर्षान्तःपाति भभ्रमा लभ्यन्ते तदा कल्पवर्षेः किमिति । कल्पे भभ्रमाः=(वर्षान्तःपातिरवि सावन सं+१) क वर्षे=वर्षान्तःपातिरविसावनसंकव ×कवर्ष+कवर्ष=कल्परवि सावनदिन+कवर्ष=कल्पकुदिन+करविभगण=पठिताङ्काःतथा कलभभ्रम करविभगण=कल्पकुदिन कल्परविसावनदिन+कवर्ष=कल्पकुदिनम् भास्करा चार्येणापि खखेषुवेदषड्गुणाकृतीभभूतभूमयः शताहता भपश्चिमभ्रमा भवन्ति काहनो'त्यनेनेदमेव कथ्यत इति ॥२॥ अब भभ्रम को ग़ौर कुदिनों को कहते हैं । हि. भा.-कल्प में १५८२२३६४५०००० इतने भभ्रम होते हैं, भभ्रम में रविभगण को घटाने से रवि के सावन दिन होते हैं वह कुदिनसंज्ञक हैं अर्थात् कल्प या युग में जो सूयं सावन दिन होते हैं उन्ही को कल्प या युग में कुदिन कहते हैं ।।२२। उपपत्ति एक दिन में उदय काल में किसी नक्षत्र के साथ रवि उदित हुए, दूसरे दिन में नक्षत्र की गति नहीं रहने के कारण पहले नक्षत्र का उदय होता है उसके बाद रविगति कलोत्पन्नासु करके रवि का उदय होता है इसलिए एक नाक्षत्र दिन में रविगतिकलोत्पन्नासु जोड़ने में एक सावन दिनान्तःपाती नाक्षत्र काल होगा । एवं दूसरे दिन में दो नाक्षत्र दिन में दो दिनों के रविगतियोगकालोत्पन्नासु से दो सावन दिनान्तःपाति नाक्षत्र कालहोगा । इसी तरह तीसरे, चौथे आदि दिनों में भी विचार करना। इससे यह देखने में आता है। कि जिस इष्टदिन में नाक्षत्र काल अपेक्षित हो उस दिन के संख्यातुल्य नाक्षत्र दिन में एक वर्षे सम्बन्धित रविगतियोगा ( क्रान्तिवृत्त ) सु ( एक नाक्षत्र दिन ) जोड़ने से एक वर्षान्तःपाति नाक्षत्र दिन अर्थात् एक वर्षान्तःपाति भभ्रम होता है । इसलिए वर्षान्त:ब्राह्मस्फुटसिद्धान्ते पतिभभ्रम=वर्षान्तःपाति रविसावनसं+१ नाक्षत्र दिन तब अनुपात यदि एक वर्षे में यह वषन्तःपति भ भ्रम पाते हैं तो कल्पवर्षे में क्या, इससे कल्प में भभ्रम=वन्तः पति रसानन सं+१ )x कत्र=वषन्तिःपाति र सावन संकवषं= कल्परविसावनदि+ कवर्ष=कल्पकुदिन+क रविभगण=पठिताङ तथा कल्पभभ्रम-कल्परविभगण=ककुदिन ( भास्कराचार्य भी खखेषुवेदषड्गुणा कृतीभभूतभूमयः । शताहता भपश्चिमभ्रमा भवन्ति काहनि’ इससे वही कहते हैं इति ।। २२ ।। इदानीं कल्पे रविवर्धमासशशिमासदिनाधिमासोनरात्राणां प्रतिपादना यायाद्वयमाह रविभगणा रव्यब्दा द्वादशगुणिता भवन्ति रविमासाः=५१८४०००००००। भगणान्तरं रवीन्द्वोः शशिमासाः ५३४३३३००००० सूर्यमसोनः ॥२३।। अधिमासाः१५३३००००० शशिमासस्त्रिशदगुणिता १६०२&&&०००००० भवन्ति शशिदिवसाः। शशिसावनदवसान्तरमवमानि तिथिः शशाकदिनम् ॥२४॥ वा. भा. - रवेर्भगणाः एव रव्यब्दा भवन्ति, यत: स्वभगणभोगेनैव तस्य वर्षे भवति । त एव भगण द्वादशगुणिताः सन्तो रविमासा भवन्ति । वर्षद्वादशगुणं गासत्वमापद्यते । सर्वस्यैवमतः। तद्यथा रविभगणाः ४३२००००००० एते द्वादशहता; कृतवसुचन्द्रशराः शून्यसप्तकेनाहताः ५१८४००००००० तथा सप्त शून्यानि वेदष्टनिशाकर शिलोमुखा भवन्ति, ‘मासाः सावित्राब्राह्मणाद् सदैव तु। भगणान्तरं रवीन्द्वोः शशिमासा’ इति शशिमासाः। पुनर्भगणांतरं रवन्द्वोः कृत्वा शशिमासा भवन्ति, यस्माद्रविचन्द्रयोः यावन्तः कल्पे योगातावन्त एव शशिमासास्तावन्त्य एव कल्पेऽमावास्या इत्यर्थः । वक्ष्यति यत: तिथि- शशांकदिनमिति। तद्यथा रविभगण ४३२००००००० शशिभगणाश्च ५७७५३३ ०००००० एतेषामन्तरं ५३४३३३००००० पवशून्यानि गुणरामाग्निवेदलोकशराः एते कल्पे शशिमासा एत एव सुर्यमसैरमीभिः १५३००००० ऊना जाता कल्माधिमासकः त्रिगुणनवतिथयः पंचन्येनाहताः १५६३३००००० तथा च पंचशून्यानि रामाग्मिनवपञ्वनिशाकरकल्पाधिमासका ज्ञेया नित्यमेव विचक्षणैः शशिमासाश्च त्रिंशद्गुणिताः शशिदिवसाः भवन्ति । न केवलं चन्द्रस्यान्यस्यापि मासाः त्रिंशद् गुणिता: दिवसत्वमापद्यन्ते । तद्यथा शशिमासास्त्रशद् गुणिता जाता नवनन्दनवस्रखरसचन्द्र: शून्यषट्काहता १६०२६ee०००००० एते कल्पे चन्द्र दिवसाः। तथाच ‘शून्यषट्कं च गोनन्दनवाश्विखरसेन्दवः कल्पे चन्द्रदिनान्याहु नित्यं गणितपारगः ।' शशिसावनदिवसान्तरमवमानीति । शशिदिनानां सावनानां च यावत्यन्तरे दिनानि तावन्त्यवमानि, तावन्तः कल्पे तिथिलोपाः । तद्यथा कल्पे शशिदिनानि १६०२७ee००००० %अर्कासावनदिनानि च १५७७६१६४५ मध्यमधिकारः ४५ ००००एतयोरन्तरं शरेषुयमवसु-ख-शराश्विनः खचतुष्टयैकाहताः - २५०८२५५०००० तथा च बलभद्रः "खचतुष्कं शरार्थाश्विवसु-शून्यशराश्विनः कल्पोनरात्रा विज्ञेया नित्यमेव मनीषिभिः”। तिथिशशाङ्कदिनमित्युत्तरत्र संबद्धं भवतीति । वि. भा.-रविभगणाः (कल्पपठितरविभगणाः ४३२०००००००) रव्यब्दा (कल्पसौरवर्षाणि) भवन्त्यर्थात्कल्पे यावन्तो रविभगणास्तावन्त्येव कल्पसौर वर्षाणि भवन्ति । ते (व्यब्दाः) द्वादशगुणितास् ।दा रविमासा (सौरमासाः भवन्ति । रवीन्द्वोर्भगणान्तरं (कल्पचन्द्रभगणरविभगणयोरन्तरं) शशिमासाः कल्पचान्द्रमासाःभवन्ति, चान्द्रमासाः सूर्यमासोनाः(कल्पचान्द्रमासाः कल्पसौरमास- रहिताः) तदाऽधिमासाः (कल्पाधिमासा.) भवन्ति । शशिमासाःकल्पचान्द्रमासाः) त्रिशगुणितास्तदा शशिदिवसाः(कल्पचान्द्रदिननि)भवन्ति,शशिसावनदिवसान्तरं कल्पचांद्रदिनकल्पकुदिनयोरन्तरं कल्पावमानि भवन्ति) तिथिः शशाङ्कदिनं (तिथि श्वान्द्रदिनं) भवतीति ॥२३-२४॥ अत्रोपपत्तयः सृष्ट्यादिकाले नाड़ीक्रान्तिवृत्तयोः सम्पाते (स्थिरमेषाद) एव रविस्ततोऽनन्तर रश्न मणेन पुनर्यदा तद्विन्दौ (स्थिरमेषादौ) रविरागच्छति तदा तद्भगणपूतिर्भ वति परमेतावति (द्वादशराशिभोग) काले तसम्पातस्यापि तु किमपि चलनं भवेत्तेन पूर्वोक्तरविभगणे (सोरवर्षे) सम्पातस्य यच्वलनं भवेत्तद्योज्यं तदा सम्पातात् सम्पातं यावत्सायनसौरवर्षमेकरविभगणभोगकालो वा भवति परमत्राचर्येण निरयणसौरवर्षमेव कथ्यते, कल्पेऽपि रविभगणतुल्यानि निरयण्सौरवर्षाण्येव भवितुमर्हन्ति, आचार्येण तथैव कथ्यन्ते । कल्पसौ रवx१२= कल्पसरमासाः एतावता ‘रविभगणा रव्यब्दाः इत्याचार्यकथनं निरयणसौरवर्षषरं बोध्यं, भास्कराचार्येणापि ‘रवेश्चक्रभोगोऽर्कवप्रदिष्टमित्यनेन निरयणसौरवर्षमेव कथ्यते सर्वैरेवाचार्येरयनगतिरत्र विषये शून्या कल्पितेति । अथ चान्द्रमासोपपत्तिः अमान्तकाले रविचन्द्रावेकत्रैव भवत: एव (दर्शः सूर्येन्दुसङ्गम इत्यमरोक्तः) ततोऽनन्तरं स्वस्वगत्या तौ चलितौ तयोश्चन्द्रस्याधिकगतित्वाच्चन्द्रः पूर्वस्थानं (अमान्तबिन्दु) गत्वा रविणा सह पुनरपि मिलितस्तदैकचान्द्रमासपूतिर्जात । तत्र चन्द्रगतिः=१चन्द्रभगण+रविगतिः । अतः चन्द्रगति-रविगति=१चन्द्रभगणः ततोऽनुपातो यदा रविचन्द्रयोर्गत्यन्तरमेकभगणतुल्यं तदेकैश्चन्द्रमासस्तदा कल्पीयगत्यन्तरेण (करुपीय-रविचन्द्रभगणान्तरेण) कियन्तो लब्धा कल्परविचन्द्र- भगणान्तरतुल्यश्चन्द्रमासा एतावता ‘भगणान्तरं रवीन्द्वोः शशिमासाःइति आचार्योक्तमुपपद्यते । वटेश्वरथपतिभास्करप्रभृतिभिराचार्योरेतदनुरूपमेव कथ्यते। सूर्यसिद्धान्तेऽपि ‘भवन्ति शशिनो मासाः सुयैन्द्रभगणान्तरमि’ त्यनेन तदेव कथ्यते । सैयदेवेनेति ॥ ४६ ब्राह्मस्फुटसिद्धान्ते अथाऽधिमासोपपत्तिः { } अनयोरन्तरम् =७३१।२७" = अथैकसावनदिने चान्द्रमध्यगति:=७९०३५’ रविमध्यग = ५e'८'" १२°११२७ अथ यतः चगरग=१२=१ तिथिस्तस्मात्सावनदिनपूतिकालात् पूर्वमेव चन्द्रदिनतिः सिद्धाऽतः चन्द्रदिसावनदसौरदिन यतः सौरदि =६० ’, यद रविगतिः षष्टिकला भवेत्तदा सौरदिनपूतिः, सावनदन- पूतिरस्ति ५६८एततुल्यरविगतावेवातो दिनसंख्यया सौरदिसं<चान्द्र दिवसम् ततः कचान्द्रमास--कसौरमास= कल्पाधिमासकचांदिन–कसावनदि= कक्षयदिन=कल्पावमदिन एतेन ‘शशिमासाः सूर्यमासोना’ इत्यारभ्य ‘शशिसावन दिवसान्तरमवमानीत्यन्तमुपपद्यते । भास्कराचार्येणापि ‘सौरान्मासादैन्दवः स्याल्लघीयान् यस्मात्तस्मात्संख्यया तेऽधिकाः स्युरित्यादिना तदेव कथ्यत इति ॥२४॥ अब सौरमास चान्द्रमास अधिमास और अवमदिन को कहते हैं। हि .भा.-कल्प पठित रविभगण ४३२००००००० कल्पसौरवर्ष होते हैं अर्थात् कल्प में जितने रविभगण हैं उतने ही कल्पसौरवर्ष होते , कल्पसौरवर्ष को बारह से गुणने से कल्पसौरमास होते हैं, कल्पचन्द्रभगण और कल्परविभगण का अन्तर कल्प चान्द्रमास होते हैं। कल्पचान्द्रमास में कल्प सौरमास को घटाने से कल्पाधिमास होता है । कल्पचन्द्रमास को तीस से गुणने से कल्पचन्द्रदिन होते हैं, कल्पचान्द्रदिन और कल्पकुदिन का अन्तर कल्पावमदिन होते हैं । एक तिथि एकचान्द्रदिन है।२३-२४॥ इन सब की उपपत्ति सृष्ट्यादि काल में नाडीवृत्त और क्रान्तिवृत्त के सम्पात (स्थिरमेषादि) में रवि थे । उसके बाद रवि भ्रमण करते हुए फिर जब उसी बिन्दु में आते हैं तब उनकी एक भगण ( द्वादशराशिभोग ) पूति होती है लेकिन इतने समय में वह सम्पात भी कुछ पूर्वं स्थान से चलेगा, इसलिए पूर्वकथित रवि के एकभगणभोग कालतुल्य सौरवर्षे में सम्पात चलन (अयनगति) जोड़ने से वांस्तव सायन सौरवर्ष होगा. परन्तु यहां आचर्यं निरयण सौरवर्ष ही लेते हैं, कल्पसौरवर्षे भी निरयण ही कहते हैं । कल्पसौरवर्ष *१२=कल्पसौरमास ‘इससे (रविभगणरव्यब्दाः) यह आचार्यकथन निरयणसौरवर्षपरक समझना चाहिएभास्कराचार्यं भी ‘रवेश्वभोगोऽकंव-प्रदिष्टम्’ इससे जो एक रविभगण भोगकाल को एक सौरवर्ष कहते हैं वह भी निरयण सौरवर्ष ही सिद्ध होता है, सब आचार्य यहां अयनगति को शून्य मानते हैं जो ठीक नहीं है । चान्द्रमासकी उपपत्ति अमान्तकाल में रवि और चन्द्र एक ही स्थान में रहते हैं.उसी का नाम दर्शान्त मध्यमाधिकारः ४७ (यमान्त) है उसके बाद रवि और चन्द्र अपनी-प्रपनी गति से चलने लगे, चन्द्र गति की अधिकता के कारण जिस स्थान (अमान्त विन्दु) से चले थे वहां जाकर फिर रवि के साथ योग करते हैं तब एक चान्द्रमास ( प्रथमामान्त से द्वितीयामन्त तक ) { पूरा हो जाता है। यहाँ पर चन्द्रगति = १ चन्द्रभगण +रविगति हुई क्योंकि जिस स्थान से ( प्रथमामान्तविन्दु ) चले थे वहाँ फिर जाने से चन्द्र की एक भगण पूति होती है इसलिए चन्द्रगति-रविगति=चन्द्रभगण, तब अनुपात करते हैं यदि एक चन्द्रभगणतुल्य रविचन्द्र गत्यन्तर में एक चान्द्रमास पाते हैं तो कल्पीय रविचन्द्रगत्यन्तर ( कल्पीय रविचन्द्रभगणान्तर ) में क्या इस अनुपात से कल्पचन्द्र भगण और कल्परविभगण के अन्तर तुल्य ही कल्पचान्द्रमस सिद्ध हुआ इससे ‘भगणान्तरं रवीन्द्वोः शशिमासाः यह उपपन्न हुआ । अधिमासकी उपपत्ति कल्पचान्द्रमास में कल्प सौरमास को घटाने से कल्पाधिमास क्यों होता है इसके लिए विचार करते हैं । n एक सावन दिन में चन्द्र मध्यमगति ७०.३५ दोनों के = ७३११२७ रविमध्यमगति=५e८' अन्तर= १२°११’२७’ ’=चमग-रमग तथा चमग-रमग=१२°= १ तिथि इसलिए सावन दिन पूति (सूरा) काल से पहले ही चान्द्रदिन पूति सिद्ध हुई । अतः चान्द्रदिनसवनदि सौरदिन, क्योंकि जब रवि की मध्यमगति साठ कला के बराबर होती है तब सौर दिन पूति होती है और ५e'८” इतनी रवि मध्यमगति में सावन दिन पूति होती है इसलिए दिन संख्या से सौ दिसं <चांदिसं अतः कल्पचन्द्र मास-—कल्पसौर मास=कल्पाधिमास, तथा कल्पचांदि--कसवनद=क्षयदि= कल्पाव मदि इससे शशिमासा रविमासोना-यहाँ से ‘शशिसवनदिवgान्तरमवमानि' यहाँ तक उपपन्न हुआ । २४ ॥ इदानीं सावनदिननक्षत्रदिनमानववर्षांपैतृदिनदिव्यदिनान्याह सावनमुदयादुदयं भानां च“ नृवत्सरोऽर्कब्दः। पितृदिवसाः शशिमासा दिव्यानि दिनानि रविभगणाः ॥२५॥ चा. भा.-शशिमासा दिव्यानि दिनानि रविभगणः। तिथिः शशांकदिनं तिथिरेव चन्द्रदिनम् । दिनग्रहणेनाहोरात्रोगृह्यते सर्वेष्वेव मानेषु, तेन यावदेव तिथि भोगप्रमाणं तावदेव चन्द्रमासमानेन दिनप्रमाणं भवती3ि, तैस्त्रिशता शशिमासा इत्यादि योज्यम् । एतच्च भगणान्तरं रवीन्द्वोः शशिमासा इत्येनेनैव सिद्धेः स्पष्टीकरणायोच्यते । सावनमृदयादुदयमित्यनेनैव सिद्धेः चन्द्रनक्षत्रभागावधिजस्य नाक्षत्रमानस्य व्युदासार्थमाचार्येणोक्तम् । भानां चाश्नमिति । तथा नक्षत्रसावन ४८ ब्रह्मस्फुटसिद्धान्ते मपि नाक्षत्रमुच्यते यतोकंसावनमेवमेवोपयोगि-ग्रहगत्यानयनेऽन्यत्सावनेन नृवत्सरो कऽब्दः मानुषवर्षमित्यर्थः, तस्य द्वादशभागः मध्यरविसंक्रान्यवधिजो रविमासः तस्यैव त्रिंशद्भागो रविदिवसः स च शशिभोगावधिज इत्यादि सौरमानमुक्तम्, पितृदिवसाः शशिमासाः इत्थं त एव शशिनो मासास्तपितृमानेन एव दिवसाश्चन्द्र मासेनैकेन पितृणामहोरात्रो भवत्यर्थः । अत्र वासना पूर्वमेव गोलाध्याये प्रदश तेति । दिव्यानि तु पुनर्दनानि रविभगणा; मेरुवासिनां रविभगणभोगकालेना होरात्रं भवति । वडवामुखवासिनामप्यसुराणां रविभगणभोगकालेनैव त्वहोरात्रं भवति, रविमासैः षभिः तेषां दिनम् षड्भो रात्रिर्भवति एतत् गोलाध्याये सर्व व्याख्यातम् । सवासनिको ब्राह्मो दिवसः कल्पः। एवं मानंश्च यत्प्रयोजनम् तन्मानाध्याये वक्ष्यत्याचार्यः। वयमपि तत्रैव व्याख्यास्याम इति । वि. भा.-रवेरुदयादुदयं सावनं (रविसावनं भानां च (उदयादुदयं) आक्षी सावनं (नाक्षत्रसावनं दिन ) भवति । अर्काऽब्दः (सौरवर्षम् ) नृवत्सरो (मानववर्षे) अर्थादेकसौरतुल्यं मानववधं भवति, पितृ दिवसाः (पितृदिनानि) शशिमासाः (चान्द्र मासाःभवन्त्यर्थाच्चन्द्रमासतुल्यानि पितृणां दिनानि भवन्ति, रविभगणा: दिव्यानि दिनानि ( दैवदिनानि ) भवन्त्यदेकरविभगणतुल्यानि दैवदिनानि भवन्तीति ।।२५।। अत्रोपपत्तयः रवेरुदयादुदयं यावद्रविसावन कुदिनसंज्ञकम् । नक्षत्रोदयात्पुनस्त- दुदयं यावन्नक्षत्रदिनं , सौरवर्षतुल्यं मानववर्षामिति परिभाषारूपाः कथ्यन्ते । अथाधुना चान्द्रमासतुल्यं पितृदिनं कथं भवतीत्येतदर्थं विचार्यते । विघूर्वभागे पितरो वसन्तीति पुराणादिकथितमवलम्ब्य विचारः । तत्र विश्वध्वंभाग (चन्द्रोर्ध्वभाग) शब्देन चन्द्रस्य कियान् भाग ग्रहीतव्य इति । दृष्टिस्थानात् (भूकेन्द्रात्) चन्द्रबिम्बस्यानेकाः स्पर्शरेखा कार्यास्तदा प्रतिस्पर्श बिन्दुजनितचन्द्रबिम्बप्रदेशो वृत्ताकारो भवति, चन्द्रबिम्बे एतस्य शोधनेन यच्छेष स एव चन्द्रोर्ध्वभागस्तत्र पितरो निवसन्तीति पुरातनानां कथनेन ज्ञायते। अथ भूकेन्द्राच्चन्द्रकेन्द्रगता रेखा यत्र पितृ त्रिज्यागोलीययाम्योत्तरवृत्ते लगीत तत्रैव परिणतश्चन्द्रस्तदेव पितृ-ख-स्वस्तिकमप्यस्ति, तत्र यदा रविर्भवेत्तदा दर्शः सूर्येन्दुसङ्गम इत्युक्तेरमान्तो भवेतथा परिणतचन्द्ररूपपितरूवैखस्वस्तिक बिन्दौ रवेगंमनात्तन्मध्याह्नकालोऽतः सिद्धं यदमान्तकाले पितृणां मध्याह्न- कालो (दिनार्ध) भवति, पुनर्यदा तु द्वितीयामान्तो भवेतदा पितृणा द्वितीयदिनाङ् भविष्यति तेन प्रथमामान्ताद् द्वितीयमान्तं यावच्चान्द्रमासतुल्यं पितृप्रथमद्वितीय मध्याह्नकालयोरन्तरं जनं परन्तु प्रथमद्वितीयंमध्याह्नकालयोरन्तरं प्रथमद्वितीयमध्यमाधिकारः ४ सूर्योदययोः कालयोरन्तरं समं, प्रथमद्वितीयसूर्योदयकालयोरन्तरं सावनदिनम्, अतः पितृणां दिन (अहोरात्र) चन्द्रमासतुल्यं सिद्धम् । परमत्रोषTत्तवमा सकाले पितृ मध्याह्नकालं स्व कृत्य विचारः कृतः, सिद्धमशिरोमणौ भ.स्तरेणापि, 'दशं यतोऽस्माद् युदलं तदैषामित्यादिनाऽमान्तकल एव पितृदिनार्ध कालः स्वोकृतः स च न समोचन। पितृयाम्योत्तरेऽश्न बन्द्रोपरिगतश्रु प्रोतवृत्ते यदा २भिरागच्छेतदेव तन्मध्याह्न झालः, चन्द्रोपरेिगनक्रदम्बप्रोतवृत्तमे यद घेतृयम्योत्तरवृत्तं भवेत- दैत्रामान्तकालपितृमध्याह्न लयोरभेदत्वं भवेक्षरमेवं चन्द्रशराभावस्थले, शरस तायामपि थुिनान्ते चन्द्रे सति भवद्यया ( चन्द्रबेन्द्रोघरि ध्रुवप्रतक्रदम्व प्रोतयोरभेदे सतीय स्यितिः स्याच्छरसत्वेऽपि । तत्तु मिथुनान्ते धनुस्ते वा भवतीति । ) भूकेन्द्रच्चन्द्रत्रेन्द्रगता रेखा पितृगं ले यत्र लगेत्तत्रैव यदि रेवकेन्द्र स्यात्तदा तस्मिन्नेव।मान्तबिन्दौ चन्द्रशरभाववन्मध्याह्नकालामान्नयोः भेदत्वं भवेत् । तथा च मिथुनान्ते विमण्डले चन्द्रे स ति तस्मिन्नेवायनप्रोतवृत्त-क्र कि - व-योयग बिन्द यदा रविः स्यात्तदैवामान्सकालमध्याह्नक लयोरभेदत्वं स्या।दे .कथित स्थानद्वयातिश्क्तिस्थले सर्वदैवामान्तकालमध्याह्नकालयोर्भेदो भवे द्यथ, यदा रविः पितृयाम्योत्तरे समागच्छेत्तदैव मध्याह्नकाल: । चन्द्रो बरिगत कदम्बप्रोतवृत्तक्रान्तिवृत्तयोयगबग्दौ ( चन्द्रस्थाने ) यदा रविरागच्छेत्तश ऽमान्तकलो भवेदमान्तबिन्दुनोऽयच्चन्द्रोपरिगतकदम्बप्रोतवृत्त-क्रन्तिवृत्तयो- यगबिन्दुस्थरविबिन्दुतः पितृयाम्योत्तरवृत्तं प्राक् पश्चिमे वा भवेत्तत्रामान्त कालाद्यवता कालेन पितृषाम्योत्तरे रविरागछेत्त कालमानमाग्रनदृक्कर्मासु तुल्यं तेन कालेन (प्रायनदृक्कममुना) अमातकालो यदि संस्कृतो भवेत्तदा पितृयाम्योत्तरे रविभवेत् स एव वास्तवपितृ मध्याह्नकालः । रन-आयनदृळू कमैक्रलामवः अमन्तल=आयन दृक्कर्मफलासु =वास्तवतुिदनार्थं एतद्वशेनैव राज्य धैरपि बोधय। पितृणामूर्चखस्वस्तिके | सन्मान ( परिणतचन्द्रबिन्दौ ) रववमन्तकाले तद्दिनार्धम्, परिणतचन्द्रात्षड्भान्तरेऽधः ' */ खस्वस्तिकं रवौ पूर्णान्ते तद्राश्वधं भवति । () अमान्तकाले पितृदिनाथं पूर्णान्तकाले च रात्र्यधं सिद्धं परं तदुदयास्तौ कदा कुत्र भवेत् तदर्थं विचार्यते । केन्द्राच्चन्द्रकेन्द्रगता। रेखा पितृत्रिज्यागोले याम्योत्तरवृत्ते यत्र लणति तत्र परिणतचन्द्रः पितृखस्वस्तिकञ्च. । पितृखस्वस्तिकान्नवत्यंशवृत्तं तरिक्षतज ५० ब्राह्मस्फुटसिद्धान्ते वृत्तम् । तत्स्थ रवो परिणतचन्द्रतद्रविगतमिष्टवृत्त ' ( सितवृत्त' कार्य ) तथा परिणतचन्द्रोपरिगतं कदम्बप्रोतवृत्त च कार्यं, सितवृत्त-कदम्बश्रोतवृत्त क्रान्तिवृत्तजचपैकर्णभुजकोटिभिरुत्पन्नचापीयजात्ये सितवृत्तीयचापं सितवृत्तीय-रविचन्द्रान्तरं वा=६०, अतो गोलीयरेखागणितयुक्त्या क्रान्ति वृत्तीयचापं क्रान्तिवृत्तीयरविचन्द्रन्तरं वा =० ततस्तदुदयास्तयोः सर्वदैव रविचन्द्रान्तरं नवत्यंशसमं भवितुमर्हति । परिणतचन्द्रपरिगतकदम्बप्रोतवृत्तः क्रान्तिवृत्तयोः सम्पातबिन्दोश्चन्द्रत्वात् । तेन कृष्णपक्षसधसप्तम्यां तदुदयः शुक्लपक्षसार्धसप्तम्यां चास्तो ज्ञेयः । सिद्धान्तशिरोमणौ भास्करेण ‘कृष्णो रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यथैत एव सिद्धमित्यनेनैवमेव कथ्यते । परमेतत्कथितयोरुदयास्तकालयोः खण्डनं म० म० पण्डितसुधाकरद्विवेदिभिः क्रियते । यथा चा भूकेन्द्राच्चन्द्रकेन्द्रगता रेख चन्द्रपृष्ठे यत्र लगति तद्विन्दुतश्चन्द्रगर्भक्षितिज- धरातलस्य समानान्तरधरातलं कार्यं तदैकं त्रिभुजमुत्पद्यते । भूकेन्द्राच्चन्द्रपृष्ठं यावच्चन्द्रव्यासार्धयुतश्चन्द्रकर्णः कोटिरेको भुजः । रविकेन्द्रमुदयास्तकाले सर्वदा पृष्ठक्षितिज एव भवेतत्रत्यो रविकर्ण:कर्णा द्वितीयो भुजः । पृष्ठ क्षितिजधरातले भुजस्तृतीयो भुजोऽत्र कोटिकर्णभुजैरुत्पन्नत्रिभुजेऽनुपातः क्रियते यदि रविकर्णेन त्रिज्या लभ्यते तदा चन्द्रब्यूसार्वयुतचन्द्रकर्णेन किमित्यनुपातेन रजविलग्नकोणज्या त्रि ४(चर्चक+(१) समागच्छत तत्स्वरूपम्= अस्याश्चापम् = चा, नवत्यंशे रथ क. विशोधितं तदा । भूकेन्द्रलग्नकोणमान रविचन्द्रयोः सितवृत्तीयमन्तरं भवेत्, e०-चा=सितवृत्तीयान्तरम्, ततो भक्ताव्यफैविधोर्देवा यमकुभिरित्यादिना ३०-च पितृणामुदयकालिकगततिथिः -- एतद्दर्शनेन स्पष्टमव १२ १२ मीयते यत्कृष्णपक्षसार्धसप्तम्यां यत्तदुदयकालो भस्करेण कथितः स च न समीचीनःसार्धसप्तम्यां चापस्य द्वादशांशप्रमाण यदि शोध्यते तदोदय कालिकतिथिः समागच्छति पूर्वं पितृणामुदयकालं मत्वा तत्कालीनतिथि प्रमाणमानीतं तद् भास्करोक्तं नागच्छति, एवं पितृणामस्तकालोऽपि शुक्ल पक्षसार्धसप्तम्यां न भवत्यतो भास्करोक्तं ‘कृष्णेरविपक्षदलेऽभ्युदेतीत्यादि न समीचीनमिति । परं म० म० सुधाकरद्विवेदिकृतखण्डनमपि समीचीनं नास्ति । भक्ताव्यकं विधोर्लवा इत्यादिना क्रान्तिवृत्तीयरविचन्द्रान्तरशवशेन तिथ्यानयनं भवति, सितवृत्तीयरविचन्द्रन्तरवशेन नहि, परं पूर्वोपपत्तौ सितवृत्तीयान्तरवशे नैव तिथ्यानयनं कृतमतस्तन्न तथ्यम् । अत्र वास्तवानयनं क्रियते । पूर्वोपपत्तिबलेन सितवृत्तोयान्तरं विदितमस्ति, चन्द्रशरोऽपिविदितोऽस्ति तदोपरिप्रदशतचापीय जात्ये सितवृत्तीयान्तरं कर्णःक्रान्तिवृत्तीयरविचन्द्रान्तरं कोटिः, चन्द्रशरो भुज इति कर्णकोटिभुजैरुत्पन्ने' ) भुजंकोटिज्याकोटिकोटिज्ययोर्जातस्य त्रिज्याकर्णको टिज्ययोघतसमत्वात् । मध्यमधिकारः ५१ सितवृत्तीयान्तरकोटिज्या x त्रि=क्रान्तिवृत्तीयान्तरकोज्या ४ शरकोज्या, पक्षौ (शरकोज्या) भक्तौ तदा सितवृत्तीयान्तरकोज्या x त्रि =क्रान्तिवृत्तीयान्तरकोज्या अस्याश्चापं नयतेविशोध्यं शरक ज्या तदा क्रान्तिवृतोयान्तरांशा भवेयुस्त दैतदृशेन पितृणामुदयास्तकलिकतिथी साध्येते वास्तविके भवेतामिति ॥ वस्तुतस्तु पितृणां दिनार्धरात्र्यर्धकालौ दृबक्रमसुभिविभिद्यते इति गोल युक्त्या स्फुटमेव । तेन तदीयोदयास्तकालावपि विभिन्नावेव । किं तत्र वैचित्र्यम् । अत्र बहवो विशेषाः प्रतिपादयितुं शक्यन्ते । किमत्र ग्रन्थविस्तरेण दिव्यानि दिनानि रविभगणा इत्यादेरुपपत्तिः उत्तरध्रुवो देवानामूर्वखस्वस्तिकं, दक्षिणध्रुवश्च राक्षसानाम् । खस्वन्ति । (ध्रुवात्) नवत्यंशेन यदृत्तं तन्नाडीवृत्तं तत्क्षितिजवृत्तम् । नाडीवृत्तावुक रे (मेनादितः कन्यान्तं यावत्) स्थिते रवौ षण्मासं देवदिनं राक्षसराश्चतथा नाडीवृत्ताद्दक्षिणे (तुलदेर्मानन्तं यावत्) स्थिते रवी षण्मासं देवरात्रिः, राक्षसदिनञ्च (क्षितिज दूर्दस्थे रधौ दिनं तदधःस्थे रवौ रात्ररिति नियमात्) तेन मेषादितो द्वादशराशिभोगकालः (वेरेकभगणभोगः) सौरवर्षमेकं देवराक्षसयोरहोरात्रं ( दिनं) सिद्धम् । वस्तुतस्तु मेषादितो मीनान्तं यावद्रविमिष्यति तावति काले सम्मतस्यऽनि किमपि चलनं भवेत्तदैकरविभगणभोगकाले देवराक्षसयोरहोरात्रान्तकालिकायगत्युन्नकालस्य संस्करणेन वास्तवं तदहोरात्रमानं भवेत् । सम्पातचलनमेवायनगतिः । श्र(चर्येणा त्रायनगतिर्न स्वीकृता तेनतज्जन्यात्र त्रुटिरस्ति, भास्करेणापि 'रवेश्चक्रभोगोऽर्जवर्ष प्रदिष्टमित्यादिनैतदेव कथ्यते भास्करोक्तावपि संव श्रुटिरस्ति । ब्रह्मगुप्तेन केवलं दिव्यानि दिनानि रविभगणतुल्यानि कथ्यन्ते, राक्षसदिनानां चर्चा न क्रियते, यदा देवानां दिनं भवति तदा राक्षसानां रात्रिःयदा च देवानां रात्रिस्तदा राक्षसानां दिनं भवति, द्वयोः सहैव विलोमेन रात्रिदिने भवतIऽतो मया दैवदिनेन साकं राक्षसदिनमपि प्रदशितमिति ॥ २५ ॥ अब सावन दिन नाक्षत्र दिन मानव वर्षे पितृदिन और दिव्य दिनों को कहते हैं हि- भा.-रवि के उदय से द्वितीय उदय पर्यन्त रविसावन दिन है, नक्षत्रोदय से नक्षत्रोदय तक नाक्षत्रसावन दिन होता है; एवं किसी ग्रह के उदय से उदय तक उस ग्रह का दिन सावन होता है । मानव वर्षे सौर,र्ष के बराबर होता है । पितरों का दिन चान्द्रमास के बराबर होता है, रविभगण के बराबर दिव्य (देवताओं के) दिन होते हैं । २५ ॥ इन सब की उपपत्तियाँ सावनदिन, मानववर्षे ये परिभाषा रूप में कहे जाते हैं, अब पितरों का दिन (अहोरात्र) एक चान्द्रमास के बराबर क्यों होता है इसके लिए विचार करते हैं। चन्द्र के ऊध्र्वेपृष्ठ पर ५२ ब्राह्मस्फुट सिद्धान्ते पितर लोग बसते हैं ऐसा पुराणादियों में कहा गया है, इसी के अवलम्वन से विचार करते हैं । चन्द्र के ऊ वंपृष्ठ (ऊध्र्वभाग) से कितना भाग ग्रहण करना चाहिए । इष्टिस्थान (भूकेन्द्र)से चन्द्रबिम्ब की अनेक स्पर्शरेखा करने से प्रत्येक स्पर्शबिन्दुजनित चन्द्रबिम्बप्रदेश धृत्त कार होता है; चन्द्रबिम्ब में इसको घटाने से जो शेष रहता है वही चन्द्र का ऊर्घव भाग है । वहां पितर लोग वास करते हैं, यह पुगणःदि वचनों से विदित होता है । भूकेन्द्र से चन्द्रकेन्द्रगत रेखा पितरों के त्रिज्यागोलीय याम्योत्तरवृत्त में जहां लगती है वही पितरों के त्रिज्यागोल में परिणत चन्द्र है और पितरों का उर्ध्वं खस्वस्तिक भी है । वहां जब रवि प्रायेंगे तो रवि और चन्द्र के एक स्थान में रहने के कारण अमान्तकाल होगा और वहीं परिणत चन्द्र पितरों का ऊर्घ्व खस्वस्तिक हैं और वहीं रवि भी है इसलिए ऊर्ध्व खस्वस्तिक में रवि के जाने से दोप्रहर (दिनार्ध वा मध्याङ्ग) होता है अतः सिद्ध हुआ कि अमान्तकाल में पितरों का दिनार्धकाल होता है । फिर दूसरा अमान्तकाल जब होग तो पितरों के वहां दूसरा दिनार्धकाल होगा, अत: प्रथम अमान्त से द्वितीय प्रमान्त तक (एक चान्द्रमास) प्रथम दिनार्ध से द्वितीय दिनार्ध तक काल के बराबर हुआ । परन्तु प्रथम दिनार्ध से द्वितीय दिनार्धं तक काल प्रथम सूर्योदय स द्वितीय सूर्योदय तक काल (अहोरात्र) के बराबर होता है इसलिए पितरों का अहोगश्र एक चान्द्र मास के बराबर सिद्ध हुआ। परन्तु यहां अमान्त- काल में पितरों का मध्याह्नकाल स्वीकार कर विचार किया गया है, यह ठीक नहीं है। सिद्धान्त शिरोमणि में भास्कराचार्य ने भी ‘दर्शे यतोऽस्माद् द्युदलं तदैषाम्’ इससे अमान्तकाल ही में पितरों का दिनार्घकाल स्वीकार किया है, पितरों के याम्योत्तरवृत्त में अर्थाच्चन्द्रोपरिगत ध्रुवप्रोत्तवृत्त में जब रवि आते हैं तभी उनका दिनार्धकाल होता है, चन्द्रोपरिगतकदम्ब- प्रोतवृत्त ही यदि पितरों का याम्योत्तरवृत्त हो तभी अमान्तक़ल और पितृमध्याह्लनकाल में अभेदत्व होगा । लेकिन ऐसी स्थिति चन्द्रशराभाव स्थान में और चन्द्र की सत्ता में भी चन्द्र के मिथुनान्त में रहने से होती है । यथा भूकेन्द्र से चन्द्रवेन्द्र रेखा पितृगोल में जहाँ लगती है वहीं यदि रविकेन्द्र होगा तभी उसी अमान्त बिन्दु में चन्द्र के शराभाव के कागणा मध्याह्नकाल और अमान्तकाल में अभेदस्व होगा । और मिथुनान्त में विमण्डल में चन्द्र के रहने से उसी अयन प्रोतवृत्त और क्रान्तिवृत्त के योगबिन्दु में जब रवि होंगे तभी अमन्तकाल और पितृमघ्याह्नकाल में अभेदत्व होता है । इन दोनों स्थानों से भिन्न स्थल में अमान्तबिन्दु से अर्थात् चन्द्रोपरिगतकदम्षप्रोत्तवृत्त और क्रांतिवृत्त के येोगविन्दुस्य रविबिन्दु से पितरों के याम्योत्तरवृत्त पूर्व या पश्चम में होता है । वहां अमान्तकाल से जितने काल में पितृयाम्योत्तरवृत्त में रवि होता है वह काल आयनदृक्कर्मासुतुल्य है, उस काल (आयनदृक्कर्मासु) करके यदि अमान्तकाल था संस्कार करते हैं तब पितृम्यो- त्तरवृत्त में रवि होता है वही वास्तव पितृमध्यान्हकाल है । यहां (क) क्षेत्र देखिए । रन==आयनदृक्कर्मकलासु । अतः अमान्तकाल + आयन दृक्कर्मासु=वास्तव पितृदिनार्ध, इसी के वश से राज्यधं भी समझना चाहिए । पितरों के ऊध्वं खस्त्रस्तिक में (परिणत चन्द्रबिन्दु में) रवि के रहने से अमान्तकाल में उनका दिनार्ध होता है । परिणत चन्द्र से छह राशि अन्तर पर अधः खस्वस्तिक में रवि मध्यमधिकारः ५३ के रहने से पूणन काल में बितरों का राज्यधं सिद्ध होता है । अब पितरों का उदयकाल अर अस्सल कहां कहां होता है इसके लिए विचार करते हैं । भूकेन्द्र स चन्द्रकेन्द्रगत रेखा चन्द्रपृष्ठ में जहां लगती है उस बिन्दु में परिणत चन्द्र है और वही पितरों का कर्व खस्वस्तिक भी है । पितृ वस्त्रस्सिक से नवत्यंश ठप्रसार्ध से जो वृत्त होता है वह पिनरों व क्षितिजवृत्त है, उस में रवि के रहने पर परिणत चन्द्र और उस रवि में गये हुए वृत्त करते हैं उसका नाम सिनवृत्त है । परिण । चन्द्रोपरिंग कदम्ब्रवृत्त करने से सिवृत्त कदम्बप्रोतवृत्त और कनवृत्त के चपों से एक चीय जात्र त्रिभुज बनता है, जिस मे सितवृत्तीय त्रय (fर्जतवृत्तीय रविचन्द्र शरांश) कर्ण है, क्रान्निवृत्तीयचाष (स्थानीय रवि चन्द्रकान्तरांश) कटि है, व दम्बश्रोतवृत्तीय चाप श र भुज है. इस चापीयजाय त्रिभुज में सितवृत्तीय रवि चन्द्रान्तरांश कर्ण वष=४० इसलिए गोली भरेखागणित की युक्ति से कान्क्षिवृत्तीय रवि चन्द्रान्त रश को टिचप भी नवयंश के बराबर होग, अत: पितरों के उदय और अस्त समय में सर्वदा रवि औौर चन्द्र का अन्तर नवत्यंश के बराबर होगा. क्योंकि परिणत चन्द्रोपरिगत वदम्वोतवृत्त और क्रन्तिवृत्त का सम्पात बिन्दु चन्द्रस्थान है । इसलिए कृष्ण पक्ष के साढ़े सप्तमी में पितरों के उदय और शुक्ल पक्ष के साढ़े सप्तमी में अस्त समझना चाहिए । सिद्धाः शिरोमणि में भास्कराचार्य कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यथैत एब सिढम्’ इससे यही बात कहते हैं, परन्तु भास्करकथिः पितरों के उदयकाल और अस्तकाल का खण्डन म० म० पण्डित सुधाकर द्विवेदी ने किया है । जैसे भूगेन्द्र से चन्दकन्द्रगत रेखा चन्द्रपृष्ठ में जहां लगी है उस बिन्दु से चन्द्रगर्भक्षितिज धरातल के समानान्तर करने से एक त्रिभुज बनता है. भूकेंद्र से चन्द्रपृष्ठपर्यन्त चन्द्र आसध्युत चन्द्र वर्ण कोटि प्रथमभुज । उदय और अस्तसमय में रबिकेन्द्र सर्वदा पृष्ठ क्षितिज ही में रहते हैं इसलिए वहाँ के रविवर्ण कणं द्वितीयभुज, पृष्ठक्षितिज धरातल में तृ यमुं न, इन कोटि- णं धुनों से उत्रन जात्यत्रिभुज में अनुपात करते हैं यदि रविकर्ण मे त्रिज्या पाते हैं तो चन्द्रमासर्धयुत चन्द्रकर्ण में क्या प्रजायगी रविजेन्द्र लग्न त्रि x (चन्द्रकर्ण +चन्द्रव्या ३ कोणधाः इसके चाप=चा, नवत्यंश में घटाने से र्वकं लगभ कोण प्रमाण अर्थाउ सिवृत्तोय रवि चन्द्रासरांश=६०. -चा, हुप्र! तब ‘भक्ता- व्योंविधोलंब यमकुभि: इत्यदि से पितरों के उदय हलिक गत तिथिप्रम:ण ६ ० - इसको देखने से स्त्रष्ट है कि कृष्ण पक्ष की १२ सrड़े सत में पितरों का उदयकाल नहीं होता है । किन्तु साढ़े सप्तमी में - इतना घटने से जो होता है उसमें उदयकल सिद्ध हुआं, इसी तरह शुक्ल पक्ष की १२ साढ़े सप्तमी में उनका प्रस्तकाल भी नहीं होता है अत: भास्करोक्त ‘कृष्णे रविः पक्षदलेऽयुदेति' इत्यादि ठीक नहीं है; परन्तु म० म० पण्डिक सुधाकर द्विवेदीकृत खण्डन में भी त्रुटि है; उ५ । लिखित खण्डनोपपत्ति में सि वृत्तीय रविचन्द्र.तर पर से 'भक्ताव्यकविधोर्देवा:' इत्यादि से जो थिप्रमाण लाया गया है सो ठीक नहीं है। क्रान्तिवृत्सीय रत्रिचन्द्रन्तर से तिथ्यानयन करना उचित है, इसलिए उ ऊ खण्डन भी दोषयुत है। अत: अब इसका वास्तवानयन प्रकार = च ५४ ब्राह्मस्फुटसिद्धान्ते दिखलाया जाता है । सितवृत्तीय रविचन्द्रन्तर कर्ण, क्रान्तिवृत्तीय रविचन्द्रान्तर कोटि, चन्द्र शभुज इस त्रिभुज में पूर्वोक्त नियम से सितवृत्तीय रविचन्द्रान्तीश विदित है, और चन्द्रशर भी विदित है तब भुजकोटिज्या और कोटिकोटिज्या के घात त्रिज्या और कर्णकोटिज्या के घात के बराबर होता है इस नियम से सितवृत्तीयान्तर कोटिज्याxत्रि=क्रान्तिवृतीयान्तर कोज्यxशकोज्या. दोनों पक्षों को ( शरकोज्या ) इस से भाग देने से- मितवतीयान्तर ज्या x श्रि =कान्तिवृत्तीयान्तर कोज्या, इसके चाप को नवत्यश में शरकोज्या घटाने से क्रान्तिवृत्तीय रविचन्द्रन्तरांश होंगे, इसके वश से पितरों की उदयकालिक तिथि और अस्तकालिक तिथि साधन करना वह वास्तविक तिथि होगी । इति । अब दिव्य दिन विभगण के बराबर होता है इसकी उपपत्ति दिखलाते हैं। देवों का ऊध्र्व खस्वस्तिक उत्तर धृव है, राक्षसों का ऊध्र्व खस्वस्तिक दक्षिण ध्रुव है। खस्वस्तिक (ध्रुव) से नवत्युश चाप व्यासाघ से ज। वृत्त (नाड़वृत्त ) होता है वही उनका क्षितिज वृत्त है । नीवृत्त से उत्तर (मेषदि से कन्यान्त तक) जब रवि रहते हैं तव देवों का छः महीने का दिन होता है और राक्षसों की छः महीने की रात्रि होती है तथा नाडीवृत्त से दक्षिण (तुलादि से मीनान्त तक) रवि के रहने से देवों के छः महीने की रात्रि होती है। और राक्षसों के छः महीने के दिन होते हैं । (क्षितिज से ऊपर रवि के रहने से दिन और उससे नीचे रहने से २त्रि होती है इस नियम से) इसलिए मेषादि से रवि के बारह राशि भोगकाल (एक र विभगण भोग) याने एक सौरवर्षे देव और राक्षस का अहोरात्र (दिन) सिद्ध हुआ । लेकिन रवि के एक भगण भोगकाल में सम्पात का भी कुछ चलन होगा उसी को अयन गति कहते हैं; इसलिए रवि के एकभगण भोगकाल में देव और राक्षसों के अहोरात्रान्त कादिक अयनगत्युत्पन्न कॉल का संस्कार करने से उन दोनों का वास्तव अहोरात्रमान होता है, यहां आचार्यों ने अयनगति का ग्रहण नहीं किया है इसलिए उतनी छुटि है । भास्कराचार्य भी ‘वेश्वताभोगोऽर्जवर्यं प्रदिष्टम्’ इत्यादि से वही बात कहते हैं इनमें भी वही श्रुटि है । यहां आचार्य ‘दिव्यानि दिनानि ‘रविभगणाः इससे देव-सम्बन्धी दिन के विषय में कहते हैं, राक्षसों की चर्चा नहीं की है, देव और राक्षस का विलोम ( उल्टा ) करके रात्रि और दिन होते हैं लेकिन दिन और रात्रि दोनों की बराबर होती है. इसलिए देव अहोरात्र (दिन) के साथ ही राक्षस अहोरात्र भी दिखला दिये हैं । यदि दिव्य दिन से (राक्षस सम्बन्धी दिन भी) कहा जाय तब तो कोई बात कहने की जरूरत ही नहीं होगी । इति ॥ २५ ॥ इदानीं तत्सर्वस्यैव कोत्पत्तेरारभ्य गतकालस्य शककालस्य ग्रहगणितेऽ हर्गणादयः प्राप्ता इत्येतदाशङ्कच सयुक्तिकं परिहारमाह कल्पपराधे मनवः षटकस्य गतश्चतुर्युगत्रिधनाः। त्रीणि कृतादीनि कलेर्मोऽगैकगुणः ३१७€ शकान्तेऽब्दाः ॥ २६ ॥ मध्यमाधिकारः ५५ नवनगशशिमुनिकृतनबयमन गनन्देन्दवः १६७२e४७१७३ शकनृपन्ते । साधुदतीतमनूनां सन्धिभिराद्यन्तरान्तगतैः ॥ २७ ॥ व. भ7. --कशब्देन ब्रह्मोच्यते, तस्य कस्य कल्पानां पराधं गतम् । वर्तमाने च करुपे मनवः षट् गताः । चतुर्युगानां त्रिघसः सप्तविंशतिश्चतुर्युगानां अत । त्रीणि कृतादीनि कृतत्रेताद्वषराणि, कलेः कलियुगस्य गोगैकगुणः ३१७६ एतावन्तोऽब्दाः , शकान्तं शककालकालात् प्राग्गतः इत्यर्थः । तद्यया कल्याव्दाः ४३२००००००० एतैः परार्धसंख्ययाष्टादशस्थानात्मिकया हता जाताः द्वित्रिवेदाः खचतुर्विंशत्येकहता जाता :-४३२०००००००००००००००००००००००० वर्तमान कल्पाषण्मनवो गताः, चतुर्युगत्रिघना: त्रीणि कृतादीनि सर्वेषां वर्षाणि कृत्वा कलिगतवर्यः पूर्वस्थापितैश्च सह शकान्ते के जन्मनोतीतानि वर्षाणि नवनग शशिमुनिकृतनवयमा नगनवेन्दुखचतुर्दशकद्वगुणाब्धयोमी ॥ ४३२०००००००००० ६७२६४७१७६ एतावन्तोऽव्दाः सौरमनेन कस्य गताः, सोपि कलिनियता युरिति अन्यैः पुनरेवं व्याख्यातं कल्पपराधं कस्य दिनम्, कशब्देन परः पुरुष उच्यते । तस्य कल्पानां पराधेनहोरात्रो भवति यस्मान्मानाधिकारे एतत् पठितमाचार्येण। वर्तमाने च कल्पे षण्मनवो गता इत्यादौ तुल्यव्याख्यानं तथा च पुराणकारःपरार्धसंख्यैः कल्पैस्त्रिदिवसाः पौकषः स्मृता इति यद्येवम् ॥२६-२७! वि. भा.-कस्य(ब्रह्मणः) कल्पपराधे षट् मनवो गताः (व्यतीताः, चतुर्युगत्रि घनाः(चतुर्युगनां महयुगानां सप्तविंशतिः)गता अर्थात्सप्तविशतिमितानि महायुगानि व्यतीतानि कृतादोनि त्रीणि ( सत्ययुगादीनि त्रीणि युगचरणमानानि ) गतानि शकन्ते (शकनृपस्यान्ते ) कलेः (कलियुगादितः ) गोऽगैकगुणः ३१७३ अब्दाः ( वषणि ) गताः अतीतमनूनां ( गतमनूनां षमितानां ) आद्यन्तरान्तगतैः ( आदिमध्यावसानस्थितेः) सन्धिभिः सार्ध, शक्रनृपान्ते नवनगशशिमुनि- कृतनवयमनगनन्देन्दबः १८७२३४७१७६ एतावन्तोऽब्दा गता इति । ब्रह्मणो द्वितीयार्धे षड् मनवो व्यतीताःवर्तमानसप्तममनोः सप्तविंशतिसंख्यकानि युगानि व्यतीतानि, अष्टाविंशतितमयुगस्य सत्ययुगादयस्त्रयो युगचरणा व्यतीताःकलेः शकान्तं यावत् ३१७६ अब्दाः ( सौरवर्षाणि ) व्यतीताः। एतेषां योगः कियान् भवदत्यनयतं । इलोकोक्त्या ६ मनु+७ मनुसन्धि+२७ युग+युगचरणत्रय+३१७e =६ मनु+ ७ मनुसं+२७ युग+( युग-कलिव )+३१७६ =६४७१ यु+७४४x४३२०००+२७ युग+( युग-कलिच )+३१७e =६ ४७१४४३२००००+७४४x४३२०००+२७४४३२०००० (४३२००००-४३२०००)+३१७६ =४२६x४३२००००+२८४४३२०००-+२७४३२०००० +(४३२००००--४३२००० )+३१७६ ५६ ब्राह्मस्फुटसिद्धान्ते

१८४०३२००००-+१२०६६०००+११६६४००००+३८८८०००+३१[सम्पाद्यताम्]

=१८७२६४७१७8=आवार्यपठित।Iः एतत्कथनस्येदं तात्रयं ग्रहादिचारसाधनं शक्रदेवाऽर्यभटवटेश्वराचार्यो विहाय सर्वे प्राञ्चोना नवीनाश्चात्रत्याः ( भारतीयाः ) आचार्याः कृतवन्तः । कलि युगदित ३१७४ एतन्मित वर्षान्ते श फाब्दारम्भ इति गणक्रसमाजे जनश्रुट । प्रसिद्धिरस्ति, तेन करुदितः शकान्तं यावत्क्रियन्ति सौरवर्षाणि गतान्येतत्प्रयोजन मत्यावश्यकमतः पूर्वोक्तानां ‘कल्पपराधंमनव इत्यादीनां योगकरणेन पूता अङ्का जायन्त एतदृशेनेत्राहर्गणादीनां साधनं भवत्यत एतत्पाठकरणमतीवावश्यक त्वादच.येण तेऽङ्कापठिना इति । भास्कराचार्येणापि ‘याताः षड् मनवो युगानि भमितानीत्यादिनैतदनुरू-मेन कथ्यते ।। २६.२७ ।। अब कल्पगत कहते हैं । हि. भा.- ब्रह्मा के कल्प के द्वितीयार्ध (पराधं) में छः मनु गत हो गये । वर्तमान मनु के सत्ताइम महायुग बीत गये, अठाइसवें युग के सत्य युगादि तीन युग चरण बत गये शकान्त में कलियुग दि से ३१७४ इतने वर्ष बीत गये, गत छः मनुषों के प्रदि में म€7 में और अन्त में जो मनु सन्धि है उनके सथ, शकान में १६७२& ४७१७६ इतने सौरवर्षे बीत गये, पूर्व कथित गमनु-तमयुगादियों के योग करने से आचार्य पठिताङ्ग आता है। या नहीं इसके लिए गणित दिखलते हैं । = लोकोक्ति के अनुसार ६ मनु+७अनुसन्ध+२७ युग+कृतादि युगचरणत्रय+ ३१७६.८६मनु+७मनुमं+२७यु +(युग--कलि च १ ण)+३१७e =७४७१य्+७४४x४३२०००+२७४४३२०००० +(४३२०००० ४३२०००)+३१७३ =४२६युx २८ ४४३२०००+२७४४३२००००+(४३२०००० ४३२०००)+३ १७e =४२६x४३२००००+१२०६६०००+११६६४०००० +३८८६००० + १७६ = १८४०३२०००० + १२०६६०००+११६६४००००+ ३८६८००० +३१७६ =१९७२e४७१७8=आचःयं पङ्तािक्। यहाँ कहने का अभिप्राय यह है कि आर्यभट और वटेश्वराचार्य को छोड़कर जितने भारतीय ज्योतिषाचर्य हुए हैं उन्होंने प्रहृदि चार साधन शक ही से किये हैं, के लियुगपदि से ३१७४ एग्मितवर्ष न्त में शक वर्षारम्भ हुश्न यह बात भारतीय गणक समज में प्रसिद्ध है, इपलि ! कस्यादि से शक तक जितने सौरवर्ष बीते हैं इख की बहुत आवश्यकता प्रतीत हुई अतः उअर्थ त गतमनु, मनुसन्धि आदि का योग कर आचार्यों ने उपरिलिखित अङ्क पठित मध्यमाधिकारः ५७ किये हैं, इसके विना अहगंशादि. का साधन हो ही नहीं सवता । भास्कराचार्य भी ‘याताः पडमन युगपदि भनितानि ’ ' इत्यादि से ब्रह्मगुप्तवत के अनुरूप ही करते हैं । इति u२६-२७॥ ग्रहनक्षत्रोत्पत्तिर्बह्मदिनादौ दिनक्षये प्रलयः । यस्मकपरतस्तद् ग्रहगणिते कल्पयताब्दः ॥ २८ ॥ ख. भा.-ग्रहाणां नक्षत्राणां च सृष्टि: ब्रह्मदिनादौ कल्पादौ, दिनक्षये प्रलयः कल्पान्ते ग्रहनक्षत्राणां पुनरपि विनाशःयस्मादेवं तस्मात्कल्प एव ग्रहगणिते उपयुज्यते । न ततोर्वाक् नवाग्रतो ग्रहगणयितुरभवादित्यर्थः । द्वितयाद्ये पठेऽन्येषां यस्मात्कल्पस्तस्माद् ग्रहगणितं यत एव कलाकल्पः प्रवृत्तस्तत एव कालात् ग्रहगणितमपि प्रवृत्तमित्यर्थः । कल्पथातब्दाः इत्युत्तरत्र सं अङ्गं भविष्यतीति यदुक्तं प्राक्कल्पयाताब्दस्तानाह । वि. भा.-ग्रहश्च नक्षत्राणि च ग्रहनक्षत्रं तस्योत्पतिः सृष्टिः ब्रह्मदिनादौ कल्पादौ भवति । तथा दिनक्षये ब्रह्मदिनावस/ने कल मन्त इत्यर्थः । तेषां ग्रहनक्षत्राणां प्रलयः नाशो भवति । अर्थादेतदुक्त भवति । कल्पप्रमणं ब्रह्मणो दिनं भवति । ‘कल्पो ब्राह्ममहः प्रोक्तमिति सूर्यसिद्धान्तोक्तेः । तत्प्रमाणा तस्य रत्रिः स्यात् ।‘‘सर्वान् पदार्थान् संहृत्य ब्रह्मा शेते" इत्याप्तवचसा ब्रह्मा स्वदिनादौ कल्पादौ ष्ट रचयति । वल्पावसानेऽर्थाद्र त्रिकल्पे सर्वान् संगृह्य शेते । अत: सृष्टिकल् एव ग्रहनक्षत्रादयो वर्तन्ते । कल्पावसाने च सर्वाणि तानि ग्रहनक्षत्राणि तस्मिन् त्रिलीयन्ते । "अव्यक्ता- दू यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्य.गमे विलीयन्ते तत्रैवाव्यक्तसज्ञके” इति भगवद्वाक्यम् । अथ यस्मात्कारणात् कल्पोऽस्त्यत्र कलशब्देन दिनक्रस्प एव विवक्षितः । अस्मिन्नेव ग्रहादीनां सद्भावात् । विद्यमानेषु तषु ग्रहादिषु तेषां गत्यावगमो भवितु- मर्हति । अत एव भास्करचर्या अपि “यज्ञः परेषां दिनाद दिनान्ते लयस्तेषु सरस्वेव तच्चरचिन्ता” इति निजे सिद्धान्तशिरोमणौ प्रोचुः । तस्मात् कारण व ग्रहगणिते ग्रहणेन गत्यावगमे कल्पयात।ब्दा: साध्यन्त इत्यर्थः । नेयमार्या म० म० सु शङ्करद्विवेदिसकत्रितपुस्त के समुपलभ्शत इति म० म० मुरलीधरझा लेखादव- गम्यते। विन्तु मुनीश्वरेण मरीच्याभिधयां शिरोमणेर्निजटीकायां बहूदरेण सन्निवेशिता समादृता च। अतएव अस्यैव दिनकषस्य प्रयोजनं भवति नान्यस्येति । ग्रन्थकाराशयः ।।२८ हि- भा.-एक कल्प के बराबर ब्रह्मा का एक दिन होता है। ऐा आगमशास्त्र का मत है । सूर्यसिद्धान्त का वचन है कि ‘‘करो ब्राह्ममहः प्रोक्तम्” एक इल्प ब्रह्मा का दिन कह ५८ जाता है उतना ही उनकी रात्रि होती है । अपने दिनादि में ब्रह्मा सब ग्रहनक्षत्रों की रचना करते हैं और दिनावसान में अपने सब को संहार करके सोते हैं । ऐसा ही भगवान का वाक्य है । ‘‘अब्यक्ताद्यक्तयः सर्वाः प्रभवन्त्यहरागमे । राश्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ।।” दिन के आरम्भ में अव्यक्तरूप ब्रह्म से यह सब व्यक्त (जगतरूप में) निकलते हैं और राज्या रभ में सब उस अव्यक्त ब्रह्म में लीन हो जाते हैं । इसलिए यहां आचार्य का कथन है कि दिनकल्प मे ही ग्रहों के रहने का कारण उनकी गति होती है और उसके साधन के लिये यही दिनकल्पं से वर्षमान की आवश्यकता है, अन्यकल्पवर्षे की आवश्यकता नहीं है । यह ग्रन्थकार का आशय है । २८ ॥ इदानीं कल्पगतसम्बन्धे आर्यभटमतं कथयति अधिकः स्मृत्युक्तमनोरथैभटोक्तश्चतुर्युगेन मनुः । अधिकं विशांशयुतैस्त्रिभिर्युगैस्तस्य कल्पगतम् ॥ २८ ॥ व.भा-मृत्युक्तश्चासौ मनुश्च स्मृत्युक्तमनुः तस्मात् स्मृत्युक्तमनोः सकाशादार्यभटोक्तो मनुरधिकःक्रियते इत्याह--चतुर्युगेन । यत एवमतः त्रिगुणयुगैः विंशांशसंयुतैः तस्याधिकं कल्पे गतं कल्पगतम् । तद्यथा मनवः षट् द्वासप्तत्या गुणिता ४३२ षण्णां मनूनामेतावन्ति चतुर्युगानि, चतुर्युगसप्तविंशत्या युतानि ४५, एतानि चतुर्युगगुणितानि १६८२८८०००० एतेषु युगपादेषु २०८०००० त्रिगुणः क्षिप्तोऽम्बर-चतुष्क-वेद-यम-रस-संख्या ६२४०००० कलियुगाब्दांश्च गोगैकगुण संख्यानि क्षित्वा जातोऽब्दराशिःशक्कालावधिजः कल्पादेरार्यभटमतेन नवनगशशि गुरुद्विचन्द्ररसवसुनन्दशीतकराः १४८६१२३१७४ यत उक्तं दशगीतिकासु गतास्ते च मनुयुगङनाची कक्षादेर्युगपादा च गुरुदिवसश्च भारतात्पूर्वमिति । तस्य राशेः ब्रह्मोक्तकल्पगतकालस्य नवनगशशिमुनिकृतनवयमागनन्देन्दुसंख्यस्य चान्तरे च कृते, जात अधिका अब्दाः खत्रयरसमुनिरूपगुणचन्द्र: १३१७६००० एतावन्तोब्दः आर्य भटमतेनाधिका गताइचतुर्युगत्रयं चतुर्युगविंशांशयुतमेतावानेव कालो भवति, तद्यथा चतुर्गाब्दा ४३२०००० त्रिगुणाः १२९६०००० चतुर्युगविंशांशः २१६००० चानेन युता जाता १३१७६००० एतेऽब्दा अधिककालसमा: अत उक्तं अधिकं विंशांशयुतैस्त्रिभिस्तस्य युगैः कल्मगतम् । वि. भा.-आर्यभटोक्तो मनुः (प्रायं भटकथितो मनुः ) स्मृत्युक्तमनोः ( स्मृतिकथितमनुमानल् ) चतुर्युगेन ( एकेन महायुगेन ) अधिकोऽस्ति, मनुस्मृ त्यादिकथितो मनुरेकसप्ततियुगसमः । आर्य भटोक्तमनुद्वसप्ततियुगैः समोऽतोऽ- नयोरन्तरमेकयुगसमोऽधिकः । तस्यार्यभटस्य मते कल्पादौ विशांशयुतैः त्रिभिर्युगैरधिकं कल्पगतं भवति, द्वयोराचार्ययोः ( ब्रह्मगुप्ताऽर्यभटयोः ) मतेन यतल्पगतं तदन्तरमेकयुगस्य विंशाधिकं युगत्रयं भवतीति ॥ । २६ ॥ । मध्यमाधिकारः ५६ अत्रोपपत्तिः आचयं मतेन । सत्ययुगे युगमानम्=-गतपड्मनूनामादिमध्यावसानेषु सप्तसन्धिषु युगमानम् =*१० %x= ३। हि. भा.-आर्यभट्ट तथा मनुस्मृति के महायुगों में एक महायुग का अन्तर है । मनुस्मृत्यनुसार ७१ महायुग और आर्यभट्ट के मतानुसार ७२ महायुग होते हैं। दोनों में कल्पादि मानने के दृष्टिकोण का ही अन्तर है ॥२०॥ इदान कल्पगताकंसावनाहगणार्धमार्याद्वयमाह कल्पगताब्दद्वादशघातइचैत्रादिमासयुक्तोऽधः। गुणितो युगाधिशसै रविमासप्ताधिमासयुतः ॥३०॥ त्रिशद्गुणस्तिथियुतः पृथग्युगावमगुणो युगेन्दुदिनैः भक्तः फलावमोनोऽर्कसावनाहर्गणोऽर्कादिः ॥३१॥ वा- भा. --अत्र युगग्रहणेन कल्पो गृह्यते । तेन कल्पादेरारभ्य गता ये रव्याब्दा- स्तेषां द्वादशानां च घातः परस्परगुणनं ततः स घातश्चैत्रादिमासैर्यतः । वर्तमानकल्पे येऽब्दाः गता नवनगशशिमुनिकृतनवयमागनन्देन्दवः तेऽतीत शककालाब्दाः द्वादशहताः । चैत्रसितादिगतचान्द्रेः मासैर्युतः गतरविमासगणः कल्प्यते कल्पादेरारभ्येत्यर्थः । यद्यपि संक्रान्त्यवधिजो रविमांसः, तथापि न कश्चि दोषो यस्मादधिमासक्रावयवा गृह्यन्ते । यद्यपि संक्रान्त्यवधिजो रविः । अहर्गणा नयनोऽन्यश्च यद्यधिमासपातकालो दूरे, तन्मासैरष्यन्तरं न भवति । निकटश्चेत्तदा मावास्योद्देश एवाकसन्तः तथापि न दोषो यता मासद्वयात्मक एव समासः तथा चन्द्रमासाः सर्वे एवत्रार्येण कर्तुमारब्धाः तन्मासांतावधित्वेनाधिमा सोपलब्धये रवेर्मासगणः परिकल्पितोप्यतो रविमासाश्चान्त्रैर्मासैर्नायमाना अधिका भवन्ति चन्द्रमासस्याल्पत्वात् । ततो रविमासगणोऽघः पथक कार्योः । ततो गुणितो युगाधिमासै रविमासाप्ताघिमासयुत इति त्रैराशिकमत्र यदि कल्परविमासैः कल्परविमासानां संबंधिनोऽधिकमासाः लभ्यन्ते तदंभीरविमासैः तांश्च गतरविमा सेषु संयोज्य कल्पादेरारभ्यगतश्चांद्रमासगणो भवति । तन्मासान्तनिरोधे- नाधिमासशेषाश्चातीता । नागतयोरधिमासपातकालयोः परिज्ञानं तद्यथा यदि कल्परविमासैः कल्पाधिमासाः लभ्यन्ते तदैकेन रविमासेन किमिति कल्पाधि मासतुल्यं, अधिमासशेषं भवति । ततो द्वितीयं यथैतदेकस्य शशिमास स्याधिमासशेषं तत्कियन्तस्ते शशिमासा येषामिदमभीष्टमधिमासशेषमित्यत्र भाग हारगुणकारयोः कल्परविमासाश्छेदोतस्तुल्यत्वान्नष्टेषु कल्परविमासेषु कल्याधि मासका भागहारः । एकको गुणकारोऽभीष्टाधिमासशेषस्यफलम् । शशिमासा श्चान्द्रमासान्तावधित्वेन गतस्याधिकपातकालस्य यतोऽनंतरानीताघिमासपातका ६० ब्राह्मम्फुटसिद्धान्ते लादारभ सर्व एव मासाश्चान्द्राः प्रदत्ता । सौरकलाना च तेषामधिमासानय- नत्र्मराशिकसिध्यर्थं प्रागस्माभिः कृता तस्मादुरपन्नं फलं चन्द्रमासा इति, तथाविधमानशेषं कल्परविमासेभ्यो विशोध्य रविशेमधिमासशेषं परिकल्प्यमेव । एषः कालोऽधिमासपातस्य वाचः अथवा रविमासान्दिनीकृत्यै तत्कर्म क्रियते, तदभीष्टचन्द्रदिनान्तनिरोधेन, गतगम्यकालयोः परिज्ञ.नं भवति,

वा. भा. - ततोगतचन्द्रमासगरणः त्रिशद्गुरिणत: तिथियुतः कार्य: तिथि- रेव चन्द्रदिनं यस्मादतः कल्पादारभ्य गततिथिगरणोऽभीष्ट तिश्यन्ते मध्य मे भवति । चान्द्रो दिनगरग: स एव भवति । स च पृथक् कार्यः ततो युगावम- गुगंर्गुणितो युगेन्दु दनंः भक्तः फलावमोनोऽकसावनोऽहर्गगोऽर्कादि। रति, अत्र त्रैराशिकं यदि कलचिन्द्रदिनानां सावनीक्रियमाणानां कलावमतुल्यानि दिनानि पूय न्ते । तद्गत चन्द्रदिनानां कियन्तीति फलं गतचन्द्रदिनानां सबन्धीन्यत्रमदिनानि चागत चन्द्रदिनगगात् संशोध्य कल्पगतरविसावनदिवसगणो भवति । लंकाम- ध्याकौ कालावधौ यस्मात्सावनचान्द्रमानयोरन्तर मवमानि स चाहर्गरणोऽकार्दिरैति । यतोर्कवारे क्लारम्भः | अवमशेषाच्च गतानागतोन रात्रपातकालयो परिज्ञानं “तद्यथा" यदि कल्पचन्द्रदिनैः कलावमानि लभ्यन्ते, तदैकेन चन्द्रदिनेन किमिति...... ( क्ल्पोन ) योन रात्रि तुल्यं (अव) मशेषं लभ्यते, द्वितीय- त्रैराशिकं यद्येतत् सावनमवमशेष... दिनस्य कि... ति तानि चन्द्रदिनानि येषामि- दमभीष्टदैवसिक्रमवमशेषं सावनमित्यत्र भ गहारगुरणकारयोः तुल्यच्छेदः । बलदिनचन्द्रप्रमाणकः तस्मिन्नष्टोऽभीष्टावमशेषस्यैककागुगकारः कलोनरात्राणि भागहारः फलं चन्द्रदिनान्यतोतस्योन रात्रपातस्य, तदवमशेषं कलचन्द्रदिनेभ्यो विशोव्यावशोमवमावशेषम् परिकल्प्योक्तत्रदेष्य कालः साध्य इति, अधिमास- पातकाले मासद्वयेजपि दत्ते एक एव मासो भवति । तिथिद्वयेऽपि दत्ते एक एव वारो लभ्यते इति । अथैवं ज्ञातुमिच्छति । किर्याद्भिदिनै धिमास: पततीति । तद्यथा काधिकारी.दिनानि भवन्ति नदेवयन्तोति फलं रविदि- नानि भवन्ति । तदेकेनाधिमासेन कियन्तोनि फलं रविमासाः षड्गनन्दव्या स्तदश इत्र पंचशून्याश्विनवगुणचन्द्राः कलाधिमसछेदः १३६३९०००० अथवा यदि कलाविमासैः कला चन्द्रदिनानि भवन्ति तद केनाविमासकेन किमिति फलं चन्द्रदिवसाः रहून्यखचन्द्राः तदम्शास्नुल्या एव १००६ अथवा यदि कलाधिमास: वलसावनदिवसा भवन्ति तदैकेनाधिमासेन कियन्तः फलं सावनदिवसाः खनन्दानवसख्यास्तदं शाश्च खचतुष्टयशरचेदनवकृतेषव: छेदः स एव १५६३३००००० एतेषु प्रकारेष्वधिमासोन्तर्गतस्तिष्ठतीति । अथवाऽवमशेपे- तद्यथा-यदि कलोननत्रः वलचन्द्रदिनानि भवन्ति, तदेकेनरात्रेण कियन्तीति फलं चन्द्रदिनानि त्रिरससंख्यानि तदंशाइच खचतुष्टयशरगुणवसुनन्द गद्वियमाः अत्र छेस्त्रां शानां चापवर्त्तनं वसुचन्द्राष्टेन्दुगुरायमखवसुद्वियमैः कृत्वा जातौ राशी उपरि दशाध: एकादशत्रिषष्टेरध: वृत्वा ६३ दर्शनम् । अत्र मध्यमाधिकारः ६१ सावर्णित जातमुपरि त्रिखमुनयोऽधः एकादश । अत्रेतज्ज “तं त्रिखमुनिसंख्यं श्वन्द्रदि नैरेकादशवमनि । भवन्तीति यच्च।पवर्तने क्रियमणेतरमत्र सूक्ष्मं तदर्थमाचा- यें ण खण्डखद्यवमुपनिबद्धम् । प्रतिथिरुड़े रवर्तेन फलेनैकादशगुएश्वःन्द्र दिन- गणः ऊन: क्रियते इति. अथवा यदि व पोननैः व लसवनदिनन भवन्ति तदेकेनोनरात्रेण वि मिति फलं सवनदिवसा द्वि' रूसंख्य । तद शाश्व खतुष्टयशरगुण बसुनन्दागद्वयम: ३३४६३३०००० अत्रपि तेनैदाश्वतंनपतं छेदांशान् द्विषष्ट्या सहस्त्रवर्णने कृत जlतम्, द्विनवरससख्यः सावनैरे ..- दशावमनि भवन्ताति । वि. भा.-कर्पाद्यो गताब्दः शकनृन्ते नवनगशशिमुनिकृत नत्रयमनग नन्दैर्दु १६७२६४७ ७ संख्यकस्तस्य द्वादशस्य च घातो गतत्रत्रादिमासैर् अत; पृथक् स्थापितः, अधः स्थ राशिर्युगपठिताधिम। सैणितोयुगठितरत्रिमासे (सौरमासः) भंक्तो लब्धाधिमासैः पृथक् स्थापितो युनः स त्रिंशद् गुणितः (शुत्रलप्र fतपदादिगततथिभि )यु तः स पृथक् स्थापितः । अध: स्य राशैिर्युगपठितावमदिनै घृणितो युपठितचा-द्रदिनंर्भक्तो लब्धाव मैरुपरि थोराशिनः (afर्जतः ) त यो त्रिभुवनहर्गणो भवेत् । तस्याहर्गणस्याकंनरभ्य प्रवृत्तिर्भवस्यत एवादिः कथ्यतेऽऽचायणेति ।।३०-३१॥ अत्रोपपत्तिः अथ मध्यम ग्रहानयनं वित्रसुस्तत्रदौ तावत्तदुपयुक्तं कल्पादितः सावनाह्णं साधयत्याचये. } प्रागानीतेन प्रकारेणेष्टशकालं यावत्सौरवर्धमानान्यानोय द्वादशगुणानि अभीष्टशकान्ते सौरा मासा भवन्ति । तत्र चैत्रामान्ततोऽभीष्टामन्तावधि ये चन्द्रा मासस्तत्समाः सौरा मासा एव क्षेप्यास्तदेष्टमसीय संक्रान्ति यावत्त्वल्पदित: सौर मासाः स्युः । अत्र मध्यम मेषसंक्रान्तिज्ञानभाव त् चैत्रामान्ततो मासग्रहणं विहितम् । अन्यविधानस्य प्रापकाभावात् । अयमेन कल्पादितोऽभीष्टमासोय संक्रां- पर्यन्तमभोष्टः सौरमासगणः स्य.त् ततस्त्रैराशिकेनैतत्सम्बन्धोय,धिमसमानं सशेषं सध्यते । वल् अधिमास ४इष्टसौरमास तथाहि इष्टाघिमास कल्पसरमसः = +; कक्षमा. अतोऽभीष्टसंक्रन्तिकाले चान्द्रमासाः सावयव:=इसौ+इअमा+ कस अशे मं चान्द्रमकोऽधिशेपः । स चाभान्तसंक्रन्त्यन्तरं स्यात् । अत्र ६२ ब्रह्मस्फुटसिद्धान्ते ‘दर्शाग्रतः संक्रमकलतः प्राक् सदैव तिष्ठत्यधिमासशेष' ’ मिति भास्करोक्तेः । अत्राधिशेषखण्डस्य विशोधनेन तिथ्यन्तकालिकः स्यात् अतोऽभीष्टामान्तीयचांद्रमास गणः इसौ+इअमा अय त्रिंशद्गुणोऽभीष्टतिथियुतः कार्या स्तदा तिथ्यन्ते चन्द्राहर्गणः स्यात् । अतोऽनुपातेनैतच्चन्द्रसम्बन्धीन्यवमान्यानीयात्रविशोधनेन तिथ्यन्ते सावयवः सावनाहर्गणः स्यात् । - कअवम ४ इन्चा = अवम +, कच। कचा

सावनाहर्गणः अवम-श्वशे

तिथ्यन्ते सावयवः=इचा-अत्रावमशेषस्य कर्च । तिथ्यन्तोदयान्तरे वर्तमानत्वात् श्रवमशेषं योज्यते चेत्तदौदयिकः सावनाहर्गणो निरवयवः। अहर्गणः = इचा-प्रवम । अत्र परिदरात समीकरण दर्शनेन विज्ञायते यत्केवलाधिमासैः सहितोऽभीष्ट संक्रान्तिकालिकः सौरमासगणस्तिथ्यन्ते चान्द्रमासगण: स्यात् । एवं च भवेलावम दिन रहितस्तिथ्यन्तकालिकश्चान्द्राहर्गणस्तिथ्यन्ताव्यवहितोत्तरौदयिकः सावना- हर्गणो जातः । अत एवाविशेषावमशेषे त्यक्ते। अथैतत्प्रतीत्यर्थं विचार्यते क=कल्पादिः । च =यंत्रामान्तः । व=मध्यमः सरवषन्तः । ति =न्निध्यन्तोऽभीष्टमासीयः । उ==उदयकालः । सं=अभीष्टसंक्रान्तिः । अ= अभीष्टमासीयामान्तः। क स्थानात् व स्थानपर्यन्तं सौरवर्षगणं समानतोय द्वादशगुणनेन तत्रत्यः सौरमासगणः स्यात् । अत्र चैत्रामान्ततो अ श्रमान्तावधि यावन्तश्चान्द्रमासास्तान् सौरन् प्रकल्प्य प्रागानीतसौरमासगणे क्षेप्याः। तथा कृते सति अभीष्टसंक्रान्तिबिन्दौ सौरमासगणः सिद्ध यति । अत्र अ अमान्तकालिक चान्द्रमाससाधनार्थं तत्र तावत् क स्थानमरभ्य प्रतिसौरमाससंख्याकसमचान्द्रमासदानेन पूर्वमेव कुत्राप्यमान्ते तत्पर्यवसन भवेत् । संख्यया सौरमांसगणस्याल्पत्वत् । कल्प्यते द बिन्दौ तत्पूत्तिर्जाता । अत्र द, अ बिन्द्वोरन्तर्गताश्चान्द्रामका अधिमासा नि रवयवाः । अ, स, बिन्द्वोरन्तरे तदधिशेषमानम् । अत: क, द , बिन्द्रन्तर्गते सौरमासग मध्यमाधिकारः ६३

णसंख्याकसमे चान्द्रमासगणे अ, द, बिन्द्वोरन्तर्गतचान्द्राधिमसगणस्य योगेन 

अ बिन्दौ चान्द्रमासगणो भवतीति स्फुटमेव । ततो दिनीकरणेन अ विन्दौ चान्द्राहर्गणः स्यात् । अत्र तिथिसंख्याया योगेन ति विन्दौ चान्द्राहर्गणः । अत्रापि ति स्थानीयचान्द्रदिनसंख्याक समं सावनमानं प्रकल्प्य क स्थानान् तादृश-प्रतिसावनानां समायोगेन उ स्थानात् क्कचिदग्रगतो भवेत् । सावनसंख्या- पेक्षया चान्द्रदिनसंख्याया अधिकत्वात् । स च दानाग्रबिन्दू: उ कल्पितः । अत्र उ उ विन्द्व​न्तर्गतानि दिनानि सावनात्मकानीति स्वरूपेणैव स्फुटम् । तैः केवलदिनैः सावनसंख्यासमैश्चान्दैविंशोध्यते तदा उ बिन्दौ सावनाहर्गणः स्यात् । त्र्प्र​त्राधिशेषावमशेषे न गृहीते । त्र्प्र​तो भास्करेण ‘‘द्ययुघटिकादिकमत्र न गृह्यते’ इत्युक्तम् ।

    एवं च सौराच्चान्द्रावगमेऽधिमासाश्चान्द्रात्मकास्तथाधिशेषं च चान्द्रात्मक-

मिति । तथैव चान्द्रात्सावनागमेऽवमानि सावनात्मकानि । तथा तच्छेषं च सावनात्मकमित्यपि सिद्धयति ।

     एवमहर्गणात्क​ल्पगताब्दावगमे सावनदिनगणादनुपातेन यान्यवमदिनानि

तानि चान्द्रजातीयानि भवन्ति । शेषं च तज्जातीयमेव। तत्तु प्रागानोतसावना- त्मकावमशेषस्य सममेव स्यात् । एवमेव चान्द्रात्सौरावगमे येऽधिमासास्ते सौरजाती- यास्तच्छेषमपि तथैव। तदपि प्रागानीतचन्द्राधिशेषेण सममवैत्यनन्तरप्रदर्शितोप- पत्त्या स्पष्टमेव गणितपटूनाम् । अतएवाधिमासस्य चान्द्रत्वे सौरत्वे चाधिशेषं तुल्यमेव स्यात् । किन्त्वत्र सौरदिनानि हार: अन्यत्र चान्द्रदिनानीति सर्वे ‘सौरेभ्यः साधितास्ते चे'दित्यादिगोलीय ग्रन्थेन प्रपञ्चितं भास्कराचार्ये: ।

                      अब अहर्गणानयन कहते हैं।‌
     हि- भा.-कल्पादि से जो गत वर्ष संख्या १६७२६४७१७६ है उसको बारह ते गुणा

देना, गत चैत्रादि मास संख्या जोड़कर जो हो उसको दो स्थान में स्थापित करना । एक स्थान में युग पठित अधिमास संख्या से गुणाकर युग पठित सौर मास संख्या से भाग देने से जो लब्घाघिमास हो उसको द्वितीय स्थान में स्थापित फल में जोड़कर जो हो उसको तीस से गुग्गु कर शुक्ल प्रतिपदादि से गत तिथि संख्या जोड़कर जो फल हो उसको दो स्थान में स्थापित करना, एक स्थान में उसको युगपठित अवमदिनों से गुणा कर युगपठित चान्द्र दिनों से भाग देने से जो लब्धि हो उसको (गतावमदिन) द्वितीय स्थान स्थित पूर्व फल में घटाने से रविसावनाहार्गण होता है; रवि से आरम्भ कर अहर्गण की प्रवृत्ति होती है । इसीलिये आचार्य-पद्य में ‘अर्कादिः' कहते हैं || ३०-३१ || ६४ फुटसद्धान्ते उत्पत्ति शकवर्ष-ष्टम्स तिथि इन सबों के ज्ञान से अहर्गण का आनयन क~ते हैं। 'घल्प पर धै मनवः षट्कस्य गता:’ इत्यादि आचार्यों के श्लोक से स्यादि से गतवर्षन्त तक गत वर्षे संख्या विदित है, सृष्ट्यादि से चान्द्रवर्षतुल्य दान देने से जो दानान्त बिन्दु होता है। वह किसी चैत्रमन्त बिन्दु ही पर होता है; फिर गत चैत्रामन्त से इष्ट तिथ्यन्त पर्यन्त जो चान्द्रदिन संख्या है तत्संख्यक सौर दिन सख्या (इष्ट तिथि संख्यक सौर दिन सख्या) गत मेषादि से दान दिया बह सौर दानान्तबिन्दु इष्ट तिथ्यन्त से आगे होता है क्योकि गनमेषदि बिन्दु गतचेश्रामान्त से आगे है फिर दानान्त बिन्दु रू चान्द्रवर्षात से (दानान् चैत्रामान्त से) इष्ट तिथि तुल्य चन्द्र दिन दिया तब वह दानान्तबिन्दु गवऽन्ति से पहले ही कहीं इष्ट तिपन्तममबिन्दु ही में होता है. क्योंकि. चान्द्र दिन <सौरदि. तब सृष्ट्यादि से सौरवर्षादि संरूग़ और चद्रवर्षादि संख्य-समान ही दान दिया क्योंकि सृष्ट्यादि से गतवर्षान्त- पयंस सौर वर्ष संख्या जो है तसंख्यक ही सृष्ट्यादि से चन्द्रत्रयं दिये उससे आगे फिर गत मेषादि से सौरान्तश्यंन्त इष्टति थितुल्य सौर संख्या जो है उतने ही दनन्त चन्द्रवर्षान्त से इष्ट तिथि तुल्य चान्द्र दिन दिया, अत: इन दोनों (सृष्ट्यादि से सरदानान्त बिन्दुपर्यन्त चान्द्रवर्षादि संख्या जो है तसदृपक ही सृष्ट्यादि से इष्टतिथ्यस सम दानान्त बिन्दु पर्यन्त चान्द्रवर्षादि संख्) के अन्तर (इष्टfतञ्पन्तसमदानान्तबिन्दु से सौरान्तबि दुपर्यन्त) चान्द्रजातीय सवयवाधिमास है, उनमें इष्टतिथ्यन्तसमदानान्त बिन्दु से इष्टतिथ्यन्त पयंन्त पूरा प्रधिमास है उसके बाद. (इष्टतैथ्यन्त से सौरान्त तक) प्रधिशेष है । सौरान्त में जो चान्द्र है उनका और सरसं एक चाद्र का अन्तर सावयवाविम स जो है वही सौरान्त में जो सौर है उनका और उस सान्तःपाति चान्द्रसंख्यक सौर का अन्तर है, दोनों में संख्या की तुल्यता ही है किन्तु चाश्रमक अधिमास सौरान्त से पहले और सरारमक अधिमास आगे होता है । इन दोनों में यह पहला ही अघिमास लेना चाहिये । इसलिए उसका आनयन करते हैं । वे रूधिमास = इष्टमर अध शेष गतधिमास + इस तरह करके । यहां अधिशेष को कल् सौर कसो त्याग देना क्योंकि । इष्ट तिथ्यन्त से सौरान्त तक अधिशेष ही है, इष्टाधिमाससंख्या गताधिमाससंख्या ) को तीस से गुणकर जो हो गताविदिन उसमें इष्टसौर दिन संख्या जोड़ने से जो इष्ट तिथ्यन्त में चान्द्राहर्गण होता है । तत्र कल्पचाद्रदिन में कल्पावमदिन पाते हैं तो इष्टचान्द्र दिन ( आनीतचान्द्राहर्गण ) में क्या इस अनु गत से अवमशेष सहित यल व x इष्टच दिन अव१शेष गतवम दिन आता है। -गतावमदिन+, इन अवमशेष कलचन्द्रांदन व.चि दिन सहित गतावमदिन को चान्द्राहगंण में घटाने से तिथ्यन्त में सावनाहर्गण होता है चान्द्र- अवमशेष हंगंणगतावमदिन - -परतु तिष्यन्त और सूर्योदय के मध्य में अवमशेष है। कलचद् दिन इसलिए तिथ्यन्त कलिक सवनाहगंण में अवम शेष को जोड़ने से सूर्योदयकालिक सावनाहर्गण अब मशेष अवम शेष होता है, चान्द्र हरीण-ग्रतावमदिन-- चाद्दृगेण करुखचन्द्र दिन कर चान्द्रदिन मध्यमाधिकारः ६५ कल्सचद अवमशे गतावमदि=fतथ्यन्तकालिक सावनाहगेण+, =सूर्योदयकालिक सावनाहगण । अहर्गण के दिन निश्चित रहने के कारण प्रहगण में सात से भाग देने से जो शेष रहता है। तत्तुल्य रव्यादि दिन होता है क्योकिं कल्पादि में रविवार दिन था इसलिए रवि ही से गणना करनी चाहिये, इससे आचार्योंक्त उपपन्न हुप्रा । आनीत प्रहगंण मध्यम सावनाहरीण है, क्योंकि इसके अनयन में अनुपात से काम लिया गया है, सिद्धान्तशिरोमणि में भास्कराचार्य ने भी "कथितकरुपगतोऽक्रूसमगणः" इत्यादि से इसी तरह आनयन किये हैं, इति ॥३०३१ इदानीं ग्रहमन्दशीघ्रपातानां मध्यमानां मध्यमानयनमाह इष्टग्रहभगणगुणदहरीणकल्पसा वनडुहुतात् । भगणादिफलं मध्यो लयां भास्करोदयिकः ॥३२॥ वा - भा.-ग्रहग्रहणेन प्रहंमन्दश। घ्रपाताः गृह्यन्ते । तेनायमर्थः इष्टस्य ग्रहादे: भगणैरिष्टाहर्गणं सुगणय्य कल्परविसावनदिवसेंविभजेत् । लब्धं भगण- दिरिष्टो ग्रहादिरत्र त्रैराशिकं यदि कल्पाहर्गणेनेष्टकल्पानां भगणः लभ्यन्ते तदिष्टाहर्गणेन किमिति भगणादि स एव लभ्यते । तत्र भगणांस्त्यक्त्वा राज्या- दिकः स्थाप्यते स्फुटीकरणादिषु प्रश्नेषु पुनः सभगणश्च स्थाप्यते । शेषमति प्रसिद्धत्वात् नोदाहृतं स च भगणादिको मध्यो भवति । कक्षामण्डलग इत्यर्थः । लंकायां भास्करोदयिकश्च भवति । अन्यत्र देशे यतो देशान्तरकर्मणा स्वौदयिको भविष्यतीति । स्वमध्यभुक्तिश्व ग्रहवदेकाहर्गणेन स्वभगणैश्व साध्या, मया च रव्यादि नां सिद्धा एव भुक्तयो लिख्यन्ते । तत्पराशयैः सह बलभद्रकृतैः श्लोकैः तद्यथा एकोनषष्टिरष्टौ च दश चेति रवेर्गतिः । खष्टगोनन्दनन्दत्तसंख्यं शेषश्च तत्परः ।। चन्द्ररामारसयमावसुपक्षाः कुजस्य तु । द्विपञ्चरसशून्याश्विपक्षाः शेषश्च तत्सरः । अर्थाश्विपक्षादशनाक्षशीघ्रस्याष्टा रात्रियाः । वेदतत्वेन्दुखनवसंख्यशेषश्च तत्परः ।। वेदा नवौं नव च गतिजीवस्य कीत्तिता । पञ्चागगोनवगाश्विसंखशेषश्च तत्परः ।। सितशीघस्य षट् नन्दाः पर्वता कृतसागरा । पक्षार्थाग्निरसाब्धीश संख्याशेषश्च तत्परः । रसाखवेदा रामार्थाश्चन्द्रस्थोच्चगतिः स्मृता । गुणष्टगोथग्निवसुचन्द्राः शेषश्च तत्परः । चन्द्रपातस्य दहना दिशश्चाष्टार्णवास्तथा । अष्टत्तनवपक्षार्थरसाः शेषश्च तत्परः ।। शेषाणां तत्पराः शेषाः क्रमशश्चार्कमन्दतः। ६६ ब्राह्मस्फुटसिद्धान्ते खाष्टखतुंकृताः शेषाः सूर्योच्वस्य तु तत्पराः । भौमोच्चस्याश्विदहनाः शून्यवस्वश्विनः स्मृताः । बुधोच्चस्याश्विशैलाष्टपंचरामाः प्रकीत्तिताः। खष्टशून्याष्टवसवो जोवोच्चस्य प्रकी तिताः। शुक्रोच्चस्य तु वस्वष्टरसपक्षरसाः स्मृताः । ऋत्वग्निनन्ददहनाः सौरोच्चस्य प्रकीत्तिताः ।। भौमपातस्य च तथा दशनर्तशराश्विनः । बुधपातस्य षट् चन्द्रचून्यशून्यषवः स्मृताः । जीवपातस्य वस्वश्विशून्यषट्काः प्रकीत्तिताः। शुक्रयातस्य वस्वश्विसनीवसवः स्मृताः। सौरपतस्य वेदतुशून्यषपंचकाः स्मृताः छेदस्तुतत्पराशेषे सर्वेषञ्च निगद्यते । पंचदेवखवस्वब्धिनवप्रालेयरश्मयः। सर्वेषां तत्पराशेषाणां भूदिनानां चपवर्तकः ॥ ८१००० विः भा-इष्टग्रहकल्पपठितभगणगुणितादहर्गणात्कल्पपठितसावनद्यु ( कल्पकुदिनं ) भक्ताफलं भगणादि मध्यमो ग्रहो लङ्कासूर्योदयकालको भवतीति ।। ३२ ॥ अत्रोपपत्तिः करुग्रहभगरणX अहगण - भशणारे कल्५कूदन -ग्रहभ 4 प्रतिदिनजगतिकलोत्पन्नासु वैषम्यमूलकप्रतिकुदिनवैषम्येनैतादृशानुपाताभावादेकवषन्तःपानिपथुकुदिनानामेक श्रितानां कुलस्वसंख्यकसमखण्डानां मध्यसावनमेवं स्पष्टगतिकलाभ्यो मध्यगतिकलेति च कृत्वैकस्तादृशो ग्रहश्चेकल्पितो भवेद्यस्य कुदिनं मध्यमसावनं तदुगतिकला च मध्यमगतिकला भवेत्तदा तत्कुदिनेनैवमनुपातः स्यात् । परं नायं क्रान्तिवृत्ते चलितो भवेत्तत्र समचापजासूनामप्यसमत्वात् = अथ वर्षान्तःपातिस्पष्टसावनयोग वर्षान्तःप्रतिस्पष्टसा। वनसं मध्यमसावन, वर्षान्तःपातिस्पष्टसावनयोगसम्बन्धि नाक्षत्रम्=वर्षान्तः पातिस्पष्ट सावनसंख्या +१ नाक्षत्र वर्षान्तःपातिस्पष्ट सावनसं गTना ना+१ अत: = मध्यमसावनवर्षान्तःपातिस्पष्टसावनसं १ ना –= वर्षान्तःपातिस्मष्टसावनसं १ ना+ २१६०० अ वषतः पातिस्पसा १ ना+ २१६०० कला परञ्च वर्षान्तःपातिस्पष्टसावनसं =मध्यगतिक; सर्भगतिकलासमासु अतः मध्यमाधिकारः ६७ २१६०० असु =वषन्तःपातिन्पष्टसावनसंभूतः मध्यसा=१ नामध्यमगतकलासमसु, परञ्च कलातुल्या असवो नाडीमण्डल एवातो नाडीमण्डल एवोक्तग्रहश्चालनोय इति सिद्धः। अत: स्वस्वभगणात्पूर्वोक्तानुपातेन नाडीमण्डलीय मध्यमार्कस्य काल्पनिकत्वा कल्पिते क्रान्तिवृत्तोयमध्यमकं आगतोऽयं मध्यमग्रह इत्यत्र ‘दशशिरः पुरि मध्यम भास्करे क्षितिजसन्निधिगे इति वदति भास्करः' गोल सन्धेः प्रागाशाभिमुखं चालितयोः समगतिवेगवतोरुभयवृत्तीयमध्यमार्कयोर्यदा नाडीवृत्तीयमध्यमार्को लङ्काक्षितिजस्थस्तदा क्रान्तिवृत्तीयमध्यमाकं: पदवशेन क्षितिजोऽध्ॐऽधश्च कोटिकर्णान्तरस्थ: ( नाडीक्रान्तिध्रुवप्रोत्वृत्तैरुत्पन्नजात्यत्रिभुजीयकोटिकर्णयो रन्तरस्थः स्यादिति ) अत्रोक्त ग्रहदययोरन्तरमुदयान्तरं परममप्यल्पमेवातः क्षितिजसन्निधिग इति कथ्यते भास्करेण, परं ब्रह्मगुप्तेन तदन्तरं ( उदयान्तरं ) शून्य मत्वा लङ्कायां भास्करोदयिकः’ कथ्यते, अत्र भास्करेण यदुदयान्तरं स्वीकृत्य 'क्षितिजसन्निधिगे’ यत्कथ्यते तद्ब्रह्मगुप्तोक्ता- ‘लङ्कायां भास्करोदयिकः’ पेक्षया समीचीन इति मध्यस्थबुद्धचा विवेचनीयं सुधीभिरिति । अधुना प्रसङ्गादुदयान्तरसम्बन्धे किञ्चिद्विचार्यते क्रान्तिवृत्त यत्र मध्यमरविस्तदुपरिगतं ध्रुवप्रोतवृत्तं ( निरक्षक्षितिजं ) यत्र नाडवृत्ते लगति तस्माद गोलसन्धि यावन्मध्यमरविगतिकलोत्पन्नास सवो विधु वांशा वा, एतन्मध्यमरविगतिकलोत्पन्नासुप्रमाणं नाक्षत्रषष्टिघटिकया युक्तं तदा स्पष्टसावमदिनं भवेत् तथा गोलसन्धि केन्द्रं मत्वा क्रान्तिवृत्तीयमध्यमरविभुजांश व्यासार्धवृत्तं यत्र नाडीवृत्ते लगति ततो गोलसन्धि यावन्मध्यमरविगतकलातुल्या सवो मध्यमरविभुजांश वा, एतन्मध्यमरविगतितुल्यासुयुतं नाक्षत्रपष्टिप्रमाणं मध्यमसावनदिनं भवति, अनयोः स्यष्टसावनमध्यमसावनदिनयोरन्तरम्= ६०+मध्यमरविगतकलातुल्यासु=( ६०+मध्यमरविगतिकलोत्पन्नासु )= मध्यमरविगतकलातुल्यासु-मध्यमरविगतिकलोत्पन्नासु=उदयान्तरासु एत- तिप्रमाणमानीयते, यथा यद्यहोराश्चासुभिर्गुहगतिकला लभ्यन्ते तदोदयान्तरासुभिः किमित्यनुपातेनोदयान्तरसम्बन्धिनी ग्रहगतिरागच्छति ग्रहगतिकला उदयान्तरासु तत्स्वरूपम् अहोरात्रासु ” अनया गत्या रहिताः सहिताश्चहगंणो पन्ना ग्रहाः (नाडीवृत्तोयमध्यमाकदयकालिकग्रहाः) क्रान्तिवृत्तीयमध्यमार्कोदयका लिका ( निरक्षक्षितिजस्थाः ) ग्रहा भवन्त्येतावता ‘मध्यार्कभुक्ता असवो निरक्षे ये ये च मध्यार्ककलासमाना इत्यादि" भास्करोक्तमुपपद्यते । परमुदयान्तरासु मध्येऽपि ग्रहस्य कापि गतिर्भविष्यति तद्ग्रहणं भास्करेण न कृतमतः पूर्वोक्तयुक्त्यो दयान्तरासुसम्बन्धिग्रहगत्यानयनं विधाय तत्संस्कृतोऽहर्गणोत्पन्नमध्यमकदयका- लिकग्रहो नहि वास्तविको निरक्षक्षितिजे क्रान्तिवृत्तीयमध्यमार्कोदयकालिकग्रहो भवितुमर्हत्यतो भास्करोक्तमानयतुं न समीचीनमित्यतो वासवं तदानयनं प्रोच्यते । ६८ ब्रह्मस्फुटसिद्धान्ते अथ कल्प्यते वास्तवमुदयान्तरप्रमाणम्=य, एतेनैवोदयिको ग्रहो भवितु- मर्हति, अस्मिन्नुदयान्तरकाले ग्रहगतिर्या भवेत्तदुत्पन्नासुभिः संस्कृतं भास्करोक्त मुदयान्तरं वास्तवमुदयान्तरं भवेद्यथा यद्यहोरात्रासुभिर्गुहगतिक ला लभ्यन्ते तदा वास्तवोदयान्तरा (य) सुभिः कि समागच्छति तत्सम्बन्धिनी ग्रहगतिकला तत्स्वः ग्रहगतिकxय रूपम् = अहोरात्रासु =१ असुजग्रहगति xय, ततोऽनुपातो यदि राशिकलाभि- रष्टादशशतकलाभिस्तद्राश्युदयासवो लभ्यन्ते तदा । वास्तवोदयान्तरासु- सम्बन्धिग्रहगठिकलाभिः किं समागच्छन्ति तत्सम्बन्धिनोऽसव:= राश्युदय वास्तवोदयान्तरासु सं ग्रहगतिकला १८०० राश्युदय ¥ ग्रहगतिकलय = १ असुजग्रहगतियx१ कलोत्पन्नासु--(१) १८००४ अहोरात्रासु ,राश्युदय ४१ १ कलोत्पन्नासु १८०० (१) एतेन संस्कृतं भास्करोक्तमुदयान्तरं वास्तवमुदयान्तरं भवेत् अतः भास्करोक्तोदयान्तर१ असुजग्रहगतिxय ४१ कलोत्पन्नासु=वास्तवोद यान्तर्ध्य पूर्वोदयान्तरम्१ असुजग्रहगतिxय ४१ कलोत्पन्नासु=य समशोधनेन य-+१ प्रसुजग्रहगx यx१ कलोत्पन्नासु=पूवदयान्तर =य ( १४ १ असुजग्रहगx१ कलोत्पन्नासु )=पूवदयान्तर पूर्वोदयान्त र अतः १+१ असुजग्रहगXश्कलोत्पन्नासु = एतावता “एकासुजैनगतिसंगुणितैकलिप्तोत्पन्नसुराइयुदययुक्तविहीनितेन रूपेण पूर्वमुदयान्तरमत्र भक्तं स्वर्गे प्रहे युगयुजोः पदयोः क्रमेण ’ म० म० पण्डितसुधाकरद्विवेदिसूत्रमुपपद्यते अत्रेनगति:=सूर्यगतिः, सूर्यसम्बन्धेनैव वास्तवोदयान्तरसाधनं प्रदशतमस्ति द्विवेदिमहोदयेन अन्येषां ग्रहाणामपि स्वस्वगतिसम्बन्धेन तथैव तत्साधनं भवेद्यथो परि प्रदशतमस्तीति । अधुनोदयान्तरस्य परमत्वं कुत्र भवेदिति विचार्यते भुजांशविषुवांशयोरन्तरमुदयान्तरमित्युदयान्तरस्वरूपदर्शनात्स्फुटमस्त्यत उदयान्तंरज्या£ज्या ( भुजांश-विषुवांश ) चांपयौरिष्टयोरित्यादिना मध्यमाधिकारः ६६ तथ ज्याभुxकोज्यावि -ज्याविxकोज्याभु. उदपान्तरण्या-ज्या, त्रि. कोज्याश्रुत्रि '=कोज्यावि. पद्युxज्याभ् =ज्यावि, प्रत उदयान्तरज्धास्वरूपे समुत्थापनेन ज्याउदै ज्याभुxकोज्याभूत्रि-पद्युXज्याश्रुxकोज्याश्च त्रि. शु ज्याश्रुxकोज्याभु ( त्रि-पट्ट ) त्रि. द्य ज्याभुxकोज्याश्रुxज्याजिउ त्रि. वृ अत्र ज्याजिउ=जिनांशोत्क्रमज्या हरभाष्यो ‘त्रि+पद्यु' गुणितो तदा (त्रि+पर) (ज्यामुझकोज्याभुज्याजिङ) = त्रि- द्य ( त्रि+पट्ट )=ि (त्रिज्याभुxकोज्याभ्+ज्याश्रुx कोज्यानुपधु ) ज्याजिउ _ऽयाज त्रि- यु (त्रि+पञ्च) ( ज्याश्रुकोज्याविज्याविxकोज्याश्रु ) ज्याजिउ त्रि (त्रि+पञ्च) ज्या (भ्र+वि) ज्याजिड । त्रि+पद्यु =ज्याउ= (१) = (१) एतेन ‘विषुवांशभुजांशयोगजीवा जिनभगोत्क्रमजज्यया विनिघ्नी । परमापद्यज्यया विभक्ता त्रिभवायुतयोदयान्तरज्या । म० म७ सुधाकरोक्तसूत्रमुपपद्यते । (१) अत्रं ‘ज्याजिउ, त्रि+पद्यु' तयगुणकहरयोः स्थिरत्वात्सिद्धे यद्यत्र ज्या (भुविपरमाऽर्थात्रिज्यासमा भवेत्तत्रेवोदयान्तरज्या परमा भवेदर्थात- त्रैवोदयान्तरस्य परमत्वं भवेदिति । गोलसन्धौ ( नाडीक्रान्तिवृत्तयोः सम्पाते ) तथाऽयमसन्धौ मध्यमाकं उदयान्तरभाव इत्युदयान्तरस्य भुजांशविषुवांशयोरन्तर रूपस्य स्वरूपदर्शनेनैव स्फुटमिति ॥ अधुना परमोदयान्तरकालीनभुजांशविषुवांशयोरानयनं क्रियते पूर्वं सिद्धं यद्यदा भुजांशविषुवांशयोर्योगज्या त्रिज्यासमाऽर्थाद्भुजांशविषु वांशयोर्योगो नवत्यंशसमस्तदोदयान्त रस्य परमत्वं भवितुमर्हति तेन परमोदयान्तरे भुजांशhविषुवांश=६० तथा तदा भुजांशविषुवांशयोरन्तरम्=परमोदयान्तरम् , ७७ ब्रह्मस्फुटसिद्धान्ते ३०+परमोदयान्तर, परमोदयान्तर

&g[सम्पाद्यताम्]

ततः संक्रमणगणितेन ४५+ परमोदयान्तरकालीनभुजांशाः ३०-परमोदयान्तर –__ परमोदयान्तर =परमोदयान्तरकालीनविषुवांशः तथा ४५ अथवा () भृ=ध्रुवः । ग्र=ान्ति वृत्ते मध्यमार्कः। गो= गोलसन्धिः । गोग्र=भुजांशाः। गोन=विषु वांशाः, गोगभुजांशसमं नाडीवृत्ते गोप छित्वा पप्रवृत्तं कार्यं तथा गोपवृत्तोपरि गोबिन्दु • गोचलम्बवृत्तं कार्यं तदा गोपगोन =परमो मी दयन्तरकालीनभुजांशविषुवांशयोर्योगः = ६०, <ग्रगोन=जिनांश; <ग्रगोप==१८०. -- <ग्रगोप १८०-जिनांश जिनांश <ग्रगोचः = = जिनांश =६० -- - =जिनांशा“को ग्रनप-चापीय जात्यत्रिभुजे पनकोटि:=&० तदा पग्रकणऽपि=&० तदा ग्रगोपचापीय त्रिभुजस्य समद्विबाहुकत्वात् प्रच=चप=४५, <प्रचगो=६० ततो गोचपचापीयजात्येऽ त्रिज्या ४५ नुपातेनकीष्यार्जि =उज्यागोप=परमोदयान्तरकालीनभुजज्या, अस्याश्चापम् = परमोदयान्तरकलनभुजांशाः, कोज्या=िजिनांशार्धकोटिज्या, एतावताऽ धोलिखितसूत्रमुपपद्यते त्रिज्येषु वेदांशगुणेन ताडिता जिनार्धकोटचुत्थगुणन भाजिता। तदीय चापेन समा भुजांशता यदा तदा तत्र परोदयान्तरम् । एतेनैतन्मिते भुजभागे परमोदयान्तरं भवतीति सिद्धयति । वस्तुतस्तन्मानं ज्या (वि+z) उज्यानि कियदिति जिज्ञासायां उज्या=त्रिौंपद्यु त्रिदै उज्यानि .. परमोदयान्तरः त्रि+पञ्च त्रि. उज्याजि ऋत्रि ज्या ३ जि. त्रि’

भिक्षुत्रिकोण्या है जि- त्रि" त्रिकोणगतेिन)

= मध्यमाधिकारः ७१ य स्य' है जि. त्रि. त्रि. उज्याजि - यतः २=ज्या ३ जि. = त्रि (त्रि+पद्य)=कोज्य' है जि. एतेन जिनांशार्धस्य यः स्पर्शरेखावणं विभाजितः। परमोदयान्तरज्या स्याल्लब्धिस्त्रिज्यकया स्फुटा ।। अत्र लघुरिकथने स्य जि=&३१७८७८e .. स्थ' है जि=१८६६४७४७८ स्य' है जि ३८८६६४७४७८ . परमोदयान्तरासवः =२°। २/'=१४V षभिर्भक्ताः पलानि=२५, अत्र भास्कराचार्येण २६ पलानि गृहीतानि । भास्करोक्तमुदयान्तरं व्यर्थं दुराग्रहेण प्रखण्डितं कमलाकरेण। तदर्थं तत्त्वविवेको द्रष्टव्यः। एतद्वलेन "परमोदयान्तरज्ञानेनाहर्गणानयनं कथं भवेदेतस्य विलक्षणप्रश्न स्योत्तरसिद्धिर्भवति" यथा परमोदयान्तरस्ज्ञानेन पूर्वोक्तसूत्र 'त्रिज्येषु वेदांशगुणेने त्यादि' द्वारा तत्कालीनभुजांशज्ञानं भवेत्ततो ‘निरगचक्रादपि कुट्टकेनेत्यादि विलोमेन’ऽहर्गणज्ञानं सुखेनैव भवेदिति, उदयान्तरखण्डनं कमलाकरेण कृतं तत्समी चनं नास्ति तथाऽन्येऽपि बहवो विशेषाः सन्त्युदयान्तरसम्बन्धे तेऽत्रविस्तृतिभयान्न लिख्यन्त इति ।। ३१ ।। अब ग्रहानयन कहते हैं। हि. भा:- अहर्गण को इष्टग्रह के कल्प में पठित भगण से गुण कर कल्प सावन (कल्प कुदिन) से भाग देने से फल भगणादि मध्यम ग्रह लङ्काक्षितिजोदय (लङ्का सूर्योदय) कालिक होते हैं ।। ३१ ।। ७२ ब्रह्मस्फुटसिद्धान्ते उपपत्ति कल्प ग्रहभगण ४अहर्गण _ग्रहभ , भगणशे यहाँ अहर्गण के मध्यम सावनदिन समूह कल्पांदन ककु ककु रूप होने के कारण उस पर से पूर्वोक्तानुपातद्वारा जो भगणादि मध्यम ग्रह आते हैं, वे भी मध्यम वषन्तःपातिस्पष्टसावनयोग सावनान्त बिटुक ही होंगे, =मध्यमसवन, वषन्तःपाति , वषन्तःपतिस्पष्टसावनसं स्त्रष्टसावनयोगसम्बन्धिनाक्षत्र = वर्षान्तःपातिस्पष्टसावनसंख्या + १ नाक्षत्र इसलिए वर्षान्तः पातिष्टसावन सं १ नाक्षत्र. -ना १ ना १ + १ ना+ वर्षान्तःपातिस्पष्टसवनसं वर्षान्तःपातिस्पसा २१६०० बसु वर्षन्तःपातिस्पष्टसावनसं २१६०० कला मध्यगतिक; अतः मध्यमगति वषन्तःपतिस्पष्टसावनस २१६०० असु कलासमासुः वर्षान्तःपातिस्पष्टसावनसं इसलिए मध्यमसा=१ न+मध्यगतिकलासमासु, लेकिन कला समान असु नाडीवृत्त ही में होती है इसलिए उक्त ग्रह नाडीवृत्त ही में चालनीय है, यह सिद्ध हुआ । इसलिए अपने कल्प पठित भगण से पूर्वोक्तानुपात से जो मध्यमग्रह आते हैं, वे क्रान्ति वृत्तीय भुजांशतुल्य नाडी वृत्तीय चाप के प्रप्रबिन्दुक होते हैं अतः 'दशशिरः पुरि मध्यम भास्करे क्षितिज सन्निधिगे सति मध्यम:' भास्कराचार्य कहते हैं, गोल सन्वि बिन्दु से पूर्वाभिमुख चालित समान गति वेगक नाडीवृत्तीय और क्रान्तिवृत्तीय मध्यमाकों में जब नाडीवृत्तीय मध्यमाकं लङ्काक्षितिज में होते हैं तब क्रान्तिवृत्तीय मध्यमाकं पदवश से क्षितिज से ऊपर और नीचे (भुजांश और विषु वांश के अन्तर पर) होते हैं; दोनों ग्रहृदयों के अन्तर को उदयान्तर भास्कराचार्य कहते हैं परमोदयान्तर भी अल्प ही होता है इसलिए भास्कराचार्य ‘क्षितिज सन्निधिगे’ कहते हैं; इस अन्तर (उदयान्तर) को ब्रह्मगुप्त शून्य मानते हैं इसलिए ‘लङ्कायां भास्करोदयिकःकहते हैं यहां भास्कराचार्य का कथन ही ठीक है उदयान्तर नहीं मानना अनुचित है, भास्कराचार्य ने एक उदयान्तर रूप विलक्षण वस्तु दिखलकर अपने अद्भुत पाण्डित्य का परिचय दिया है इस विषय पर ज्योतिषिक लोग निष्पक्ष बुद्धि से विचार करें ॥ ३२ ॥ अब प्रसङ्ग से उदयान्तर के सम्बन्ध में कुछ विचार करते हैं कान्तिवृत्त में जहां पर मध्यम रवि है उसके ऊपर ध्रुवप्रोतवृत्त (निरक्षक्षितिज) करने से नाडीवृत्त में जहाँ लगता है, वहां से गोलसन्धि पर्यन्त नाडीवृत्तीयचाप विषुवांश या मध्यमरविगतिकलोत्पनासु है, नाक्षत्र षष्टि (६०) घटी में मध्यमरविगतिकलोत्पन्नासु को ७३ जोड़ने से स्पष्टसावन होता है, गोलसन्धि बिन्दु को केन्द्र मानकर कान्तिवृत्तीयमध्यमरवि सुजांश व्यासर्घवृत्त करने से नाडीवृत्त में जहां लगता है वहां से गोल सन्धि बिन्दु तक नाड़ी- वृत्त में मध्यमरविग तिकलातुल्यासु है, नाक्षत्र षष्टि (६०) घट में मध्यमरविगतकला तुल्यासु को जोड़ने से मध्यम सावन होता है। इन दोनों (स्पष्टसावन और मध्यम-सावन) के अन्तर करने से मध्यमरविगतकलातुल्यासुमध्यमरविगतिकलोत्पन्नासु= उदयान्तरासु, एतत्सम्बन्धिग्रहगति प्रमाण लाते हैं जैसे यदि अहोरात्रासु में ग्रहगति कला पाते हैं तो उदयान्तरासु में क्या इस प्रनुपात से उदयान्तरासु सम्बन्धिनी ग्रहगति आती है ग्रहगतिकला उदयान्तरास् , अहोरात्रासु =उदयान्तरासु सम्बन्धिनी ग्रहगति, इसको अहर्गणोत्पन्न ग्रह में घटाने से और जोड़ने से निरक्षक्षितिजस्थ (क्रान्तिवृत्तस्य मध्यमरविगत ध्रुवम्रोतवृत्त नाडीवृत्त सम्पात बिन्दुक) ग्रह होते हैं। इसी विषय को सिद्धान्त शिरोमणि में भास्कराचार्य 'मुध्याको भुक्ता प्रसवो निरक्षे ये ये च मध्याकंकला ‘समाना’ इत्यादि से कहते हैं। लेकिन उदयान्तरासु के मध्य में भी ग्रह की कुछ गति होगी । उस गति का ग्रहण भास्कराचार्य नहीं किये हैं, इसलिए पूर्वं प्रदशत उदयान्तरासुसम्बन्धिनी ग्रहगतिसम्वन्ध से जो निरक्षक्षितिजोदय कालिक ग्रह लाये हैं सो ठीक नहीं है इसलिए आस्करोक्त उदयान्तरानयन ठीक नहीं है, यह सिद्ध हुआ । अब वास्तव उदयान्तर साधन करते हैं। वास्तव उदयान्तर प्रमाण=य मानते हैं, इसी से औदयिक ग्रह होते हैं, इस उद यान्तर काल में ग्रह की जो गति होती है, तदुत्पन्नसु करके संस्कृत भास्करोक्त उदयान्तर वास्तव उदयान्तर होता है । यथा यदि अहोरात्रासु में रविगतकला पाते हैं तो वास्तवोदया न्तरा (य) सु में क्या इस अनुपात से वास्तवोदयान्तरासु सम्बन्धिनी रविगत कला प्राप्त है, रविगकला ४य एकासुजरविग¥य, फिर अनुपात करते हैं यदि राशि कला (१८००) में अहोरात्रसु उस राशि का उदयासु पाते हैं तो वास्तवोदयान्तरासुसम्बन्धिनी रविगतकला में क्या इस अनुपात से तत्सम्बन्धि असु प्रमाण आता है राहयुदयासुXवास्तवोदयान्तर संरविगतिक १८०० राश्युदय ¥रविगतकलाय १८००४अहोरात्रासु =एकासुजरविगति ४१ कलोत्पन्नांसुxय(१) राश्युदय X१ =१ कलोत्पन्नासु, भास्करोक्तोदयान्तर में (१) इसको संस्कार करने से १८०० वास्तव उदयान्तर होता है, अत: भास्करोक्तोदयान्तर # एकासुजरविग ४१ कलोत्पन्नासु य=य=पूर्वोदयान्तर ¥ एकसुजरविग १ कलोत्पन्नासु xयसमशोधन करने से य+ एकासुजरविग ४१कलोत्पन्नासु xय=पूर्वोदयान्तर=(१+एकासुजरविगx१कलोत्पन्नासु) पूर्वोदयान्तर (क) १+एकासुजरविगx१कलोत्पक्षासु ७४ ब्राह्मस्फुटसिद्धान्ते यहां इनगति=सूयंगति, सूर्य गतिकलासम्बन्ध से वास्तव उदयान्तर साधन किय गया है, अपनी-अपनी गति के सम्बन्ध से अन्य ग्रहों का साधन उसी तरह से होता है। (क) इससे ‘एकासुजेनगतिसशुणितैकलितोत्पन्नासु रायुदययुक्तविहीनितेन' इत्यादि संस्कृतोपपत्तिस्थ म० म७ पण्डित सुधाकर द्विवेदी जी का सूत्र उपपन्न होता है। अब उदयान्तर का परमत्व कहां होता है, विचार करते हैं शुजांश और विषुवांश का अन्तर उदयान्तर है; इसलिए उदयान्तरज्या=(भृ-वि) ज्याg x कोज्यावि–ज्यावि कोज्याश्रु चापयोरिष्टयोः इत्यादि से =उदयान्तरज्या, कोज्याश्रुx त्रि= कोज्या वि . यतः --- - । पञ्च x ज्यासु. तथा = = ज्यावि, उदयान्तरज्य स्वरूप में उत्थापन से ज्याघ्र ४कोज्याभुxत्रि-पथं ४ज्याश्रु कोज्याश्रु_ज्यामुx कोज्याश्रु (त्रि–पञ्च ) त्रि. धु त्रि. द्य ज्याश्रु-कोज्यामुxज्याजिड. = उदयान्तरज्या, ज्याजिउ-जिनांशोरमज्या । त्रि. द्य यहाँ हर भर भाष्य को ‘त्रि ४ पट्ट’ इससे गुण देने से ( त्रि+पद्म ! ( ज्प्रभु कोज्याभुxज्याजिड ) त्रि. यु. ( त्रि +पद्यु ) -( त्रि. ज्यामु. कोज्याश्रु+-ज्याश्रु. कोज्याश्रु पञ्च ) ज्याजिड त्रि. खु ( त्रिपद्य ) _( ज्याभु. कोज्यावि+ज्यावि. कोज्याभु ) ज्याजिड त्रि. ( त्रि+पद्य ) _ज्या ( भ्र+वि ) याजिउ त्रि+पद्यु '= उदयान्तरज्या...(१) (१) इससे "विषुवांशभुजांशयोगजीवा’ इत्यादि संस्कृतोपपतिस्थ म० न० पण्डित सुधाकर द्विवेदी जी का सूत्र उपपन्त होता है । (१) इसमें ज्याजिङ, त्रि+पथु इन दोनों गुणक और हर के स्थिरत्व के कारण जहाँ ज्या ( ४ +वि ) इसका परमत्व होगा वहीं पर उदयान्तरज्या का परमत्व होगा अर्थात् उदयान्तर का परमत्व होगा । परन्तु ज्या त्रिज्या से अधिक नहीं होती है इसलिए मध्यमाधिकारः ७५ जहां ज्या (ध्र+वि)=त्रि होती है, वहीं पर सदयान्तर का परमत्व होता है, यह सिद्ध हुआ । गोलसन्वि ( नाडीवृत्त और यान्तिवृत्त के सम्पात ) में भुजांश और विषुवांश के अभाव से उन दोनों के अन्तररूप उदयान्तर का अभाव होता है तथा श्रयन सन्धि में मध्यमार्क के रहने से भुजांश और विषुवांश के नवत्यंश के बराबर होने से दोनों के अन्तररूप उदयान्तर का अभाव होता है, यह सिद्ध हुआ । अब परमोदयान्तरकालीन भुजांश और विषुवांश के साघन करते हैं । पहले सिद्ध हुआ है कि जब भुजांश और विषुवांश की योगज्या त्रिज्या के बराबर होती है अर्थात् भुजांश और विषुवांश का योग नवत्यंश के बराबर होता है तब उदयान्तर का परमत्व होत है, इसलिए परमोदयास्तर में भुजांश+विषुवांश=६०, और उस अवस्था में भुजांश और विषुवांश का अन्तर=परमोदयान्तर, तब संक्रमण गणित से ६०+परमोदयान्तर परमोदयान्तर = ४५ + — C= परमोदयान्तर कालीन भजांश ६०-परमोदयान्तर परमोदयान्तर तथा ४५ = परमोदयान्तर कालीन विषुवांश । अयवा धृ= भुव । प्र= क्रान्तिवृत्त में मध्यमाकं, गो-गोलसन्धि, गोम=भुजांचा, गोन=विषुवांश नाडीवृत्त में गोग्र भुजांश तुल्य गोप काटकर पण वृत्त बना दीजिये, गो बिन्दु से पम्र के ऊपर गोच लम्ब वृत्त कर दीजिये, गोन +गोप=विषुवांश+भुतांश यह जब नवत्यंश के बराबर होता है तब ही उदयान्तर क परमत्व होता है, इसलिए उदयान्तर के परमश्व में गोन +गोप=विषुवांश शभुजांश=६० अनप चापीय जारयत्रिभुज में पनकोटि=&० अत: पग्रकणऽपि==k०, तदा ग्रच = चप=४५ ( अगोपचापीय त्रिभुज के समद्विबाहुकत्व के कारण ). <प्रचगो=&०, <ग्रगोप _१८० जिनांश <प्रगोन=जिनांश <ग्रगोप= १८०-जिनांश, <ग्नगोच =ग=E° = - जिनांश = &०-२=जिनांशाधे को तब गोचपचापीय जात्यत्रिभुज में अनुपात से त्रि xज्या ४५ K जि*=ज्या गोप=परमोदयान्तर कालीन भुजया, इसके चाप करने से परमो- दयान्तर कालीन भुजांश हुआ, कोज्या =अजिनांशबँकोटिज्या, इससे संस्कृतोपपत्तिस्य “त्रिज्येषु वेदांशगुणेन ताडिता' इत्यादि सूत्र उपपन्न हुआ। यहाँ संस्कृतोपपत्तिस्थ (क) क्षेत्र देखिये । ७६ ब्राह्मस्फुटसिद्धान्ते उपर्युक्त उपपत्ति के बल से 'परमोदयान्तर ज्ञान से अहमीण ज्ञान कंसे होगा, इस विलक्षण प्रश्न का उत्तर सुलभ ही होता है’ जैसे परमोदयान्तर ज्ञान से उपर्युक्तोपपति द्वारा तत्कालीन भुजांश ज्ञान हो जायगा तब ‘निरप्रचक्रादपि कुट्टकेन' इत्यादि के विलोम से अहर्गण ज्ञान सुलभेन हो जायगा, उदयान्तर का खण्डन सिद्धान्ततत्वविवेक में कमलाकर जी ने किया है सो ठीक नहीं है, उदयान्तर के सम्बन्ध में बहुत अन्य विशेष विषय है जो विस्तृति भय से नहीं लिखते है इति ॥३२॥ इदानीं स्वसिद्धान्तप्रशंसार्थमार्यामाह आनयति दिवसवरं स्मृत्यविरोधेन मध्यमथवा वा । ब्रह्मादन्यंस्तन्त्रेरायंभटाचीनं कश्चिदपि ॥ ३३॥ व. भा.-ब्राह्मादन्यैस्तंनैः (मदुक्तब्रह्मसिद्धान्तभिन्न :) आर्यभटाचैः आर्यभटै- स्तदनुयायिभिस्तथाऽऽर्यभटमतं स्वीकृत्य ग्रन्थकृद्भिराचार्यश्च भिन्नः कोऽप्याचार्यः स्मृत्यविरोधेन स्मृतिसंगतेन दिवसवारं अहर्गणं, न केवलमहरौणमपितु मध्यमग्रहान् अपि न आनयति । इत्यनेन स्वतन्त्रस्य प्रौढ़िवं प्रकटयति अन्यानधिक्षिपतिश्च ग्रन्थकारः। वि. भा–स्मृत्यविरोधेन ( स्मृतिशास्त्रानुकूलेन ) कारणेन, ब्राह्मात् ( आचार्योकथितात्तन्त्रदेव ) दिवसवारं ( अहर्गणं ) अथवा मध्यं ( मध्यग्रहान् ) गणक आनयति, अन्यैः ( भिन्नैः ) आर्यभटाचैः ( आर्य भटादिरचितैः ) तन्त्रैः कश्चिदपि दिवसवारं मध्यग्रहांश्च नाऽऽनयति स्मृतिशास्त्रप्रतिकूलादिति, आचार्येण कथ्यते यत्स्मृतिशास्त्रानुकूलान्मत्प्रणीततन्त्रादेव गणका अहर्गण मध्यग्रहादिसाधनं कुर्वन्ति, आर्यभटादिप्रणीततन्त्रात्स्मृतिशास्त्रप्रतिकूलात्कोऽपि दिवसवारमध्यग्रहादिसाधनं न करोतीति ।३३।। आचार्य अपने आनयन की प्रशंसा कहते हैं । हि. भा-स्मृतिशास्त्रानुकूल हमारे तन्त्र ही से ज्यौतिषिक लोग अहगण और मध्यग्रहों को लाते हैं, स्मृतिशास्त्र प्रतिकूल आर्यभटादि आचार्य प्रणीत तन्त्रों से कोई भी महगणमध्यग्रहों को नहीं लाते हैं ।३३।। इदानीं येऽर्धरात्रे वारप्रवृत्तिमिच्छन्ति तान्प्रत्याह जगति तमोभूतेऽस्मिन्सृष्ट्यादौ भास्करादिभिः सृष्टैः। यस्माद्दिनप्रवृतिदिनवारोऽर्कोदयात्तस्मात् ॥ ३४ ॥ मध्यमाधिकारः ७७ वा. .-अयमर्थः भासृष्ट्यादौ यत्रैव काले भास्करोदये ग्रहाः सृष्टास्तत एव कालद्वापरप्रवृत्तिः । यतः प्रथमं दिनं पश्चाद्रात्रिः। षट्प्रहराश्च वररहिता भवन्ती त्येतदपि न शक्यते वक्तुम् । सृष्ट्यादेः पूर्वार्धरात्रे चेत्तदपि न यस्मात् "सति धमणि धर्माश्चिन्त्यते' इत यावान्नरुदयः सृष्टस्तावदयं रात्रिरयं दिवसः इति कथमुच्यते। सुष्ट श्चप्राक् सर्वमेव तमभूतमासीत् । अत्र भगवान्मनुः-आसीदिदं तमोभूतम- प्रज्ञातमलक्षणम् । अप्रतक्यमनाधृष्टं प्रसुप्तमिव सर्वतः इति । अत्र लंकासमयाम्योत्तर रेखापेक्षयोच्यते । अर्धरात्रे वारप्रवृत्तिर्न भवति अन्यथा रोमके सर्वदैव वार- प्रवृत्तिरर्धरात्रेऽन्यश्रास्तमयेऽन्यत्रमध्याह्नोऽन्यत्र ष्टकाले इत्यादि योज्यम् । वि-भा.-यस्मात् कारणात्-अस्मिन् तमोभूते प्राकृतिकप्रलये सूर्यादीना- मभावादन्धकारमये जगति (संसारेब्रह्मणा सृष्टेः (चितेः) भास्करादिभिः (सूर्याचैः) स्ट्यादौ (सृष्टचदिकाले) दिनप्रवृत्तिर्जाताऽर्थात्सृष्टैर्भास्करादिभि रित्यनेन सर्वप्रथमं सूर्यस्येव रचना कृता तत्समय एव वारप्रवृत्तिरभवत् तस्मात् कारणादर्कोदयादेव ( सूर्योदयादेव ) दिनवारो ज्ञातव्य इति, श्राचयतमिदं तदैव समीचीनं भवितुमर्हति यदा प्राकृतिकप्रलये सूर्यस्य लयो भवेत् परं ‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयदिति वेदोक्त्या सूर्यस्य नित्यत्वं सिद्धयति, सृष्टयादौ ब्रह्मणा किञ्चित्प्रकाशवति सूर्योऽतिप्रकाशवर्धनार्थमेकः सीसकरूपपदार्थो निवेशितो यद्वारा सूर्योऽवप्रकाशः परिलक्ष्यते, ‘सूयं आत्माजग तस्तस्थुषश्चेति ’ वेदोक्त्या ब्रह्मा सूर्यस्य पुत्रोऽस्तीति सिद्धयति तfह ब्रह्मणा सूर्यस्य रचना कथं भवेत् पुत्रद्वारा पितुः सृष्टेरभावात् सूर्यरचनासम्बन्धे सूर्येण सह ब्रह्मणः केवलमेतावनेव सम्बन्धो यश्च सुष्टयदौ किञ्चित्प्रकाशवति सूर्य प्रकाश वर्धनार्थमुपरि मया प्रदर्शित इति । अन्येषां मते--सुष्टैरित्यत्र सूर्यादीनां नवीना सृष्टिरासीदिति न भ्रमतव्यम् । न चात्र पितापुत्रयोः सम्बन्धोऽपेक्ष्यते येन सृष्टौ वैषम्यमापद्यत । अत्र सुजनं पाथवजीवानां भवति । तथा सति सृष्ट्यादौ नित्याम्बरवासिनां तेषां सूर्यादीनां प्रथमं संदर्शनं भवेदित्येव सुष्टिपदस्य तात्पर्यम् । “भूगतानां विनाशः स्यानो नित्याम्बरवासिनामिति कमलाकरोक्तेः। सूर्यं आत्मा जगतस्तस्थुषश्चेति वेदे उक्तः ।।३४॥ अब दिन प्रवृत्ति को कहते हैं। हि. भा. -जिस कारण से प्राकृतिक प्रलय में सूर्यादिग्रहों के अभाव से अन्धकार- मय इस संसार में ब्रह्मा ने सूर्यादि की रचना की, इससे सृष्टयादि काल में दिन प्रवृत्ति हुई प्रथा ब्रह्मा ने सबसे पहले सूर्य की रचना की, उसी समय वार प्रवृत्ति हुई, इस कारण से सूर्योदय ही से दिनवार समझना चाहिये, आचार्यों का यह कथन तब ही ठीक हो सकता है जब कि प्राकृतिक प्रलय में सूर्य का लय हो, लेकिन ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इस वेदोक्ति से सूयं निरत्र है यह ७८ ब्रह्मस्फुटसिद्धान्ते सिद्ध होता है । सृष्ट्यादि काल में किञ्चित्प्रकाशवान सूर्य में अतिशय प्रकाश बढ़ाने के लिये ब्रह्मा ने एक सीसा रूप पदार्थं सूत्रं मण्डल में दे दिया जिसके द्वारा सूर्य-मण्डल में अतीव प्रकाश फैलने की शक्ति हुईं, ‘सूयं आत्मा जगतस्तस्थुषश्च' इस वेदोक्ति से अह्मा सूर्य के पुत्र सिद्ध होते हैं तब पुत्र द्वारा पिता की सृष्टि कैसे हो सकती है इससे सिद्ध होता है कि ब्रह्मा द्वारा सूर्य की सृष्टि नहीं होती है, सूर्य रचना के विषय में सूर्य के साथ ब्रह्मा का सम्बन्ध वही है जो पहले सयं के प्रकाश बढ़ने के लिये कहा गया है ।।३४। इदानं य एते मध्यमा आनोता तेषां देशनियमार्थमार्याह- लकसमयाम्योत्तररेखायां भास्करोदये मध्याः । देशान्तरोनयुक्ता रेखायाः प्रागपरवेशेषु ॥३५॥ वा. भा–लंकाउत्तरेण मेरु यावत् उज्जयिन्यादिदेशानां मध्येन या याम्योत्तररेखा सा लंकासमयाम्योत्तररेखा तत्र यो भास्करोदयकालः तत्रैव ते पूर्वानीता ग्रहा मध्यः। न तु पारे शेषदेशेष्वित्यर्थः किन्तु विषुवतीति वक्तव्यम्। यस्माच्चरदलवशात् अन्यत्र- करलेऽर्कोदयरेखास्थदेशेष्वपि भिद्यते विषुवद्दिवसे, पुन: तुल्योऽकदयो रेखावा सिनामेतत्सर्वं गोले प्रदर्शयेत्। परिशेषदेशेषु विषुवद्दिवसे यथा मध्यमा: पूर्वानीताः स्वौदयिका भवन्ति । देशान्तरफलेन यथासंख्यमुनयुक्ताः संतः प्राग्षरदेशेषु मध्या स्वोदये विषुवद्दिने भवन्ति । यस्माद्रेखातः पूर्वेण यो द्रष्टा स रेखास्थद्रष्टुः सकाशात्पूर्वमेव रविमुयन्तं पश्यति । अतो ग्रहफल तत्र विशोध्यते । नागतदर्शना पश्चात्तु दीयते वैपरीत्वादुपपन्नमेतद। प्रवृत्तस्वाद्भूमेः एतत्सर्वं गोले प्रदर्शयेत् । वारप्रवृत्तिरपि याऽकृदये पूर्वमभिहिता सापि संकासमयाम्योत्तरे रेखायां, नान्यत्र तावता च कालेनान्यदेशेषु विषुवद्दिने भवति । वि. भा.कुलझासमयाम्योत्तररेखयां ( लङ्कायाम्योत्तर रेखायां ) स्थितानां मानवानां भास्करोदये ( मध्यमार्कोदयकाले ) सध्याः (अहर्गणसाधिता) मध्यमाः ग्रहा भवन्ति । रेखायाः प्रागपरदेशेषु ( रेखातः पूर्वपश्चिमदेशेषु ) गणितागतग्रहा देशान्तरोनयुक्ताः (देशान्तरफलेनोनयुताः ) तदा स्वनिरक्षोदय कालिका भवन्तीति ॥३५॥ अत्रोपपत्तिः एतेनाऽचार्येणो- ( ब्रह्मगुप्तेन ) दयान्तरं न स्वीक्रियते तदात्वहर्गणेन ( मध्यमसावनदिनसमूहेन ) साधिता ग्रहा वस्तुतोऽहर्गेणान्तेऽर्थान्मध्यमसाचनान्ते समागच्छन्तोऽपि लङ्कायाम्योत्तररेखायां समागच्छन्ति, रेखातः पूर्वदेशे पूर्वमेव ग्रहदर्शनं भवति तेन रेखादेशीयग्रहादिष्टदेशोयग्रहस्याल्पत्वाद्देशान्तरफलेन स्पष्टभूपरि धिना अह्गतिस्तदा देशान्तरयोजनैः किमित्यनुपातेन समागतदेयान्तरयोजनः= मध्यमाधिकार ७६ सम्बन्धिकलात्मकफलेन हीनो रेखदेशीयग्रहोऽभीष्टदेशोयग्रहो भवेत् रेखातः पश्चिम देशे तु पश्चाद्ग्रहदर्शनं भवत्यतस्तत्र रेखादेशोयग्रहृदभीष्टदेशोयग्रहस्याधिक्रत्वेन देशान्तरफलेन सहितो रेखदेशीयग्रहोऽभीष्टदेशय ग्रहो भवेदिति ॥३५॥ अब ग्रहणंण से साधित ग्रह कहां आते हैं सो कहते हैं हि. भ.-लङ्कायाम्योत्तररेखा में स्थित मनुष्यों के मध्यमरव्युदय काल में अहर्गण द्वारा साधित मध्यम ग्रह होते हैं, रेखा से पूर्व और पश्चिम देशों में क्रम से गणितागतग्रह में देशान्तर फल को घटाने और जोड़ने से अपने निरक्षोदयकालिक ग्रह होते हैं ।।३५।। उपपत्ति अहर्गण मध्यम सावन दिनों का समूह है इसलिए अहर्गण से सधित मध्यमग्रह अहर्गणान्त बिन्दुक होते हैं, वह बिन्दु (मध्यम सावनान्त विन्दु) क्रान्तिवृत्तस्थ मध्यमाकपरिगत ध्र ,व श्रोतवृत्त नाडीवृत्त के सम्पात बिन्दु ( स्पष्ट सावनान्त बिन्दु ) से पदवश से ऊपर और नीच होता है दोनों बिन्दुओं ( मध्यमसावनान्त बिन्दु और स्पष्ट सावनन्तबिन्दु ) के अन्तर को भास्कराचार्य उदयान्तर कहते हैं परन्तु ब्रह्मगुप्त उदयान्तर नहीं स्वीकार किये हैं इसलिए इनके मत से अहर्गण द्वारा सिद्ध ग्रह लङ्कायाम्योत्तर रेख में जो रहते हैं उनके मध्यमरव्युदय काल में होते हैं, रेखा से पूर्व देश में पहले ही ग्रह दर्शन होता है इसलिए रेखादेशीय ग्रह से अभीष्ट देशीय ग्रह के अल्पत्व के कारण देशान्तर फल को रेखदेशीय ग्रह में हीन करने से अभीष्ट देय ग्रह होते हैं। रेखा से पश्चिम देश में पीछे ग्रह दर्शन होता है इसलिए वहां रेखा देशीय ग्रह से अभीष्ट देशीय ग्रह के अधिकत्व के कारण रेखा देशय ग्रह में देशान्तर फल को जोड़ने से अभीष्ट ग्रह होते हैं, इति ॥३५ः। इदानीं तत्प्रतिपादनार्थमार्यामाह दिनवरादिः पश्चादुज्जयिनी दक्षिणोत्तरायाः प्राक् । देशान्तरघटिकाभिः पश्चात्प्राग् भवति रव्युदयात् ।३६। वा. भा.-दिनवारादिरप्रवृत्तिरित्यर्थःसा पश्चाद् भवति, स्वरव्युदयात् । क्व उज्जयिन दक्षिणोत्तरायाः प्राक् लंकासमयाम्योत्तररेखातः पूर्वदेशेष्वित्यर्थः। कियता कालेन देशान्तरघटिकाभिरिति, यतः पूर्वमेव रेखार्कोदयादकदयस्तेषु देशेषु, न च तत्र काले वारप्रवृत्तिरद्यापि रेखार्कोदयकाले यस्माद् भविष्यति दिनवारादिः। स च देशान्तरघटिकाभिव्यवहितं इत्यत इपपन्नं भुवो वृत्तत्वात् । पश्चात् प्रारभवति इति, उज्जयिनी दक्षिणोत्तररेखातः पश्चात्तु देशेषु प्राग्भवति, स्वरव्युदयात् पूर्वदिनवारप्रवृत्तिः पश्वाद्व्युदयस्तेषु यस्माद्रेखाकदयाद्तः प्राग्वारादिःतेषु देशान्तर ८० ब्राह्मस्फुटसिद्धान्ते घटिकाभिरेव विषुवद्दिवस एतत्सर्वं गोले प्रदर्शयेत् । चरदलं चान्यत्रकाले स्वधिया योज्यम् , यथास्वभावस्। तत्रायं प्रयोगः स्वदेशान्तरघटिकाः पञ्चदशभ्यो विशो ध्यवशेषा या घटिकास्ताभिः मध्याह्नात् प्राग्वारादिः स्वदेशे नित्यं वक्तव्याः। रेखातः प्राक्पश्चात्त्रञ्चरात्रादूर्वं तावतीभिरेव घटिकाभिदनवारादिः प्रथमं पश्वाद्वा भवति, तन्न ज्ञायते । वि. भा--उज्जयिनोदक्षिणोत्तरायः ( रेखातः) प्राग्देशे ( पूर्वदेशे ) रख्युदयात् ( सूर्योदयात् ) देशान्तरघटिकाभिः पश्चात् दिनवारादिः (वरप्रवृत्तिः) भवति, रेखतः पश्चात् ( पश्चिमदेशे ) र्व्युदयाद्देशान्तरघटिकाभिः प्रक् (पूर्व) दिनवरादिर्भवतीति ।३६। अत्रोपपत्तिः यतो लङ्कोदये वारादिरितिनियमेन रेखातः पूर्वदेशे सूर्योदयाद्देशान्तरघटीभिः पश्चात् , पश्चिमदेशे तु ताभिरेव घटीभिः पूर्वं वारप्रवृत्तिर्भवितुमर्हति, भास्करा चार्येणापि सिद्धान्तशिरोमण "अर्कोदयदूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिन प्रवृत्तिरित्यनेन “ ब्रह्मगुप्तोक्तमेव कथ्यते, कदाप्रभृति वारप्रवृत्तिर्भवत्येतद्विषये बहूनामाचार्याणां बहूनि भिन्नानि मतानि सन्ति यथा आर्यभटसहाचार्यादयो रवेरु दयात् (अदितरविबिम्बाद) दिनारम्भकालं कथयन्ति, अन्ये दिनार्धात्कथयन्ति, लाटदेवादयो रवेरर्धास्तमयकालमारभ्य तं कथयन्ति, यवननृपतिनिशि दशभिर्महूर्तस्तं कथयति, लाटाचार्यः पुनः स्वसिद्धान्तेऽर्धरात्रौ तं कथयतीति । पञ्चसिद्धान्तिकायां वराहमिहिरेण तथैवोक्तम्- दिनवारप्रवृत्तिनं समा सर्वत्र कारणे कथिता। नेहापि भवति यस्माद्विप्रवदन्तेऽत्र दैवज्ञाः । घुगणाद्दिनवराप्तिशृगणोऽपि च देशकालसम्बन्धः । लाटाचार्येणोक्तो यवनपुरे चास्तगे सूर्ये । रव्युदये लङ्कायां सिहाचार्येण दिनगणोऽभिहितः । यवना निशीह दशभिर्गीतैर्मुहूर्ते तद् गुरुणा । लङ्काऽर्धरात्रसमये दिनप्रवृति जगाद चार्यभट:। भूयः स एव चार्कोदयात्प्रभृत्याह लङ्कायाम् । सिद्धान्तशेखरे श्रीपतिनाऽऽर्थेभटादिमतखण्डनपुरःसरं ब्रह्मगुप्तमतानुरूपमेव स्वमतं कथ्यते यथा सुष्टेर्मुखे ध्वन्तमये हि विश्वे ग्रहेषु सृष्टेष्विनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्माद्धृदयात्प्रवृत्तिः ॥ मध्यमाधिकारः ८१

सिद्धान्तशेखरे एवैतस्य व्याख्या तट्टीकाक मक्किभट्टेनैवं क्रियते—सृष्टेर्मुखे पूर्वं विश्वे ध्वान्तमये तमोमये भूते सति पश्चादिनपूर्वक्रेष्वर्कपूर्वकेषु ग्रहेषु सत्सु दिनप्रवृत्तिर्यस्मात्तस्मात् तदधीश्वरो यो ग्रहः अर्कादिस्तत्सम्बन्धिनो वारस्योदयादर्कोदयमारभ्य प्रवृत्तिरित्यर्थः । विश्वशब्दस्य नामत्वसंज्ञात्वात्तेन विश्वस्मिन्निति प्रयोगो न भवति, एतदुक्तं भवति सृष्टेः पूर्वं विश्वमन्धकमभूत् ।

यथाह भगवान् मनुः - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमनाधृष्यं प्रसुप्तमिव सर्वतः ।। इति

नह्येवंविधे काले वारप्रवृत्तिविचारः सम्भवति वाराधीश्वराणां ग्रहाणामभावात् तस्माद्रात्रौ वारप्रवृत्तिपक्षो न सम्भवति नापि मध्याह्नास्तमयकालावारभ्य वारप्रवृत्तिः । तथा सति तावन्तं कालं वारेण दिनेन भवितव्यम् । तथा च लोकव्यवहारलोपप्रसङ्गः। तस्मादर्कोदयपक्ष एव श्रेयानिति । अस्मिन्नपि पक्षे देशभेदाद्वारप्रवृत्तिभेदो भवति यथा-

वारप्रवृति मुनयो वदन्ति सूर्योदयाद्रावणराजधान्याम् । ऊध्वं तथाऽधोऽप्यपरत्र तस्याश्वराधंदेशान्तरनाडिकाभि: ।।

एतदेव स्पष्टयति-

लङ्कोदग्याम्यसूत्रात्प्रथममपरतः पूर्वदेशे च पश्चा- दध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरेशप्रवृत्तिः ।। ज्ञेया सूर्योदयात् प्राक् चरशकलभवैश्चासुभिर्याम्यगोले । पश्चात्तैः सौम्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः इति ॥३६॥

अब वारादि को कहते हैं

हि. भा.-उज्जयिनी को दक्षिणोत्तर रेखा ( रेखा ) से पूर्वदेश में सूर्योदय के बाद देशान्तर घटी करके दिनवारादि वारप्रवृत्ति होती है, रेखा से पश्चिम देश में देशान्तर घटी करके सूर्योदय से पहले दिनवारादि होती है ॥३६॥

उपपत्तिः

लङ्कोदय काल में वारादि होती है. इस परिभाषा से रेखा से पूर्वदेश में सूर्योदय के बाद देशान्तर घटी करके वारप्रवृत्ति होती है, रेखा से पश्चिम देश में सूर्योदय से पहले उतने ( देशान्तर घटी ) ही काल पश्चात् प्रवृति होती है । सिद्धान्तशिरोमणि में भास्कराचार्य भी "अर्कोदयादूर्ध्वमधश्च ताभि: प्राच्यां प्रतीच्यां दिनप८२ ब्राह्मस्फुटसिद्धान्ते प्रवृत्तिः" इससे इसी ब्रह्मगुप्तोक्त बात को कहते हैं । वारप्रवृत्ति कब से होती है, इस विषय में बहुत आचार्यों के भिन्नभिन्न बहुत मत हैं। जैसे आर्यभटसिहाचार्य आदि आचार्यं प्रचदित रवि बिम्ब से दिनारम्भकाल को कहते हैं । अन्य आचार्यं दिनार्ध से दिनारम्भ कहते हैं। लाटदेव आदि आचार्य रवि के अधस्तकाल से उसको कहते हैं । यवन राजा । रात्रि में दश मुहूर्त करके उसको कहते हैं, लाटाचार्यं अपने सिद्धान्त ग्रन्थ में अर्धरात्रि से उसको कहते हैं । पन्वसिद्धान्तिका में वराहमिहिराचायं संस्कृतोपपत्ति में लिखित 'दिनबारप्रवृत्तिनं समा सर्वत्र कारणे कथिता’ इत्यादि पद्यों से इन्हीं विषयों को कहते हैं । सिद्धान्तशेखर में श्रीपति ने उपर्युक्त आर्यभटादि आचार्यों के मत का खण्डन किया है और ब्रह्मगुप्त कथित बात को स्वीकार किया है । जैसे सृष्टेर्मुखे ध्वान्तभये हि विश्वे ग्रहेषु सृष्टेष्वनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयास्प्रवृत्तिः । सृष्ट्यादि से पहले विश्व अन्धकारमय था जो सॉस्कृतोपपत्ति में लिखित भगवान मनु ‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्इत्यादि के इस वचन से विदित होता है, ऐसे समय में वाप्रवृत्ति के विचार सम्भव नहीं हैं क्योंकि उस समय में वारेश्वरग्रहों का अभाव रहता है। इसी कारण से रात्रि में वारप्रवृत्ति कहने वालों के मत ठीक नहीं कहे जा सकते हैं। मध्याह्न काल और अस्तमय काल से आरम्भ कर वारप्रवृत्ति कहना भी ठीक नहीं है, क्योंकि इस बात को स्वीकार करने से उतने काल तक दिन मानना पड़ेगा जो कि असङ्गत है। इसलिए रख्युदय काल से वारप्रवृत्ति मानने वाले आचार्यों का मत ही ठीक है। इस मत में भी देश भेद से वारप्रवृत्ति में भेद होता है, जैसे संस्कृतोपपत्ति में लिखित ‘वारप्रवृति मुनयो वदन्ति सूर्योदयद्रावणराजधान्याम्' इत्यादि पद्य से विदित होता है, इसी को संस्कृतोपपत्ति में लिखित लङ्कोदयाम्यसूत्र प्रथममपरतः पूर्वदेशे च पश्च'- इत्यादि पद्य द्वारा स्पष्ट किया है इति ॥३६॥ इदानीं तदर्थं देशान्तरकर्मणा त्रयेण प्रदर्शयति भूपरिधिः खखखशरारेख स्व क्षान्तरांशसङ्गणितः । भगणांशहृताः फलकृतिहीना देशान्तरस्य कृतिः ॥३७॥ शेषपदगुणभुक्तिर्भूपरिधिहृता कलादि लब्धमृणम् । उज्जयिनीयाम्योतररेखायः प्राग् धनं पश्चात् ॥३८॥ मध्यग्रहे स्फुटे वा भूपरिधिहुतात् पदात् गुणात् षष्ट्या । लब्धं घटिका अथवा कमं तिथावृणधनं ग्रहवत् ॥३८॥ वा . भा--परिधिः भूगोलस्य परिणाहः कियानित्यत आह खखखराराण इति पञ्चसहस्राणि योजनानामित्यर्थः । अत्र च देशान्तरक्क्ष्योनत्यादयः प्रमाणं मध्यमाधिकारः

                                                       ८३

भुवो महत्वनिराकरणगोलाध्याये च मयाऽयमर्थोऽतिविस्तरेण व्यावोणत: पूर्वमेव । देशान्तरकमैव साम्प्रतमुच्यते । भूपरिघेयै खखखशराः ते रेखाक्षस्वाक्षा- न्त रांशसंगुणिता भगणांशहूताशच सन्तः फलत्वं व्रजन्ति । रेखाख्योभीष्ट एव रेखास्थस्य देशसंबंधी अक्षो गृह्यते यस्य देशस्य स्वदेशेन सहान्तरयोजनानि ज्ञायन्ते । स्वाक्षस्तु पुनः ज्ञायत एव तयोरन्तरे ये अंशास्तैः खखखशरान् संगुण्य षष्टिशतत्रयेण विभजेदत्रायमर्थः स्वदेशेन सह तुल्याखयो यो रेखायां स्थितो देश: तस्याभीष्टाक्षकस्य रेखास्थदेशस्य चान्तरं किंयति योजनानि । इति तदर्थत्रैराशिकं यदि षष्टि- शतत्रयभागकल्पितस्य भूगोलस्य पंचयोजनसहस्राणि तदस्येष्टभूगोलभागस्य रेखास्थस्वक्षांतरांशमितस्य कियंति योजनानि भवन्तीति । तदर्थमक्षॎान्तरांशैः खखखशरान्सं गुण्य भांशैश्च विभज्य फलं दक्षिणोत्तरयोजनात्मिकाभुजा रेखास्थयोरन्तरम् । स्वदेशस्य ज्ञाताध्वरेखास्थदेशस्य चान्तरं कर्णः । कर्ण कृतेभुजाकृतिं विशोध्य शेषपदं कोटि: योजनात्मिका पूर्वापरा । स्वदेशतुल्याक्ष- रेखस्थदेशयोरन्तरम् ।।३७।।

तेन शेषपदेनेष्टग्रहस्य गुणा भुतिः, भूपरिधिहृता फलं भवति,यस्मादुक्तं फलकृतिहीना देशान्तरस्य कृतिः । शेषपदगुणा भुक्तिः भूपरिधिहृता कलादिलब्धमिति । अत्र तावत् स्वदेशे भूपरिधिरेव देशान्तरकर्मायोग्यः साध्यते ग्रहदेशान्तरफलानयनम् त्रैराशिकायँ तद्यथा यत्र व्यासाघेतुल्यो विषुवदवलंबकः तत्र पञ्चसहस्रः परिधिः यत्रेष्टौ विषुवदवलम्बकः, तत्रः कः परिधिरिति स्वदेशा- वलंबज्यया खखखशरान्संगुणय्य व्यासार्धेन विभजेत् । लब्धं स्वदेशप्रदेशे देशान्तर- परिधिय स्मात्स्वदेशक्षांशा त्रवतेः प्रोह्य शेषभागतुल्येन सूत्रेण मेरु मध्यं कृत्वा यद्वृत्तमुत्पद्यते स देशान्तरकर्मपरिधिः। तया गत्या निरक्षपूर्वापरगतेत्यर्थः । नायमर्थः आचार्येणोअक्त इति चेत्। उक्त एव स्वाक्षतुल्यरेखास्थदेशस्वदेशयोरन्तरे देशान्तराभ्युपगमात् । तत्र स्फुटभूपरिधिना यदभीष्टग्रहभुक्तिर्भवति, तद्देशान्तर- योजनैः किमिति सर्वेषां फलानयनमेव तच्च कलादिकं भवति, तदृणमुज्जयिनी- याम्योत्तर रेखाया एव, अत्र वासना पूर्वमेव व्याख्याता ॥३८॥

मध्यग्रहं स्फुटे चेति, यदि मध्यभुक्त्या तत् स्फुटग्रहे देशान्तरफलमित्यर्थः । एवं कृते स्वदेशे मध्यमो ग्रह उन्मण्डले भवति । अथान्यदेशान्तरकर्मप्रकारः भूपरिधिहृतात् यगुणात्षष्ट्या लब्धं घटिकाद्यथवा कमंर्तिथिष्वृणं धनं ग्रहवत् । अत्र कालेन सह त्रराशिकं यदि स्फुटपरिधियोजनैः षष्टिघटिका भवन्ति तदेष्टदेशांतर- योजनैः कियतय इति लब्धाः घोटकाः कर्मयोग्यासु तिथिषु ग्रहवकायॊः यस्माता एव- तिथयः सावनी भविष्यन्त्यन्यथा सावनदिवसेषु तत्फलं भवति घटिकादिकम् । तथा च क्रियमाणेऽवमशेषान्तरं भवत्यत उक्तम् , कर्मतिथिष्विति । ततस्ताभिर्देशान्तर- संस्कृताभिः तिथिभिर्हर्गणादिकं कृत्वा यद् ग्रहानयनं तद्देशान्तरकृतमेवागच्छति एतत् सर्वं देशान्तरकर्थमस्थिते गोले प्रदर्येशंयेत् । यदत्र परिधिगतंभेजकोटिकणैः ८४ ब्राह्मस्फुटसिद्धान्ते कल्पना कृता साति शोभनास्माकं न प्रतिभाति भुवो निम्नोन्नतत्वात् । इष्टरेखस्थ देशान्तरयोजनानां सम्यग् परिज्ञानाच महापर्वताद्यन्तरित्वाच्च, पथो वक्रत्वं यतः संभवति, लोकप्रसिद्धेरनेकांतिकत्वाच्च तस्माद्देशान्तरयोजनैज्ञfतेरेव कर्म कर्तव्यम् । देशान्तररेखा च योजने लिखे प्रथते । उज्जयिनीरोहीतककुरुयमुनाहिमनिवासिमरूणां देशान्तरं न कार्यम् । तल्लेखामध्यस्थत्वात् । अत्राचार्येणापि दृशग्रहणयोरन्तरा देशान्तरयोजनानयनमभिहितम् । ग्रहणोत्तरे यत्तदपि अस्माकं न प्रतिभाति । यतस्तिथ्यन्तचलनं बहुप्रकारमिति । एवं तावकल्पगताहर्गणेन ग्रहानयन- मभिहितम् ॥३६॥ वि. भा-भूपरिधिः खखखशराः ५००० रेखदेशस्वदेशयोरक्षांश- न्तरेण गुणिता भगणांशं ३६० मॅक्ता सन्तो यत्फलं ( लब्धं ) तद्वर्गहीना देशा न्त रस्य ( योजनात्मकस्य रेखास्वदेशयोरन्तरस्य ) कृतिः ( वर्गः ) शेषस्य पदेन ( मूलेन ) गुण भुक्तिः ( ग्रहगतिः ) भूपरिधिहृता ( स्पष्टभूपरिधिभक्ता ) कलादिलब्धं यत्तत् उज्जयिनीयास्योत्तररेखायाः पूर्वदेशे मध्यग्रहे स्फुटगृहे वा ऋणं काय , उज्जयिनीयाम्योत्तररेखायाः पश्चात् ( पश्चिमदेशे ) मध्यमग्रहै स्फुटगृहे वा धनं कार्यम् । पदात् षष्ट्या गुणव् भूपरिधिहृतात् ( स्पष्टभूपरिधि भक्तात् ) लब्धं घटिकामकं फलं ग्रह तिथावृणं धनं कार्यमिति ॥३७-३८-३६॥ अत्रोपपत्ति यदि व्यासमानम्=१५८१ तदा व्यासवर्गाद्दशगुणात्पदं भूपरिधिर्भ वेदिति सूर्यसिद्धान्तोक्त्या भूपरिधिमान ५००० मागच्छति ब्रह्मगुप्तमते । श्रु-ख-ल-नि न श्रु=स्वयाम्योत्तरवृत्तम् । धु, छं ध्रुवौ, ख=स्वखस्वस्तिकम्, नि= स्वनिरक्षखस्वस्तिकम् । धू-रे नृ= लङ्का याम्योत्तरवृत्ते रे कोऽपि रेखादेशः। नि-स- नि'=नाडीवृत्तम् । रे-ल=नाडीवृत्तसमा ॐ नान्तरं लघुवृत्तम् । ल-नि= तद्रेखदेशा क्षांश सम्बन्धीनि योजनानि । यदि भग णांशंभूपरिधियोजनानि लभ्यन्ते तदा ‘के स्वाक्षांचैः किमित्यनुपातेन स्वदेशाक्षांश- भूप योजनानि_ ¥अक्षांश एवमेव यदि ३६ भृगणांशंभूपरिधियोजनानि लभ्यन्ते तदा रेखदेशक्षांशैः किमित्यनुपातेन ८५ रेखादेशाक्षांशयोजनानि = भूपरेखाक्षांश रे-ख-रेखस्वदेशयोरन्तरयोजनानि । ३६० / अत्राचार्येण रे-ल-ख त्रिभुजं सरलजात्यं स्वीकृतम् । तत्र रेल पूर्वापरान्तरं देशान्तर योजनतुल्यम् । एतदानयनं क्रियते रेख—लख रेख३– १ भूष ( स्वाक्षांश--रेखाक्षांश ) != रे-ल, ततोऽनुपातो यदि स्फुटपरिधिना ग्रहगतिर्लभ्यते तदा देशान्तरयोजनैः किमित्यनु पातेन यत्कलात्मकं फलमागच्छति तद्रेखातः पूर्वदेशे पश्चिमदेशे च मध्यग्रहे स्फुटगृहे वा क्रमशो हीनं धनं कार्यं तदा स्वदेशीयग्रहो भवति । एवं यदि स्पष्टभू परियोजनैः षष्टिघटिका लभ्यन्ते तदा देशान्तरयोजनैः किमित्यनुपातेन यद् घट्या- त्मकं फलमगच्छति तत्पूर्वपश्चिमदेशवशेन ग्रहवत्तथावृणघनं कार्यमिति, ब्रह्मगुप्तेनात्र स्फुटभूपरिधेश्वचं न क्रियते, मध्यमभूपरिधिसम्बन्धेनैव देशान्तरघट्यानयनं कृतमतो न समीचीनमिति विवेचनीयं विनैरिति ॥३७३८-३६॥ अब देशान्तर कहते हैं। हि. भा.-भूपरिधि ५००० पांच हजार है, इसको स्वदेश और रेखदेश के अक्षांशान्तर से गुणा कर भगणांश ( ३६० ) से भाग देने से जो फल हो उसके वर्ग को देशान्तर (खादेश और स्वदेश के योजनात्मक अन्तर) वर्ग में घटाकर जो शेष रहे उसके मूल से ग्रहगति को गुणकर भूपरिधि ( स्पष्टभूपरिधि ) से भाग देने से जो कलात्मक फल हो उसको उज्जयिनीयाम्योत्तररेखा से पूर्वदेश में मध्यमग्रह में या स्फुटंग्रह में ऋण करना, पश्चिमदेश में घन करना चाहिये, पद याने मूल ( देशान्तर योजन ) को साठ से गुणा कर भूपरिबि ( स्पष्टभूपरिवि ) से भाग देने से जो घट्यात्मक फल हो उसको पूर्वी और पश्चिम देश में प्रग्रहवव तिथि में ( तिथिमुक्त घटी ) संस्कार करना चाहिये ।।३७-३८-३६॥ उपपत्ति यदि व्यासमान=१५८१ मानते हैं तब व्यासवर्गाद्दशगुणात्पदं भूपरिधिर्भावेव इस सूर्यसिद्धान्तोक्त प्रकार से परिघिमान=५ १००० आता है, यही ब्रह्मगुप्तमत में भूपरिधिमान है । संस्कृतोपपत्ति में जो क्षेत्र लिखा हुआ है, वही यहां देखना चाहिये । = क्षु-ख-ल-धु=स्वयाम्योत्तरवृत है, ध्र , प्र , दोनों भुव हैं । ख=स्वखस्वस्तिक है, नि=स्वनिरक्ष स्वस्तिक है, घु-रे श्री , लंकायाम्योत्तरवृत्त में रे कई रेखादेश है, । नि-स-नि=नाडीवृत्त है, रे-ल-नाडीवृत्त के समानान्तर लघुवृत्त है, ल-नि== रेखादशाक्षांश ८६ ब्राह्मस्फुटसिद्धान्तेः सम्बन्धियोजन है, अब अनुपात करते हैं यदि भगणांश में भूपरिधियोजन पाते हैं तो भुप स्वाक्षांश में क्या इस अनुपात से स्वदेशाक्षांशयोजनमानः =Xअक्षांश , इसी तरह ३६ भगणांश में यदि भूपरियोजन पाते हैं तो रेखादेशक्षांश में क्या इस अनुपात से भूपरेखक्षांश रेखदेशाक्षांशयोजम = , रे-ख-रेखादेश और स्वदेश के अन्तर योजन ३६ हां आचार्य ने रे-ल-ख त्रिभुज को सरलजात्य मान लिया है, रेल पूर्वापरान्तर=देशान्तर योजन इसका आनयन करते हैं W-'=AW'रान-{ (स्वाक्षांश-रेक्षांश )} = रेल, पव रेख-ल ३६ अनुपात करते हैं, यदि स्फुटपरिधि में ग्रहगति कला पाते हैं तो देशान्तरयोजन में क्या इस अनुपात से जो कलात्मक फल आता है उसको रेखा से पूर्वदेश में और पश्चिमदेश में मध्यम ग्रह में या स्फुटग्रह में क्रम से ऋण और धन करने से स्वदेशीय ग्रह होते हैं। इसी तरह यदि स्फुट भूपरियोजन में सtठ घटी पाते हैं तो देशान्तरयोजन में क्या इस अनुपात से जो घट्यारमक फल आता है उसको पूर्वी और पश्चिम देशवश से ग्रह की तरह तिथि ( तिथि भुक्तघटी ) में ऋण और घन करना चाहिये, यहां प्राचार्य ( ब्रह्मगुप्त ) स्फुट- भूपरिधि की चर्चा नहीं करते हैं, मध्यमभूपरिधि के सम्बन्ध ही से देशान्तर घट्यादि साधन करते हैं इसलिये यह ठीक नहीं है, इस विषय को विज्ञ लोग सोचै इति ।। ३७३८-३८ ।। इदानीं वर्षादौ दिनाद्यवमदिनादिसाधनमाह कल्पगताध्दा गुणिता रूपाष्टजिनेनैवाग्निसप्तनगैः । खखरसनवभिर्भक्ता दिनावमान्यंशकाः शेषाः ।। ४० ।। वा.भा.-अभीष्टे रविमण्डलान्ते ये कल्पगताब्दाः तेऽत्र गृह्यन्ते कल्प गताब्दाः गुणिताः कैरित्याह । रूपाष्टजनैः २४८१ अन्यत्र नवाग्निसप्तनगः ७७३६ तत उभयतोऽपि खखरसनवभिर्भक्ताः २६०० फलानि यथासंख्यं दिनान्यवमानि चांशकाः शेषा द्वयोरपि स्थानयोः एतदुक्तं भवति । कल्पगताब्द रूपाष्टजनैः संगुण्य खखरसनवभिर्विभजेत्फलं दिनानि भवन्ति । तत्र यद्विकलं तदु दिनांशशब्देनोच्यते, तत्र दिनानि दिनांशश्च स्वच्छेदेन सहैकान्ते स्थापयेदत्रयं वासना यदि कल्परविवर्यः कल्पसौरसावमान्तरदिनानि लभ्यन्ते खचतुष्टय शरकृत रसेन्दुनगद्वियमसंख्यानि, २२७१६४५०००० तदेकेन रविवर्षेण किमिति लब्धं ५ विकलम् खचतुष्टयशरवेदरसरुद्रचन्द्रसंख्यं छेदश्च सप्तशून्यानि रदवेदा ९१३६४४६६६४ अनयोश्छेद्यछेदकराश्योरपवर्तनं कृत्वा खचतुष्टयभूतवेदै जातौ राशी रूपाष्टजिना उपरि, खखरसनवाधः ४६३ एतावद्विकलं पंचानां दिनामध्यमाधिकारः नामुपर्येकस्मिन् रविवर्षेऽतस्त्रैराशिकमाचार्येण प्रकल्पितम् । तद्यथा यद्येकस्य रविवर्षस्य दिनांशविकलमेतकल्पादेरारभ्य ये गताब्दाः तेषां किमिति ३ कल्पगताब्दि रूपाष्टजनैः संगुण्यते रूपेण खखरसनवसंख्येन गुण- कारछेदेन च विभज्यते । फलं दिनानि सविकलानि भवंति। ततः पुनरपि कल्पगता व्दान्नवाग्निसप्तनगैः संगुण्य खख रसनवभिर्विभजेत्, फलमवमानि भवन्ति यद्वि कलमवमांशशब्देनोच्यते ऽन्यत्राथवा अवमाशांश्च स्वच्छेदेन सहैकांते स्थापयेत् । तत्रोपपतिर्यदि कल्परविव: कल्पोनरात्रा लभ्यन्ते तदेकेन वर्येण किमिति फलं पंचाव मानि लभ्यन्तेऽवमानि ५ रोषं विकलं खचतुष्टयशरबाणयमवसुकृताग्निसंख्यकल्परवि वर्गछेषं तच्चेदं ¥इ४४६६६३ अनयो राश्योरषवर्तनं कृत्वा खचतुष्टयभूतवेदैर्जातो राशी नवमग्निसप्तनगा उपरि खखरसनवाधः ४ ४ ४ एतावता विकलेन पञ्चोन रात्राण्यधिका भवन्ति । रव्यब्देऽतस्त्रैराशिककल्पना कृताचार्येण । यद्येकस्य रविवर्ष स्य पञ्चभ्योऽवमेभ्यः एतावदधिकमवशे तदा कल्पगतानां किमित्यतः कल्पगताब्दा नवाग्निसप्तनग संगुण्यन्ते रूपेण खखरसनवभिविभज्यन्ते फलमवमनि शेषमवमानि दिनानि शेषं कल्पवर्षेः सावनदिनैः रविवर्त्थसावनदिनानयने प्रथमं वैराशिकं यदि कल्पसावनवर्षोंदिनैः कल्परविदिनानि वर्षाणि लभ्यन्ते तदेकेन रविवर्षेण किमिति न्यासः ४३२००००००० । २५७७९१६४५००००। १११६६४५००००००० फलं ३६५ ।। १५७७६१६४५०००० । २५०८२५५०००० । ४३२००००००० एभिः कल्पसावन- दिनैः सहावमानयनार्थं द्वितीयवैराशिकम् । कल्पभूदिवसैः कल्पावमानि लभ्यन्ते । तदेभिः रविवर्योत्थसावनदिवसैः किमिति न्यासः सर्वाणता रविवत्थसावनाः अत्रोनरात्राणां भूदिवसतुल्यौ गुणकारभागहारो तयोर्नाशे कृते कल्पोनरात्राणा मेकको गुणकारः कल्परविवर्षाणि भागहारो फल तावन्त्येवावमानि लब्धानि ७७३५४ ॥४०॥ वि. भा.-कल्यगताब्दा ( कल्पादितो गतवर्षाणि ) एकत्र रूपाष्टजिन २४८१ रन्यत्र नवाग्निसप्तनगैः ७७३४ गुणिताः खखरसनवभिः ६६०० भक्तास्तदा फलं प्रथमस्थाने दिनानि (सावनदिनानि) द्वितीयस्थानेऽवमानि (अवमदिनानि ) स्युः, शेषाः क्रमेणांशकाः ( दिनांशका अवमांशकाश्च ) बोध्या इति ॥४०॥ गताब्दा विभक्ताः समुद्रेः खसूर्येः खखङ्गाङ्कैर्वा फलैक्यं दिनाद्यमिति गव गव गव__२४०० ग्रव+८० गवगव भास्करोक्तसूत्रेण ४ ' ५२० ' &६०० ६६० २४८१ गव =दिनाद्यम् &६०० ८ ब्राह्मस्फुटसिद्धान्ते तथा स्वषष्ट्यंश हीनाब्दखङ्गेन्दुभागः स्वपञ्चांशहीनाब्दयुग्बाक्षयाहा इति सिद्धान्तशिरोमणिस्थभास्करोक्तपथेन गवगव --क्षयाहाद्यम्। = १६ , ४ गव + ६० गवगव_४ गव ,५& गव_७६८० गव+५६ गव अत्र सवर्णन “- ६६०० &६०० & ६०० ७७३६ गव =°K = क्षयाहादिः एतेनोपपन्नमाचार्योक्तमिति ।।४०।। &६०० अब वर्षादि में दिनादि और अवमदिनादि साधन को कहते हैं। हि. भा.-कल्पादि से जो गतवधं हैं उनको एक स्थान में २४८१ इनसे और द्वितीय स्थान में ७७३६ इनसे गुणकर दोनों स्थानों में ६०० इनसे भाग देने से फल ( लब्धि ) प्रथम स्थान में दिन ( सावनदिन ) और द्वितीय स्थान में अवमदिन होते है, शेष क्रम से दिनांश और अवमांश समझने चाहियें इति ।।४०।। उपपति शताब्दा विभक्तः समुद्रेः खसूर्योः इत्यादि सिद्धान्तशिरोमणिस्थभास्करोक्त सूत्र से गव . गव . गव २४०० गब+८० गव+ गव २४८१ गव =दिनादि । ४ ७ १२० ' &६०० ६६०० १६०० तथा ‘स्वषष्ट्यंशहीनाब्दखङ्गेन्दुभागः स्वपञ्चांशहीनाब्दयुग्घ्राक्षयाह ' इस ४ गव गव ४ गव . ५६ गव भास्करोक्त सूत्र से गव -५+ गव -६०- ५६०= १ ६०१६ १६० ५९ गव ७६८० गव+५६ गव ७७३६ गात्र '=क्षयाहादिः, इससे आचार्योंक्त उपपन्न e६०० ४६०० ९ ६०० हुआ ॥४०॥ इदानीं वर्षादावधिमाससाधनमह तद्दिग्गुणब्दयोगा अधिमासास्त्रज्ञाता हृता लब्धम् । शेषास्तिथयः शुद्धिदिनानि विकलं दिनांशेभ्यः ॥४१॥ वाः भा–तदुदिग्गुणाब्दयोगादधिमासास्त्रशता गुणा लब्धमिति तदित्यनेन नांतरागतानां दिवसानामवमानां च परामर्शः। दिग्गुणब्दाश्च कल्पगताब्दा दशगु णिता उच्यन्ते। तेनायमर्थः तेषां दिनावमानां दशगुणितकल्पगताब्दान च यो योगस्तस्मादधिमासा भवन्ति । त्रिशता हृता लब्धं यत् । इयमत्र युक्तिः मध्यमfधकारः यानि पञ्चदिनानि सौरसावनयोरन्तरोरपन्नानि प्रJगयायां प्रदर्शितानि यानि च पञ्चावमानि सावनचन्द्रयोरंतरोत्पन्नानि रव्यब्दे तनि मिलि तानि दश भवन्ति अतस्त्रैराशिकम् । यथैकेन रविवर्षेण दशदिनानि, तत् कल्पग ताब्दानां क्रियंतोत्यतो दशभिः कल्पगताब्दा गुण्यन्ते । एकेन च विभज्यन्ते, ततः पञ्चकराश्याप्तं विकल्पद्वयं । ततोऽपि प्रागार्योक्तविधिना यानि दिनावमानि चाप्तानि तेषु गुणिताब्देषु संयोज्य कल्पादेरारभ्य गताघिमासकदिनानि भवन्ति, यत: सौरमानमूलत्वेन सर्वमानानां परिछत्तिः । तत्प्राधान्याद् ग्रहगत्युपलब्धावतः सौरवर्षे यदा रविदिवसे परिछिद्यन्ते तदा षष्टिशतत्रयं भवन्ति । यदा सावन दिवसैः परिछिद्यन्ते तदा पंचषष्ट्यधिकानि श्रोणि शतानि रूपाष्टजिनतुल्यं विकल्पसहितानि भवन्ति यदा पुनश्चान्द्रंदिवसैः परिछिद्यन्ते, तदैकसप्तत्यधिकानि त्रीणि शतानि भवन्ति । सविकलसहितानि तद्विकलं च खयमरससख्यं खखनव रसनवछेद्यमधिकदिनान्यपि सौरचान्द्रदिनानामन्तरस्थान्युच्यन्ते । अतस्तथे वाचार्येणेव निबद्धं; प्रथमं सौरसावनान्तरं साधितं । तच्च सौरे निक्षिप्य सावरी भवति । अतस्तेषां सावयवानां साबनानामूनरात्राण्यपि साधितानि । तानि सावने प्रक्षिप्य चान्द्रो भवति । सौरेण सहान्तरे कृतेऽघिमासदिनान्येव केवलान्यतिरिच्यन्ते तथैवास्मभिरथाधिकमेवोदाहृतमुपपन्नम् । ततोधिकदिनानां त्रिंशता भागे हृते। कल्पगता अधिकमासा भवन्ति तैर्न प्रयोजनम् वर्षान्तिकाहर्गणे शेषास्तिथयः शुद्धि दिनानि विकलं दिनांशेभ्य इति चन्द्रदिनानि तिथयो भवन्त्येव शुद्धिरपि भवति । शोधनत्वाल् विकलं दिनांशेभ्यः कृत्वा सावनदिनानि तान्येव भवन्ति, चैत्रादि प्रथमार्कोदयरविमण्डलान्तयोरन्तरे सवनोऽहर्गणो भवतीत्यर्थः। एतदुक्तं भवति, तदिग्गुणाष्टयोगे त्रिशदुद्धते शेषाण्यत्रिमासकदिनानि चान्द्राण्यवशिष्यन्ते । तान्येव सावनदिनानि चैत्राद्यार्कोदयात्प्रभृति कल्प्यन्ते । यतस्तेषां शुद्धिदिनानां सम्बन्धि यद वमशेषं तच्चैत्रादि तदकदयान्तरमवशेषे मिलितं तिष्ठति । येऽवमांशा: भवद्भिरभि- धीयन्ते । अन्यथामावस्यान्तामवशेषं तदकदयामावास्यां तयोरन्तरं भवति तच्च पृथक्भूतामाचार्येणानीतम् । शुद्धदिनान्यवघ्रावनदिनानि कल्पितानि, एवं कृतेऽमावा स्यानां तदाऊदययोरन्तरं शुद्धं चान्द्रसावनदिनानामन्तरं चावमांशैः संगृहीतं भवति । तत ऊधर्व शुद्धिसावनदिनैः संगृहीतं तावद्यावदर्कोदयदिने रविमण्डलान्ते भविष्यति । चैत्र प्रथमार्कोदयात्पूर्वं तत ऊध्र्वे तत्रैव दिने या घटिकाः तदकं रवि मण्डलान्तरे स्थिताः ताश्च दिनांशेभ्यः षष्टिगुणेभ्यो विभक्तेभ्यः स्वच्छेदेन भवन्ति यस्मात् तदिगुणाब्दयोगो कृतः तदा सावनदिनानामघो दिनांशा आसंस्ते यदा भ्यश्च या घटिकास्ता अपि तावन्यो भवन्तीत्युपपन्नम् । एवं शुडि दिनघटिकांतिक वर्षोपयोगिनीं स्थापयेदवमांशांश्च ।४१। विः भा–तत् ( तयोः ) पूर्वसावितदिनादिक्षयाहाद्योर्दशगुणितगतवर्षस्य च योगस्त्रियता हृताः ( भन्नता ) लब्धं गताघिमासा भवन्ति, दिनांशेभ्योऽवमदिनां ब्राह्मस्फुटसिद्धान्ते शेभ्यो विकलं सद्दिनानि शुद्धिर्भवत्यर्थादधिशेषतिथयः क्षयशेषरहिताः सरयः शुद्धिसंज्ञकं भवतीति ॥ ४१ ॥

        अत्रोपपत्तिः 

एकस्मिन् वर्षे सावनदिनानि=३६५।१५।३०।२२।३०=३६५+ एकवर्षसम्बन्धिदिनाद्यस्। एकस्मिन् वर्षे क्षयाहाद्यम् =५।४८।२२।७।३०=५+

एकवर्षसमम्बन्धिघट्यादि
         द्वयोयौगेन

एकस्मिन् वर्षे चान्द्राहाः = ३७१।३।५२।३०=३७०+एकवर्षसंदिनादि+एकवर्षेसम्बन्धिघट्यादि एकस्मिन् वर्षे सौराहाः =३६० =३६०

         अनयोरन्तरेण

एकस्मिन् वर्षेऽधिदिनानि =११।३।५२।३० = १०+एकवर्षसंदिनादि+एकवर्षसम्बन्धिक्षयाहादि

         ततोऽनुपातेन

गताधिमासाः=१ वर्ष सं अधिदिनxगतवर्षे ÷ १ वर्षे X३० =(१०+एकवर्षसंदिनादि+एकवर्षे सम्बन्धिक्षयाहादि) गतवर्ष ÷ ३० =१०गव+एकवर्षसंदिनादिxगव+एकवसंक्षयाहादिX गव ÷ ३० =१० गव+गतवर्ष सं दिनादि+गतवर्षसंक्षयाहादि ÷ ३० अत्र अधिशेषे–वर्षान्तक्षयघटी=शुद्धिरिति परिभाषितमत उपपन्नमाचार्योक्तमिति ।। ४१ ॥

  अब वर्षादि में अधिमासानयन करते हैं

हि.भा.-पूवंसाधित दिनादि-क्षयाहादि और दशगुणित गतवर्षों के योग को तीस से भाग देने से अधिमास होता है, दिनांश (अवमदिनांश ) से जो शेष रहता है मध्यमाधिकारः ४१ वह दिनादि शुद्धि होती हैं अर्थाव अधिशेष तिथि में क्षयशेष को घटाने से शेष शुद्धि संज्ञक होता है । ४१ ।। एकवर्ष में सावन दिन=३६५।१५३०।२२।३०=३६५+१ वर्षसंदिनादि एकवर्षे में क्षयाहादि = ५४८।२२ । ७३०= ५+१ वर्गसंक्षयघट्यादि = दोनों के योग करने से एकवर्ष में चान्द्रदि =३७१३५२३० = ३७०+१ वर्षसंदिनादि +१ वर्ष संक्षयाहादि एकवर्षे में सौरदिन = ३६० ३६ दोनों के अन्तर करने से एकवर्षे में अघिदिन=११३५२३० =१०+१ वर्षसंदिनादि +१ वर्षसंक्षयाहादि

अनुपात करने से

१ वर्षसं प्रघिदिन ४ गतवर्ष गताघिमासः = १ वर्षे ३० _(१०+१ वर्ष स दिनादि+१ वर्षसंक्षयाहादि ) गव १० गव+१ वर्षे संदिनदि xगव+१ वर्षसंक्षयाहदि xगव १० गव+गतवर्षे संदिनादि+गतवर्षसंक्षयाहादि यहां अविशेष—वर्षान्तक्षग्रो = शुद्धिसंज्ञक, इससे आचार्योक्त उपपन्न हुआ ॥४१॥ इदानों वयंशानयनं लघ्वहणंणनयनं चाह कल्पगताब्ददिनयुतः सूर्याद्योऽब्दाधिपोऽब्दभगणवधः । कल्पाब्दहृतो भगणादिमध्यमाः सूर्यभगणान्ते ॥ ४२ ॥ चैत्रसिताद्यास्तिथयः शुद्धिविहीनाः पृथगुणा रुद्धेः। अवमांशेभ्यो यमनवरसगुणितेम्यो विभक्तेभ्यः ।। ४३ ।। स्वच्छेदेन फलयुता हृतास्त्रिखागैः७०३ फलावमविहीनाः । रविमेषादिद्युगणो मुनिहृत् शेषोऽबदपत्याविः ॥ ४४ ॥ ३२ ब्राह्मस्फुटसिद्धान्ते वा. भा.-कल्पगताब्दानामन्तरानीतदिनानां च या युति, ततो वाराधिपो वर्षान्तिकस्याहर्गणस्य रव्यादिको भवत्ययं वासना रविवर्मणसावन दिनानां पञ्चषष्ट्यधिकं शतत्रयं सविकलं भवति । तत्र पञ्चषष्टयधिकेन शतत्रयेण सप्तहृते सत्येकदिवसो ऽवशिष्यते । वराधिपोऽपि सावनदिनमेकं भुक्ते, अब्दसमवारा गृह्यन्ते । विकलोत्था अपि सावन दिवसा रूपाष्टजनैरित्यादिना ये कृताः तवन्त एव वा रास्तत्र गतवर्षतुल्यसंख्यावारेषु प्रक्षिप्यन्ते । ततो वार गणात् साहृतावशेषः सूर्याद्यो दिनपः तद्दिनकर्षोदये भुक्तो लभ्यते । तदनन्तर ग्रहो वाराधि अतिः, तत्र दिने भवति स एवाब्दाधिपतिर्भवति, यतो रविमेषादि कस्थाहर्गणस्य स एव प्रथमो दिवसोऽतः कल्पगताब्दयुतो यो वाराधिपः ततोऽपि यो ग्रहो द्वितीयो भवति तदादिका वरगणना मेंषाद्यहर्गणस्था कार्या यतो भुक्तो वाराधिपो लभ्यते । अत्र सिद्धान्ते मेषादिद्युगणस्य तदादिक वर गणना कार्यं ति । अब्दभगणवधः कल्पाब्दहृत इति । सामान्योक्ता अप्यब्दाः कल्पगताब्दा गृह्यन्ते । तेषां भगणानाञ्च यो वधोऽसौ कल्पाब्दहृतो रविमण्डलस्था न्तिको मध्यग्रहो भवत, त्रैराशिकमेतत् । एवं सर्वग्रहादयो रविमण्डलान्तिका वर्षोपयोगिनः स्थाप्यन्ते । चैत्रसितप्रतिपदाद्यभीष्टे दिने या व्यतीततिथिसंहितास्ता अत्र गृह्यन्ते चत्रसिताद्यास्तिथयः। शुद्धिविहीनाः पृथगुणा रुद्धेरिति चैत्रसितद्यास्तिथयः गताः ताभ्यः शुद्धि विशोध्य शेषस्तिथयः पृथग्तष्टाः रुद्रगुणकार्या इत्यर्थः। ततोऽव मांशेभ्यो यमनवरसगुलितेभ्यो विभक्तेभ्यः स्वछेदेन फलयुता रविमण्डलान्ते येऽनन्तरमेवानीता अवमांशाः तान्यमनवरसैः संगुण्य खखरसनवसंख्येन स्वछेदेन विभज्य यदवाप्तं फल तेन युतास्ताः कार्या इति । तत एवावधास्ता हृतास्त्रिखागैः ७०३ यत्फलं तान्यवमानि तृविहीना, पृथक्स्थो रविमेवादिद्युगणो भवति, यस्मिन् काले मध्यमो रवि मेषं याति तत्कालात्प्रभृतिसावनान्तोहणंणो भवति सविकलो मुनिहृतशेषः सप्तविभक्तशेषेऽब्दपत्यादिरेव समादिनाधिपस्तत्र दिने' भवतीति वाक्यशेषः यदा पुनश् च चैत्रसितादिभ्यस्तिथिभ्यः शुद्धिर्न शुध्यति तदा विपरीत शोधने कृते शेषो रविमण्डलान्ताद्विपरोताहर्गणो भवति, तमेकादशगुणं रवि- मण्डलान्सावमद्विशोधयेत् । शेषं तत्र दिनेऽवमशेषं भवति, न शुध्यति चेत्तदा गुरणखमुनियुताद्रविमण्डलान्तावमशेषादिको न विपरीताहर्गणं रुद्रगुण विशोधयेदेकोन एव यतस्तत्र विपरीताहरौणो भवति । वारोऽपि रविमण्डलान्त- वारविपरीतारगणनया गण नोया इति, मध्यमाश्च भौमाद्या रविमण्डलान्तिका विपरोताहर्गणैफलेनोना तदैवसिका भवन्तीत्यत्रेयं वासना चैत्रसिताद्यास्ति थयो यदा शुद्धिसावनदिनैः नूनं क्रियते । तदा चैत्राद्यवमशेषे रव्युदयामावस्यां तयोरन्तरं शुद्धिदिनावमशेषं चान्द्रसावनदिनानामन्तरं द्वे अप्येकत्र मिलितेऽवमां शत्वं गते भवतः प्रथमांशा अधिकाः शुद्धोनाः सतिथिभ्यो रविमण्डलान्तचैत्रसिता- द्योरन्तरं चान्द्रशुद्धं भवति सर्वे केवलमवमांशांशं अद्यापि शुध्यतीत्यर्थः। पृथगुण मध्यमधिकारः ३ रित्यत्र त्रैराशिकं यदिति त्रिखमुनिसंख्यैश्चन्द्रदिनैरेकदशवमानि भवन्ति, तत्प्रतिमण्डलान्तादारभ्य यास्तिथयो गतः सविकलाः तासां किमित्यत एकादश गुणानां तासां त्रिखसंख्यो भागहारः । एवं स्थिते रविमण्डलान्ते यदवमशेष तत्तत्र योज्यते यतः शुद्धिविशोधनकाले तन्न शोचितं यदेवावमशेषं तद्योज्यते, तदेव शुद्धे भवति, चन्द्रदिनान्युपरि शुद्धानि स्थितानि भवन्ति । अतोक्मांशास्त्रिागैणिताः सवर्णाः भवन्तीत्येवं सवणं योजयितुं प्राप्तः, एकादशगुणितासु तिथिषु यावदव मांशास्तेष्वेव तिथिष्वधिकास्तिष्ठन्ति ते च तिथिभिः सह एकादशगुणाः सम्पन्नाः अतस्त्रिखगेभ्य एकादशसंशाध्य द्विनवरसा एवावमांशश्नां गुणकारः स्वच्छेदो भागहरश्च फलं रुद्रगुणितासु तिथिषु प्रयोज्यावमशेषं राशिर्भवति । ततस्त्रिखा- गैविभज्योनरात्रा लभ्यन्ते शेषामिष्टदिने सावनमवशेषं लब्धोनरात्रांश्च रवि मण्डलान्तात् गततिथिगणात् विशोध्य रविमेषाद्यहर्गणो भवतीत्युपपन्न' सचा हर्गेण मुनिहतशेषोऽब्दपत्यादि यो ग्रहो भवति, ततोऽपि यो द्वितीयः सावनाधिपो भवति यतः सविकलोऽहर्गण इति ॥४२-४३४४ ।। वि. भा–कल्पादेयं गतोब्दास्तेषां गतवर्षसम्बन्धिदिनाद्यानाञ्च योगः सूर्याद्योऽदाघिपः (रव्यादिवर्षपतिः) भवति, अब्दभगणवधः (कल्पगतवर्षकपग्रह भेगणघातःकल्पाब्दहृतः (कल्पवर्षभक्तः) तदा सूर्यभगणान्ते (सौरवर्षान्ते) भगणादिमध्यमा ग्रहा भवन्ति चैत्रशुक्लप्रतिपदादितो वर्तमानमासेष्टतिथि पर्यन्तं यास्तिथयस्ताः शुद्धिरहिताः पृथक् (स्थानद्वये स्थापिताः) रुद्र (एकाद शभिः) गुणिताः यमनवरस ६६२ गुणितेभ्योऽवमांशेभ्यः (वर्षान्तक्षयशेषेभ्य:) स्वच्छेदेन (€६००) विभक्तेभ्यः फलयुताः, त्रिखागैर्हताः (७०३ एभिर्भक्ताः) फलावम विहीनाः पूर्वस्थापितास्तदा रविमेषादिद्युगण (यस्मिन् काले रविमॅर्षे याति तस्मात्कालादहर्गणः) भवति, मुनिहृल् (सप्तभक्तः शेषोऽब्दपत्यादि- र्भवतीति ।४२-४३-४४ अत्रोपपत्तिः एकस्मिन् वर्ष सावनदिनादयः=३६५।१५।३०।२२३० ततोऽभीष्टवर्षान्ते सावनदिनादयः=(३६५।१५३०।२२।३०) गव=३६५ गव+गव (१५३०। २२३०)=३६५ गव+गतवसंदिनादि=कल्पादित इष्टवर्षान्ते सावयवोऽहगंण- स्तत्र दिनादिबोधकं द्वितीयखण्डमेवास्ति, अत्र सप्तभक्तावशिष्टोऽहंगंणो वारनिया मकस्तेनात्र ३६५ यावत्सप्तभि विभज्यते तावद्पसममेव शेषम् । तेन कल्पगताब्द दिनयुत इत्युक्तं युक्तम् रव्यादिको वर्षपतिर्भवेत्कल्पादौ रविवरस्य सद्भावादिति । अथ रव्यब्दान्ते ग्रहानयनं क्रियते यदि कल्पवर्षों कल्पग्रहभगणा लभ्यन्ते तदा गतवर्यः किमित्यनुपातेन रविवर्धन्ते (सूर्येभगणान्ते) मध्यमा ग्रहः समागच्छ न्तीत्यत आचार्योक्तमुपपन्नम् ॥४२॥ ४ ब्राह्मस्फुटसिद्धान्ते लघ्वहणंणसाधनार्थे वर्षादितो गततिथयः= इष्टतिथि-अधिशेतिथि, तथा स्वल्पान्तरात् ७०३ चान्द्रदिनैरेकादश ११ मितान्यवमानि भवन्तीति स्वीकृत्या नुपातेन यदि ७०३ चान्द्र दिनैरेकादशमितान्यवमानि लभ्यन्ते तदा वर्षादितो गततिथिभिः किमित्यनुपातेन ” तत्र वर्षादिक्षयशेषयुतं तदाऽत्रमानि भवन्ति यत्फल ११ (इष्टतिथि-अधिशेति), वर्षादिक्षशे तत्स्वरूपम्= ७०३ &६०० ७०३ =११ -)वर्षादिक्षशे । (इष्टतिअधिशेति+' &६०० ७०३ =११(इष्टति-अधिशेति)+१५ वक्षो +६२ वक्षरे &६०० &६०० ७०३ ६२ वक्षश ११ इष्टति-(अधिशेति वक्ष। { -} + ० ० ७०३ ११ (इष्टति-शुद्धि)+६६२ वक्षशे अवमानि ७०३ &६००= ततो लघ्वहर्गणः=(इष्टति-शुद्धि)-अवम एतदनुरूप एव चैत्रसितादि गतस्थितिसंघ इति भास्कराचार्यं प्रकारः । अत्रापि सैव स्थूलता या च भास्करा- नयनेऽपि वर्तते । एतेनाचार्योक्तमुपपद्यत इति ॥४३-४४॥ अथ लध्वहर्गणः कदा सावयवो निरवयवश्च भवतीति विचर्यते यदाऽवम शेषाभावस्तदा सूर्योदयामान्तवर्षान्तमेकत्र स्थितवात्सौराहर्गणचान्द्राहर्गणसाव- नाहगणानां निरवयवत्वमन्यथा सावयवत्वमिति । कल्पे निरग्रलक्षणं कियन्मित मित्येतदर्थं यदा निरग्रलक्षणमस्ति तदाऽहर्गाणानां (सौरचान्द्रसावनाहरौणानां) महत्तमापवर्तनाङ्कमन्विष्य तेनापततास्तेऽहर्गुणा: कार्यास्तदा लब्धितुल्यवधैः पुनः पुनस्तेषां निरवयवत्वं भविष्यतीति । अथपतितसौराहणेणमानानि कियद्भि- वंर्षेर्वेर्षान्ते भविष्यतीति विवारः महत्तमापवर्तनाझे नापवर्तनेन यावन्ति दिनान्या गच्छन्ति तान्ये ३६० भिर्भजनेन यानि शेषमाननि तानि येनार्क न गुणनेनै ३६० तद् भवेतैरेव गुणकतुल्यवर्षांस्तान्स्यपतितसौराहगंणमनानि वर्धन्ते भविष्यन्तीति सिद्धान्तितम् । एवं चापवततचान्द्राहर्गणसावनाहर्गणमाने कियद्भिर्वर्षेर्वर्षान्ते भविष्यत इति विचार्यते । सौराहर्गणेन साकं चान्द्राहर्गण सवनाहरौणयोर्महत्तमापवर्तनाङ्कमन्विष् पवर्तनाङ्कन चान्द्रसावनाहर्गण मध्यमाधिकारः &५ मनेऽपवतिते कार्यं तदा लजिघतुल्यवः पुनवेषन्ते तावहर्गणौ भविष्यत इति दिक् । विषयोऽयं वटेश्वरसिद्धान्तेऽपि मया प्रदशितोस्तीति । अब वषेशानयन और लघ्वहर्गणानयन कहते हैं । हि- भा.--कल्पादि से जो गतवर्ष है उसका और गतवर्षसम्बन्धि दिलाद्यों का योग सूर्यादि वर्षपति होते हैं । कल्पगतवर्ष और कल्पनहभगण के घात (गुणनफल) को कल्पवर्ष से भाग देने से जो फल होता है वह सूर्यभगणान्त में (रविवर्षान्त में) मध्यमग्रह होते हैं। चैत्रशुक्लप्रतिपदादि से वर्तमान मास की इष्टतिथि पर्यन्त जो तिथियां हैं उनमें शुद्धि को घटा देने से जो हो उसको दो स्थान में स्थापित करना, एक स्थान में उसे ग्यारह ११ से गुण देन, वर्षादिक्षयशेष को ६७२ इनसे गुण कर अपने हर ४६०० से भाग देकर जो फल हो उसे ग्यारह गुणित शुद्धि रहित इष्टतिथि में जोड़ देना ७०३ इनसे भाग देने से जो लब्धि अबम हो उसको पूर्वस्थापित (द्वितीय स्थान स्थित शुद्धि रहित इष्टतिथि) में घटाने से रविमेषादि (जस काल में रविमेष में जाते हैं उस काल) से अहर्गण (लघ्वहणंण) होता है, इसको सात से भाग देने से जो शेष रहता है वह अब्दपत्यादि (वर्षापत्यादि) होते हैं।४२-४३॥ एक वर्ष में सावनदिनादि=३६५।१५३०२२३०, इष्टवर्षान्त में सावनदिनादि= गव (३६५१५३०२२३०)=गवx३६५+व (१५३०२२।३०)= गव ३६५ +गतवर्षे संदिनादि= कल्पादि से इष्टवर्षान्त में सावनाहर्गण इसमें दिनादिबोधक द्वितीय खण्ड ही है, आनीत सावनाहगंण में सात से भाग देने जो शेष रहता है वह रव्यादि वयं पति होते हैं कल्पादि में रविवार था इसलिये रवि ही से गणना करते हैं, अब रविभगणान्त (रविवर्धन्त) में प्रहानयन के लिये अनुपात करते हैं यदि कल्पवर्षों में कल्पग्रह भगण पाते हैं तो गतवर्ष में क्या इस अनुपात से रविवर्षान्त में मध्यमग्रह आते हैं, इससे आचार्योक्त उपपन्न हुआ ४१॥ लघ्वहणेण साधन के लिये वर्षादि से गतिथि-इष्टतिथि-अधिशेति; तथा स्वल्पान्तर दिनों में ग्यारह ११ अवम होते हैं यह मानकर अनुपात ‘यदि से ७०३ चन्द्र ७०३ चान्द्रदिनों में ग्यारह ११ अवम पाते हैं तो वर्षदि से गततिथि में क्या इससे जो फल आता है । उसमें वर्षादिक्षय शेष जोड़ने से पूरे अवम होते हैं, उसका स्वरूप वह है जैसे ११ (इष्टति –अधिशेति ), वर्षादिक्षरे ७०३ ६६०० ब्राह्मस्फुटसिद्धान्ते ७०३ वक्षशे =११ (इष्टति-अधिशेति) + ९६०० ७०३ ११ वक्षशे ६६२ ११ (इष्टति-अचिरोति+वक्षशे )+- &६०० ६६०० ७०३ ११ {इष्टति -(अधिशेति - अवक्षो )} + ६६२ वक्षशे ६०० १६०० ७० ३ ६६२ वक्षशे ११ (इष्टति-शुद्धि)+ *१४ ७०३

लघ्वहण=(इष्टति-शुद्धि)-अवम इससे आचायत उपपन्न हुआ ॥४३-४४।।

लघ्वहगण कब सावयव और निरवयव होता है इसके लिये विचार करते हैं । जब अवमशेष का अभाव होगा तब सूर्योदय-अमान्त और वर्षान्त के एक ही स्थान में रहने के कारण चान्द्राहर्गण-सौराहर्गण और सावनाहगीण निरवयव होगें यह सिद्ध हुआ। कल्प में निरग्रलक्षण कितने होते हैं इसके लिये विचार-जब निरग्रलक्षण हैं तब अहर्गणों (सौराहगैण-चान्द्राहर्गण धर स्रावनाहर्गण) के महत्तमपवर्तनाङ्ग उससे निकालना पूर्वोक्त अहर्गणों को अपतत करने से जो लब्धियां हों तत्तुल्य वर्षों में फिर फिर वे अहर्गण निरवयव होंगे । अपतत सौराहगंण मान कितने वर्षों में वर्षान्त में होता है उसके लिये विचार-सौराहण को महत्तमापवर्तनाक से अपतित करने से जितने दिने आर्षे उनको तीन सौ साठ ३६० से भाग देने से जो शेष रहे उसको जिस अझ से गुणने से तीन सौ साठ ३६० हो उसी गुणक तुल्य वर्षों में अपतित सौराहगण वर्षान्त में होगा यह सिद्ध हुआ । इसी तरह अपवत्तत चान्द्राहणंण और सावनाहगंण कितने वर्षों में वर्षान्त में होगें इसका भी विचार करना । जैसे सौराहणंण के साय चान्द्राहर्गण और सावनाहगण का महत्तमापवर्तनाय निकालना तब उस अपवर्तनाङ्क से चान्द्राहणंण और सावनाहर्गण को अपवत्तत करना तब लब्धि तुल्य वषों में फिर वे दोनों वर्षान्त में होगें । यह विषय वटेश्वर सिद्धान्त में भी मैंने लिखा है इति ॥४३-४४। इदानीमहर्गणग्रहानयनविवक्ष राद तावद्रविसितबुधानां कुजगुरुशनिशम्रो चानां चानयनायार्यामाह। छगणात्सप्तत्यंशं स्वनवाशदधिकं विशोध्यांशः मध्यबुधसूर्यसिताः शीघ्रोच्च कुलगुरूशनीनाम् ॥४॥ मध्यमाधिकारः ६७ a वा. भा--घुगणात् सप्ततितमोंऽशः स्वेन नवाशेनाधिकः स्वनवाकाशाधि कोऽतस्तं सपत्यंशं स्वनवकंशाधिकं विशोध्य युगणा देवांशा: भवति, यतः सौरास्तावतैव सावनमधिकम् अतएव सावनाद्विशोध्यतेऽधिकं चतुर्थं जाति रियं तद्यया चं सवर्णने समशून्यनिपाते च कृते जातमुपरि त्रयोदश, अधस्त्रि खनन्दः अत्रैतज्जातमिष्टाहर्गणं रविमेषादिकं त्रयोदशभिः ॐ संगुण्य त्रिख नन्दंविभज्य भागादिफलं यल्लब्धं तस्मादेवाहर्गणाद्विशोध्य भागा भवन्ति ६०३ मध्य भरविसितबुधानां शीघ्रोच्चस्य कुजगुरुशनोन भागश्च राश्यादिको ग्रहः कार्य इत्यत्रेयं युक्तियंदि कल्पार्कसावनदिनेभ्यः सौरसावनदिवसान्तरतुल्यानि दिनानि विशोध्य सावनदिवसा एव भागा रवेर्भवन्ति तदेकस्मात् सावनदिवसात् किं विशो ध्यते येनासौ रविभागो भवतीत्यत्र सौरसावनदिवसांतरतुल्येन राशिनापवत्तंने कृते त्रैगुणकारभागहारयोस्त्रैराशिकस्थापनभागहारः , एकोनसप्तति:वंशाधिकशत- भागानां पंचपंचाशदधिकगुण्यगुणकारस्थापनयोरेकैकौ ६e ॥ अत्र भागहारे सप्तति: कियन्ना अतो भागहारं सप्ततेविशोध्य शेषं , अनेन भागहारेण ४५% विभज्य लब्धं नवाङ्कः १२& । अतएव सप्तत्यंशः स्वनवाकाशेनसंयुतः क्रियते । लघुत्वात्भागहारस्य सप्ततेरितिलब्धमेकसावनदिनस्य शोध्यं भवतीति ॥४५॥ वि. भा.-स्वनवाकशाधिकं ( स्वकीयै १२६ तन्मितांशेन युतं ) अहर्गणस्य सप्तत्यंशं (अहर्गणस्यै ७० तन्मितमंशं) घुगण (अहर्गणात्) विशोध्यावशिष्टांश मध्यमबुधसूयंसिता भवन्ति, कुजगुरुशनीनां तदेव शीघ्रोच्चमपि भवत्यर्थान्मध्यमरचि समावेध मध्यमबुधशुक्रौ भवतस्तथा मध्यमरविरेव कुजगुरुशनीनां शीघ्रोच्चमस्ति तेन साधितमध्यमरविरेव मध्यमवुधशुक्रौकुजगुरुशनीनां च शीघ्रोच्चं भवेदिति । १ २ अब रवि का आनयन करते हैं । हि. भा.--अहर्गण के सत्तरवें अंश में अपने १२९ अंश को जोड़कर जो होता है उसको अहर्गण में घटाने से मध्यम बुध, मध्यमसूयं और सध्यमशुक्र होते हैं, तथा वही कुजगुरु और शनि इनके शीघ्रोच्च होते हैं, अर्थात् मध्यमरवि ही के बराबर मध्यमबुध और मध्यमशुक्र होते हैं और मध्यमरवि ही कुजगुरु और शनि इन मूहों का शीघ्रोव है। इसलिये साधित मध्यमरवि ही मध्यमबुध और शुक्र होते हैं और वही कुज, गुरु और शनि इनके शीघ्रोच्च होते हैं, गणितन्यास से अंशादि मध्यम ( रवि, बूघ और शुक्र ) ‘प्रदंगंण . अहर्गेण -महा-(-) =कुज, गुरु और शनि इनके शीघ्रोच्च ७० - ७०X१२६ इति ॥४५॥ उपपत्ति , रूपतुल्य अहर्गण से आचार्यों के मत में कलादिक रबिगति=५€८'१०"'- २२ तब अनुपात करते हैं यदि एक दिन में यह रविगरि पाते हैं वो अहर्गण में या ६८ ब्राह्मस्फुटसिद्धान्ते इससे मध्यमरवि आते हैं, गति के अंकों के सवर्णन आदि करने से ऐसा स्वरूप होता यह अहण , अहण है अहर्गण -(७० + ७०x१२६) = मध्यमरवि=मध्यमवुध=मध्यमशुक्र भास्क राचार्य के मत से एकदिन में रविगति=५e'८१०"'।२१" आती है इति ।।४५। । . प्रकारान्तरम् कल्पे रविभगणा:=४३२००००००० ३६० एभिर्गुणिता अंशा भवन्त्यतः अशाः=१५५५२०००००००० अतोऽनुपातेनाहऍणान्ले भागात्मको रविः _ अ. १५५५२०००००००० १५७७६१६४५०००० १५५५२०००० १५७७१६४५ अत्रासन्नमानग्रहणेन १५५५२०००० = % ¢ १५७७६१६४५ २२७१६४५ १+ १५५५२०००० १ + ६८ १०४८१४० २२७१६४५

०+- १+१ १०४८१४० ६८+१+ २२७१६४५-१ == © १+. २२७१६४५–१०४३१४० ६ २२७१६४ - ST. १२२३५०५ १+ ६६ २२७१६४५ मध्यमाधिकारः अत्र णं खण्ड८२७९ मिदं यदि त्यज्यते तदाऽऽसन्नमनग्रहणेन २२७१६४५ लब्धयः ० , ११ ६६ आसन्नमनानि ° _१ ६९ ६६ अत्राचायण ७० आसन्नमनं गृहीतम् । अथ वास्तवभिन्नेऽ १५५५२०००० स्मिन् १५७७ १६४५ समयोगवियोगेन- ६४ , १५५५२०००० _६६ ७० (१५७७8१६४५७० ६ ६६४ १५७७६१६४५-७० x १५५५२०००० ७० ७०x१५७७&१६४५ _६& १०८८७६२३५०५-१०८८६४००००० ७० ७० x १५७७६१६४५ ६ १२२३५०५ –. ७० - ७०x१५७७६१६४५ -७० -७०x१२६

  • १५७७६१६४५

अत्राचायण स्वरुपान्तरेण अर्धाधिकग्रहणेन १२% लब्धिः १२२३५०५ स्वीकृतेति । अतोंऽशदिको रविः= ऑ (७०-७०x१२e ) =श्र ( १-७०-७०X१२६ ); = p {{-(+x)}° - १२६ १०० ब्राह्मस्फुटसिद्धान्ते (+) ७०७० X १२६ उपपन्नमाचार्योक्तम् । रविमध्यमतुल्यावेव मध्यमबुधशुको भवतः। ‘रवेर- ग्रतः पृष्ठतो वा ह्यनुचराविव बुधशुक्रौ सदैव दृश्येते । अतो रविभगणसमा एव तयोर्भगणा भवन्ती"ति भगणाध्याये वासनाभाष्ये भास्कराचार्याः प्रोचुस्तदर्थे शिरोमणिद्रष्टव्यः । तथा च रांवमध्यमसमा एव कुजगुरुशनीनां शीघ्रोच्चभगणाः। तेषां शीघ्रोच्चं मध्यमरविरेव भवतीत्यपि भगणाध्याये प्रतिपादितं भास्करेण । इदानीं मध्यमचन्द्रनयनमाह त्रिगुणमवमावशेषं विभजेद् गुणसप्तशशिभिराप्तांशैः । पृथगधिकोऽर्को रविगुणतिथ्यंशैः संयुतश्चन्द्रः ।।४६। व. भा.-त्रिगुणमवमावशेषं विभजेत् । केरित्याह गुणसप्तशशिभिस्तत्र ये आप्ता अंशास्तेः पृथक् यथाधिकः कार्यः पूर्वमेव यदनष्टमवमावशेषं स्थापितं तत्त्रिगुणं कृत्वा गुणसप्तशशिभिविभजेत्। लब्धमंशाधिकं भवति द्वितीयस्थानस्थे रवौ योज्यमित्यर्थः । तत स तादृगक रविगुणिततिथ्यंशैश्च सहितश्चन्द्रो भवति । अहर्गेणानयनवर्तमाने मासे सितप्रतिपदादिका यास्तिथयो दत्ताः ता रविगुण द्वादशगुणिताः सत्यस्तिथय एव चन्द्रांशा भवन्ति तेश्चांशं संयुतोऽर्कः पृथस्थोऽवमफलसंस्कृतः कायं इत्यर्थः कृतोऽधचन्द्रो भवति । अयं वासना, रविचन्द्रौ द्वावधि अमावास्यान्ते तुल्यौ भवतः तत आरभ्य यावत्यस्तिथयोऽतीताः तावदन्तरं तयोः तिथौ द्वादशचन्द्रभागा भवन्ति, यस्माच्चन्द्रलिप्ताभिः खयम स्वरसंख्याभिस्तिथिः भचक्रत्रिंशांशेन चैतावत्य एव लिप्ता भवन्ति तिथयश्च त्रिशत् । तस्मादुपपन्नं रविगुणास्तिथयश्चन्द्रभगा भवन्ति । तैर्युक्तश्चन्द्रस्तत्र दिने मध्यमः तिथ्यन्तकालिकः भवत्यतोऽवमशेषेणार्कोदयकालिकः क्रियते । तद्यथा यदि सावनदिवसशेषेण यमनवरससंख्येनैकं चन्द्रदिनं चन्द्रदिनञ्च द्वादशभागा भवन्ति । तदेष्टेनावमशेषेण किमित्यत्र गुणकारिभागहरयोः तुल्यछेदस्त्रिस्वमुनि संख्यः तस्मिन् नष्टे प्रथमराशेश्चतुर्भागेन गुणसप्तशशिनो द्वितीयराशेश्चतुभगिन द्वादशानां श्रयो तत इष्टावमशेषस्य सर्वदा त्रिको गुणकारः। अग्नशशिनो भागहारः फलं भागादि चन्द्रमसः तत्तिथ्यन्तकलिके चन्द्रमसि संयोज्याकोदयकालिको संकायां भवतीत्युपपन्नम् । अनयैव विपरीतवासनया चन्द्रे ज्ञाते अवमवशेषमा नयेत् यो मध्यमः इति ॥ ४६ ॥ वि- भा.-अवमावशेषं (क्षयशेषं) त्रिगुणं गुणसप्तशशिभिः (१७३ एभिः) विभजेत्, लब्धांशैः पृथगकों युतो रविगुणतिथ्यंशेः ( द्वादशगुणिततिथ्यंशैः ) संयुतस्तदा चन्द्रो भवतीति ।v६॥ मध्यमाधिकारः १०१ उपपत्तिः अशे अत्राचार्यमतेनवमशेषम् =च्चे ७ ९ इदं सावनं, चान्द्रकरणेन-- अशे ४७०३ अशे चन्द्रावमशेषम् -७०३४६६२- ६६२ अx१२ अशे ४३ द्वादशगुणमंशात्मकम् = ६९२ - १७३ अथ चन्द्रार्कयोरन्तरभागा द्वादशभक्ता तिथिः स्यात् . तिथ्यन्ते रविचन्द्रान्तरभाग:=१२ ति=च-र.

च=१२ ति+र अत्रावमभागयोगेनौदयिकश्चन्द्रः=१२ ति+र+

३ अशे उपपन्नमाचार्योक्तम् । १७३ अब चन्द्रानयन कहते हैं हि- भा.-अवमावशेष ( क्षयशेष ) को तीन से गुणकर एक सौ तेहतर १७३ से भाग देने से जो लब्धांश होता है रवि में जोड़ना और बारह गुणित तिघ्यंश को जोड़ने से अंशात्मक चन्द्र होते हैं इति ।।४६। हिन्दी में अन्य ढंग से उपपत्ति अंशात्मक च-अशत्मिक र अहर्गणान्त कालिक तिथि=गति+क्षयघटीसंचान्द्र, १२ इसलिए अंशात्मक चं=अंशारमक र+१२ तिथि, अतअहर्गणान्तकालिक चं=अंशात्मक र १ क्षादि ॐ इक्षां +१२ (गति+क्षघसंच)=अंशात्मक र+ १२ गति +१२ क्षघसंचां ६४ चान्द्र क्षशे क्षयशी क्षघ =ग=द ६४ : ६४= ६० इसलिए अनुपात से क्षयष्टीसंचांदि - ६४ चांक्षशे क्षरे - ='ई’ एतत्सम्बन्धी कलात्मक व .. १२ क्षघसंचः 7 ६३ सावन ४६४६३ १२४६०४क्षञ्च_२०x१२४क्षते_२०४४ क्षो_८० कशे =ळ"इसको अंशात्मक करने ६३ १२ = = == = २१ १०२ ब्राह्मस्फुटसिद्धान्ते ८० क्षञ्च_८० क्षशे ४३ -=परन्तु आचयं कथित क्षयशेष को ग्यारह से भाग देने से भास्कर ६०४७ ६०४७४३ क्षशे X ३ ८० क्ष x ३ क्षशx३ कथित क्षयोः ११ ६०x११४७ ४३-७४११४६४४३-१३८६ = क्षय .. _ ८७ क्षरोX३ क्षशे ४३ =१२ क्षयघसंचां अतः अहर्गणान्त कालिक अंशामक चन्द्रः ६६३ १७३ क्षशे ४३ पंशारमफरवि+ १२ गति+ १७३ इससे आचायक्त उपपन्न हुआ इति ॥४६॥ इदानीं वर्षान्तिकादहर्गेणाद् भौमादिग्रहमन्दफलानयनार्थमार्याचतुष्टयमाह एकादशलिप्ताशा भौमः शरसप्तवसुभि ८७५ रिन्दुयमैः २१। कृतगुणितद्युगणांशः पञ्चरसैः ६५ षट्पृधः शीघ्रम् ॥४७॥ वा. भा.-भागो नन्दशशांकैः शशिसूर्यस्वरयमैश्च शशिपातः रविमण्डला न्तिकयुता मध्या भगणान्तिका शेषाः । स्पष्टार्थमिदमार्याचतुष्टयम् । यतस्त्रे राशिकेन सर्वग्रहाणां फलानयनस् । भौमस्य तावद्यथैकविंशकेनाहरौणेनैकादशांश भौमो भुङ्क्ते तदिष्टाहर्गणेन किमिति तथा शरसप्त च त्रिभिश्च दिनैः सवनै- यंयैकादशलिप्ताश्च भौमो भुते तदिष्टाहर्गणेन कियतीरिति । लब्धं फल द्वय- योगो रविमण्डलाद् भवति भौमः । एवं बुधोऽपि यद्येकसंख्येनाहर्गणेन चत्वारोंऽश बुधस्य भवन्ति तदिष्टाहणेन किमिति पुनः पञ्चरसैदिने यदि षटभागा भवन्ति , तदिष्टाहर्गणेन किमिति, पुनर्यदि कृतरसगुणतुल्यंदिनैः पञ्चलिप्ताः साध्यन्ते । लब्धफलद्वययोगो बुधः ।॥४७॥ .--- ११ अहर्गेण अहर्गणL. .. ११ । बुध कला तथ ६ अहर्गेण, शघ्रोच्चमंशाद्यसु = ४ अहर्गण+ ॥४७l ६५ अत्र रूपमितमहर्गणं प्रकल्प्य “महीमितादहर्गणात्फलानि यानीत्यादि भास्करोक्तप्रकारेण कुजस्याऽऽचार्यप्रकारेण मध्यमा गतियेंद्यानीयते तदा ३१'।२६।। २८७ ” भवति, भास्कराचार्योक्तापोयमेव ततो विलोमविधिना खण्डगुणन योगादिनाऽऽचायोंक्तमध्यमकुज सिद्धिर्भवतीति ॥४७॥ PAD मध्यमTधकारः १०३ अथ वृधशीघ्रोच्चानयनार्थं । पूर्वोक्त प्रकारेणैकस्मिन् दिनेऽऽचार्योक्तप्रकारेण बुधशीघ्रोच्वगतिः= ४५३२१८ १८२८’’ ततोऽनुपातेन बुधशीघ्राच्यांशाः =अहर्गण (४५३२ ’ १८२८"")=४xग्रहण+अहर्गण (५1३२’११८२८"") अथा ५३२ ’। १८५२२८ ' स्य स्वरूपान्तरं क्रियते ५३२ १८+३=५३२१८+३=५३२ १०+७२७७ =५३२+२७७ =५। २८८०० २७७ -शर --+-५ २९०७७ । २६०७७ _२७००००+२६०७७_२६९०७७ ५४००० ५ ० ० ० २e०७७५x€०० ०७ © $ ® ततः (४+२६०७७ ' २४६०७७ अहर्गण=४° अहर्गण+ ॐ अहर्गेण ५४००० ६० X५४००० = • २&&०७७ ४+ ६०X५४००० ) अहर्गण =(^'६०४५४०००४१२) अहर्गण= (४+१) अहर्गण २६०७७ ६ अहर्गेण” =४ अहर्गण'+ =बुधशीघ्रोच्चमंशाद्यम्, एतावताऽऽचार्योक्तमुपपद्यते। ६५ ४४३ अहर्गण (४ +;) अहर्गण- ४ अहर्गण+ १३०=ऽघशीघ्रोच्चसं शद्यम् , एतेन ‘दिनगणः कृतसङगुणित' इत्यादि भास्करोक्तमप्युपपद्यत इत ॥ ४७ ॥ अथवोपपत्तिः ४५३२१८२८ ""=वास्तवबुधशीघ्रोच्चगतिः । ४= अवास्तव ४४ककु बुधशीघ्रोच्चगतिः ३६०४कल्पबुधशघ्रोच्चभगण=कल्पांशा बुधस्य, -कल्पेऽवास्तवांशा बुधस्य। १०४ ब्राह्मस्फुटसिद्धान्ते अनयोरन्तरम् ३६०४कल्पबुश।उभ-४ ककु=कल्पेऽन्त रांशाःततोऽहर्गणस-अन्तरांशाः= (३६०४ कल्पबुशीउभ-४ककु) अहर्गण— १२ अहर्गण ककु १२ ककु ३६० कबुझाउभ-४ ककु १२ अहुर्गण १३ १२ अहर्गण अतोऽहर्गणसम्बन्धिवास्तववुधशघ्रोच्चांशाः = ४ अहर्गण + -पण+ए एतेनाप्याचार्योक्तमुपपन्नम् ।।४el अब मध्यम कुज और बुधशीघ्रोच्च के आनयन को कहते हैं। हि..-- ११ अहर्गण .. ११ अहर्गण कला तथा अशादिब्धशीघ्रोच्च ८७५ ६ अहर्गेण = ४ अहर्गण +।।४७ll ६५ उपपत्ति 71 रूपतुल्य अहर्गण मानकर ‘महीमितादहर्गणात्फलानि यानि इत्यादि’ भास्करोक्तविधि से सुकुज के आचार्योक्त प्रकार से यदि मध्यमगति लाते हैं तो ३१' २६’१२८७ होती है, इतनी ही भास्करोक्त भी है, इस पर से विलोम विधि और खण्डगुणन सवर्णान आदि से प्राचायोंक्त मध्यम कुजानयन उपपन्न होता है ।४७।। बुधशीघ्रोच्चानयन के लिये विचार करते हैं। I + । पूर्वोक्त प्रकार से आचयोंक्त विधि से एक दिन में बुधशघ्रोच्च गति=४५। ३२१८२८ '" इससे अनुपात द्वारा बुधशी त्रोच्चांश= अहर्गण (४५३२५१८ २८")=४° प्रहर्गण+अहर्गेण ( ५३२१८ १८1२=" ) अब ५३२’१८।। २८ २८ ’’ ’’ इसका स्वरूपान्तर करते हैं ५३२१८ +२=।१८९१५ ५३२ =५॥३२फ़८५३२ॐ+ + २. २७७ =५३२+५३६० २७७ = ५ ३ ६०० २६०७७ = ५ +४००० २८८०० + २७७ -, २०७७ . ® e००८ ५ + ६०४६० २४०७७ मध्यमाधिकारः १०५ २७०००० + २६०७ ३ २&&०७७ ५१० ० ० ५४००० ( २&&०७७' ४° '५४००० ॐ अहर्गण८४ " अहर्गेण +_(२&&०७७ ) २६२०७७ अहर्गण ४ + X अहर्गेण ६० X ५४००० ६०५४० ०० ) ११२ ४+ ६०x ५४७ ००x१२ ।+ अहमीण = २०७७ + N) X अहर्गण १३०, ६ अहर्गेण ४ अहर्गण° + =अंशादिबुधशीघ्रोच्च, इससे आचायत उथपन्न हुआ । ६५ (४+१३०)*अहर्गेण -४ अहर्गण+ई १३० र्ट - , इससे ‘दिनगणः कृतसशुणित:’ इत्यादि भास्करोक्त उपपन्न हुआ ।। ४७ ॥ ४४३Xग्रहगण — अंशादिबुशीऽ 'N ४° ५'1३२’।१८२८= वास्तवबघशीघ्रोच्चगति, ४=अवास्तव, बधशीघ्रोच्चग ३६० ॐ कल्पबुघशीघ्रोञ्चभगण=बुधशीघ्रोच्च के कल्पांश। = कल्प में अवास्तवबघशीघ्रोच्चांश । दोनों के अन्तर करने से ३६०xफल्व बुधशीउभ~~४ ककुकल्प में वास्तव और अवास्तव के अन्तरांश (३६०x कल्पबुशीउम-४ ककुअहर्गण =) अतः अहर्गणसं अन्तरांशः १२ अहर्गण १२ ककु ३६० कबु शीउभ-४ ककु १२ अहोण १२ अन्तरांश इसलिए अहर्गणसंप्रवास्तववुशीउच्चांश +अन्तरांश==वास्तवबुधशोस्रोच्चांश- १२ अहर्गेण ६ अहर्गेण =४ प्रहगए + १३० =४ अहर्गेण + इससे भी आचायोंक्त उपल ६५ हुआ ॥४७॥ प्रकारान्तरेणोपपत्तिः अथ कल्यकृजभगणा:=२२६६८२८५२२० कल्पकुदिनानि=१५७७८१६४५०००० १०६ ब्राह्मस्फुटसिद्धान्ते। ततोऽनुपातेन भागात्मिका दैनन्दिनी कुजगतिः = २२६८२८५२२४ १२४२० १५७७&१६४५०००० चतुभिरपवर्तनेन =२२६६८२८५२२४३X३० ३६४४७६११२५०० _ २०६७१४५६६८०९ ३६४४७६११२५०० - ७ १ + १ + __ १७२१४३५२२८० &+ १–१ + १८६५००२१४६० = $ १+ १ + ०-(१-१७२१४३५२३८० १८६५००२१४६० ) १+ १ + १७३५६६६०८० १०–. W° १८६५००२१४६० अत्रासन्नमानग्रहणेन -- लब्धयः क्रमेण = ०, १, १, १० आसन्नमानानि = १, १, १, ११ ११ अत्राचार्येणे - कर्म कृतम् दं मानं संगृह्य । मध्यमाधिकारः १०७ अत्र वास्तवभिन्नेऽ २०६७१४३६६६८० स्मिन् ३६४४७६११२५०० समयोगवियोगेन भागात्मकसृजः =११° , २०६७१४५६६६८० -११ २१ ३४४७६११२५०० २१ _१११,२१४२०६७१४५६६८०-११४३६५४७६११२५०० २१ २१ ४ २४४७६११२५०० ११° १७३५६६६०८० २१' २१४३६४४७&११२५०० — ११° _१७३५६६६०८०४६०x११ २१' २१X ३६४४७६१ १२५००४ ११ _११, १७३५६६४०८०४२०X११ २१ ' ७४३६४४७६११२५०० X ११ _११ , १७३५६६४०८०x१०X १ २१ ८ * १९७२३६५५६२५०x११ _११, १७३५६६६०८००x११’ २१ १५१८७४४५८३१२५० ११ २१ ११ ३४१३८१२५० ८७५+' १७३५६६६०८०० अत्र भिन्न ३४१३८१२५० मिदं रूपाल्पत्वात् त्यक्तमाचर्येण । १७३५६६६०८०० अतो मध्यमः कुजोऽहर्गणान्ते भागादिकः =(२+१) प्र = ११ध' ११अ उपपन्नं कुजनयनम् । २१ ८७५ + अत्र भाष्यकर्ता चतुर्वेदाचार्येण कुजानयनार्थं विलक्षणैव रीति: प्रतिपादिता स्ववासनायाम्। तेन कल्पकुजभगणभागानां खण्डद्वयं विहितम् । तत्रैकखण्डघ= ब्रह्मस्फुटसिद्धान्ते ८२६५२७६६४२८१, द्वितीयखण्डम्=३३०६०३६३६ अनयोर्योगः तल्पभूदिनभक्तो भागत्मकः कुजो भवति । ११४८२६५२७६६४२८१ + ३३०६०३६३ex६०x११ यया ११X१५७७६१६४५०००० '१५७७६१६४५०००० ४११ =उपपन्नं यथोक्तमिति । ११९, ११ २१८७५ अथवा प्रकारान्तरेणोपत्तिः अत्राप्यनुपातेन भागात्मिका दैनन्दिनी बुधशीघ्रोच्चगतिः १७६३६&&८६८४ ४३८३१०१२५० , ४०४५३६८४°४१२ =४ =T४३८३१०१२५०X १२ १२ =४-+१३ स्वरुपान्तरात् । a =४++"Sripathy K N (सम्भाषणम्)'०७:३४, ७ दिसम्बर २०१७ (UTC)(१) ६५ अतोऽहर्गेणान्ते भागादिक बुधशीघ्रोच्चम्= ४ अ'+ ६व अत्र (१) समी- करणेन भास्कराचयोक्तम् । हि. भा.-प्राचार्य के मत से कल्प में पठिल कुज का भगण-यहां भास्कराचार्य ने में प्रसन्नमान स्वीकार कर यथोक्त रूप से क्रिया करने पर "दिनगणार्धमधो गुणसंगुणं इत्यादि भास्कर का प्रकार और ‘ इस आसन्न मान पर से “अहर्गेणे युगहते” इत्यादि श्रीपति का राश्यादिक कुजानयन उपपन्न होता है ।।४७।। इदानीं गुरुशुक्रशीघ्रोच्चयोरानयनमाह शुगणेषु वधो लिप्ता जीवः कृतशरगुणैः शरकलनः । भागकलाः सितशत्र विषयैर्वसवो द्विषष्ट्याष्टौ ॥ ४८ ॥ चन् भ-तथा जीवस्य, यथैकेन दिनेन पञ्चलिप्तास्तदिष्टाहर्गणेन किमिति । तदिष्टाहर्गणदिनैः कियत्य इति लब्धा फलद्वयान्तररविमण्डलान्तात् गुरुः। शुक्रस्यापि यदि पञ्चभिदनैरष्टौ भागा भवन्ति तदिष्टाहर्गणेन किमिति । पुनर्यदीष्टदिनैरष्टौ लिप्ता भवन्ति तदिष्टाहर्गणेन किमिति फलद्वययोगः शुक्रः।४०।। मध्यमाधिकारः १०६ वि. भा.-कलात्मको गुरुः=५ अहर्गण-अहंगण , महीमितादहर्गणादित्या ५ ५४ दिना रूपतुल्याहर्गणेऽर्थादेकस्मिन् दिने कलादिका गुरुगतिः=०४५e' 1%"1" भास्करोक्तापीयमेव । 11 अहर्गण एवं शुक्रशीघ्रोच्वम्= अङ्कगण वलाःअत्राप्येकस्मिन् ६२ दिनेऽशादिका शुक्रशीघ्रोच्चगतिः=१°३६’७"४४३१ " अत्र भस्करमतेन ३१ स्थाने ३५ समागच्छन्ति सावयवे ।४८। अत्रोपपत्तिः 7A P एकस्मिन् दिने गुरोः कलादिकागतिः=ynge ५४ee’ ", अत्र ५’=अबा स्तवगतिर्गुरोः स्वीक्रियते तद वास्तवावास्तवगत्योरन्तरम्=अवास्तवणुगति वास्तवणुगति=५’-(४५e"e"e") =०'१०५०।५१०५०५१ ५१ १७१०००+१७ एतस्य स्वरूपान्तरं क्रियते ५० "५१ =५०+&== ५०+ १०१७ - १०१७ २०४६०- १२०० ° (१२००*६०-७२००० (७) स्वल्पान्तरात्रः -७१५ -३५५ ३५८ अतो गुरो १०१७ ५ अहोण वस्तवगतिः =५’ -$ततोऽहर्गणसम्बन्धिकलामकगुरुः=५ अहर्गण - ३५४ ३५४ =हालाः २"+ १०१७ ७२००० एतावताऽऽचायक्तं गुरोरानयनमुपपन्नम् । ५९-=वास्तवगुरुगति । अत्र प्रथम- ७१ खण्डस्यांशात्मककरणेन --(”-(७) ततोऽहर्गणसम्बन्वियः ६० ७१ १२. गुरू-(इ)-(ङ७) एतावता ‘द्युमणिभिः कुनगैरित्यादिभास्करोक्तं मप्युपपद्यत इति । अब गुरु और शुक्रशौघोच्च का आनयन करते है ५ अहर्गण हि. भा.-कलात्मक गुरु–५ अहर्गण-Agg", रूपसुल्य अहर्गण से कलदिक गुगति । =४५ee"1€ यही भास्करोक्त भी हैं । एवं शुक्रशीघ्रोच्चः =श्री अंश ,NP ब्राह्मस्फुटसिद्धान्ते ११० R ८ अहगण ॐ कला, यहां भी एक दिन में शुशीघ्रोच्चगति अंशादिक =१२६’।७९।४४।। ६२ ३१ " भास्कर मत से ३१ के स्थान में ३५ आता है। । गुरु के आनयन के लिये विचार करते हैं |n ५’ गुरु एक दिन में गुरु की कलादिक गति=४५e'e ', यहां की अवास्तव गति मानते हैं तब वास्तव और अवास्तव गतियों के अन्तर=अवास्तवगुरुगति - ०५१ यह ०५० वास्तवगुरुगति=५’-(४५ee'")=०'० " "e" ५१ १७ ५० + ५० + ५१ इसका स्वरूपान्तर करते हैं ५०'’'५१ = == . A १०००+१७_१०१७:०=के १०१७ १०१७ "+. कलात्मक करने से ०'+ २०४६ १२ =” २० १०१७ १०१७ - १ स्वल्पान्तर से, ७१ ७१X५ ३५५ ६०x१२०० ७२००० ७२७०० -७१ , -.(सृ-ऐ=खें १०१७ ३५४ (ङ) र गुवास्तववाहि अहर्गणसम्बन्धि कलात्मक गुरु (५ प्रहर्गण)-(ही) इससे आचार्योंक्त उपपल हुआ । ५ ). ७१ ५ =वास्तव गुरुगति, यहां प्रथम खण्ड को अंशात्मक करने से ६०- ७१ -(: =)-()प्रांणसम्बन्धि गुरु=(रंग)-()इससे घुमतिभिः कुनगैः’ इत्यादि भास्करोक्त उपपन्न होता है। शुक्रशीत्रोच्चानयनार्थमुपपत्तिः N अवैकदिने शुक्रशीत्रोजगति:="', अत्र स्वल्पान्तरात् १३६७r४४३५ १°४०इति गृह्यते ' तदा १°४०’=अवास्तवशुशीउग । अथ वास्तवावास्तवयुक्ररात्रोच्चगत्यो अथ १४०' रन्तरम्=११४०–(१°३६r७५४४९३५’”)=३५३”११५२५’ ४० =३=डू===। ३५२१५२५“=द्वितीय १+ १ + प्रथमखण्डम् ’ खण्ड, प्रथमखण्ड-' ।३५’=वास्तवशुशीजगति -द्वितीयखण्ड८१°३६७'४४". । १११ २५ 1. ३' ५२’।१५".२५ =३५२१५+७ ५२१५ *- =३२ १२ १८०+ १८५ १८५ ३७ ३५२ ३५२ +,= ३५२२=३५२ + १२ १२ १२६० ' १२४१२ ३७ –३। ५२४१४४+३७८३७५२५ ७५२५ १५०५ ३ + ३ + १४४ १४४ १४४ ०X१४४ १२४१४४ ६६८६ ८ ३ X१२४१४४+४५६ १५०५६६८२ -ततः (es ८६ )=(६) १७२८ १७६८

=ळ स्वल्पान्तरान् . प्रथमवं-द्वितीयख़[सम्पाद्यताम्]

१०३६८०० १५५ ६६८९ १०४८ १५५ ६ १५५ ६X८ ३१ ६X ८ ३१ ४८ ३१ ५ ३१ ४४२ --- अत्र द्वितीयखण्डस्य कलात्मककरणेन X ६० ५ ६२ ६२ ६२ 10 ३ ८ ५ ६२ ८

  • ३०= ३०° पूर्वमाचार्योक्तशुक्रशत्रोचगतो १३६’७"४४३१ / ३१

स्थाने ३५ हीत्वोपपत्तिः कृतेत्यतः स्वल्पान्तरात् -३ गृहीतम् ततोऽहर्गणसम्बन्धिशुक्र- प्रम-ए-ए रूमालय की तमा न तो परमहं-तीिय-* ---- शहयगुणोठ, ताः शुभफोधन ८ ८ ६२ १५५ ६ १५५ — १०अहर्गण_१०° अहर्गेण एतेन ‘ऋतुभिरक्षदिनैरित्यादि' भास्करोक्तमपि - १५५ शीघ्रोनयनमुपपद्यत इति ॥४८॥ शुक्रशीघ्रोच्चानयन के लिये उपपत्ति 11A एक दिन में शुशीघ्रोच्चगति=१°३६।७४४1३१ यहां अन्तिमावयव ३१ के स्थान में ३५ लेकर क्रिया करते हैं तब शुक्रशीउग८१°३६७'४४३५" यहां स्वल्पान्तर से ११४०’ ग्रहण करते हैं तब १°४०’=अवास्तवशशीउग, अब वास्तव और अवास्तव शुशीघ्रोच्चगति के अन्तर करने से १°४०--(१°३६।७'४४।३५“ ) = ३१५२"t१५१२A ", यहां १४०’=प्रथमखण्ड, ३१५२.१५°२५": =द्वितीयखण्ड तब प्रथम खण्ड -- द्वितीय रूण्ड= १°४० ’--(३५२१५’*२५+")=११३६॥७r४४ । ११२ ब्राह्मस्फुटसिद्धान्ते २३+२_५'. ३५"^=वास्तवशुशीउग १४५०=१+= १ += == प्रथम खण्ड, २५ १८०+५ ३५२.१५"२५’ ३५२१५+ ३।५२।१५+ ३५२ ३५२॥ १२ १२ १८५=३५२ ६१२ १८५ = ३५२ (१२१२

=-[सम्पाद्यताम्]

+३५२+२=३।। - 2°4 ५२४१४४+३७ = ३,७५२५ +३+ _७५२५ = ३+ १५०५ १४४ १४४ ६०X१४४ १२१४४ ३ ४ १२४ १४४+१५०५६६८ ६६८६ ६६८ ९ = अंशात्मक करने से १७२८ १७२८ ६०x१७२८ १०३६८० =--६६८ex १० -= - १०--= १० स्वल्पान्तर से, १०३६८०X१० १०३६८०x१० १५५ ६६८४ १० प्रथम स्खण्ड-द्वितीय खण्ड=वास्तव शुक्रशीउग= ३ १५५ ६ १५५ १०४८ २ ८ २ ८ २ ८ २ ८४ यहां द्वितीय खण्ड ६४ ८ ३१ ६४८ ३१ ४८ ३१ ५ ३१ ५ ६२महा खण्ड १० को कामक करने से ६ ऊँ४६०-६-६४-२ पहने प्रोग्राहि १९३६ ७९।४४।३१’ में ३१ के स्थान में ३५ ग्रहण कर उपपत्ति की गई है, इसलिये स्वल्पान्तर -- ८ अहर्गेण 5-३ यहीं प्रहण करते हैं तब अहर्गण-सम्बन्धिशुक्रशीतोच्चः ८ अहगण इससे आचायोंक्त उपपन्न हुआं । पहले की उपपत्ति में प्रथमखं—द्वितीयखं ६२ ५ १० १० १० १७• अहर्गण

शुक्रशीघ्रोच्चगति : शुक्रशीघ्रोच[सम्पाद्यताम्]

३ १५५ ६ १५५

  • प्रबंण इससे 'ऋतुभिरक्षदिनेः' इत्यादि भास्करोक्त शुक्रशीलोचनयन उपपन्न

हुभा ॥ ४८ ॥ प्रकारान्तरेणोपपत्तिः कल्पशुक्रभगणैस्तत्रत्यैः कुदिनैश्चानुपातेन भागात्मिका दैनन्दिनी _७०२२३८६४२ ४३८३१०१२५० मध्यमाधिकारः ११३ १ + १+ १+ ऍ= १+ ४७१३७४६० १+ ८४८३३७७७४ अत्रासन्नमानानयने क्रमे लब्धयः लब्धयः = १, १, १, १, १७ = मासनमानानि -३, ३, ४, अत्राचार्येणे, दमासन्नमानं । परिगृहीतम् । इदमासन्नमानं वास्तवभिन्नेऽ७० स्मिन् योजने वियो जने च तन्मौल्यं न हीयते । ७०२२३८४२ ४३८३१०१२५ अतः शीघ्रोच्चगतिः शुक्रस्य ७०२२३८६४२, ८ -5- ४३८३१०१२५० ' ५ ५ ८° , ७०२२३८४९२ ८ ५ ' ४३८३१०१२५० ५ ८, ५X७०२२३८६४२८४३८३१०१२५० ५४४३८३१०१२५० ४७१३७४६०X१०४८ - ५*५X४३८३१०१२५०X८ ५४४३८३१०१२५०४८ अत्र ४७१३७४६०६० = ४३८३१०१२५०४२ ४७१३७४६०३ = ६२ स्वल्पान्तरादर्धाधिके रूपग्रहणाश्च । ११४ ब्रह्मस्फुटसिद्धान्ते अतोऽहर्गेणान्ते श्र ८ ८ अ' 1 उपपन्नमाचायोक्तम् । ६२ इदानीं शनिचन्द्रोच्चयोरानयनमाह द्विगुणः कला दिनगणस्तिथिरामैर्द्र कले च सूर्यसुतः। नवभिर्भागः सागरखशून्यवेदश्च चन्द्रोच्चम् ॥। ५६ ॥ वा. भा.-शनेरपि यथैकेन दिनेन लिप्ताद्वयं तदिष्टाहुर्गणेन किमिति पुनश्च तिथिरामसंख्यंदिनं”दि हे कले भवसः त दिष्टाहर्गणेन किमिति फलद्वययोगः शनिः । अथ चन्द्रोच्चस्य यदि नवभिदिनैः भागो भवति तदिष्टाहर्गणेन किमिति पुनश्च सागरखशून्यवेदैश्च यदि सावनैरेको भागः तदिष्टाहर्गणेन किमिति फलद्वय योगः चन्द्रोच्चम् ।।४६।। २ अहर्गेण वि. भा.-श्लोकोक्या कलात्मकशनि:=२ अहर्गेण+ ३१५ / अहर्गण , अहर्गण चन्द्रोरुचमंशाद्यमः ॥४३ &#।। ४००४ अत्रोपपत्तिः अनेकदिने शनेः कलादिकागतिः=२०२२'५१", एतावत्येव भास्क रोचताप्यस्ति १७ ४४०९१७॥ अथ "स्R"t५१""=०२२+56=०२२+ २०=० ०°२७८० ४५७ ४५७ ४५७ ४५७४२ २० C° *६०४२० -१२०० -१२००X२ १२००४२ - ५ कला ४५७ त्मक करणेन५४६०--=३०० -–= ३१५ स्वल्पा ततः शनिगतिः२’+ढं ततः ३१५ २ अहर्गण’ कलात्मकशनिः=२ अहर्गेण' + एतेनाचार्योक्तमुपपद्यते । यदि चे ३१५ M

  • एँ तकलात्मकं न क्रियते तदा २'+उँ=-शनिगतिः, ततः शनिः=२ अहर्गण’ ११५

मध्यमाधिकारः २ अहर्गण" +*" एतेन द्विध्नो दिनघः पृथगक्षभक्तो लिप्ता विलिप्ता ध्रुवकेस्वमा किरिति’ भास्करोक्तमुपपद्यत इति । 10 एवमेवैकदिनसम्बन्धिनीमाचायक्तां कलादिकां ६'४०"५३५६ अहर्गेण_अहर्गण चन्द्रोच्चगतं संगृह्य पूर्वोक्तवत्क्रियाकरणेन चन्द्रोच्चमंशाद्यम्+ एतावताऽऽचायोक्तं सर्वमुपपद्यत इति ॥४८॥ ३ ४७०४ अब शनि और चन्द्रोच के आनयन को कहते हैं / ५ २ भहर्गेण हि. भा-श्लोकोक्ति से कलात्मकशनि =२ अहर्गण+ अंशादि ३१५ अहर्गण , अहर्गण ॥ तe *४० ०४ ॥४६ चन्द्रोन्च उपपत्ति एकदिन में शनि की कलादिक गति- -२०५।२२५१ भास्कराचायोंक्त भी ५१ १७.४४०+१७ इतनी ही है, ०२२५१ "^=२२+ ;=०।२२ + २००२मा ४५७ ४५७ ४५७ ४५७४२ = ° *६०४२०-१२०० -१२००४२-१२००२ ४५७ ३ १५ २ = ई कलात्मक करने से५४६०=३००-३११ स्वल्पान्तर से : : शनिगति + ३५ अतः कलात्मकशनि= २ प्रहर्गण’+एँ इससे आचायत २५ उपपन्न हुआ । यदि वे इसको कलात्मक नहीं करते हैं तो शनिगति=२'+ मतः २ अहर्गण’ शनि= अहर्गण(२+उँ-)=२ अहर्गण' + इससे ‘द्विघ्न दिनौघः पृथगक्ष भक्तो लिप्ता विलिप्ता इंख्यादि' भास्करोक्त उपपन्न होता है । एवं एकदिनसम्बन्धिनी आचायत कलादिक चन्द्रोच्चगति ६४०५३"ng५६ "" से पूर्वोक्तवत् क्रिया करने से ॥ ११६ ब्राह्मस्फुटसिद्धान्ते _अहर्गेण अंशादि चन्द्रोच्चः = "हए=४००४ होता है, इससे अचायत सब उपपन्न हुआ ॥e॥ प्रकारान्तरेण वोपपत्तिः अत्रापि कल्पशनिभगणैः कुदिनैश्च कलात्मिका दैनन्दिनी शनिगतिः _१४६५६७२६८X१२४३०X ६° १५७७६१६४५०००० १४६५६७२९८०४६०_८७६४०३७८८०० ४३८३१०१२५०० ४३८३१०१२५०० २७८३५३८०४२ -२'+ २', स्वल्पान्तरात् अतोऽहर्गणान्ते ++३ । ४३८३१०१२५०४२ ३१५ २ श्री कलात्मिका शनिगतिः=२ अ' + ३१५ अथवा प्रकारान्तरेण चन्द्रोच्वमध्यमानयनोपपत्तिः । अत्रानुपातेन भाग त्मिका दैनन्दिनी चन्द्रोच्चगतिः ४८८१०५८५८ ४३८३१०१२५० =Q+ -- ४५८२५४३८६ ८-+ ४८८१०५८५८ =०°4-१ ८+ २६८५१४७२ १+; ४५८२५४३८६ अत्रासन्नमानानयने लब्धयः क्रमेण=०, ८, १ आसन्नमानानि=६, १, ९ अत्राचार्येणे-४ दमासन्नमानं स्वीकृतम् । मध्यमाधिकारः ११७ ४८८१०५८५८ ततो तो वास्तवभिन्नेना नेन सह योगनरेण लब्धौ विकाराभावात् ४३८३१०१२५० क° . ४८८१०५५८ १ भागमक चन्द्रोच्चम्=& ° ४३८३१०१२५० & _१° ४३२५२७२२-४३८३१०१३५० ४४३८३१०१२५० १. &८५१२७२ =&r३६४४७३११२५० =+स्वल्गन्तरात् । ६४००४ अतोऽहर्गणान्ते चन्द्रोच्चम् = ४' ४००४ उपपन्नम् । इदान चन्द्रपातानयनमिष्टदिने ग्रहानयनं चाह भृगणो नन्दशशाङ, कै: शशिशून्यस्वरयमैश्च शशिपातः । रविमण्डलान्तिकयुता मध्या भगणान्तगाः शेषाः ।। ५० ।। चा. भा.-अथ पातस्य यदि नन्दशशांकसंख्यैः सावनेरेको भागो भवति तदिष्टाहुर्गणेन किमिति पुनश्च शशिन्धस्वरथमसंख्यैर्यदि वासरेको भागो भवति तदिष्टाहरौणेन किमिति फलद्वययोगश्चन्द्रपातः । एवं रविमण्डलान्तादृगेणा- दिष्टादन्यस्मात् वा ग्रहात् फलानयनम् । वासना चात्र भूदिनैः कल्पभगणभा गैश्च प्रदश्यं सर्वेषां भौमस्य मया प्रदश्यते। तद्यथा कल्पार्कसावनदिनानां भौम कल्पभगणभागानां चापवर्तनं कथमपि न शक्यते कर्तुमतो भौमकल्पभगणभागस्य इष्टै: भागंस्तथोनः क्रियते यावद्भूदिनैः सहपवर्तनं प्रयच्छति ते चेष्टभागा नव गुणरसाग्निखरसशून्यत्रिगुणाः ३३०६०३६३७ एतैरूना कल्पे भौमभगणभागाः स्रयमनवागरसद्विवसुपंचाष्ट रसद्विवसवः ८२६८५८२६७६२० जाताः चन्द्राष्टद्विकृतरसषट्सप्तयमेषुरसद्विवसवः ८२६५२७६६४२८१ एतैः भूदिनानामप- वर्तनं प्रयच्छन्ति अतस्तावदपवत्येते एत एव रूपागशरवसुत्रिचन्द्रशराः ७५१३८५७१ अपतता जाता एकादशभूदिवसाः । अथानेनैवापतता जाता एक- विंशतिः एवमिन्दुयमैः सावनेरेकादशभागा भौमस्य भवन्तीदानीं पूवंत्यक्तभागैः षष्टिगुणैः सह भूदिनानामपवर्तनं क्रियते । तद्यथा रसवसुखगुणाग्नित्रिवह्निशून्या- टचन्द्रः १८०३३३३०८६ भूदिवसाः अपतता जाताः शरसप्तवसवः पूर्वंत्यक्त भागैश्च षष्टिमुणा जाताः खवेदाग्निवसुचन्द्रद्विरसगुणाष्टनवचन्द्रः १६८३६२१- ८३४० अपतताः तेनैवापवत्तंकराशिना जाता एकादशलिप्ताः यतः षष्ठमुण ११८ ब्राह्मस्फुटसिद्धान्ते भागा अपतता । अतः शरसप्तवसुभिः सावने रेकादशलिप्ताश्च भवन्ति । एवं सर्व ग्रहाणां मन्दशीघ्रपातानामपि स्वधियाचार्येण त्रैराशिकवासना प्रकल्पिता लघ्वर्थं गणकैरपि यथासम्भवं सर्वेषां योज्यं ततोऽनेन प्रकारेण ग्रहाः राश्यादिकाः समागतास्ते रविमेषादेरारभ्यते । रविमण्डलान्तिकयुतमध्या इति रविमण्डलान्ता वधिः यवस्वनेन मध्यमेन युताः सन्तोऽभीष्टदिनोन्मण्डलकालिका मध्यरेखायां भव न्तीत्यर्थः । भगणान्तिका शेषा इति येषां वर्षातकादहर्गणादानयनं नोक्तं ते शेषाश्चन्द्रवर्जानां मध्यपात रविमण्डलान्तावधिजा एव तेऽभीष्टदिने मध्यमाः भवन्ति यतस्तेषां वर्षमध्ये विशेषो नास्तीति स्वल्पत्वात्तद्गतेरतः किमायासेने स्यर्थः । एवं तावदुन्मण्डलका मध्या आनीताः ॥५०॥ अहर्गेण वि भा. --अंशात्मकश्चन्द्रपातः= अहर्गण, , रविमण्डलान्तिक १६ ९ २००१ युताः रविभगणान्तेऽर्थादविवर्षान्ते पूर्वं ये ग्रह आनीतास्तैरहर्गणोत्पन्नग्रहा युक्ताः तदेष्टदिनोदयकाले मध्या ग्रहा भवन्ति, शेषाः (मन्दोच्चादयः) भगणान्तगा अर्था द्रविवर्धन्तोत्पन्ना एवेष्टदिने बोध्यास्तेषां गत्यल्पत्वादत ।।५०।। अत्रोपषतिः । आचार्यमतेनेक दिने कलादिका चन्द्रपातगतिः=३°१०४८"।२२" एतद्वशेन पूर्वोक्तान्यग्रहादिसाधनोक्तक्रियाकरणेनांशात्मकश्चन्द्रपातः= १६ अहर्गेण +सिद्धयतीति । शेषं भाष्ये स्पष्टं प्रतिपादितमेवेति ॥ ५० ॥ २७०१ अब चन्द्रपातानयन और इष्ट दिन में ग्रहानयन को कहते हैं अह्गैण . अहर्गेण हि.भा--दलोकोक्ति से अंशास्मक चन्द्रपात= , अहर्गणोत्पन १६ २००१ ग्रहों में रविवर्षान्तकालिकग्रहों ( जो कि पहले साधित हैं ) को जोड़ने से इष्ट काल में मध्यम ग्रह होते हैं, शेष ( मन्दोच्चादि ) रविवर्षान्तकालिक जो हैं वही इष्टकालिक भी समझने चाहियें क्योंकि उनकी गति बहुत अल्प है इति ॥ ५० ॥ आचार्यमत से एक दिन में चन्द्रपातगतिकलादिक=३।१०।।४८।२२’’ इससे जैसे पहले तत्तदुग्रहों की दैनन्दिनी गतिवश से साधन किया गया है, उसी तरह साधन मध्यमाधिकारः ११e अहर्गेण , अहर्गण करने से अंशात्मक चन्द्रपात=१६ +२७१ , शेष बातें भाष्य में प्रतिपादित है, इससे आचार्योक्त उपपन्न हुआ, इति ॥ ५० ॥ प्रकारान्तरेणोपपत्तिः अत्रापि प्राग्वदनुपातेन भागात्मिका दैनन्दिनी विलोमा चन्द्रपातगतिः _२३२३१११६८ ४३८३१०१२५० = 0 १८+ १+२०८१०६४२ २११५००२२६ अत्राप्यासन्नमाननयने लब्धयः ०, ८, १ प्रसन्नमानानि ६ , ६ , १ प्रश्रिमेऽवयवत्यागात् । C पातगतिः=१‘+ २३२३१११६८ –१ १४'४३८३१०१२५० १६ १+१ex२३२३१११६८-४३८३१०१२५ १९ १६x४३८३१०१२५० १४४१३६१२१६२–४३८३१०१२५० १६ ८३२७८९२३७५० _१, ३०८१०६४२ १८३२७८६२३७५० =8+१ स्वल्पान्तरात् १६' २७०३ अश्राचार्येण ३ स्थाने १ गृहीतमतोऽस्यां पातगतौ किञ्चिदन्तरं भवितु मर्हति । विद्विभववेचनीयम् । वस्तुतो विचार्यमाणे तथा सति तत्प्रतिविक्रलायां नान्तरं पतति, किन्तु तदग्रेऽन्तरमापद्यते । ग्रन्थकारेण तदुपेक्षितम् । विकलाव- ध्येव ग्रहसाधनत्वविधानात् । मन्मते तु "शशिशून्यस्वरयमै’ रित्यत्र गुणशून्यस्व रयमैरिति पाठः साधीयान् १२ ब्राह्मस्फुटसिद्धान्ते इदानों यथाऽभीष्टकालिका भवन्ति तदर्थमार्यामाह पावर्थविपादविने रात्र्यर्धास्तमय दिन्दलदयिकाः। ऊनाः कृत्वा तिथयो देशान्तरनाडिकोनयुताः ॥ ५१ ॥ वा. भा.-पादाघाविपाददिनैरूनीकृत्वा तिथयो यथासंख्यं राज्यधस्तमय दिनदलदयिका ग्रहा आगच्छन्ति । एतदुक्तं भवति, यास्तिथयोऽहर्गणानयने दोयन्ते पञ्चदशभिर्घटिकाभिरूना इत्यर्थः । तदात्र योऽहर्गणो भवति तेन ये प्रहा आनीयन्ते तेऽतीतार्धरात्रकालिका भवन्ति । अथवार्धदिनेन तिथयः ऊनीकृत्वा दीयन्ते घटिकानां त्रिशतेत्यर्थः तदा तदहर्गणादस्तमयका ग्रहा आगच्छन्ति वऽतीते दिनेऽस्तोन्मण्डले इत्यर्थः । अथ विपाददिनोना दीयन्ते तिथयो विगता पाददिनञ्च पञ्चचत्वारिंशदुघटिका इत्यर्थः। ताभिरूनास्तिथयो यदा दीयन्ते तदा तद हरीणावें ग्रहा अगच्छन्ति, ततो दिनदलकालिका भवन्ति । अथ सकलेनेव दिनेनो नास्तिथयो दीयन्ते तदा तदहर्गणाचे ग्रहा आगच्छन्ति, ततो दिवसोर्मण्डलकालिका मागच्छन्ति, किमेतावतैवोक्तकालिका भवन्ति नेत्याह, देशान्तरनाडिका फलोन युता इति, स्वदेशे यावत्यो देशान्तरनाडिकास्ताभिर्यास्तिथयो यथा मुताश्च देशवसात् कृतास्ताः पादाघाविपाददिनैरूनीकृता यदाहर्गणे दीयन्ते तदा तदहणादुक्तकालिका आगच्छन्ति ग्रहा अर्थादेव यदा देशान्तरनाडिकायुताः पादार्धविपाददिनैरधिकाः तिथयोऽहर्गणानयने दयंन्ते तदा गामिनीदिनदलास्त मयार्धरात्रोदयादिषु कालेष्वागच्छन्ति ग्रहः। एवमिष्टघटिकाभिरिष्टकालिका ग्रहः आगच्छन्ति । एष्यदतीतयोरपि कालयोरित्यर्थः । अथवोपलक्षणार्थमेते तद्यथागतो एवान्यथादेशान्तरकृतमध्यास्तावकालिकाः क्रियन्ते । अभीष्टे काले गते गम्ये व स्वमध्यभुक्तिमिष्टनाडिकाहतां विभजेत् षष्टचावाप्तं ततो यत्फलं तेन ग्रहोऽतीतकाले ऊन: कार्योःएष्यत्कालेऽचिकः एवंकृतस्तात्कालिको भवति । वि. भ.पादार्धविषाददिनेरूनीकृत्य तिथयः क्रमशो रात्र्यर्धास्तमयदिन दलौदयिका ग्रहाः समागच्छन्यौदहगैणनयने यास्तिथयो दीयन्ते यदि ता दिन पादमितमगिघंटीभिरूना दीयन्ते तदा तत्र योऽहर्गणो भवति ततः समानीता ग्रहा गतराश्यर्घकालिका भवन्ति, यदि दिनार्चनादहर्गणाद् ग्रहा आनीयन्ते तदा ते गतास्तमयकालिका भवन्ति, विपादोनादइर्गाणावें ग्रहः समागच्छन्ति ते गत दिनार्धकालिका भवन्ति, एवं दिनोनादहर्गणावे ग्रहास्ते गतदिनौदयिका भवन्ति । एवं यद्यहर्गणानयने प्रागपरमदेशान्तरनाडिकानयुतास्तिथयो दीयन्ते तदा स्वदेशे तत्तत्कालिका ग्रहा भवन्तीति । अत्राचार्यकथनमेव प्रमाणं नान्यत्कारणं वक्तं शक्यत इति ॥ ५१ ॥ मध्यमधिकारः १२१ अब ग्रहानयन में विशेष कहते हैं हि- भा.-ग्रहणं नयन में जो तिथि जोड़ते हैं, उन तिथियों में दिन के पाद(चर्यता) तुल्य धटी को घटा कर जोड़ा जाय तब उस पर से जो अहर्गण होता T है उस से साधितग्रह गत राज्यघंकालिक होते हैं । दिनाखून (दिनार्धरहित) तिथि वश से जो अहर्गण होगा उस से साधित ग्रह गतास्तकालिक होते हैं । एवं विषाददिनोनतिथि वश से जो अहर्गण होगा उस से साधित ग्रह गत दिनार्घकालिक होते हैं । दिनोनतिथिवश कर के जो अहर्गण होता है। उस से साधित ग्रह गत दिनदयिक होते हैं। इसी तरह पूर्वापर देश वश से देशान्तर घटी कर के हीन और युन तिथि को यदि अहर्गणानयन में बड़ा जाय तब जो अहर्गण होगा उस से साधित ग्रह अपने देश में तत्तत्कालिक होते हैं, इन सब विषयों में प्राचार्य कथन ही प्रमाण कहा जा सकता है, दूसरा कारण नहीं कह सकते । इfत ॥५१ ॥ एवं कल्पगत कालत् ताकालिकानयनमुक्त्वा इदानीं कलिगमकलान् दर्शयति आर्याषटकेन कलिगतशुद्धिः प्राग्वत्-शुक्र।द्योऽब्दाधिपोऽब्दभगणवधात्। क्षितिजस्य खत्रया ष्टरससप्तवसुसुखाग्निवेद ४३०८७६E०००युतात् ॥५२॥ बुधशत्रस्य खयाम्बररसनन्दाष्टष्टवसुयमोद ४२८८८६६००० । खचतुष्टययमशरगुणशशित्रिवेदैः ४३१३५२००००सुरेन्द्रगुरोः ॥५३। भार्गवशत्रस्याम्बरखखष्टवेदाब्धिखनिकृतैः ४३०४४८०० । भास्करसुतस्य खत्रयरविगुणशरखदहनसमुद्रः ४३०५३१२००० u५४।। खचतुष्टयपक्षेन्दुशुणगुणनवभि ६३३१२०००० रङ्गमन्दस्य । इन्दोः खत्रययमशरनवपञ्चव्योमशरचन्द्रः १५०५e५२००० ॥५॥ खत्रययमनवपञ्चाष्टरासधूतिभिः १८३८५६२००० शशाकपतस्य । कल्पगतभगणघातात्कुञ्जदिमन्दोच्चपातानाम् ॥५६॥ भगणविकल्पवर्षेर्लब्यं रविमण्डलान्तिका मध्याः । मेषादिद्युगणफलाघिका भवन्तीष्टदिनमध्याः ॥५७॥ । बा.भ.–कलियुगादेरारभ्य यो गतः कालोऽभीष्टरविमण्डलान्ते सकले गतास्त स्मात् शुद्धिः प्राग्वद्यथा-कल्पगतात्तद्वदित्यर्थः । एतदुक्तं भवति । यथा कल्पगताब्दा गुणिता रूपाष्टजनैरित्यादिना दिनांशा अवमानि अवमांश कल्पगताब्ददिनयुतेः । सूर्या द्योऽब्दाधिपतिद्विगुणाब्दयोगादधिमांशा: शेषास्तिथयः शुद्धिदिनानीति प्रागानीतं तद्- त्कलिगताब्दैरथानेयम् । किन्तु अत्रायं विशेषः कलिगतदिनयुते शुकाद्योऽध्दपतिर्भवति यतो गुरुदिवसान्ते द्वापरयुगं परिसमाप्तं शुदिनादौ कलियुगं प्रवृत्तं रविचन्द्रौ तत्र १२२ ब्राह्मस्फुटसिद्धान्ते द्वापरान्ते निःशेषावभूताबिमासावमा अपि नि:शेष अभूवन् । तत्रैव काले चैत्रादिः स एव ततः प्रभृति शकान्ते ये गता अब्दा गोगैकगुणाः तेष्वभीष्टशककालगतवर्षाणि दत्वा राशिर्यो भवति । तेन कलिगताब्दराशिनैव कर्म कर्तव्यम् । तत्र दिनांशा अवमांशाश्च कल्पाब्दकृतानां तुल्या एवं भवन्ति कलिगताब्ददिनयुतैः सप्तहृतायाः शेषशुक्राद्योऽब्दपतिरियान्विशेषः। भौमादिग्रहमन्दशोध्रपातास्तत्र निःशेष नाभूवन्। अतस्तेषां द्वापरान्ते कल्पगताब्दभगण वधे कलाहृते भगणशुद्धशेषा ये तैरधिकाः कलिगताब्दस्वभगणवधादानयने आचार्येणैव निबद्धम् । अब्दभगणवधिरूपे क्षितिजस्य खत्रयाष्टरससप्तवसुखाग्निवेदयुतादित्याभिरायष्टिाभिः तद्यथा द्वापरान्ते भगणशुद्धशेषं कुजस्य ४३०८७६८००० अथ बुधशीघ्रस्यास्य ४२८८८६६००जीवस्य ४३१३५२००००शुक्रशीघ्रस्य ४३०४४४८००० अथ शनेः ४३०५३१२००० अथ रवि मन्दस्य ६३३१२००००चन्द्रमन्दस्य १५०५६५२३००० । चन्द्रपातस्य १८३८१५०००० शेषणां पुनः कुजादिमन्दपातानामानयनं कल्पगताब्दैरेव कार्यम् । यतस्तेषां बहुभि- रपि वर्धेरन्तरं न भवति । फलानयनेऽतो ग्रन्थगौरवभयान पठितास्तेषां द्वापरान्त भगणशेषशुद्धशेषानां कलिगताब्दस्वभगणवधात् स्वक्षेपकयुतात्कल्प रविवर्धयेल्लब्धं भगणादि फलम् । पृथक्-पृथक् तेन रचिमण्डलान्तिका ग्रहा मध्या भवन्ति शुद्धावम- शेषादिकं सर्वमुक्तवत् कृत्वा ततश्चैत्राद्याः तिथयः शुद्धिविहीना इत्यादिना रविमे षादिकोऽहर्गणः कार्यः। तत इष्टदिने मेषाद्यहर्गणाद्यत्फलं शृगणात् सप्तत्यंशमेका दशलिप्तांश भौम इत्यादिना ग्रन्थेनागच्छति तेन स्वेन फलेनाधिकाः सन्तः इष्टदिनमध्ये भवन्तीतिप्रागेवोक्तत्वात् गतार्थमिति वासनाप्यत्र प्रागेवोक्तेति । वि. भ.-प्राग्वत् ( पूर्ववत् ) कलिगतशुद्धिः साध्याऽथोत्प्रवं यथा कल्प- गतवर्षेभ्यः शुद्धिरानो हा तथैव कलिगतवर्षेभ्यः साध्या तत्र शुक्राद्यो वारोऽब्दा धिपोऽर्थात्कलियुगादौ शुक्रवारसभावाद् वर्षपति: शुक्रवाराद् भवति । उपरि लिखितश्लोकेषु पठिताऊँ मङ्गलादिग्रहाणां (मङ्गलगुरुशनीनां) रविचन्द्रयोर्म न्दोच्चयोःबुधशुक्रयोः शीघ्रोच्चयोश्चन्द्रपातस्य च क्षेपसंज्ञकाः स्युः । अब्द- भगणवधान् ( कलिगतवर्षाणां ग्रहभगणानां च घातात् ) पाठपठितस्वस्व क्षेषयुतात्कल्पवर्षेर्भक्ताद्य भगणादिलब्धं भवेते रविमण्डलान्तिका ( रविवर्षान्त कालिकाः ) मध्यमग्रहा भवेयुस्ते मेषादिद्युगण्फलाधिकाः ( लघ्वहर्गणोत्पन्न ग्रहैर् ता: ) सन्तोऽभीष्टदिने मध्यग्रहा भवेयुरिति ।। ५२५३५४५५५६५७ ॥ रविवर्षान्ते ग्रहानयनार्थमनुपातः क्रियते, यदि कल्पवणैः कल्पग्रहभगणा लभ्यन्ते तदा कल्पगतवर्यः कि समागच्छतीष्टवर्षान्ते भगणादिग्रहस्तत्स्वरूपम् कल्पग्रहभगण कल्पगतवर्षे अत्राचार्येण कल्पगतवर्षाणां खण्डद्वयं (कल्पादितः मध्यमाधिकारः १२३ कल्यादिपर्यन्तमेकं, कल्यादित इष्टवर्षपर्यन्तं द्वितीयम् ) कृत तदा तदुत्थापनेन कल्पग्रहभगण (कल्पादितः कल्यादिपर्यन्तवर्प/कल्यदितो गत वर्षाणि कल्पवर्षे कल्पग्रभ४कल्पादितः कन्यादिपर्यन्तवर्ष , कल्पग्रभ कल्यादितो गनवर्षाणि =

=[सम्पाद्यताम्]

= कवर्षे =इष्टवर्षान्ते भगणादिग्र । अत्र प्रथमखण्डे यद्रभगणनेषमनं तस्य क्षेत्रसंज्ञा कृताऽs चार्येणेत्येतावताऽऽचायतमुपपन्नम् सिद्धान्तशेखरे श्रोपांतना। प्रथमखण्डजनितफल- स्यैव ग्रहभुवसंज्ञा कृता, यथा तदुक्तं, यातवषखगपर्ययाहृते कल्पवर्षविहृते ग्रह- ध्रुवाः । ते भवन्ति रविमण्डलान्तिका इति ॥५२-५३५४-५५-५६-५७ अब कलिगतवयं ही से शुद्धि आदि के आनयन के लिए विशेष बात और रविवर्धन्तकालिक ग्रहानयन के लिये प्रकारान्तर को कहते हैं । हि. भा.-पूर्ववत् कलिगत शुद्धि साधन करना अर्थात् पहले कल्पगत वषों से जिस तरह शुद्धि लायी गई है उस तरह कलिगत वर्षों से साधन करना, किन्तु कलि के प्रादि में शुक्रवार था इसलिये वपंपति की गणना शुक्रवार से होती है । श्लोकों में जो पठिताऊ हैं वे मङ्गल, बृहस्पति, शनैश्चर इन ग्रहों के, रवि और चन्द्र के मन्दोच्चों के, बुध ओर झुक के शीघ्रोचों के तथा चन्द्रपात के क्षेपसंज्ञक हैं, कलिगत वर्षों के और ग्रह भगणों के घात में पाठयठित अपने-अपने क्षेप जोड़कर कल्पवर्षे से भाग देने से जो भगणादि लब्धिप्रमाण आता है वे रविमण्डलान्तिक ( रविवर्धन्तकालिक ) मध्यम ग्रह होते हैं उनमें मेषादि दृगण फल ( लघ्वहगंणोत्पन्नग्रह ) को जोड़ने से अभीष्ट वर्षान्त में मध्यम ग्रह होते हैं इति ॥ ५२,५३,९४,५५,५६,५७ ॥ रविवर्षान्त में ग्रहानयन के लिये अनुपात करते हैं, यदि कल्पवर्ष में कल्प ग्रह भगण पाते हैं तो कल्पगतवर्षे में क्या इस अनुपात से अभीष्ट वर्षान्त में भगणादि मध्यमग्रह आते हैं। कल्पग्रहभ x कल्पगतवर्षे '=प्रभीष्टवर्षान्त में भगणादिग्र, यहाँ आचार्य ने कल्पगतवर्षे कल्पवर्षे के दो खण्ड कल्पादि से कल्यादि तक प्रथम खण्ड, और कल्यादि से इष्टवर्षान्त तक द्वितीय खण्ड' किये हैं, तब इनसे कल्पगतवर्ष के उत्थापन करने से कग्रभ x कल्पदि से कल्यादितकवर्षे . कप्रभx कलिगतवर्षे =अभीष्टवर्षान्त में भगणदिग्र, कल्पवर्षे " यहाँ में जो भगण शेष रहता है उसी का नाम आचार्य ने झेप रखा है। इसके प्रथम खण्ड प्राचार्योक्त उपपन्न हुआ । पूर्वोक्त प्रथमखण्डागतग्रहों को सिद्धान्तशेखर में श्रीपति ‘थातवर्षे खगपर्ययाहते कल्पवर्षविहृते ग्रहध्रुवाः । ते भवन्ति रविमण्डलान्तिकः' इससे ग्रह ध्रुवा । कहते हैं इति ।। ५२-५३-५४-५५-५६५७ ।। १२४ ब्राह्मस्फुटसिद्धान्ते इदानीं चैत्रसितादिना सावनेनाखण्डेनाहर्गणेन ग्रहानयनचिकीर्ष रादौ तावच्चैत्राद्यकोदययोरन्तरपरिज्ञानार्थमार्यामाह शुद्धीशवधे शुद्धेऽवमशेषात्सावनद्युगणसिद्धिः। व्येकवमं गृहीत्वा गुणखमुनियुतान्न शुद्धिश्चेत् ।५८। वा. भा.-शुद्धेरीशानां च वधः श्रीशवधस्तस्मिन् शुद्धे सति कुत इत्याह, अवमे यद्यपि सामान्येनवमशेषग्रहणं तथापि रविमण्डलान्तावमशेषत् अवमांशेभ्यो यमनव रसगुणितेभ्यो विकृतेभ्यः स्वच्छेदेन यत्फलं भवति, तस्मादित्यर्थः। एवं कृते शेषं यत्सावनद्युगणशुद्धिश्चैत्रादावमशेषं भवतीत्यर्थः अथ। रविमण्डलान्तावमशेषादेका दशगुणशुद्धिर्न शुध्यति, तदा व्येकावमं य्हीत्वा गुणखमुनियुतात्पूर्वमेवावमानि यान्यतीतानि । नवाग्निसप्तनगैः कल्पगताब्दान् संगुणय्य खखरसनवभिर्वभज्य तेभ्यो रूपमेकं विशोधयेद्रविमण्डलान्तावमशेषं च गुणखमुनियुक्तं कृत्वा ततः शुद्धीशवधं विशोध्य चैत्राद्यवमशेषं भवति, तत्रेयं वासना रविमण्ड लान्ताद्वैपरीत्येन चैत्रादर्कोदयेऽवमशेषं क्रियते तत्र शुद्धिरेव चैत्रादकदयरविमण्ड लान्तरं भुः । तत एकैकस्मिन्सावनदिने चन्द्रदिनेन सहन्तरमेकादशसंख्यमवमशेषमतः शुद्धतुल्यैःसायनदिनै शुद्ध एकादशगुणायां तुल्यमवशेषं भवति । अतो रविमण्डलान्ता वमशेषाद्विशोध्य शेषं चैत्राद्यकोदयेऽवमशेषं भवति सैव सावनद्युगणसिद्धिर्भवति । यस्मात् तत्र दिने तावदेवान्तरं चैत्राञ्चक्रुदययोरथैकादशगुणशुद्धिर्न शद्धयति । रविमण्डलान्तावमशेषात्तदा चैत्रादिरविमण्डलान्तयोरंतरं एवोनरात्रयातो ज्ञेयोऽतः पुनरथावमगणपदवम संगृहीत्वा रविमण्डलान्तिके त्रिखमुनिसंख्यं योज्यते । यस्मात् त्रिखमुनिसंख्येऽवमशेषेणोनरात्रो भवति । अत उक्तमेकावमं गृहीत्वा गुणखमुनि युतान्न शुध्यति वोदितः किन्त्वत्र तद्विगुणाब्दयोगादिति क्रियमाणे शुद्धिरणैकोना भवति, सानैकादशगुण विशोध्यते, इत्युपपन्नम् ।। ५८ ।। वि. भा.-शुद्धेः ( पूर्वपरिभाषितायाः ) ईशानां ( एकादशानां ) च गुणनफलेऽवमशेषात् (रविवर्धन्ते साधितावमशेषान्) ६६२ गुणितादेभिः (६६००) भक्ताच्छुडे ‘हृतास्त्रिखागैः फलावमविहीना' इत्यादिना चैत्रादौ सावनाहर्गण सिद्धिर्भवति, यदि शुद्धेरेकादशस्य च गुणनफलस्यावभशेषाच्छोधनं न भवेत्तदा रविवर्धन्ते कल्पतो यान्यवमनि तान्येकरहितानि गृहीत्वा ७०३ युतादवमशेषा तद्गुणनफलं शोध्यमिति ॥ । ५८ ॥ अत्रोपपतिः चैत्रादितिथिः =० तदा विपरीतशोधनेन चैत्रादिगत-शुद्धि=शुद्धि-तदा .६६२ वक्षयशे 'अवमांशेभ्यो यमनवरसगुणितेभ्य इत्याद्याचार्योंबत्या' ऽवमशेषस्वरूपम् &६०० ७०३ मध्यमाधिकारः १२५ R ६३२ वक्षयो ११ मु=प्टक्षयशेष । यदि ११ शु > ' सदाऽवमशेषप्रमागरमक ६०० भवेत्तदा लब्धिः = - इष्टक्षयरो, धनात्मकार्थमेकयोजनेन ६६२ वक्षरे , , ७०३+ ६२ वक्षयश_ -यु १+ = चैत्रादावमशेषम-


- नम् । यदिचैत्रशुक्लादो रविवर्दान्तात्पूर्वमेव भवेत्तदा विलोमाहर्गणो भवति लल्ल- चार्यादिभिरयमेव चैत्रादावृणहर्गणः कथ्यत इति । सिद्धान्तशेखरे ‘शुद्धिमेत्र पृथगी २वराहत शोधयेदवमशेषकात्निजदित्यादिना' ऽयमेव ब्रह्मगुप्तोक्तप्रकारः श्रीपतिना लि स्रितो विवेचकैलंय इति ।। ५८ ।। अब रविवर्दान्त और चैश्वाद के मध्य में कितने सावनदिन हैं उनका साघन करते हैं। हि- भा.-श्रवमशेष रविवर्षान्त में जो क्षयरोष है उसको ६२ इससे गुणाकर अपने हर ( ३६०० ) से भाग देने से जो फल होता है, में पूर्वकथित शुद्धि और ग्यारह के घात ( गुणनफल ) को घटा देने से सावनाहगंग की शुद्धि होती है अर्थात् “हृतास्त्रिखागैः फलावर्माविहीना इत्यादि आचार्योक्त प्रकार से चैत्रादि में सावनाहर्गण की सिद्धि होती है । यदि अवमशेष में शुद्धि और ग्यारह की घात न घटे तब रविव पन्त में कम से जितने अवम हों उनमें एक घटाकर श्रवमशेष में ७०३ जोड़कर जो हो उसमें उस घात गुणनफल) को घटा देना चाहिये इति ॥५८।। उपपत्ति चैत्रादितिथि= ० तव विपरीत शोधन ने चैत्रादिगति-शुद्धिः = ०-शुद्धिः शुद्धि, तब ‘अवमांशेभ्यो यमनवरसगुणितेभ्य इत्यादि श्राचार्योक्त प्रकार से अवमशेष ६३२ वक्षयशे ६३२ वक्षयशे स्वरूप - ११ शुद्धि, यदि ११ शुद्धि> तब अवमशेष प्रमाण २६०० ९६०० ७०३ ऋणारमक होता है, तब लब्धि=~ इष्टक्षयशे = – अवमशे, धनात्मक के लिये एक जोड़ने से = ६६२ वक्षयशे ११ शहि ६२ वक्षय ११ शुद्धि+७०३ ३६०० १+ = चैत्रादि में ७०३ ७० अवमशे, यदि चैत्र शुक्लादि रविवर्दान्त से पहले हो तब विलोमाहर्गण होता है, इसी को लल्लाचार्य आदि आचार्य चैत्रादि में ऋणहर्गण कहते हैं । सिद्धान्तोखर में श्रीपति शुद्धि मेव पृथगीदवराहतां शोधयेदवमशेषकालिजाब् इत्यादि’ से ब्रह्मगुप्तोक्त प्रकार ही कहते हैं इसको विवेचक लोग समझे इति ॥५८॥ १२६ ब्राह्मस्फुटसिद्धान्ते अत्र विशेषविचारः चैत्रमन्ततो वर्षान्ताव्यवहितपूर्वातिथ्यन्तावधि निरवयवा अधितिथयः इत्येकं खण्डम् । तियन्तामूर्योदयावधि वर्षान्तीयावमघटिका द्वितीयखण्डम् । एवं सूर्योदयाद्वषन्तावधि वर्षान्तीयदिनादिघटिका इति तृतीयं खण्डमिति । खण्डत्रय योगे चैत्रसितादितो वर्षान्तावधि अधिशेषदिनानि सवयवानि । तत्रावमशेषं विशोध्य शेषस्या अति+दिनादिशे स्य शुद्धिसंज्ञा कृता ग्रन्थकृता । इयमेव स्कराचार्यस्यापि । अथ लघ्वहणंणावगमे मध्यमार्कसञ्चारवशाद्वर्षान्तस्य ज्ञानाभावात् चैत्रामान्ततोऽभीष्टदैवसिकतिथ्यन्तावधितिथयो गृह्यन्ते । तत्र चैत्रामान्तवर्षान्तरे यदष्टतिथ्यन्तं मन्यते तत्रेष्टतिथिभ्यः शुद्धेरधिकत्वात् "चैत्रसिताद्यास्तिथयः शुद्धिविहीनाः पृथगुणा रुद्रं’ रित्यादिविधानेनावमानयने विप्रतिपत्तिः संपद्येत । शुद्धेः ऋणगतत्वसिद्धेः। अतस्तदानयनार्थमन्यथा यतते । तथाहि । लघ्वहर्गणानयनेह्याचार्यकृतावमशेषस्वरूपम् = ११ ( इति-शु )+ °Raठीच + " ~ ८०० ० ० ० ० ० ० - ७०३ → अत्र शु<इति कल्प्यते इति-शुः ६६२ वक्षशे ११ शेष ६६००

(१) समीकरणस्वरूपम् = - ----- ७०३

६७२ अत्रापि यदि वक्षरों ३६४११ शे । ६४२ वक्षशे तदाऽ ११ शे स्यप्यर्णगतत्वात् तथा लब्धिरूपाल्पत्वाच्च ३६०० तत्र रूपं प्रक्षिप्य घनमकमवममानं विहितमाचार्येण । ६४२ वक्षशे ११ रौ &६००

धनावममानम्=१+ ७०३

- ६६२ वक्षरों ७०३ + &६०० ११ ॥ ७०३ मध्यमाधिकारः १२७ अत्राचार्यमतेन चैत्रामाम्तेऽवमशेषमानं समागतम् शुद्धीशवध इत्युक्तत्वान् । इष्टतिथिमानस्य शून्यत्वेनावगमाच्च ।

अत्र प्रागानोतेन समीकरणेनार्थात् वर्षान्तकालिकावमशेषमानं ६२ एभिः संगुण्य ६०० एभिर्विभज्य फलं त्रिशून्यमप्त​संख्यायां संयोज्य हारेणानेना ७०३ नेन हृते सत्यवमानमहर्गणोपयुक्तं भवेदिति ग्रन्थकाराः प्रोचुः । तथामति दिन- मेकमधिकं गृहीतं भवेत् ।


                   ६२ वक्षशे

तथाहि। कल्प्यते ११ शु> ―――――――――――

                     ६००
                       ६२ वक्षशे 
                ११ शु- ―――――――――
                         ६००

तदाऽवमदिनमानम्= ―――――――――――――――――――― इत्येव भवितुं युज्यते।

                  ७०३


परमिहाचार्येण

             ६२ वक्षशे 
    ७०३ +   ―――――――― - ११ शु
              ६०० 
   ―――――――――――――――――――――――――― इदमवमानं स्वीकृतम् ।
               ७०३


                 द्वयोरन्तरेण-
        ६२ वक्षशे                    ६२ वक्षशे 
 ७०३ +  ―――――――― - ११ शु     ११ शु - ――――――――
          ६००                        ६००

―――――――――――――――――――――――――― - ―――――――――――――――――

           ७०३                     ७०३
    
          ७०३
= अन्तर =  ――――― = १ अत आचार्येणैकमधिकमवमदिनमानं गृहीतम् ।  
          ७०३        

तदर्थं “व्येकावमं गृहीत्वे' ति ग्रन्थकाराः प्रोचुः ।

                                           ६२ वक्षशे 

एतेनायमर्थः पर्यवसितो भवति यल्लघ्वहर्गणानयने साधिताद ―――――――――――

                                             ६००

स्मादवमशेषाद्यत्र शुद्धीशवधोऽधिकः स्यात्तत्रावमशेषं त्रिखागमिते संयोज्य तत्र व शुद्धीशवधः शोधनीयः । ततो भागहारेण विभज्यावमशेषं साधनीयम् । तथा कृते सति रूपसमं दिनमन्तरमापद्यते । तदर्थमाचार्येण व्येकमवमं गृहीतमिति सुष्ठुतरम् । १२८ ब्राह्मस्फुटसिद्धान्ते अत्रैव सिद्धान्तशेखरकारा अपि 'शुद्धिमेव पृथगीश्वराहतां शोधयेदवमशेषकान्निजात् । चेन्न शुध्यति च सत्त्रिखाचलात् शोध्यमेकमपि शुद्धितो दिनम्” इति प्राहुः । तत्रेव व्याख्यायां मक्किभट्टः। चेन्न शुद्धघतीति–एकादश गुणा शुद्धिरवशेष त शुद्धयति चेत् तहिं सत्त्रिखाचलादवमशेषाच्छोधयेत् । अवमशेषे त्रिखाचलं संयोज्य पश्चाच्छुद्धि शोधयेदिति यावत् । यदा त्रिखशैलयोजनेन शोधनं क्रियते तदा विशेषमाहशोध्यमिति । शुद्धितोऽप्येकं दिनं शोधयेत् । अत्र शुद्धिशब्देनावमदिनान्युच्यन्ते । एतदुक्तं भवति । कल्पगतानब्दान् कलिगतान् वा नवगुणादिनगैः संगुणध्य खखव्रनवभि विभज्य लब्धेभ्यो रूपमेकं विशोधयेत् । तदुक्तं ब्रह्मगुप्तेन "व्येकावमं गृहीत्वेति" इति सर्वे चवतचर्वणमेव। भास्कराचर्यास्तु चैत्रादितिथिभ्योऽधिकायां शुद्धौ तिथिषु शुद्धिनं शुद्धघ त्यतः प्राक् चैत्रामान्ततोऽभीष्टदैवसिकदिनावधि तिथयो ग्राह्याः । तत्र व प्राक् वर्षजातां शुद्धि विशोध्याहर्गणः साधनयः । तद्वशेन ये ग्रहाः सिद्धयन्ति तेऽपि प्राग्वषन्तकालिकध्रुवेषु क्षेप्या भवन्तीति प्राहुः। अत्रैव लल्लाचार्येण विपरीतशोधनेनjहर्गणमानीतम् । तद्वाक्यं शिष्य- धीवृद्धिदे यावन्न मे व्रजति प्रभाकरस्तावन्न पूर्वध्रुवकान् परित्यजेत् नेत्रे प्रविष्टेऽपि विलोमकर्म वा शुद्धचा विजह्यादगते क्रियं रवौ। भास्वानृणाहर्गणतश्च सिद्धः पात्यो भचक्रस्वफलानि चैवम् । स्वस्वध्रुवादप्यथखेचराणां शोध्यानि यत्नात् प्रवदन्ति सन्तः ।। इति । इदानीं चैत्रादायब्दाघिपपरिज्ञानार्थं तत्रैव सर्वग्रहणमर्कोदयकाले मध्यमानयनं चार्चयाह चैत्रसिताद्योऽब्दपतिः शुद्धयुनाया दिनादरूपयुतेः। तद्युगणाद्दिनवारः शुद्धयूना मध्यमाः प्रारबत् ॥५॥ वा. भा.-चैत्रसिताब्दपतिः स कथं भवतीत्याह । शुध्यूनायाः कस्याः दिनाब्दरूपयुतेः एतदुक्तं भवति कल्पगताब्ददिनयुतेः सरूपायाः शुद्धिदिनांनि मध्यमाधिकार १२६ सकलानि संशोध्य शेषस्य सप्तभिर्भागेहूँ तोऽवशेषांकसमोऽकांदिश्चैत्रदो वराचि पतिर्भवति । यदि सत्रिकलाशुद्धिः अय शुद्धौ भाविकलं नास्ति तदाब्दीदनयुतौ रूपं न देयम् । अथवा कलिगताव्दै शुक्राद्योऽदतिः कार्यः तथापि स एव भवत तद्युगणानिवारः शुध्यूना मध्यमा प्राग्वत् । ततश्चैत्रसितादेय घुगणः क्रियते, तस्य तदादिका वा गणना कार्या शुध्यूनश्च मध्यमा रविमण्डलान्तिका: कृता: चैत्रादावर्कोदये मध्यमा: भवन्ति । अथ प्राग्वत् कार्याः। अयमर्थः शुद्धितोऽहर्गणं परिकल्प्य ततो द्विगुणच सप्तत्यंशं स्वनवाक शाधिकमित्यादिना रवेरेकादश लिप्तांशा भौम इयादिना भौमादीनाञ्च यत्फलं भवति, तेन स्वफलेनोना रवि मंडलान्तिकाः कार्याः कृतश्चैत्राद्यर्कोदये लंकायां मध्यमो भवति । एवं च त्रादौ मध्यमाः सर्व एव ग्रहमन्दपातः कायः । अवमशेषद्याधिपत्यदिकञ्च संलिस्म वर्धयोगो स्थापयेत् । तत इष्टदिने चैत्रसिताद्यस्तिथयः पृथग्गुणा रुद्धेरित्यादिना योऽहर्गणो भवति स खण्डो भवति स्वावमशेषसहितः ततो घुगणासन्नत्यं शमित्यादिना ग्रन्थेन प्राग्वत्, सर्वेषां ग्रहशीघ्रमन्दतानां फलान्यानीय चैत्राद्यौ दयिकेषु संयोज्येष्टदिने मध्या भवन्ति, लंकार्कोदये अहर्गणस्य सप्तद्वीपस्य शेषांश समग्रहो द्वितीयो ग्रहः । स तत्र दिने वाराधिपतिर्भवति यतो भुक्ता वरा अहर्गणे भवन्ति, तत्रैवं वासना वल्पगताब्दा दिनयुतौ वारगणस्तिष्ठति, वारञ्चैक कुसावनदिवसे न भवति शुद्धेरभि सावनदिवसात्मिक अत: शुद्धि रब्ददिनयुते विशोधयेत् तावता वाराश्चेत्रादे रतस्य रूपञ्च शुद्धेः सकलत्वादीयते । ततः सप्तहृतशेषश्चैत्रादौ वाराधिपतिर्भवति । चैत्रादिकाहर्गणस्य तदादिका वारग्रहणमपि युज्यत एव शुद्धीनाञ्च रविमण्डलांतिकारयंत्रादौ भवन्ति, रव्युदये यस्माद्याहर्गणेन ग्रहा अग्रतो नीयन्ते । एवं पश्चादपि तुल्यत्वात् त्रैराशिकस्य शुद्धियाहर्गणः एवं यतस्तस्मादुपपन्नम् ॥५८॥ वि. भा-पूवं साधितदिनाद्यस्य कल्पगतवर्षाणां रूपस्य च युतेः शुद्धि रहितायाश्चैत्रसिताद्यो वर्षपतिः साध्योऽर्थाच्छुद्धिरहिताया दिनाद्यकल् गतवर्ष रूपसंयुतेयंच्छेषं तत्सप्तभिर्भक्तं तदा चैत्रादौ रव्यादिवारो भवेत्ततश्चैत्रादितो योऽहर्गणो भवति तत्र चैत्रादिवाराद्दिनवारो ज्ञातव्यस्ततः साधिता ग्रहा शुद्धि- दिनोत्पन्लैग है रहितास्तदा सौरवर्षान्तात्पूर्ववन्मध्यमग्रहा भवन्ति, यदि कोऽभीष्टवर्षी चैत्रादितोऽहर्गणज्ञानं ततो ग्रहान् ततश्च सौरवर्षान्मध्यमग्रहान् ज्ञातु मिष्यति तदा तेनोपरिलिखितप्रकारेण तत्साघनं कार्यमिति ।। ५e ॥ अश्रोपपत्तिः रविवर्षान्तामान्तयोर्मध्यवत्तन्यस्तिथयोऽविशेषतिथयस्ततो वर्षान्तक्षयशेष घटिकाः शोध्याः शेषस्य शुद्धिसंज्ञा सैव वर्षान्तामान्तयोर्मध्ये सावनदिनसंख्या। रविवर्धन्तामान्तयोरंतरे सावनदिनानि= शुद्धिः कल्पादित इष्टसौरवर्षी तं यावत्सावनदिनानि=३६५ ग्व+दिनादिततः कल्पादित इष्टसौरवर्षान्तं १३ ब्रह्मस्फुटसिद्धान्ते यावत्सावनदि-शुद्धि=३६५ गव+दिनादि-शुद्धि-सावनदिनानि चैत्रादौ एतानि सप्तभिर्भक्तानि वर्तमानमारार्थं रूपयोजितानि तदा चैत्रसिताद्वरः= गव+दिनादि-शुद्धि+१ एतावताऽऽचार्योक्तमुपपद्यते । सिद्धान्ततत्त्वविवेके कमलाकरेण लघ्वहर्गणानयने वारगणनर्थ विशेष: प्रतिपदितोस्तीति ॥५॥ अब वंशादि से अहर्गणानयन करके मध्यग्रहानयन को कहते हैं हि. भा-पूवंसाधित दिनादि--कल्पगतवर्ष और रूप (एक) इन सबों के योग में शुद्धि को घटाकर जो हो उस पर से चैत्रसितादिवर्षपति साधन करना, अर्थात् दिनाथ-कल्पगतव और रूप इन सबों के योग में शुद्धि को घटाकर जो शेष बचे उसको सात से भाग देने से चैत्रादि में रव्यादिवार होते हैं । चैत्रादि से जो अहर्गण होता है उसमें चैत्रादिवार से दिनवार समझना चाहिए, उससे जो ग्रह होते हैं उसमें शुद्धिदिनोत्पन्नग्रह को घटाने से सौरवर्षान्त से पूर्ववत् मध्यम ग्रह होते हैं ॥५६॥ उपपत्ति सौरवर्षान्त और अमान्त के मध्य में जो तिथि है वह अधिशेष तिथि है, उसमें वर्षान्तक्षयशेष घटी को घटाने से जो शेष रहता है उसका नाम शुद्धि है, वही वर्षान्त और अमान्त के मध्य में सावनदिन है, रविवर्धन्त और अमान्त के मध्य में सावन दिन= शुद्धि, कल्पादि से इष्टसौरवर्षान्तपर्यन्त सावनदिन==३६५ गव+दिनादि, अतः कल्पादि से इष्टसौरवर्षान्तपर्यन्तसावनदि-शुद्धि=३६५ गव+ दिनादि--शुद्धि =चैत्रादि में सावनदिन इसको सात से भाग देना और वर्तमान वार के लिये रूप जोड़ देना तब चैत्रसितादि से वार होते हैं, चैत्रसितादि से वार=गव+ दिनादि-शुद्धि-+१ इससे आचायत उपपन्त हुआ । कमलाकर ने सिद्धान्ततत्वविवेक में लघ्वहर्गणानयन में बार गणना के लिये बहुत विशेष विचार किया है, कभी-कभी बिना रूप जोड़ने से भी वंशादि में वार होते हैं, वर्तमान वारज्ञानार्थं अहर्गण में सैक और निरेक किया जाता है जिसको भास्करचार्यों ने भी सिद्धांतशिरोमणि में 'अभीष्ट वरात्रीमहगणश्चेवइत्यादि से कहा है इति ॥५en इदानीं बीजकमाह खखखार्कह्ताब्देभ्यो गतगम्याल्पाः खशून्ययमलहृताः । लरुचं त्रिसायकहतं कलाभिरूनौ सदाऽर्जेन्टु ॥ ६० ॥ शशिवत् जीवे द्विहतं चन्द्रोच्चे तिथिहतं तु सितशीत्र। दृषु ५२ हतं च बुधोच्चे द्वि २ कु १ वेद ४ हतं च पातकुजशनिषु ॥६१॥ या-भार-अनयोः श्लोकयोर्वासनाभाष्यं नास्ति । मध्यमाधिकारः १३१ वि. भा. -द्वादशसहस्र १२००० भक्तेभ्यो गतवर्षे - ( कल्पगतवर्षे ) भ्यो ये लब्धास्ते गताः, गता द्वारा - (१२००० ) पतितास्तदा गम्याः (एष्याः) स्युरे तयोर्मध्ये येऽल्पास्ते द्विशत्या २०० भक्ता यल्लब्धं तत्त्रिभिः पञ्चभिर्गुणितं कलात्मकफलैः सदा क्रमेण रवचन्द्रौ हीन कार्यों, जीवे (वृहस्पतौ) चन्द्रवस्फलं देयमर्थाच्चन्द्रे यत्कलात्मकं फलमृणं तदेव वृहस्पतावप्युणं कार्यम् । तदेव ‘खजू न्ययमल २०० हृता इत्यनेनानीतं फल द्विहतं (द्वाभ्यां गुणितं) चन्द्रमन्दोच्चे हीनं कार्यं तदेव फलं पञ्चदशभिर्गुणितं सद्यद्भवेत्तच्छुकशीघ्रोच्चे होनं कार्य। तदेव फलं द्विपञ्चाशता ५२ गुणितं यद्भवेत्तद्बुधशीघ्रोच्चे ऋणं कार्यं तथा तदेव पूर्वफलं द्वि २ कु १ वेद ४ गुणितं गुणनफलं क्रमेण पानमङ्गलशनिषु ऋणं कार्यम् । ‘ीपुहूतं च बुधोच्चे डिकुवेदहतमित्यनेन’ यादृशो हि ( ऋणात्मकरूपः) संस्क रोऽभिहितो ब्रह्मगुप्तेन तद्विपरीत (धनात्मक) संस्कार“इन्दुना दस्रबणेः कराभ्यां कृतैरित्यादिना” सिद्धान्तशिरोमणीौ भास्कराचार्येणाभिहित इति ।।६०-६१ ।। इष्टग्रहभगणगुणादित्यादिब्रह्मगुप्तोक्तेन, चुचरचक्रहनो दिनसंचय इत्यादि भास्करोक्तेन वाऽऽनीतक्रान्तिवृत्तीयमध्यमग्रहतः स्फुटक्रियाकरणेन वास्तव स्फुटग्रहो नायति, परन्वस्मिन् मध्यमग्रहे बीजकमंजनतफलसंस्कारे कृते यो मध्यमग्रहस्तस्मात्स्फुटक्रियाकरणेन वास्तवस्फुटग्रह आयातीत्यागमवादिनो वदन्ति नात्र वस्तुतः प्रामाण्यम् । तत्रोपपत्त्यःऽऽनयनार्हः कतिचिद्दिनैरुपलब्यभूतः पदार्थों बजशब्दवाच्यस्तत्कर्म बीजकर्म इति, अथ तत्तत्पदार्थस्य सृष्ट्यादित आरभ्य षड् सहस्र ६००० वर्षपर्यन्तं वृद्धिस्ततोऽग्रे षट्सहस्रवर्षपर्यन्तं हास इत्यत्रागम एव प्रमाणम्। तेन सृष्ट्यादितः षट्सहस्रवर्षान्ते परमवृद्धिः । द्वादशसहस्रवर्षान्ते परमहंस इति फलितम् । एवं प्रतिद्वादशसहस्रत्रयं भवति, तेनेष्टकाले गता ये कतिचित्सौराब्दास्ते द्वादशसहस्रभक्ताः (प्रतिद्वादशसहस्रवर्षान्ते तत्प्रलयत्वा ) शेषादनुपातेन फलमानीय मध्यमग्रहे संस्कृते सति स्फुटक्रियाकरणह मध्यग्रहो भविष्यतीति । अथ यदि शेष < ६००० वर्षे तदा वृद्धञ्चभिमुखफलम् . यदि च शेष > ६००० वर्ष तदा ह्रासोन्मुखफलम् । यदा शेष < ६००० वर्ष तदा शेष < १२००० -शेष-शेषपरं द्वाभ्यामपि शेषभ्यामनुपातेन फलमेककाली न मेत्रातोऽइलाघवार्थमत्रा ‘ओं' स्मादेवानुपातकरणं युक्तम् । यदा च रो>६००० वयं तदा शे > १२०००-शेष= शेषं परन्त्वत्रापि द्वाभ्यामपि शेषाभ्यां फलमेककालीनमेवाऽत्राकुलाघवार्थमस्मादेवानुपातकरणं युक्तमतोऽनुपातः परमोपचयफल xशेष परमोपचयफल xशेष - ३० =फल, अत्र रव्यादीनां प्रहाणां ६००० २०० १३२ ब्राह्मस्फुटसिद्धान्ते पातादीनां च परमबीजफलं त्रिशता भक्तं सत्क्रमेण ३, ५, ५, १५, २, १, ५२, २, ४ भवति, तत्रानुगतागतफलमेतद्यदि रविवन्द्रबृहस्पतिचन्द्रोच्चादिषु ऋणं क्रियेत तदा स्फुटक्रियाकरणयोग्यो मध्यमग्रहः स्यादित्यत्रागम एव प्रमाणम्, एव’ शे, मस्मादपि तथैवानुपातो यतो द्वादशसहस्रवर्षान्ताद् विलोमक्रमेणायं कालःतत्र फलं वृद्धयुन्मुख मेव यतो द्वादशसहस्रवर्षान्ते फलस्य परमहसस्तत्कालाद् विलोमक्रमेण फलसत्ताक्रमेणाधिका एवातोऽनुपातेनोभयत्र फलसाम्यमेवातः पवूफ xशेष परमवृफल +शेष फल =a°s»ab– इतोऽग्रे पूर्ववदत्र वर्षशब्देन सर्वत्र सौरवर्षमेव ग्राह्यमिति, भास्कराचार्येण सिद्धान्तशिरोमणौ भानुचन्द्रेज्यशुक्रेन्दुतु इगेष्वनुपातागतफलमृणं तथा भौमसौम्येन्दुपातातिषु धनमभिहितं, परं ब्रह्मगुप्तेन सर्वत्रानुपातागतफलमृणमेव कार्यमिति कथितं कमलाकरेण सिद्धान्ततत्वविवेके बीजकर्मसंस्कारस्य खण्डनमेव कृतं किमत्र युक्तमितिनिर्णायकयुक्त्यभावाकिमपि वक्तु' न शक्नोम्यहमिति ॥ ६०-६१ ॥ अब बीज कर्म कहते हैं हि- भा.-कल्पगत वर्ष में बारह हजार (१२०००) से भाग देने से जो लब्धि होती है वह गत है, उसको हर १२००० में घटाने से जो शेष रहता है वह गम्य है, इन दोनों में जो अल्प हो उसे दो सौ से भाग देने से जो लघ्वफल हो उसे तीन और पाँच से गुणने से जो कलात्मक फल हो उनको क्रम से रवि और चन्द्र में ऋश करना, चन्द्र में जो कलात्मक फल ऋण किया गया है वही बृहस्पति में भी ऋण करना चाहिये। उसी फल को दो से गुणाकर चन्द्रमन्दोच्च में ऋण कर देना चाहिये, उसी फल को पन्द्रह से गुणा कर जो हो उसे शु के शीघ्रोच्च में ऋण करना । उसी फल को बावन ५२ से गुणकर जो हो उसे बुधशी नोच्च में ऋण करना चाहिये । उसी फल को दो, एक और चार से पृथक्-पृथक् गुणा करके जो हो उन्हें क्रम से पात, मङ्गल और शनि में ऋण करना चाहिये ।n६०-६१॥ ‘इष्टग्रहभगणगुणाव' इत्यादि ब्रह्मगुप्तोक्तप्रकार से या ‘चरचक्रहतो दिनसंचयः इत्यादि भास्करोक्तप्रकार से सावित क्रन्तिवृत्तीय मध्यम ग्रह से स्फुट क्रिया करने से वास्तव स्फुट ग्रह नहीं पाते हैं, लेकिन इस मध्यम ग्रह में बीजक्रमे जनित फल को संस्कार करने से जो मध्यम ग्रह होते हैं उससे स्फुट क्रिया करने से वास्तव स्फुटग्रह भाते हैं, यह बात आगमवादी लोग कहते हैं। वस्तुत: इसमें कुछ प्रामाणिकता नहीं है । मध्यमाधिकारः १३३ उपपति से मानयन योरय कितने दिनों में उपलब्ध भूत पदायं बीज शब्द से कहा जाता है । उसका कभी बीजकर्म कहलाता है, उन २ पदार्थों की स्ट्यादि से लेकर छ: हजार वर्षे पर्यन्त वृद्धि होती है उससे आगे छः हजार वर्ष पर्यन्त ह्रास होता है इसमें अगम ही प्रमाण है, इसलिये सृष्ट्यादि से छः हजार वर्षान्त में परमवृद्धि होती है, बारह हजार वर्षान्त में परम हप्त होता है यह निर्गलितार्थ हुआ; इस तरह प्रत्येक बारह हजर वर्षे में होता है, इसलिये इष्ट काल में जो गत सौर वर्षे हो उसे बारह हजार से भाग देने से जो शेष रहे उप पर से अनुपात द्वारा फल लेकर मध्यम ग्रह में संस्कार करने से स्फुट क्रिया करण योग्य मध्यम ग्रह होगें, यदि शेष <६००० वर्षे तब फल वृद्धभिमुख होता है, यदि शेष >६००० वर्ष तब फल हासोन्मुख होता है । यदि शेष <६००० वर्षे तब शेष <१२०००–शेष= शेष लेकिन दोनों शेषों के अनुपात से फल एक ही होता है। इसलिये अकूलाधव के लिये यहां ‘शे’ इसी से अनुपात करना ठीक है । यदि यो> ६००० वर्षे तब श> १२००० -शेष== शेष यहां भी दोनों शेषों से फल एककालीन ही होता है, यहाँ अङ्क लाघव के लिये भी इसी से अनुपात करना ठीक है, इसलिये अनुपात करते हैं । परमोपचयफल xशेष परमोरचयफलं xशेष


~-फल यहां रवि आदि ग्रहों के और

६००० @ © पातादियों के परम बीज फलों को तीस से भाग देने से क्रम से ३,५,५,१५,२,१,५२२३,४ होते हैं, यहाँ अनुपातागत फलों को यदि रवि, चन्द्र, बृहस्पति, चन्द्रमन्दोच्चदि में ऋण करते हैं तब स्फुट नियाकरण योग्य मध्यम ग्रह होते हैं, इसमें भागम ही प्रमाण है । इस तरह शे इससे भी उसी तरह अनुपात होता है क्योंकि बारह हजार वषन्ति से विलोम क्रम से यह काल होता है वहाँ फल वृद्धि के तरफ होता है, क्योंकि बारह हजार वर्षान्त में फल का परमहास होता है, उस काल से विलोम क्रम से फल की सत्ता क्रम से अधिक ही होती है, इसलिये अनुपात से दोनों जगह फल की तुल्यता ही होती है, इसलिये पवृकxशेष परमवृफलx शेष -फल_ ३० – इससे आगे पूर्ववव होता है, यहाँ ववंशब्द से ६००० २०० = = सौरवर्ष ही ग्रहण करना चाहिये । भास्कराचार्य सिद्धान्तशिरोमणि में रवि, चन्द्र, बृहस्पति, शुक्रशीम्रोश, चन्द्रमन्दोच्चों में अनुपातागत फलों को ऋण कहते हैं तथा मङ्गल बुध, चन्द्र, पात, शनि इनमें प्रनुपातागत फल को धन कहते हैं, ब्रह्मगुप्त सयों में अनुपातागत फलों को ऋण ही कहते हैं, सिदान्ततत्त्वविवेक में कमलाकर मे बीज कमें संस्कार का खण्डन किया है । इनमें क्या ठीक है, इस विषय में प्रबल युक्ति नहीं मिलती है, इसलिये इस विषय में हम कुछ नहीं कह सकते ६०-६१॥ १३४ इदानीं चन्द्रमन्दोच्चपातयोरार्यभटोक्त्या दूषणमाह अकृतार्यभटः २मगमन्दूञ्च पातमल्पगं स्वगतेः । तिच्यन्तग्रहणनां घुणाक्षरं तस्य संवादः ॥ ६२ ॥ वा. भा–स्पष्टार्थेयमार्या अकृतार्यभटः। शीघ्रगामित्वादुच्चं पातमल्पगं स्वगतेः। तियन्तग्रहणानां घुणाक्षरं तस्य, इयं वासना चन्द्रमन्दस्य यत्र ब्राह्म सिद्धाते भगणः वसुशरवसुपंचखचन्द्रवसुवसुसमुद्र ४८८१०५८५८ एतेभ्यरार्य भटोक्ता भगणाः सहस्रघ्नाः बहवोऽतो गम्यतेऽधिका मन्दगतिस्तस्य ब्राह्मोक्तगतेः यतो दशगीतिकाषु उक्तं चन्द्रोच्चजस्त्रिवृति–.४८८२१७ एते भगणाः सहस्रध्ना जाता अधिका ब्रह्मभगणेभ्यः ४८८२१६००० तस्मादुपपन्नं शीघ्रगामीन्दुज्चपात ब्रह्मभगणेभ्यश्चोना आर्यभटस्तस्य पात ब्रह्मभगणोऽतः कल्पगतस्तस्य तद्यथा ब्रह्मपातभगणाः वसुरसरुद्रेन्दुगुणद्वित्रियमा २३२३१११६८ दशगीतिकाषु उक्तञ्च पातविलोम इति चतुर्युगस्य सहस्रघ्नाश्च जाता २३२२११६००० एते ब्रह्मभगणेभ्य रूनास्तस्मादुपपन्नपातमल्सगं स्वगते: । यत एवातस्तस्यास्फुटत्वत्तियन्तग्रहाणां घुणाक्षरवसंवादो युज्यते, इति स्वकृता या मध्यगतेः प्रशंसार्थमार्यामाह ॥६२॥ वि. भां--आर्यभटश्चन्द्रमन्दोच्चं स्वगतेः (मकथितचन्द्रमन्दोच्चगतेः) शीघ्र- मर्थान्मत्कयितचन्द्रमन्दोच्चगतेः स्वो (आर्यभट) त तद्गतमघिकां कृतवान् तथा पातं (चन्द्रपातं), अल्पगं (अल्पगत) कृतवान्, तस्य (आर्यभटस्य) तिथ्यन्त- ग्रहणानां मध्ये यदि मया सह कदाचित् संवादो (एक्यं भवेत्तद्घुणाक्षरं बोध्यम् । मदुक्तेन तिथ्यन्तादिना यदि कदाचिदायैभटोक्तानां तिथ्यन्तादनामैक्यं भवेत्तदा तद्घुणाक्षरन्यायभवं बोध्यम् । चन्द्रमन्दोच्चभगणा आर्यभटोक्ताः कल्पे ४८८२१६००० मन्मते कल्पे चन्द्रमन्दोच्चभगणाः=४८८१०५८५८४८८२१००० तथा कल्पे आर्यभटोक्ताश्चन्द्रपातभगणा:=२३२२२६००० मन्मते कल्पे चन्द्रगत- भगणाः=२३२३१११६८7२३२२२६००० अतो मदुक्तचन्द्रमन्दोच्चपातगतिभ्या मायंभटोक्ततद्गत्योरधिकत्वाल्पत्वाच्च तन्मतं न समीचीनमित्याचार्यः (ब्रह्मगुप्तः) कथयति, ब्रह्मगुप्तमनसीत्थं धारणाऽस्ति यन्मदुक्तमेव कल्पचन्द्रमन्दोच्चभगण मानं कल्पचन्द्रपातभगणमानं च युक्तियुक्तं मदुक्तेन सहाऽर्थभटोक्तस्य पार्थक्य मस्ति तेन तन्मतं न समीचीनमिति, ब्रह्मगुप्तकथनमिदं तथ्यमतथ्यं वेति परीक्षणार्थं गणितमेव शरणमिति ॥६२॥ अब आर्यभटोक्त चन्द्रोच्च पौर चन्द्रपात के दोष को कहते हैं । हि. भा–आर्यभट ने मैरी चन्द्रमन्दोच्चगति से चन्द्रमन्दोच्च को शीघ्रगति क्रिया है अर्थात् मैरी चन्द्रमन्दोच्च गति से अपनी (पायंभटीय) चन्द्रमन्दोचचगति को अधिक मध्यमाधिकारः १३५ किया है और मेरी चन्द्रपातगति से अपनी चन्द्रपातगति को अल्प किया है, इलिये तिच्यन्त और ग्रहणों में यदि मेरे मत के साथ आर्यभट मत का ऐक्य (एकता) हो तो उसको (मतैक्य को) घुणाक्षर समझना चाहिए पर्याच काठ को घुण (कीड़ा विशेष) के खाने से कभी-कभी अक्षर का आकार बन जाता है तो उससे यह नहीं समझा जाता है कि भ्रूण ने अपनी बुद्धि से अक्षर बनाया है, उसी तरह मतैक्य के सम्बन्ध में भी समझना चाहिये। कल्म में आर्यभटोक्त चन्द्र मन्दोच्चभगणः =४८८२१६०००, मेरे मत से कल्प में चन्द्रमन्दोच्चभगण=४८८१०५८५-४८८२१६००० तया कल्प में आर्यभटोक्त चन्द्र पातभगण= २३२२२६०००, मेरे मत से कल्वचन्द्रपातभगण=२३२१११६८> २३२२२६००० इसलिये मेरी चन्द्रमन्दोच्चगति और पातगति से प्रारंभटोक्त उनकी गति अविक और अल्प होने के कारण मायं भट का मत ठीक नहीं है यह ब्रह्मगुप्त कहते हैं, प्रह्मगुप्त अपने मत को बिलकुल ठीक समझ कर अपने मत से प्रार्थभट मत के पृथक् होने के कारण उसका खण्डन करते हैं, ब्रह्मगुप्त का कथन ठीक है या नहीं इसके लिये गणित हो शरण है इति ॥६२ इदानीं स्वकृताया मध्यगतेः प्रशंसार्थमाह मध्यगतिज्ञ वोक्ष्य श्रीषेणार्यभटविष्णुचन्द्रज्ञाः । सदसि न भवन्त्यभिमुखाः सहं दृष्ट्वा यथा हरिणाः ॥६३॥ वि. भा. -मध्यगतिज्ञ (मध्यग्रहानयनवेत्तारं) वीक्ष्य (दृष्ट्) ओषेणायं भटविष्णुचन्द्रोक्तानां मध्यग्रहानयनानां ज्ञातारः सदसि (सभय) अभिमुख (संमुखाः) न भवन्ति, यथा सिंहं दृष्ट्वा हरिणास्तदभिमुखा न भवन्तीत्यनेन ब्रह्म गुप्तेन स्वकोयमध्यग्रहानयनस्य वास्तवत्वं श्रयेणायंभटादीनामाचार्याणां मध्य- मगृहानयनस्यावास्तवत्वं कथ्यतेऽर्थादेतद्व्याजेन स्वप्रशंसां क्रियत इति ॥ ६२ ॥ अब अपनी प्रशंसा को कहते हैं। हि- भा.-हमारे मध्यग्रहानयनत के समझने वाले को देखकर श्रीषेण-आर्यभट-विष्णु चन्द्र इन आचार्योंक्त मध्यग्रहानयन को समझने वाले सभा में उनके (हमारे मध्यग्रहानयन को समझने वालों के) सम्मुख नहीं होते हैं जैसे सिंह को देखकर हरिण उसके सम्मुख नहीं होता है। इससे आचार्य (ब्रह्मगुप्त) मध्यग्रहानयन के वास्तवत्व और श्रीषेणआर्यः अपने भट आदि आचार्योत मध्यग्रहानयन के अवास्तवत्व को कहते हैं अर्थात् इस व्याज से अपनी प्रशंसा करते हैं इति ।। ६३ ।। इदानं मध्यमाधिकारोपसंहारमाह युगभगणमानयाताहर्गणदिनवारमध्यमाञ्चषु । मध्यमगतिस्त्रिषष्टचार्याणां प्रथमः कृतोऽध्यायः ॥ ६४ ॥ वा. भा-युगादिष्वर्थेषु द्विषष्टचार्याणां मध्यगत्याख्यो मध्ययोनि बद इति । १३६ ब्रह्मस्फुटसिद्धान्ते इति ब्राह्मसिद्धान्ते वसनाभाष्ये मध्यगत्याख्यो ग्रन्थशतैः सप्तभिः साधैव्र्याख्यातम् । इति ब्राह्मसिद्धान्तवासनाभाष्ये मध्यगत्याख्यो मध्ययोनि बद्ध इति । , वि-भा-ग्रहादीनां युगे कियन्ति भगणमानानि गताहरैणमानानि यानि, दिनवारादेर्थे विचाराःमध्यमग्रहादिसाधनानि यानि, एतदाधेषु विषयेषु आर्याणां (आर्याछन्दसां) त्रिषष्टघ (त्रिषष्टिप्रमिताऽऽर्याछन्दसा) प्रथमो मध्यगतिरध्यायः (मध्यगतिनामकः प्रथमोऽध्यायःमया कृतोऽर्थान्मध्यमतिनामकेऽध्याये कियन्तो विषयाः सन्ति तेषामुल्लेखः कृत इति ॥ ६४ ॥ इति ब्राह्मस्फुटसिद्धान्ते मध्यमाधिकारः प्रथमः ।। अब मध्यमाधिकार के उपसंहर को कहते हैं। हि. भा.-प्रहादियों के युग में जो भगणमान है, गताहर्गणमान जो है, दिन वारादि के जो विचार हैं, और मध्यम ग्रहादि साधन जो है एतदादिक विषयों में तिरसठ आर्याछन्दों के (तिरसठ आर्याछन्द श्लोक द्वारा) मध्यगति नाम का प्रथम अध्याय किया गया अर्थात् मध्यगति नामक अध्याय में कितने विषय हैं उनका उल्लेख किया गया इति ॥६४॥ इति ब्राह्मस्फुटसिद्धान्त में मध्यमाधिकार (प्रथम अधिकार) समाप्त हुआ । पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५४ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५५

ब्राह्मस्फुटसिद्धान्तः
स्पष्टाधिकारः
ब्राह्मस्फुटसिद्धान्तः
स्पष्टाधिकारः

तत्रादौ स्फुटीकरणस्य प्रयोजनमाह

यस्मान्न मध्यतुल्यः प्रतिदिवसं दृश्यते ग्रहो भगणे।
तस्माद् दृक्तुल्यकरं वक्ष्ये मध्यस्फुटीकरणम् ॥१॥

बा.भा.– अथ स्फुटगत्यध्यायो व्याख्यायते । तत्रारम्भप्रयोजनमाह । यस्मान्मध्यग्रहेण तुल्यः दृग्विषये ग्रहो न दृश्यते भगणे नक्षत्रचक्र प्रतिदिवसं दिवसे दिवसे तस्मात् स्फुटोकरणं वक्ष्ये । मध्यस्थ कीदृगित्याह दृक्तुल्यकरमभिप्रायो- मध्यमो ग्रहः कक्षामण्डले परिकल्पते । न च कक्षामण्डले पारमाथिको ग्रहः प्रति मण्डले मध्यभुक्त्या भ्रमति । यस्माद् दृश्यते कक्षामण्डलेऽतोऽहं दृक्स्फुटीकरणं वक्ष्ये येन प्रतिमण्डलस्थो ग्रहः कक्षामण्डले दृक्तुल्यो दृश्यते इत्यर्थः, एतत्सर्वं कक्षामण्डलं प्रतिमण्डलनीचोच्चवृत्तादीनि विन्यस्य गोले छेदके च प्रदर्शयेत् । मया च पूर्वमेव गोलाध्याये प्रदशित मिति। वि. भा.-यस्मात्कारणात् प्रतिदिवसं (प्रतिदिनं) भगणे (शान्तिवृत्ते) ग्रहः (पारमाथिकः स्फुटो वा ग्रहः) मध्यतुल्यः (मध्यमेन ग्रहेण समः) न दृश्यते (नावलोक्यते), तस्मात्कारणात् दृक्समकारकं स्फुटीकरणं वक्ष्ये, अत्रैतदुक्तं भवति मध्यमो ग्रहः कक्षावृत्तं परिकल्पितः, नहि कवृत्ते पारमाथिको ग्रहः प्रतिवृत्ते मध्यगत्या भ्रमति किन्तु स्पष्टगत्या प्रतिवृत्ते परिभ्रमन् कक्षावृत्ते दृश्यते, अतो येन गणितेव कक्षावृत्ते प्रतिवृत्तस्थो ग्रहो दृक्समो भवेतादृशं स्फुटीकरणमहं वक्ष्ये इति ।।१।। हि. भा.जिस कारण से प्रत्येक दिन क्रान्तिवृत में स्पष्ट ग्रह मध्यम ग्रह के बरा बर नहीं देखे जाते हैं उस कारण से दृतुल्य (दृग्गणितैक्य) कारक स्पष्टीकरण को में ब्रह्मगुप्त) कहता हूं, यहाँ यह कहा जाता है कि कक्षावृत्त में मध्यम ग्रह परिकहैिपत प्रतिवृत्त में स्पष्टगति से भ्रमण करते हुए ग्रह कक्षावृत्त में देखे जाते हैं इसलिए जिस गणित से कक्षावृत्त में प्रतिवृत्तस्थत ग्रह दृक्सम होते हैं उस स्पष्टीकरण को मैं कहता हूँ।।१॥ इदानीं स्पष्टीकरणादिसर्वग्रहगणितानां ज्यागणिताऽधीनत्वात्प्रथममर्ध- ज्यामुक्त्वोत्क्रमज्यामाह अयंज्या मनुयमला सुनियमवेदा वसुज्वलनषकः । रसकृतवसवः शशिपवन्द्वश्चन्द्रशरसूर्याः ॥२॥ स्पष्टाधिकारः १४१ धबुदधिमनवो भूताग्निरसदाशाश्च मुनीन्दुबनुचन्द्राः । इन्दुनवनन्दचन्द्र रसतिथियमला रवित्रियसाः ॥३॥ छिद्रेषु जिनाः कृतनवपञ्चयमा नन्दचन्द्रमुनिपक्षाः। दन्ताष्टयमा गुणरामनवयमाः शशियमखरम्मतः ॥।४॥ । ऋतुनवखगुणा नवशरचन्द्रगुणाः सप्तशून्ययमदहनाः । द्विजिनगुणस्त्रिरसरदः खसप्तयमवन्हयो व्यस्ताः ॥५॥ मुनयोऽष्टयमास्त्रिरसा रुद्रशशाङ्कः समुद्रमुनिचन्द्राः । नववेदयमा मुनिगुण्हुताशना वसुगुणसमुद्रः । सूमीन्द्रियेषवो रसनगतवश्चन्द्रशेतकरवसवः । शरवसुनन्दाः सागररुद्रशशाङ्का नवाङ्गकः । त्रिविषयवेदशशाङ्काः पञ्चाग्निरसेन्दवोऽब्धियमधूतयः । अतिधृतिखयमा नवशशियमपक्षाः सागरद्विजिनाः ।।८।। रदरसयमला गुणवेदवसुयमाः धकविषयशून्यगुणाः । खमुनिरदा व्यासाचें नवरदचन्द्रा जिनांशज्या । (२, ३, ४, ५, ६, ७, ८, ६) श्लोकानां कृते वा.भा.-अत्र अङ्गन्यास एव व्याख्यानम् । अर्धज्यकास्त इति तद्यथा। मनुष मला २१४। एतत् प्रथमज्यार्धम् । मुनियमवेदा ४२७ द्वितीयम् । वसुज्वलनपकाः ६३८ तृतीयम् । रसकृनवसवः ८४६ चतुर्थस्। शशिपञ्चखेन्दवः १०५१ पञ्चमछ । चन्द्र शरसूर्या १२५१ षट्सु । षट्उदधिमनवः १४४६ सप्तमम् । भूतनिरसशशांक: १६३५ प्रष्टमम् । मुनोन्दुवसुचन्द्रा: १८१७ नवमम् । इन्दुनवनन्दचन्द्राः १ea१ दशके मम् । रसतिथियमला २१५६ एकादशमम् । रवित्रियमा २३१२ द्वादशपुः छिद्रपुजिना २४५६ त्रयोदशम् । कृतनवपञ्चयमाः २५e४ चतुदंशम् । नन्दचन्द्र सुनिपक्षाः २७१६॥ पञ्चदशमम् । दन्ताष्टयमा: २८३२ षोड़शम् । गुणरामनवयमाः २६३३ सप्तदशमम् शशियमखरामाः ३०२१ अष्टादशम् । ऋतुनवखगुणः ३०६ एकोनविंशम् । नवशरचन्द्रगुणः ३१५e विंशतिः । सप्तशून्यदन्ताः ३२०७ एकविशम् । द्विजनगुणः ३२४२ द्वाविंशतिः।त्रिरसरदाः ३२६३ त्रयोविंशतिः । खसप्तयमदहनाः ३२८० चतुर्वाि शतिः अर्धज्या प्रथमं ज्यार्धमुत्क्रमेण मुनयः अष्टयम: २८ द्वितीयः, त्रिरसा: ६३ तृतीयम् । रुद्रंशशांकाः १११ चतुर्थे, समुद्रमुनिचन्द्रः १७४ पञ्चमम्। नववेदयमाः २४ षष्ठः, मुनिगुण्हुताशाः ३३७ सप्तमम्, वसुगुणसमुद्राः ४३८ अष्टमम् । रूपेन्द्रियेषवः ५५१ नवमम् । रसनगतवः ६७६ दशमम् । चन्द्रशशिवसवः ८११ एकादशम् । शरवसुनन्दाः ६८५ द्वादशस् । सागररुद्रशशांक: १११४ त्रयोदशम् । नवाङ्कः १२६e चतुर्दशम् । त्रिविषयवेदशशांका १४५३ पञ्चदशस् । पञ्चत्रि१४२ ब्राह्मस्फुटसिद्धान्ते रसेन्दवः १६३५ षोडशम्, अब्धियमधूतयः १८२४ सप्तदशमसु। प्रतिधृतिखयमाः २०१४ अष्टादशम्। नवशशियमपक्षाः २२१९ एकोनविंशतिः । सागरद्विजिना २४२४ विंशतिः । रदरसयमलाः २६३२ एकविंशतिः । गुणवेदवसुयमाः २८४३ द्वा- विशतिः। षविषयशून्य गुणः ३०५६ श्रयोविंशतिः।खमुनिरदा ३२७६ चतुविंशति, व्यासार्ध चैतदेव चकारोऽत्र द्रष्टव्यः । नवरदचन्द्राः १३२३ एतावतो जिनांशज्य क्रमेणेति वाक्यशेषः । अयमर्थः भागचतुविशतिज्याक्रमेण क्रियते सा नवरदचन्द्रसंख्या भवति । परमक्रान्तिज्या प्रदर्शनार्थमेव चतुविंशतिग्रहणम् । यतश्चतुविंशतिज्या पराक्रान्ति रतोऽनया नवरदचन्द्रसंख्यया ज्यया त्रैराशिकेनेष्टदिने क्रान्तिज्यासाधन वक्ष्यति चाचार्यः । आसमयष्टानां वासना गोलाध्याये पूर्वमेव अस्मभिः प्रदर्शितेति । - वि. भा.-वृत्तचतुर्थाशे मनुयमला मुनियमवेदा इत्याद्यर्धज्याश्चतुर्विंशति संख्यकाः सन्ति याश्चधोलिखिताः स्युः । व्यस्ता (उत्क्रमज्या) इत्यस्य श्रे सम्बन्धः । चतुर्विंशतिरर्धज्याः (क्रमज्याः) २१४, ४२७, ६३८, ६४६, १०५१, १२५१, १४४६, १६३५, १८१७, १९६१ २१५६, २३१२. २४५e, २५e४, २७१६, २८३२२६३३, ३०२१, ३०६६, ३१५8, ३२०७, २२४२, ३२६३, ३२७० । वि. भा.-वृत्तचतुरो मुनयोऽष्टम इत्यादि चतुविंशतिसंख्यका उत्तम ज्याः सन्ति याश्चाधोलिखिताः स्युः ७, २८ ६३ ११११७४, २४६, ३३७४३८, ५५१, ६७६ , ८११, ६८५, १११४१२&&, १४५३१६३५, १८२४, २०१६, २२१e, २४२४, २६३२, २८४३, ३०५६, ३२७० । नवरदचन्द्राः=१३२&=जिनांशज्या (जिनांशांनां चतुर्विंशतिसंख्यकांशानां परमक्रान्त्यंशानां ज्या) अस्या बहुषु स्थलेषुपयोगित्वात्संख्याः पठिता इति ॥३-८॥ अत्रोपपत्तिः वृत्तपरिधि ३६० चतुर्थांश ६० चतुविंशतिसंख्यकाः क्रमज्या उत्क्रमज्याश्च & ०४६०-२२५'=प्रथमचापम् , २२५',२२५'४२,२२५४३२०००-२४X२२५ ’ २४ चापानां, ज्योत्पत्तिविधिना ३२७० मितत्रिज्यायामाचर्येणाऽऽनीय पठिताः । यथा ३४३८ त्रिज्याय भास्करमेतेन स्वल्पान्तरात् २२५=प्रथमज्या, ततोऽनुपातो यदि १४३ = १६१ ३४६८ त्रिज्याय २२५ तुल्या प्रथमज्या लभ्यते तदा ३२७० त्रिज्यायां किमित्यनुपा तेनऽऽगच्छत्याचायतप्रथमज्याः =२२५३२७० हरभाज्यौ नवभिरपर्वाततौ तदा ४३८ २५४३ ३२७०२५४१६३५४०८७५८ १ _ ==२२१४: .-२१४=आचार्योक्तप्रथमज्या ३८२ १६१ १६१ स्वल्पान्तरात्, एवमेवान्याः क्रमज्या उत्क्रमज्याश्चाऽऽयान्तति । एवं पठितज्याभि- ज्यसाधनविधिना चतुविशत्यंशानां ज्या साध्या सा चे १३२६ तन्मिता भवतीयमेव परमक्रान्तिज्येति । सिद्धान्त शिरोमणेष्टिप्पण्यां संशोधकेन पठितज्यास्विष्टज्या ज्ञानात्तत्पूर्वाग्निमज्ययो (पृष्ठज्याऽग्रज्ययोः) घतानयनं कृत्वा तत्र पृष्ठज्या भक्तेग्र- ज्या भवेदग्रज्याभक्ते पृष्ठज्या भवेदिति प्रदशतम् । यय यथेष्टचापम्=इ | प्रथम चापमु=प्र, तदा ज्या (इ -प्र)=पृष्ठज्या, ज्या (इ+g)=अग्रज्या । अनयोर्धात ज्या (इ-प्र)=ज्या (इ+g)=पृष्ठज्याxअग्रज्या, चापयोरिष्टयो रित्यादिना, (ज्याइxकोज्यास्र-ज्याप्तxकोज्याइ) (ज्याइ४कोज्याश्र+ज्याप्रकोज्याइ) योगान्तरघातस्य वर्गान्तरसमत्वात् । त्रि ज्याइकोज्याप्र–ज्याप्र कोज्याइ त्रि ज्यइ (त्रि-ज्याप्र) -ज्याप्र (त्रि-ज्याइ) त्रि _ज्याइ इxत्रि– ज्याइ इ४ज्याप्र–ज्याश्रत्रि+ज्याप्रxज्या'इ. — त्रि ज्याइ xत्रि-ज्यापु त्रि त्रि =त्रि’ (ज्याइ-ज्याशी) =ज्या'इ-ज्या प्र, ३४३८ त्रिज्यायां स्वल्पान्तरात् त्रि . ज्याइ-५०५६० ज्याप्र=५०५६० ततः ज्याइ-५०५६०=पृष्ठज्याxअग्रज्या .. याइ-५०५६०, =अग्रज्या, वा =पृष्ठज्या, एतेन 'ज्यावर्गात्खरसाक्षाभ्रवाणोना दित्यादि ’ संयोघकोक्तमुपपन्नम् । ज्या'इ-ज्याप्र=पृष्ठज्याxअग्रज्या, अत्राऽऽचा१४४ ब्राह्मस्फुटसिद्धान्ते यक्तज्या 'प्र वशेन तत्पृष्ठयाऽग्रज्ययोऽतज्ञानं भवेत्तत्र पृष्ठज्याभक्तेऽग्रज्या भवेद- ग्रज्याभक्ते पृष्ठज्या भवेदिति । एतस्य प्रकारस्य खण्डनं म. म. सुधाक्र क्ररद्विवेदिनैवं क्रियते यथा ज्या (इ-ऐ) ज्या (इ+g)=पृष्ठज्या+अग्रज्या, अत्र यदि इष्टचापम् =प्रथम- चापम् तदा ज्या (इ--प्र)=ज्या (इ+ए)=ज्य ’इ—ज्याप्र=पृष्ठज्यादै अग्नज्या=० अग्रज्या ज्याङ-ज्याप्र =अनन्त = अग्रज्या, तदेष्टचापसमे प्रथमचापेऽग्रज्या- मानमनन्तसमं । संशोधफप्रकारेण समगच्छत्यतस्तन्मतं न युक्तमिति । परं सुधाकरद्विवेदिखण्डनं न युक्तं, संशोधकप्रकारः समीचीन एवेति । प्रद२यते । ज्याइ -ज्याप्र=पृष्ठज्याxअग्नज्या, यदि इष्टचा=प्रथमच तदा ज्या (इ-g)=पृष्ठज्या=० )

ज्या'इ-ज्याप्र=०४अग्रज्या वर्गान्तरस्य योगान्तरघातसमत्वव् ।

(ज्याइ -ज्यापु) (ज्याइ+ज्यापु)=०x (ज्याइ + ज्याप्र)=०४ = ०x (ज्याइ+ज्याप्र)=ज्याइ+ज्याप्र=अग्रज्या, इतिलुप्तभिन्नसमी- + " करुणेनाग्नज्यामानं समीचीनमेवागतमेतेनसंशोधकप्रकारस्य समाधानं जातमिति । म. म. सुधाकरद्विवेदिमहानुभावै रग्रज्यापृष्ठज्ययोर्योगवशात्तज्ज्ञानं कृतं यथा इष्टचाषस्=इ । प्रथमचापमृ=प्र । ज्या (इ--प्र)=पृष्ठज्या, ज्या (इ+g)=अग्रज्या ततः ज्या (इ-प्र) + ज्या (इ+प्र)=पृष्ठज्या+अग्रज्या, चापयोरिष्टयोरित्यादिना ज्याइ xकोज्याभ्र-ज्याप्रश्नकोज्याइ , ज्याइx कोज्याप्र+ज्यामुxकोज्याइ. त्रि २ ज्याइकोज्याप्र_२ ज्याइ त्रि-ज्याउg)_ पुज्या +अग्नज्या= त्रि त्रि २ ज्याइ-२ ज्याइxज्याTउप ४०. २ (ज्याइ -ज्याळ)= त्र '= १४५ (ज्याइ -इ) २ (ज्याइ -)=पथ्या +अत्रज्या, अत्र त्रि= ३४३ , उग्र अत्र पृष्ठज्य शोधनेनाग्रज्या भवेदग्रज्याशोधनेन च पष्ठज्या भवेदेतैन तदीय मूत्रमवतरति । जीवा स्वसप्तारियुगांशहीना द्विघ्नी च पूर्वज्यका विहीना। स्यादग्रजीवा वृहतीति सर्वा आसन्नजीवा द्वयतो भवन्ति । अस्याऽऽचर्यस्य मते त्रिज्या=३२७०,एतत्रिज्यावशेनापि प्रथमोक्रमज्या = ३४३८ त्रिज्योत्पन्नप्रथमोक्रमज्या=७, अतः पूर्वोक्तमुत्रेणाऽऽचार्योक्तज्यासु क्यापीष्टज्यया तत्पूर्वाग्निमज्ययोर्योगज्ञानं भवेदेवेति ॥३-८॥ अब स्पष्टीकरणादि सब ग्रहगणितों के ज्यागणित के अधीन होने के कारण पहले अर्धज्या को कह कर उक्रमज्या को कहते हैं। हि. भा–वृत्त परिधि के चतुर्थांश में २२५, २४२२५ , ३ ४ २२५’०००००००० . चापों की चौबीस क्रमृज्यार्थे भर उत्क्रमज्यायें हैं जो संस्कृत विज्ञान भाष्य में लिखी गई हैं, उन्हीं को यहां भी देखिए । चौबोस अंश की ज्या परमक्रान्तिज्या है, इसकी उपयोगिता बहुत स्थानों में होने के कारण उसकी संख्या १३२६ पठित की गई है इति ॥३-८॥ उपपत्ति वृत्त परिघ्यंश ३६० के चतुर्थ श ९०° में चौबीस संख्यक क्रमज्यों और उत्क्रमज्यायें (€०४६°=२२५ ’= प्रथमचाप २२५, २X२२५’, ३४२२५'Sripathy K N (सम्भाषणम्) ०७:२०, ११ दिसम्बर २०१७ (UTC)२४२२५ २४ चापों को ज्योत्पत्तिविधि से ३२७० तुल्य त्रिज्या में आचार्य ने लाकर पाठ किया है, जैसे भास्कराचार्य के मत में ३४३८ त्रिज्या में स्वल्पामर से प्रथमज्या=२२५, तब अनुपात करते हैं यदि ३४३८ तुल्य त्रिज्या में २२५ तुल्य प्रथमज्या पाते हैं तो ३२७० त्रिज्या में क्या, इस अनुपात से आचायत प्रथमज्या आती है, २२५४३२७० = आचायोंक्त प्रथमज्या, यहां हर और भ.ज्य में ही इससे अपवर्तन करने से ३४३८ २५४३२७०. =२५४१६३५ १६३५४०८७५ - २१४ ,,= २१४ स्वल्पान्तर से प्रचायक ३८२ १६१ १६१ १६१ प्रयमया, इसी ह तरह अवशिष्ट (द्वितीयादि) क्रमपायें और उत्तमज्यायें आती हैं, पठित ज्यायों से ज्यासाधन विधि से चौबीस अंश परमन्पंख की ज्या सधन करने से १३२e एततुल्य होती है। सिद्धान्तशिरोमणि को टिप्पणी में संशोधक प्रतियों में अटक कणि १४६ ब्रह्मस्फुटसिद्धान्ते से उनसे पूर्व और अग्निम (पृष्ठज्या और अग्रज्या) ज्याओं के धातानयन करके उस घात में पृष्ठज्या से भाग देने से अग्रिमज्य होती है और अग्रज्या से भाग देने से पृष्ठज्या होती है, दिखलाते हैं जैसे इष्टचाप=इ, प्रथमचाप=प्र, ज्या (इ-प्र)=पृष्ठज्या ज्या (इ+g) = अग्रज्या, दोनों के घात करने से ज्या (इं—g)x ज्या (इ+प्र)=पृष्ठज्या xअग्रज्या चापयोरिष्टयोदज्यं मिथः कोटिज्यकाहते इत्यादि से (ज्याइxकोज्याभ्र-ज्याप्तxफोज्याङ(ज्याइx शोगान्तर कोज्याप्र+याप्त कोज्याइ त्रि ज्याइx कोज्याश्र- ज्यप्रकोज्या'इ. धात वगन्तर के बराबर होता है, इस नियम से ज्या'इ (त्रि-ज्याप्र)-ज्यापु (त्रि-ज्या’३) त्रि ज्या'इxत्रि' - ज्याइxज्याप्र–ज्याप्र x त्रि+ज्याप्र ज्या'इ _ त्रि ज्यइx त्रि-ज्याप्र ऋत्रि'_त्रि(ज्याङ-ज्याप्र == ==ज्या 'इ--ज्या प्र == पृष्ठज्या x त्रि अग्रज्या, ३४३८ त्रिज्या में स्वल्पान्तर से ज्याप्र=५०५६० . ज्याइ--५०५६०= ज्याइ-५०५६० ज्याइ-५०५६० - पृष्ठज्याॐ अग्रज्या इसलिए =अग्नज्या, व अग्रज्य इस से ‘ज्यावर्गात्खरमाक्षाभ्रवाणोनाल् इत्यादि ’ संशोघकोक्त उपपन्न हुआ। यहाँ प्रचयाँक्त प्रथमज्या वश से पृष्ठज्या और अग्रज्या के घात से पूर्ववत् पृष्ठज्य और अग्रज्या का ज्ञान हो जायगा ।,संशोधकोक्त प्रकार का खण्डन किसी ने अधोलिखित युक्ति से किया है, ज्या(इ--प्र)४ ज्या (इ+प्र)=पृष्ठज्या ४अग्रज्या=ड्याइ-ज्याप्रयहाँ यदि इष्टचा==प्रवातब ज्याइ-ज्याप्र= ० ४अग्रज्या ज्या इ=:अग्रज्धाः = ज्या'इ- उपाप्र = अनन्त; परन्तु इष्टचाप और प्रथमचाप के बराबर रहने से अग्रज्यामान अनन्त के बराबर नहीं होना चाहिए इसलिए यह प्रकार ठीक नहीं है । लेकिन यहाँ किसी ने जो खण्डन किया है वह ठीक नहीं है, संशोघकोक्त प्रकार ठीक ही है जैसे:- ज्याइ - ज्याप्र=पृष्ठज्या x प्रमृज्या, यदि इष्टचाप=प्रथमचाप तब ज्या (ई-)=०= पृष्ठज्या, इसलिए एषा'इ--ज्याप्रः =०४अप्रज्या, परन्तु वर्गान्तर योगान्तरघात के बराबर होता है । -" स्पष्टाधिकारः १४७ अत: (ज्याइ-ज्याप्र) (ज्याइ+ज्याप्र)=०x(ज्याइज्याशी)=०४अग्नज्या ०x(ज्याइ +ज्याप्र) =अग्रज्या=ज्याइtज्याप्र=अग्रज्या, लुप्तभिन्नसमीकरण से अग्रज्या का मान समौचीन ही आता है, अतः संशोधकोक्त प्रकार समीचीन ही है, यह सिद्ध हुआ । यहां म.म. सुधाकर द्विवेदी जी ने अग्रज्या और पृष्ठ के योग के सम्बन्ध से अग्रज्या के ज्ञानार्थं विवि दिखलायी है, जैसे इष्टचाप =इ। प्रथमच प=प्र, ज्या (इ-प्र)=पृष्ठज्या ज्या (इ+g) =अग्रज्या तव ज्या (इ--प्र)+ज्या (इ+प्र)=पृष्ठज्या+अग्रण्या, ज्याइ x कोज्याप्र–ज्याप्र x कोज्या इ चाप कोरिष्टयोदञ्चैमिथ:कोटिज्यकाहते इत्यादि से ज्याइ कोज्याप्र+ज्याप्र x कोज्याइ_२ ज्याइ कोज्याप्र _२ ज्याइ(त्रि-ज्याउप्र), =__२ज्याइX ज्याउभ ज्याइXज्याउप्र २ ज्याइ २ (ज्याइ त्रि =२ (याह-ज्व)=३ (या-शब) = (याइ-)=पृष्ठज्या+अग्रज्या, अत: २ (ज्याइ -साबु ) ज्या २ -= पृष्ठष्याः अग्रज्य । इससे द्विवेदी जी का सूत्र ‘जीवा स्वसप्तारियुगांशहीना इत्यादिजो संस्कृतोपपत्ति में लिखा गया है, उपपन्न हुआ । आचार्य (ब्रह्मगुप्त) के मत में श्रिया=३२७०, इस त्रिज्या से भी प्रथमोक्रमज्या=७ अतः पूर्वोक्त सूत्र से इनकी पठित ज्यामों में किसी इष्टज्या से अग्रज्या का ज्ञान पूर्ववत्र होता है, इति ॥३-८॥ केषाञ्चन्मतं तत्प्रकारश्च ‘पृष्ठज्या यत्र शून्या प्रथमगुणसमाऽभोष्टचापज्यका स्यादग्रज्या नैव सिध्य युदितगणिततस्तत्र संशोधकस्य । शून्यत्वादिष्टज्याप्रथमगुणवियोगैक्यधातस्य तस्मात् दुष्टोऽयं तत्प्रकारो गणितमतिमता वेदितव्यो बुधेने” ति केनायुक्तवचसा दुष्टोऽयं प्रकार इत्यधिक्षिपति कश्चित् । वस्तुतो विचार्यमाणे यत्र भिन्ते भाज्यभाषतगताव्यक्तराशेर्यस्मिन्कस्मिन्नपि १४८ व्यक्तमाने तन्मूल्यं शून्यसमं भवेत्तल्लुप्तसंज्ञकभिन्नमिति नवीनाः प्रवदन्ति ।तत्र लुप्तभिन्नादस्मात्प्रकृतराशिज्ञानं कथं स्यादिति समालोच्यते । अथ लुप्तभिन्नस्य भाज्यभाजकावव्यक्तस्य व्यक्तपदे शून्यसमौ भवेतां तत्र व्यक्ताव्यक्तयोरन्तरेण वा तत्सजातीयेन केनाप्यर्धेन त भाज्यभाजकाववश्यमेव निःशेषं भजेताम् । अन्यथा तत्र लुप्तभिन्नत्वं न स्थास्यतीत्युच्च गणितेन स्फुटमेव विदास । अतोऽत्रानया दिशा संशोधकप्रकारः परीक्ष्यते, तथाहि संशोधकप्रकारेण अग्रज्या पृष्ठज्या-ज्याइ-ज्यप्र - + " a aa ० ० ० ज्या'इज्याप्र ग्रज्याः पृष्ठज्या _(ज्याइ-ज्यापु) (ज्याइ+ज्याप्र ज्या (इ-प्र) इदमेव तावद्वास्तवभिन्नस्वरूपम् । तत्र यदि ज्याइ=ज्याप्र। वा इ=प्र कल्प्येत चेत् तदा (१) समीकरणस्वरूपम् = अतो लुप्तभिन्नत्वं जातम् । अतो लुप्तभिन्नसिद्धान्तेन (१) समीकरणे भाज्यभाजक ज्या (इ--प्र) अनेन निःशेषं भवत एव । २ कोज्या (इ+प्र), ज्या (इ-प्र) तदर्थे ज्याइ-ज्याप्रः = एवं ज्याइ=(+g)(—) २ र्याई इ, कोज्याई इ-प्र +ज्याप्रः द्वयोघातः =ज्या (इं+५) ज्या (इ-प्र) k अतो वास्तवभिन्नः= ज्या (इ+प्र) ज्या (इ-प्र)__

  • )=ज्या (इ+प्र)

ज्या (इ-प्र) एतेनाग्रजीवा वास्तवैव सिध्यतीति। अतोऽधिक्षेपो न युक्त इति । संशोधक. प्रकारस्य वास्तवत्वं न हीयते, किन्तु स्थास्यत्येव । स्पष्टाधिकार १४६ इदानीं चापज्यनयनमाह (लप्तास्तत्त्वयमहृता लब्धज्या ज्यान्तराहताच्छेषात् । तिथिकृतिहृतात्फलयुता लब्धज्या ज्याग्रहणमेवम् ॥१०॥ व. भा. --इदानीं इष्टस्य धनुषो ज्याकरणायार्यामाह । इष्टचापस्य यस्य ज्याकत्तुं मिष्यते तत्सम्बन्धिन्यो लिप्ता गृह्यन्ते, तेनायमर्थः । लिप्ता- स्वयमह्वः कायस्ततो लघ्वांकसमसंख्या ज्या स्थापयितव्या ज्यान्त रहृताच्छेषात् । इति लब्धज्यायाः तदग्रतो वर्तमानज्यायाश्च यदन्तरं तज्ज्यान्तरं तेन हताच्छेषात् । प्रथममेव तत्वयमैर्भगे हृते यदवशेषं तच्छेषमुच्यते । तस्मात् तिथिकृतिहृतादिति, तत् यमैरेव हृतादित्यर्थः । ततो यदवाप्तं फलं तेन युता लब्धज्या काय । एवं ज्यग्रहणमिष्टचषोत्तमोत्क्रमज्यामयीत्यर्थः । एतदुक्तं भवति वक्ष्यमाणविधिना ज्याकेन्द्रं कार्यम् । तल्लिप्तादिकेन्द्रं कृत्वा तत्त्वयमवभजेत् । लब्धकसमां ज्यां स्थापयेत् । मनुयमला मुनियस्वेदा इत्यादि गणनया यदि क्रमेण ज्याग्रहणमथोत्क्रमेण तथा मुनयोऽष्टयम इत्यादिकया गण नया ज्यां स्थापयेद् । शेषं विकलसंशं भवति । ततो लव्धज्याया पुरतः स्थितया सह्यान्तरे कृते यदवशिष्यते । समगुणकारो भवति, तेन विकलं संगुण्य तत्स्वयमेव भजेत् । लब्धं लिप्तादिपूर्वस्थापितज्यायां संयोज्य ज्या भवति क्रमोत्क्रमेण च ज्याग्रहणमेवं कार्यं । अत्रेयं वासना गोलाध्याये प्रदर्शितविधिना वृत्तक्षेत्रं दिगङ्कितं राश्यष्टांशेष्टकानित्यादिनोक्तवत् परिलिख्य प्रदर्शयेत् । तत्र खखषडिन्दुघनसंख्यापरि णाहे षण्नवतिकृते तवयमा भवन्ति। अतएवेष्टचापलिप्तानां तत्त्वयमा भागहारः। तस्मात्तत्त्वयमसंख्ये चापखण्डलके ज्यरेख स्थिता, यावद्गुणश्च तत्त्वयमा लिप्ताभ्यो विशोध्यन्ते । तावत् संस्थज्या तासां शुद्धलिप्तानां ततो भवति ततः शुलिप्ताभित्रैराशिकं यदि तत्त्वयमसंख्याभिलिप्ताभिर्लब्धाः भुक्तज्यायोज्यज्ययो- रन्तरतुल्यं ज्याखण्डलकं भवति, तदाभिरिष्टलिप्ताभि: किमिति लब्धफलेनोपचोयते । पूर्वलब्धा ज्या यतः तद्रेखाक्रान्तं चपखण्डमतिक्रम्य पुरतः स्थितो ग्रहादिकस्तदव विज्यया वास्माकं प्रयोजनमुपपन्नं ज्याग्रहणमेवेति । वि. भा.ज्यासां लिप्तानां (कलानां) ज्याः साध्यास्तास्तत्त्वयमहृता (२२५ एभिर्भाज्याः) लब्धज्या (लब्धसंख्यकगतज्या बोध्याः), शेषात् ज्यान्तरा हतात् (गतैष्यज्ययोरन्तरगुणितात्) तिथि १५ कृतिह्ताव२२५ एभिर्भक्तान्) यत्फलं (लब्धं) तेन युता लब्धज्या (गतज्या) कार्याःएवं कृते ज्याग्रहणं (इष्टज्यामानं) भवेदिति १०। वृत्तपादे २२५, २४२२५’, ३४२२५'~~ ----Sripathy K N (सम्भाषणम्) ०७:२२, ११ दिसम्बर २०१७ (UTC)२४४२२५ ' चतुर्विंशतिसंख्यका ज्याः पूर्वं पठिताः सन्ति, पदादिबिन्दुतो यदि द्वयोरुक्तयोपथी १५० ब्राह्मस्फुटसिद्धान्ते मध्ये इष्टचापाग्री भवेत्तदा पदादिबिन्दुत इष्टचपाग्र यावदिष्टचपकला यास्तास्तत्त्वाश्वि २२५ भिर्भज्यास्तदा या लब्धिस्तत्संख्यका गतज्या भवेयुः शेषचापादनुपातो ‘यदितवाश्व २२५ भिर्गतैष्यज्ययोरतरं लभ्यते तदा शेषचापान किमिति,लब्धिः दोषचापसम्बन्धिनी ज्यावृद्धिरेतया युता गतज्येष्ठा भवतीति परं शेष चापसम्बन्धिज्यावृद्धयर्थं यो ह्यनुपातः कृतः स च न समीचीनः कथमित्युच्यते । में के=वृत्तकेन्द्रम् । नम=वृत्तपादः |ज =&०, चज=गतज्या, रश=एष्यज्या, () तत्र नप=इष्टचापम्, पस=इष्टज्या, चर लंडन =२२५, रय=एज्या-गतज्या, चपः = शेषचापम् । पट=शेषचापसम्बन्धिनी ज्यावृद्धिः।केरन=e०,केपम =६० रकेशकोणः> पकेसकोणात् : केरश कोण < केपस कोण तेन चरय कोण >चपट कोण अतः चरय, चपट त्रिभु - जयोविजातीयत्व (एज्या-गज्या) x शेषचा २२५ देतादृशोऽनुपातो न भवितुमर्हत्यत आचार्योक्तमिषुचापज्यानयनं न युक्तियुक्तमिति सिद्धम् । परमिष्टज्यानयनार्थं सूर्यसिद्धान्तकारसिद्धान्तशेखरकारप्रभृतिभिः प्राची नाचार्योर्भास्करप्रभृतिभिस्तदर्वाचीनैश्चायमेव विधिगृहीत ॥१०॥ अब इष्टचाप के ज्यानयन को कहते हैं हि- भा.-जिन कलाओं का ज्या साघन करना हो उन चाप कलाओं को दो सो पच्चीस २२५ से भाग देने से जो लब्धि होती है तत्संख्यक गतज्य होती है, शेषचाप का गतज्या और एष्यज्या के अन्तर से गुणा कर दो सौ पच्चीस से भाग देने से जो लब्धि होती है उसको गतज्या में बड़ने से इष्टज्या होती है इति ।१०।। वृत्त के चतुर्थांश ७० में पदादि बिन्दु से २२५’ कला वृद्धि करके चापों की चोबी स संख्यक ज्या पहले पति की गई है । यदि उन दो चापों के मध्य में इष्टचापाग्र हो अर्थात् उन दो ज्याओं के बीच में इष्टज्या हो तब उसका ज्ञान कसे होगा तदर्थं विचार करते हैं, इष्ट चाप कलको दो सौ पच्चीस २२५ से भाग देने से जो लब्धि होती है तत्संख्यक गतज्या सम- झनी चाहिए! शेष चाप से अनुपात करते हैं यदि दो सौ पच्चीस २२५ में गतज्या और एष्यण्या का प्रन्तर पाते हैं तो शेष चाप में या इससे लब्धि शेषचाप सम्बन्धिनी ज्यावृद्धि स्पष्टाधिकारः १५१ होती है, इसको गतज्या में जोड़ने से इष्टज्या होती है। लेकिन दोष-चापसम्बन्धिनो ज्यावृद्धि के लिए जो अनुपात किया गया है सो ठीक नहीं है, इसके लिए विचार करते हैं । = यहाँ संस्कृतोपपत्तिस्थ (क) क्षेत्र को देखिये । के=वृतफेन्द्र, नम चाप-वृत्तपाद =६०, चज=गतज्या, रश=एष्यज्या, नप=इष्टचप, पस=इष्टज्या, चर=२२५, रय =एज्या-गतज्या, चप=शेषचाप, पट=शेषचाषसम्बन्धिनी ज्यावृद्धि<फेरन=&०, < केपन=&०, रकेश कोण > पकेस : केरश कोणकेपस कोण इ. चरय कोण > चपट कोण इसलिए चरय, चपट दोनों त्रिभुजों के विजातीयत्व के कारण (एज्या-ज्या) शेचा यह अनुपात ठीक नहीं कहा जा सकता है इसलिए आचार्योक्त इष्ट- बापज्यनयन युक्तियुक्त नहीं है, यह सिद्ध हुआ । लेकिन इष्टज्यानयन के लिए सूर्य सिद्धान्त- कार प्रभृति प्राचीनाचार्य और भास्करप्रभृति उनसे अर्वाचीन आचायं इसी (आचार्योक्त) विधि को अपनाये हुये हैं इति ।।१०।। इदानीं ज्यातश्चापानयनमाह ज्यां प्रोह्य शेषगुणितास्तत्त्वयसा ज्यान्तरोद्धता लब्धम् । क्षेप्यं विशुद्धजीवासंख्या तिथिकृतिवये चपम् ॥११॥ वा- भा. --इदानीमिष्टज्यायाश्चापकरणर्थमार्यामाह । इष्टज्यायाः यस्याः चापं कत्र्तमिष्यते । तस्या ज्य प्रयोज्य इष्टज्यान्न या ज्या ज्ञातसंख्या विशुध्यति तां विशोध्य यच्छेषं तेन गुणिताः तत्त्वयमा ज्यान्तरोद्धृताः कार्याः यल्लब्धं तत्तत्र क्षेप्यं क्वेत्याहविशुद्धजोवा संख्यातिथिकृति वधेः, एवं कृते चापं कृत्वा ज्याता भवति । क्रमोत्क्रम।भ्यां अपि अयमर्थः यस्या: ज्यायाः चापं क्रियते । ततो मनुयमला इत्यादिकानां ज्यानां मध्याद्यजीवा विशु ध्यति तां विशोध्य शेषं विकलं भवति, तत्त्वयमैः संगुण्य शुद्धजीवयोरन्तरेण विभ जेत् । यल्लब्धं तच्चपखण्डके क्षेप्यं स्यपयेत्, ततो यावत्संख्या ज्या विशुध्यति तावत्संख्यागुणंस्तत्त्वयसंयुक्तं तत्क्षेप्यं कार्यम् । एवं कृते इष्टज्यायाश्चापं कृतं भवति क्रमेण। अथोत्क्रमेण क्रियते तत्रेष्टज्यातो मुनयो यमादिकानामुक्तज्यानां मध्या या जीवा विशुध्यति तां विशोध्य शेषगुणितास्तत्त्वयमा : कार्यास्ततः शुद्धा शुद्धज्यान्तरेण विभज्यचापखण्डं कृत्वा तच्छुद्धजीवा संख्या तत्त्वयमवधे क्षिपेदेव मुत्क्रमज्याभिश्चापं कृतं भवति । वासना चात्र प्रागचायक्तवैपरीत्ये योज्या घस्माद्यया वासनया चापत् ज्याकरणं तयैव विपरीतं, ज्यातश्चापकरणमाचार्ये णोपनिबद्धं तथा पूज्यादिति । मि. भा.-इष्टज्यातो या ज्या विशुद्धयन्ति ताः शोध्याः, ज्याशेषगुणिता १५२ ब्रह्मस्फुटसिद्धान्ते स्तत्त्वयमा २२५ गतैष्या ज्यान्तरभक्ता लब्धं यत्संख्यका जीवा विशुद्धास्तासां पञ्च दशवर्गाणां २२५ च घाते योज्यं तदेष्टचापं भवेदिति ॥११॥ अत्रोपपतिः इष्टज्यातो यत्संख्यका ज्या विशुद्धचन्ति ताः शोध्याः शेषा(गतज्येष्टज्ययो रन्तरावदनुपातो ‘यदि गतैष्यज्यान्तरे २२५ तत्तुल्यं चापं लभ्यते तदा गतज्येष्ट- ज्ययोरन्तरेण किमिति’ यल्लब्धं तद्विशुद्धज्यासंख्यागुणिततत्वाविव २२५ मिते योज्यं तदेष्टुचापं भवेदित्येतदर्थमिष्टज्यानयने लिखितं क्षेत्र विलोक्यमित्यत्राप्यनुपातेऽप्य- नौचित्यं पूर्ववदेव बोध्यमिति ॥११॥ अब ज्या से चापानयन करते हैं हि . भ । :---इष्टज्या में जितनी ज्यायें घनैं उनको घटा देना, ज्यादोष और दो सौ पञ्चीस २२५ के घात में गतज्या और एयज्या के अन्तर से भाग देने से जो लब्घि हो। उसका विशुद्धज्या संख्यागुणित दो सौ पच्चीस २२५ में जोड़ने से इष्टचाप होता है इति ॥११॥ उपपत्ति इष्टज्या में जितनी ज्यायै घटें घटा देना, शेष (गतज्या और इष्टज्या के अन्तर) से अनुपात ‘यदि गतज्या और एष्यज्या के अन्तर में दो सौ पच्चीस २२५ चाप पाते हैं तो गतज्या और इष्टज्या के प्रन्तर में क्या’ से जो लब्धि आती है उसको विशुद्धज्या गुणित दो सौ पच्चीस २२५ में जोड़ने से इष्टज्या होती है । इसके लिये इष्टज्यानयन में लिखे हुए क्षत्र को देखना चाहिये। यहाँ भी अनुपात में अशुद्धता पूर्ववत् समझनी चाहिये, इति ॥११॥ अत्र विशेषो विचारः भास्कराचार्यास्तु प्राचीनोक्तदिशा ज्यानयनं ३४३८ त्रिज्यायां विहितवन्तः। किन्तु खार्कव्यासार्धवृत्ते दशभिरंशैघ्र्यां विधाय तदन्तरेण वृत्तपादे नवलघुज्याखण्डानि प्रोचुः। तत्राभीष्टज्यानयमे यथोक्तदिशा त्रैराशिकक्रियया जीवायां महत्स्थौल्यमापद्यते । तदर्थं स्फुटभोग्यखण्डानयनं विहितं भास्कराचार्यः। तद्यथा । कल्प्यतेऽभीष्टचापस्=चा, यस्य जीवा साधनीया । दशभक्तचापं गतसंज्ञकम्=शेषस्= शै. प्रथमचापच प्र। अत्र ग-प्र=पूर्वेचापम्, ग+प्र=अग्रचपम् . पूर्वीज्यः = ज्यागकोज्यानकोज्याग. ज्याप्रऋया ज्यापू स्पष्टाधिकारः १५३ __ज्याग. कोज्याप्र--कोज्याग. ज्याप्र . अप्रज्य ~ ०५ ४ अत्र पूर्वीज्यकाया: तज्यकायां विशोधनेन गतखण्डं तथा अग्रज्यकायां गतज्यां विशोध्य भोग्यखण्डं भवतीत्यतः । --+कोज्यग. ज्याप्र = = ज्याग (त्रिकोज्याप्र) गतखण्डम् गख एवं भोग्यखण्डस्=भोर्च कोज्या. ज्याप्र-ज्या(त्रि-कोज्यप्र) गतैष्यखण्डयोर्योगन्तरभ्याम् गर्घ+भोखं=२ कोज्याग. ज्याप्त गर्छ+भोर्च_ज्याप्र कोज्याग. ..................... • • • • • = a (१) एवं गड्-भोखंज्याग (त्रि-कोज्याश) ज्याग, उज्यात्र...................................(२) त्रि अथ ग+ओ=इष्टचापम्=चा । ज्याचा_ज्यागकोज्याशे +कोज्यागज्याशे ३. अत्र शेषचापस्य दशभिरंशे रतलात्वतः ज्याशे=ज्याप्र. शे : =, : ज्या शे=> *: ये -- - १०२ .. -" ज्याप्रशे कोज्या शे=त्रि- १०२ मूलेनासन्नमानेन कोज्याशे=त्रि- -प्रश्न"स्वल्पान्तरादग्रिमावयवत्यागात् । ज्याप्रश. त्रि. १०२ १५४ ब्राह्मस्फुटसिद्धान्ते यदि शे=प्र=१० कोज्याप्र=त्रि-ज्यूग ज्याप =त्रि-कोज्याप्र=प्रथमोत्क्रमज्याउज्याप्र त्रि = उज्याप्रशे कोज्याशे=त्रि- १०२ २ । -घर उज्याप्र. शे त्रि-कोज्याशे=उज्याशे १०२ ' = अथ पूर्वानीतचापज्यायां गतज्याया विशोधनेन ज्यान्तरम् कोज्याग. ज्याशे . ज्याग. (त्रि- -कोज्याशे) त्रि e = = = ! = कोज्याग. ज्याप्रशे . ज्याग. उज्याप्रशे त्रि ४१० त्रि. १०२ - कोज्याग. ज्याप्र शे . ज्याग, उज्याप्र शे १०२ अत्र (२९) (२) समोकरणाभ्यामुत्थापनेन _गखं4भोखं. शे गड्-भोखं. ओ' ज्यान्तरमुः १०२ - (खंभी(गलं-)) अत्र कोष्ठकान्तर्गतखण्डं यदि भोग्यखण्डं मन्यते । तर्हि प्रागुक्तानुपातेन वास्तवमेव ज्यान्तरं समगच्छतीति यातैष्ययोः खण्डकयोविशेषःशेषांशनिघ्नो नखहृदित्यादि भास्करोक्त समीचीनमेव स्यात् व्यर्थं दुराग्रहेण प्रखण्डितं कमला- करेण । स्पष्टाधिकारः १५५ इदानीं मन्दशीघ्रकेन्द्रयोः केन्द्रभुजकोटच्वयोश्च परिभाषाह मध्याद्विशोध्य मन्दं शीघ्रात्संशोध्य मध्यमं केन्द्रम् । अयुजि गतयेययोर् जि पदेऽन्यथा बाहुकोटिज्ये १३॥ वर. म.--इदानीं मन्दशीघ्रकर्मणोः केन्द्रकरणायर्यार्चनहृ। अत्र करण्यगतो देशान्तरफलेन संस्कृतो मध्य उच्यते । मन्दस्फुट४ च मध्यं भनादीनां तेनायमर्थः मव्याद्विशोध्य मन्दं मध्याद् गृहात्स्वमन्दोच्च विशोध्य केन्द्रं भवति । शघ्रोच्चार संशोध्य मध्यमं मन्दफलं स्फुटं शेत्रकेन्द्रं भवति । केन्द्रशब्देन मध्यमुच्यते । तेन कक्षामण्डले प्रथमं केन्द्रं मन्दनीचोच्चवृत्तमध्यं द्वितीयं केन्द्र शीत्रिनीचोच्चवृत्तमध्यं यथा न्यस्तेषु कक्ष।मण्डलप्रतिमण्डलादिषु कक्षामण्डले मध्यग्रह चिन्हे । तत्प्रदेशे नीचोच्चवृत्तं मध्ये कृत्वा प्रदर्शयेत् तद्यथा मेषादेः प्रभृति । वक्षामण्डले यावतो राशिभागादयो भुक्ताः ग्रहास्तेभ्यः स्वमन्दोच्वभुक्ताः राशिभागादीन्विशोध्य शोधयेत् राशिभागादयस्तावद्भिर्मन्दोच्चभागावषेस्तन्मन्दोच्चनीचवृत्तमध्यं वर्तते । अत एव तदन्त रकराश्यादिकं केन्द्र मध्यमुच्यते । स च रेखातस्तावत्प्रदेशे केन्द्रस्याग्रतो गतत्वात्। स्वमन्दोच्चात् शोध्रगतियेंतोऽतो ग्रहान् मन्दोच्यं विशोध्यतेऽघिकभुक्तिपर ज्ञानाय स्वशीघ्रोच्चान्मन्दो ग्रहः अतएव शीघ्रात् ग्रहो विशोध्यते, तदन्तरपरिज्ञा नाय क्रियति दूरे राशिभागाधिके ग्रहोऽत्रलंबित इति । यावति च प्रदेशे राशिभागा दिके स्वशोस्रोच्व रेखातो ग्रहपश्चादवलम्बितः कक्षामण्डले तावति दूरे शीघ्रनोचो चवृत्तमध्ये वर्तते । अतएव तदन्तरकं शोद्भकेन्द्रमुच्यते । इदानीं द्वितीयायधंन तत एव केन्द्र भुज कोटिष्ययोः वरणम । अयुजि गतये अयुजिपदेऽन्यथा बाहुकोटिज्ये । अयुजि विपमपदस्थे केन्द्र यथासंख्यगतये ययोर्बहुकोटिज्ये कार्यं, युजपदे समपदस्थे केन्द्रेऽन्यथा येयगतयोर्वाहकोटिज्ये कार्यं इत्यर्थः । एतदुक्तं भवति । मध्यकर्मणि मध्यग्रहाच स्वमन्दोच्चं विशोध्य केन्द्र कार्यम् । तद्यदि प्रथमे पदे भवति तदा केन्द्रेण यद्राश्यादिकं भुक्तं तल्लिप्तापि केन्द्रं कृत्वा तत्स्वयमसंख्याभागहारेण मनुयमला इत्यादौ ज्यायै या ज्या भवति सा भुजज्येत्युच्यते । अथ द्वितीये पदे केन्द्रे तदा द्वित्तोयपदस्य यत्केन्द्र भुक्तं तेन या ज्या क्रियते सा कोटिज्या तस्य द्वितीयपदस्य यच्छेषं तेन या ज्या क्रियते सा भुजज्या एवं तृतीय पदस्थे केन्द्र प्रथमपदवत् । चतुर्थपदस्थे केन्द्रे द्वितीयपदवद्भुजकोटिज्याकरणम् । अथ शीघ्रकर्मणि स्वरौघान्मन्दफलस्फुट ग्रह विशोध्य केन्द्र कार्यम् । तस्मान्मन्द- कर्मवद्भुजकोटिज्याकरणं योज्यमिति । अत्र गोलाध्यायोक्तविधिना कक्षामण्डलाः दीनि विन्यस्य गोले वासनां प्रदर्शयेत् । तद्यथा प्रतिमण्डलपरिघेयंत्र प्रदेशे नोचोच्चवृत्तेन सह संपातस्तत्र स्फुटग्रहः । तत्रसूत्रेकस्याम् बद्ध्वा स्वोच्चशलाकात १५६ ब्राह्मस्फुटसिद्धान्ते द्वितीयस्यां दिशि तावत्येव प्रतिमण्डलपरिधेः भागे बध्नीयाथ् । तदधभुजज्या तस्य सूत्रस्य स्वोच्चशलाकया सह यत्र संपातस्तस्य प्रदेशस्य प्रतिमण्डलमध्यस्योच्चान्तरं कोटिज्या तदु दक्षिणोत्तरज्य भुञ्ज्योच्यते । अतएव प्रतिमण्डले प्रथमप्रदेशच्च- शलाकासंपाताद्यदुग्रहेण भुक्तं तस्य भुजया यच्च पदशेषं तस्य कोटिज्या द्वितीये पदे वाघोगा कोटिज्य, पारवंस्था भुजज्या तस्मात्तत्र प्रतिमण्डलार्धवक्रादधिकं यद्भुक्तं तस्य भुजज्या पार्श्वस्था भवति । शेषस्याधोगा कोटिज्या भवति, द्वितीयपद वासनायां एवं चतुश्चत्रदाल् यच्छेषं तस्य पार्श्वस्था भुक्तस्य कोटिज्यार्धचक्रे स्थिता, प्रथमपदवासनयैव प्रदर्शयेत् ।१२। वि. भा.-मध्यमग्रहम्म न्दोच्च विशोध्य शेषं मन्दकेन्द्रम् । शीघ्रोच्चमध्यम (मन्दस्यष्ट) ग्रहं विशोध्य शेषं शत्रकेन्द्रम् । अयुजि (विषम) पदे गतयेययोः (गतगम्ययोः) चापयोर्बाहुकोटिज्ये (भुजकोटिज्ये) साध्ये, अर्थात् गताद् भुजज्या, गम्यात्कोटिज्या साध्या, युजि (समे) पदेऽतोऽन्यथाऽर्थाद् गम्याद्र भुजया, गताको टिज्या साध्येति ।१२। अत्रोपपत्तिः अथ भूकेन्द्रान्मन्दप्रतिवृत्तस्य शीघ्रप्र तिवृत्तस्य च यो हि दूरतरप्रदेशऽर्थादु च्चरेखा (वर्धतभूकेन्द्रग्रहगोलकेन्द्रगतरेखा) मन्दप्रतिवृत्तसम्पातस्तथोच्चरेखाशीघ्र प्रतिवृत्तसम्पातश्व मन्दोच्चं शीघ्रोच्चं चेति, मन्दप्रतिवृत्ते यत्र गणितागतो मध्यमग्रहोऽस्ति भूकेन्द्रात्तद्गता रेख शीघ्रप्रतिवृत्ते यत्र लगति तत्र मन्दस्पष्टग्रहः । मन्दोच्चमध्यमग्रहावधिमन्दप्रतिवृत्ते मन्दकेन्द्रसंज्ञकम् । शोघ्रोच्चान्मन्दस्पष्ट ग्रहावधिशीघ्रप्रतिवृत्ते शीघ्रकेन्द्रसंज्ञकम् । मध्यमग्रहगतितो मन्दोच्चगतेरल्पत्वात् मध्यमग्र-मन्दोच्व=मन्दकेन्द्रम्, तथा शत्रोच्चगतेर्मन्दस्पृष्टग्रहगतैरल्पत्वात् शोघ्रोच-मन्दस्पग्र= शीघ्रकेन्द्रम् । ग्रहगोलकेद्रादुच्चरेखोपरि लम्बरेखा कार्या तदेताभ्यां रेखाभ्यां मन्दप्रतिवृत्तस्य समानि चत्वारि खण्डानि नवत्यंशमितानि भव न्ति, उच्चरेखातः (उच्चबिन्दुतो वा) सव्यक्रमेण चत्वारि पदानि कल्पानि, प्रथमपदे मन्दप्रतिवृत्ते यत्र ग्रहस्तस्योच्चरेखायाश्चान्तरं भुजज्या। ग्रहात्तियंग खो (मन्दगोल केन्द्रादुच्चरेखोपरिलम्वरेख) परिलम्बरेखा भुजकोटिज्या, यथा-यथा ग्रह पदान्ता भिमुखो गच्छेत्तथा तथा भुजज्योपचीयते, भुजकोटिज्या चापचीयतेपदान्ते भुजज्या परमा त्रिज्या समा भुजकोटिज्यायाश्चभावः ततोऽग्रे द्वितीयपदे ग्रहो यथा-यथाऽग्रतो गच्छति तथा-तथा भुजज्याऽपचीयते, भुजकोटिज्योपचीयते द्वितीयपदान्ते भुजज्याऽ भावःभुजकोटिज्या च परमा त्रिज्या समा भवत्यतोऽयुजि गतयेययोर् जि पदेऽन्यथा बाहुकोटिज्ये इत्याऽचायोक्तं युक्तियुक्तं संगच्छते तृतीये चतुर्थे पदेऽप्येवमेव विचारः कार्यः। सूर्यसिद्धान्ते ग्रहं संशोध्य मन्दोच्चात्तथा शीघ्राद्विशोध्य चेत्यादिना, मध्यम > १५७ मन्दोच्चाद्विशोध्य नेपं मन्दफेन्द्रं कथ्यते भवता सृभिदुद्नेछ, - श्रन्थमवनत्र चनवदेवास्ति टिनशेखरे श्रीपतिना सिद्धान्डलिरेम भावस्यइयेंग चाऽऽत्र मेव कथ्यत इति ॥१२॥ अब मन्दकेन्द्र और मीत्रकेन्द्र की तथा केन्द्र-पर केन्द्र कोटिज्या की परिभाषा कहते हैं हि- भा.-मध्यमग्रह में मन्दोच को घटाने से शेष भन्दकेन्द्र होता है, शीघ्रोच्व में मन्द स्पष्ट ग्रह को घटाने से शेष शीत्र केन्द्र होता है, विषम पद में गत चाप की ज्या भुजच्या ककुलाती है, गन्य (एष्य) चाप की ज्या कोटिज्या कहलाती है, स्म पद से इसके विपरीत अर्थात् गम्यचापज्या भुजध्या मर गतचापज्या कोटिज्या होती है इति ॥१२॥ उपपत्ति भूकेन्द्र से मन्द प्रनिवृत्त और शत्र प्रतिवृत्त का जो दूरतर प्रदेश (अर्थात् उच्चरेखा और वधत भूकेन्द्र ग्रहगोलकेन्द्रगतरेखा के योग बिन्दु) हैं वे क्रमशः मन्दोच्च और शत्रोच्च कहलाते हैं, मन्द प्रतिवृत्त में गणितागत मध्यम ग्रह जह है भूकेन्द्र से तगत रेखा की: प्रतिवृत्त में जहाँ लगती है वही मन्दस्पष्ट ग्रह है, मन्दोच्च से मध्यम ग्रहपर्यन्त मन्द प्रति- वृत्तीय चाप मन्दकेन्द्र है, शीघ्रोच्च से मन्दस्पष्टग्रहपर्यन्त शत्र प्रतिवृत्तीय चाप शीघ्र- केन्द्र है, मन्दोच्च की गति मध्यमग्रह गति से अल्प होने के कारण मध्यमग्र-मन्दोच्च= मन्दकेन्द्र, तथा मन्दस्पष्टग्रह की गति से शीघ्रोच्च गति के अधिक होने के कारण शीघ्रोच्च -मन्दस्पष्टग्र=शीत्रकेन्द्र, ग्रहगोल केन्द्र से उच्चरेखा के ऊपर नम्बरेख करने से उच्च रेखा और लम्ब रेखा से मन्द प्रतिवृत्त के समान चार खण्ड (नवत्यंश के बराबर) होते हैं. मन्दोच्च से सव्य क्रम से चार पद कल्पना करना । प्रथम पद में मन्द प्रतिवृत्त में जहाँ ग्रह है उसका और उच्चरेखा का लम्वरूप अन्तर भुजज्या है, ग्रह से तिर्यक् रेखा (मन्दगोल केन्द्र से उच्चरेखा के ऊपर लम्ब रेखा) के ऊपर लम्बरेखा कोटिज्या है, ग्रह ज्यों-ज्यों पदान्ताभिमुख जाते हैं त्यों-त्यों भुजज्या उपचीयमान होती है और कोटिज्या अपचीयमान होती है, पदान्त में भुजष्या परम (त्रिज्यातुल्य) होती है और कोटिज्या का अभाव होता है, उससे आगे द्वितीय पद में ग्रह ज्यों-ज्यों आगे जाते हैं त्यों-स्यों भुजज्या अपचीयमान होती है और कोटिज्या उपचीयमान होती है, पदान्त में भुजज्या का अभाव होता है और कोटिज्या परम (त्रिज्या तुल्य) होता है इसलिए "प्रयुज़ि गतयेययोर्युजिपदेऽन्यथा बहुकोटिज्ये यह आचार्योंक्त युक्तियुक्त है, इसी तरह तृतीय पद और चतुर्थे पद में भी विचार करना चाहिए, सूर्य सिद्धान्त में 'अहं संशोध्य मन्दोच्चात्तथा शीश्ना विशोध्य च' इत्यादि से मन्दोच्च ही में मध्यम ग्रह को घटाकर शेष को भन्द केन्द्र कहते हैं, और सब कुछ मचायोक्तवद् ही है, सिद्धान्तशेखर में श्रीपति और सिद्धान्तद्विरोधि में भास्करात्रायें भी आचार्योंक्त ही । को कहते हैं इति ॥१२॥ १५८ ब्राह्मस्फुटसिद्धान्ते इदानीं स्पष्टपरिध्यानयनमाह त्रिज्यहृता भुजज्या युगयुक्परिधिद्वयान्तरगुणाप्त्या । युग्मान्तपरिधिरधिको होने हीनोऽधिके स्पष्टः ॥१३॥ वा. भा.-इदानीं शुक्रमन्दशीघ्रकर्मणोः परिघिसंस्कारार्थमार्यामाह । मन्दोच्चनीचवृत्तस्य परिधिभागाः सितस्य विषमान्ते नवचेत्यादिना ये परिधयः पठिताः मन्दपरिधिप्रथमपदान्ते तृतीयपदान्ते च नवरसयमाः, द्वितीयचतुर्थपदान्तयोरष्टभागाः द्वितीयपदान्ते चतुर्थपदान्ते चैकादशभागाः शीघ्रपरिधिप्रथमतृतीयपदान्तयोरग्निरसयमा भागा। एवं स्थिते चाभ्यन्तरे परिधेः साधनायेदमार्यसूत्रं त्रैराशिकात्मकं तद्यथा त्रिज्याहता कासौ भुजज्या किं भूता, युगयुक्परिधिद्वयान्तरगुणा च शीघ्रकर्मणोरपि ततोऽवाप्तिः तया वाप्त्याधिको युग्मान्तरपरिधिः कर्तव्यः । यदि विषमान्तरपरिधेरूनः । अथ युग्मान्तरपरिधिरधिकस्तदा भागावाप्त्या हीनः कार्यः स मन्दनीचोच्चवृत्तस्य शीघ्रनीचोच्चवृत्तस्य च परिधिः स्फुटो भवति तेन वक्ष्यमाणविधिना फलानयनम्। अत्र मन्दप्रतिमण्डलोच्वप्रदेशे नीचोच्चवृत्तस्यैकादशकः परिधिः तत्क्रमेणोपचीयते। यावत्प्रथमं पदान्तं तत्र नवपरिधिः। तथा तत्र फलोपलब्धैस्ततः परं पुनरप्यपचीयते । यावत्प्रतिमण्डलार्धचक्रं तत्रैकादशको मन्दनीचोच्चपरिधिरुच्चप्रदेशवत्तत्रापि तथैव फलोपलब्धेः प्रथमद्वितीयपदयोस्त्रिचतुर्थपदे व्याख्याते । अथवान्तरे त्रैराशिकं यदि भुजज्या त्रिज्या यत्र तत्र परिध्यन्तरं द्वौ यत्र चेष्टौ भुजज्या तत्र किमिति लब्धेन युग्मान्तपरिधिरपचीयते । क्रमेण विषमान्तेन भविष्यन्ति । एवं शेषपदेषु भन्दकर्मणि योज्यं । शीघ्रकर्मणि परिधिसंस्कारो विपरीतः वासनावैपरीत्यात् तत्र यदि भुजज्यया त्रिज्यया तुल्यया पंचभागाः परिधिरन्तरं तदेष्टभुजज्यया किमिति फलेनोपचीयते । युग्मान्तरं परिधियंत्रोपचयक्रमेण विषमान्तेऽग्निरसयमलसंख्यो भविष्यति, तथा स्थिते एतत् गोले छेद्यके वा प्रदर्शयेत् । एवं शुक्रस्य मन्दनोचोच्चवृत्तशीघ्रनीचोच्चवृत्तयो परिधी संस्कार्यो बुधगुरुशनीनां वक्ष्यमाणं यथा पठिता एवं परिधयः स्फुटाः मन्दशीघ्रयोरपि कुजस्यापि मन्दपरिघिर्यथाः पठिता तच्छीघ्रपरिवेरपि संस्कारं वक्ष्यति शीघ्रस्फुटपरिधिनाप्तभागोना वेदजिनाः अंशोना इति स तथा एव स्फुटो भवति । इदानीं इष्टस्फुटः परिधिनाप्ता भागोना वेदजिना अंशौ, पूर्वानीतभुजकोटिभ्यां च भूमध्यप्रतिमण्डलस्थपारमार्थिक ग्रहान्तरकरणभुजकोटिज्ये क्रियेते तत्करणमार्ययाह ।

वि. भा.–धुजज्या (केन्द्रज्या) युगयुक्परिधिद्वयान्तरगुणा (समविषमपदान्तपरिध्योरन्तरेण गुण) त्रिज्याहृता (त्रिज्याभक्ता) आप्त्या (लब्ध्या) युग्मान्तपरिधिः (समपदान्तपरिधिः) अधिकः कार्यो विषमपदान्तपरिधेः समपदान्तपरिधिमानेऽल्पे सति अधिके (विषमपदान्तपरिधेः समपदान्तपरिधिमानेऽधिके) लब्ध्या समपदान्तपरिधिर्हीनः कार्यस्तदास्पष्ट: परिधिर्भवेदिति ॥१३॥ स्पष्टाधिकारः १५६ अत्रोपपत्तिः

यदि त्रिज्यातुल्यया केन्द्रभुजज्यया समविषमपदान्तपरिध्योरन्तरं लभ्यते तदेष्टकेन्द्रभुजज्यया किमित्यनुपातेनागतं फलं (इष्टपरिध्यन्तरं) विषमपदान्तपरिधेः समपदान्तपरिधिमानस्याल्पत्वे समपदान्तीयपरिधिमाने योज्यं, विषमपदान्तपरिधेः समपदान्तपरिघिमानस्याधिक्ये समपदन्तीयपरिधिमाने वियोज्यं तदेष्टपरिधिः स्रष्टो भवेत् । सूर्यसिद्धान्तकारेण 'ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धतेत्यादिना' श्रीपतिना 'श्रोजयुपरिधिजासरनिघ्नी दोज्यंकेत्यादिना' प्याचार्योक्तानुरूपमेव कथ्यत इति ॥१३॥

अब स्पष्टपरिध्यानयन को कहते हैं

हि. भा.-केन्द्रज्या को समपदान्तीय परिधि और विषमपदान्तीय परिधि के अन्तर से गुणाकर त्रिज्या से भाग देने से जो फल होता है उसको समपदान्तीय परिधि में जोड़ देना (यदि विषम पदान्त परिधि से समपदान्त परिधि अल्प हो तब), यदि विषम पदान्त परिधि से समपदान्त परिघि अधिक हो तब घटा देने से स्पष्ट परिधि होती है इति ||१३||

उपपत्तिः

यदि त्रिज्या तुल्य केन्द्र भुजज्या में सम-विषम पदान्तीय परिघ्यन्तर पाते हैं तो इष्ट- केन्द्र भुजज्या में क्या इस अनुपात से जो फल आता है उसको विषम-पदान्त परिधि से सम- पदान्त परिधि के अल्प रहने से समपदान्तपरिधि में जोड़ने से परिधि (स्पष्टपरिचि) होती है, विषम पदान्त परिधि से समपदान्त परिधि के अधिक रहने से समपदान्त परिधि में घटाने से स्पष्ट परिधि होती है । सूर्य सिद्धान्तकार ‘ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धता इत्यादि से' तथा श्रीपति 'ओजयुक् परिधिजान्तरनिघ्नी' इत्यादि से आचार्योक्तानुसार हो कहते हैं । इति ||१३||

इदानीं भुजफलकोटिफलसाधनं स्पष्टां कोटिञ्चाह्

तद्गुणिते ज्ये भरौद्रं फले कोटिफलयुता त्रिज्या। आद्यन्तयोविहीना पदयद्वतृतीययोः कोटिः ॥१४॥

वा.- भा.-तदितिनीचोच्चवृत्तस्फुटपरिधेः परामर्शः, स्वमन्दस्फुटपरिधिना स्वशीघ्रस्फुटपरिधिना वा गुणिते ये भुजकोटिज्ये, इत्यर्थः । भांशेह ते षष्टिशतत्रय- भक्ते फले यथा भुजकोटिज्ययोर्भवतः एतदुक्तं भवति, यानन्तरानीता भुजज्या मन्द- कर्मणि तां मन्दपरिघिना गुणयेत् । शीघ्रकर्मणि शीघ्रपरिघिना, तत् षष्टिशतत्रयेण विभजेत् । ततो लब्धं यत्फलं तत्कोटिफलमुच्यते । ततः कोटिफलयुतत्रिज्या कर्तव्या एवं कृता त्रिज्या प्रतिमण्डलप्राप्तिकर्णस्य कोटिर्भवति । भुजफलमेव भुजया । अत्र वासना पूर्वन्यस्तेषु कक्षाप्रतिमण्डलादिषु प्रदर्श्या तद्यथा यत्र प्रदेशे कक्षामण्डले मध्यमो १६० ब्राह्मस्फुटसिद्धान्ते ग्रहस्तत्र नीचोच्चवृत्तमध्यं विन्यस्य शीघ्रनीचोच्चवृत्तस्य मध्यचक्रस्फुटगतप्रदेशे कक्षामण्डले विन्यस्य गोलविधिना ततस्त्रैराशिकं यदि भागषष्टिशतत्रयेण परिधे रेतावती भुजज्या तदस्य नीचोच्चवृत्तभागपरिधेः कियतीति फलं नोचोच्चवृत्तस्य भुजो भवति। भुजफलमुच्यते । अतः पुनरपि यदि षष्टिशतत्रयपरिरेतावती कोटिज्या तत् नीचोच्चवृत्तपरिधेः कियतीति फलं नोचोच्चवृत्तस्य कोटि: यत्कोटि फलमभिधीयते भवद्भिः नीचोच्चवृत्तमध्यञ्च सर्वदा भूमध्यात् व्यासार्धतुल्यान्तरे स्थितः । यतस्तत्कक्षामण्डलं न त्यजति । नीचोच्चवृत्तकोटिश्च प्रथमचतुष्टयो केन्द्र पदयोरुपरि भवति । द्वितृतीययोरधस्थस्तन्मध्यादत प्राद्यन्तयोः केन्द्रपदयोनीचोच्च- वृत्तकोटय व्यासार्धमधिकं प्रतिमण्डलप्राप्तिकरणस्य कोटिर्भवति यतः कक्षामण्डला दुपरिग्रहस्तदास्थितो द्वितृतीययोः नूनं नचोच्ववृत्तकोट्यं व व्यासार्धप्रतिमण्डल प्रापिकर्णस्य कोटिर्भवति यस्मात्कमण्डलादधो वर्तते गृहीतभुजध्यातो पुनः नीचोच्चवृत्तभुजज्ये व यतो नीचवृत्तशलाकाग्रहयोस्तदेवान्तरमतएव तदप्युपपन्नमिति ।१४। विभञ्ज्ये (केन्द्रभुजकोटिज्ये) ताणतै (तेन स्पष्टपरिधिना गुणिते) भांशे ३६० भंक्ते तदा फले (भुजफलकोटिफले) भवतः । आद्यन्तयोः पदयोः (प्रथमचतुर्थयोः पदयोरर्थान्मकरादिकेन्द्र) त्रिज्या कोटिफलेन युता कार्या, द्वितृती ययोः पदयोः कर्यादिकेन्द्र) त्रिज्याकोटिफलेन विहीना कार्या तदा कोटिः (स्पष्टा कोटिः) भवेदिति ।१४। अत्रोपपत्तिः भू–भूकेन्द्रम् । भूबिन्दुतस्त्रिज्याव्यासार्धेन वृत्तं कार्यं तत्त्रं वृत्तम् । न बिन्दुतोऽपि तत्रिज्या व्यासार्धेनैव वृत्तं कार्यं तन्मन्दप्रतिवृत्तम् । न=मन्दगोल- केन्द्रम् । भून=मन्दान्यफलज्या , ऊध्र्वा- घरतिरंग खे कार्य, उ==प्रतिवृत्ते उच्च () +न-अप कक्षावृत्ते स्थानम् । उ=उच्चस्थानम् । ग्र=मन्दप्रतिवृत्ते मध्यमग्रहः । म= कक्षावृत्ते मध्यम ग्रहः। वधतभुमरेखो परि प्रबिन्दुतो लम्बः=ग्रल=भुजफलम् मल=कोटिफलम् । ग्रम=भन्दन्त्य फलज्या=रच=भून, भूम=त्रिज्या, ग्रश=मन्दकेन्द्रज्या, ग्रच=मन्दकेन्द्र- कोटिज्या,=मर तदा भूमर, मग़ल स्पष्टाधिकार १६१ भूरग्रम मन्दीन्द्रज्या = मन्दन्त्यज्य त्रिभुजयोः सजात्यादनुपातः= त्रि मन्दकेज्या x मन्दपरिधि ग्रन= मन्दभुजफलम् = मन्दन्यफलज्या_मन्दपरिधि, म विन्डै केन्द्र मत्वा मन. मग्दान्त्यफलज्या- ३६ व्यसाधन यद् वत तन्मन्दनीचोच्चवृत्त स एव मन्दपरिचिः तथाभxश्रम्=ाम= मन्दकेकोज्या मन्दान्यफलज्या_मन्दकेकोज्यादै मन्दपरिधि ३६॥ मन्दकोटिफलम् । एवं शीघ्रकेद्रज्यादिवशेन शीघ्रभुजफलकोटिफले भवतः । उज==प्रथमपदम्, जय=द्वितीयपदम् । यपः =तृतीयपदम् । चतुर्थपदम् उप=। जउप=मकरादिकेन्द्रम् । जयप=कक्र्यादिकेन्द्रम् । भूम+लम=त्रि मन्दकोटिफल भूल-मन्दनीचोच्चवृत्तीयस्पष्टा कोटिः। एवं चतुर्थपदेऽपि भवति, द्वितीयतृतीय पदयोः त्रि-मन्दकटिफ=मन्दनीचोच्चवृत्तीय स्पष्टा कोटिरिति भुजफलकोटिफल स्वरूपविन्यासेनैव तत्र स्फुटं भवत्येतावताऽऽचार्योक्तं सम्यगुपपद्यत इति ॥१४॥ अब भजफल और कोटिफुल के साधन तथा स्पष्टा कोटि को कहते हैं हि. मा.-कैन्द्रज्या और केन्द्र कोटिज्या को स्पष्ट परिधि से गुणा कर भांश ३६० से भाग देने से मुजफल और कोटिफल होता है। प्रथम पद और चतुर्थ पद (मकरादि केन्द्र ) में त्रिज्या में कोटिफल को जोड़ने से स्पष्टा कोटि होती है, द्वितीय पद और तृतीय पद (कयदि केन्द्र) में त्रिज्या में कोटिफल को घटाने से स्पष्टा कोटि होती है। यहां मन्द केन्द्रज्या, मन्दकेन्द्र कोटिज्या, और मन्द परिधि के सम्बन्ध से मन्दभुजफल और मन्द कोटि फल होता है, तथा शीघ्रकेन्द्रज्या, शीघ्रकेन्द्र कोटिज्या और शीघ्रपरिधि के सम्बन्ध से शीघ्र भुजफल और शीघ्रकोटिफल होता है इति ।।१४। यहाँ संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । भू= भूकेन्द्र, भू बिन्दु से त्रिज्य ध्यासाधे से वृत्त कक्षावृत्त होता है, न=प्रहगोल केन्द्र, न बिन्दु से उसी त्रिज्या व्यासाघं से जो वृत्त होता है वह प्रतिवृत्त है, भून,से ऊध्र्वाधर रेखा भौर =अन्यफलज्या भू, न बिन्दुओं तिर्यग्ग्रेखों कीजिये। उ=प्रतिवृत्त में उच्चस्यान । उउः = कक्षावृत में उन्धवस्थान । अ= प्रतिवृत्त में मध्यमग्रह । म=कक्षावृत में मध्यमग्रह । वघत भूम रेखा के ऊपर ग्र बिन्दु से लम्ब= प्रल=सुजफल, मल= कोटिफल, प्रम=अन्यफलज्या,= रच= भून, भूम=त्रिज्या। , ग्रण=केन्द्रज्या=, प्रच=फेन्द्रकोटिज्या=मर भूमर, मगध दोनों त्रिभुष सजातीय हैं। १६२ ब्राह्मस्फुटसिद्धान्ते भूर x ग्रम_केन्द्रज्याxअन्त्यफज्या इसलिए अनुपात करते हैं =

प्रल===भजकल

– तथा ==-लमः केन्द्रज्या ४ परिधि परिवि क्योंकि अन्यफलज्या=, स बिन्दु को केन्द्र मानकर 'मग्र' अन्य ३६ त्रि ३६० फलज्या व्यासार्ध से जो वृत्त बनता है वही भीवोच्चवृत्त है उसी को स्पष्ट परिधि कहते हैं । मर xग्रम केन्द्रकोज्या x अन्यफज्या केन्द्रकोज्या xपरिधि कोटिफल, उज भूम ३६ =प्रयमपदजय=द्वितीयपद, यप=तृतीयपद, उप–चतुर्थपदजउप=मकरादिकेन्द्र, जयप ==क्र्यादिकेन्द्र, भूम+लम=भूल=त्रि+ कोटिफल=नीचोच्चवृत्तीय स्पष्टा कोटि, इसी तरह चतुर्थे पद में भी होता है, द्वितीय और तृतीय पद त्रिकोटिफल=नीचोच्चवृत्तीय स्पष्टा कोटि यह भुजफल और कोटि फल फलस्वरूप के विन्यास ही से स्पष्ट होता है, इससे आचार्योक्त उपपन्न होता है, सिद्धान्तशिरोमणि में भास्कराचार्य ‘स्वेनाहते परिधिना इत्यादि से, तथा त्रिज्या तथा कोटिफलेन युक्ता हीना च इससे इसी विषय को कहते हैं । सिद्धान्तखर में भी ‘स्फुटनिजपरिणाहक्षुण्ण दोकोटिजीवे’ इत्यादि से आचार्योंक्त के अनुरू ही कहा गया है इति ॥१४॥ इदानीं त्रिभिः श्लोकैः कर्णानयनं प्रकारान्तरेण भुजफलानयनं पूर्वानीत फलस्यर्णत्वं धनत्वं, मन्दफलं शीघ्रफलंञ्च कथयति तद्भुजफलकृतियोगान्मूलं कर्णः पदेष्वयुयुक्षु । स्वपरिधिगुणा क्रमोत्क्रमजीवा भांशेहं ता मन्दे ॥१५॥ क्षयधनधनक्षयास्तत्फलानि शीघ्रऽन्यथा धनं धनयोः। ऋणमृणयोर्योगोऽन्तरमृणधनयोस्तुल्ययोः शून्यम् ॥१६॥ तच्चापं मन्दफलं फलयोगान्तरवशात् वनमृणं वा । शल्फलं तद्गुणिताद् व्यसावुत्कर्णलब्धधनुः ॥ १७ ॥ वा. भा.-(१५, १६, १७ श्लोकानां कृते) इदानीं प्रतिमण्डलप्रापिकर्णस्या नमार्याहतदित्यनेन स्फुटकोटिभुजज्यातः पुनर्नीचोच्चवृत्तभुजज्येव । यतो नीच उच्चशलाकाग्रहयोस्तदेवांतरमत एतदप्युपपन्नमिति । भुजफलञ्च नीचोच्चवृत्त- भुजज्योच्यते । तेनायमर्थः स्फुटकोटे: कृति: कार्या, भुजफलस्य च तयोर्योगस्तस्मा फलं यत्तद् भूमध्यप्रतिमण्डलस्थग्रहान्तरं कर्णःस एवोच्यते, भुजकोटिकृतियोगपदं भवतीति किमत्रोच्यते यत: कोटिज्यातुल्यं फलं समचतुरस्त्रक्षेत्रस्य यत्फलं यच्च बाहुज्यातुल्यस्य समचतुरस्रस्य तयोर्फलयोरैक्यं । यत्तत्तुल्यफलं कर्णतुल्य समचतुरस्रक्षेत्रस्य भवत्यत उपपन्नं पदेष्वयुजयुध्विति । उत्तरोत्तरं सम्बद्धं भविष्यति। वासना चात्र यथा गोले स्थिते छेद्यके च प्रदर्शयेत्। तद्यथा नीचोच्चवृत्तशलाकानु स्पष्टाधिकार सारेण कोटिज्या सर्वदा भवति । केट्यग्रग्रहान्तरभुजकलनुत्वभुञ्ज्यय ग्रहाश्व भूमध्यं यावकर्ण इदि । अत्र केन्द्र प्रथमतृतीये अट्ठक्पदे द्विचतुर्थो युपदे तेषु तेषु अयुग्युपदेषु स्वप रिधिम्र के नित्यःह क्रमक्रमजीवा यथासंख्यं विषमश्मपदेष्टुभांशेहताः पट्टिशनत्रयभ: सन्यो मंदे मन्दकर्मणि जयदैननक्षयः भवन्ति । तदा फलानि तत्फलानि तानि - इन । शीघ्रकर्मणि तु पुनः अन्यथा वैपरीत्येन भवति । घनक्षयक्षयधनीति यावती ततो धनं भवति । धनयोर्यथासंभवप्रादयश्च तयोरन्तरमुग्धनयोः कुर्यम् । यदधिकं तद् ग्राह्यमित्यर्थः यदफलं भवति नृत्यप- क्ष हयाः धन्य: न्यबलभव भव : म्यैवंविधस्य भजत्य च:प तच्चापं मन्दफलं भवति । स्रफलं तु पुनः तणतय्यासधन्कर्णधधनुः तेन भुजफलेन व्यसर्घ निहस्य स्फुटद् रॉन विभजेद् । यतो यल्लब्धं तच्चयं कृत्वा शीघ्रफलं भवतीत्यर्थः । ३ तस्यैवंविधस्य भुवफलस्य पुत्दृत भवति । मन्दकर्मणि शीघ्र कर्मणि वा यदि केन्द्रं प्रथमे पदे भवति, केन्द्रेण यद्वै क्तं तस्य क्रमज्या ग्राह्या सा भुञ्ज्या भवति, तां स्वपरिधिहतां भांशेविभज्य ग्रहस्य भुजफलं भवति । द्वितीयपदे पुनर्यदि द्वितीयपदस्य भुक्तं तस्योत्क्रमज्या ग्राह्याः ततः प्रथमपदे परमभुजज्यां त्रिज्याहुर्य ग्रहस्वरः दपरिधिना स्वशीघ्रपरिधिना वा सगुणपष्टि- शतत्रयेण विभजेत् । लव्धं ग्रहस्य परमं भुजफलम् । ततो द्वितीयपदात् क्रमज्यां स्वपरिचिना निहत्य भhविभज्य यल्लब्धं तद्ग्रहस्य परमं फलं यतो विशोध्य शेषं ग्रहस्य भुजफलं भवति । यस्मादुक्तमन्तरमृणधनवरिति, अथ तृतीये पदे केन्द्र तदा पदभुक्तसप्त क्रमज्यां कृत्वा स्त्रपरिधिना संगुण्य भांशेविभज्य लब्धं द्वितीयपद्यन्नपरमज्याफले योजयेत् । यत उक्तं धनं धनयोग इति । ततस्तस्मा- द्योगात्प्रथमपदोत्पन्नं परमभुजपलं विशोध्य शोधग्रहस्य भुजफलं भवति । अथ चतुर्थे पदे केन्द्रं भवति । तदा परमभुक्तस्योत्क्रमज्या स्त्रपरिधिहला भांशेविभजेत् । यल्लब्धं तत् प्रथमपदोत्पन्नग्रहपरमभुजज्याफले संयोजयेत् । यत उक्तमृण्मृणयो- यॉग इडि, द्वितीयपदोत्पन्नयोः परमभुजफलयोर्धनात्मकयोर्योगस्तस्मा दृणय विशोध्य ग्रहस्य भुजफलं भवति । मन्दकर्मणि प्रथमो ज्योत्पन्नं भुजफलं क्षयो भवति । द्वितीयपदे उक्रमज्योत्पन्नं घनं भवति । तृतीयपदे क्रमज्योत्पन्नं धनमेव चतुर्थी-दे उत्क्रमज्योत्पन्नमृणम्भवति तत्फलानि शन्नमन्यथेति प्रथमपदे धनं द्वितीये क्षयं, तृतीये क्षयं, चतुर्थे धनमित्यर्थः। अत्र घनर्णविवक्षायां प्रतिमण्डलपदानि गृह्यन्ते। प्रथमं पदं राशिश्रयस्य स्वपरमफलाधिकं तदेवार्धचक्राद्विशोध्य शेषं द्वितीयपदभ्रमणं प्रथमप्रमाणं चतुर्थपदं । द्वितीयप्रमाणं तृतोयपदं यस्मात्स्फुटगत्युत्तरे वक्ष्यत्याचार्यः एवं प्रतिमण्डलपदमाची हत्रयं सान्ययनुरतोन्यादित्यादिनः ग्रन्थेन तत उक्तवद्धनं धनयो: ऋणं ऋणयोर्योगोत्तरमृणधनयोरिति कृत्वा ग्रहभुजफलं कार्यम् । तुल्ययोस्तु पुनस्तयोः शून्यं भवतीति किमत्रोच्यते । एवं यथासम्भवं भुजफलमुत्पाद्य तस्य चापं १६४ ब्राह्मस्फुटसिद्धान्ते कृत्वा तन्मदकर्मणि फलं भवति । तस्य फलयोगान्तरवशद्यदधिकं धनमृणं वा तद् भवतीत्यर्थः। शीघ्रकर्मणि तु पुनस्तगुणितात् व्यासार्धात्तेन भुजफलेन व्यासार्थं ताडयित्वा स्वकर्णेन यल्लभ्यते, तस्य चापं फलं भवति । तदपि फलयोगान्तर वशादेव धनमृणं वा कार्यम् । इतिवाक्यशेषः अत्र वासना तद्यथोक्तवत् । कक्षा मण्डलादीनि च विन्यस्य केन्द्रं यदा शून्यं भवति तदोच्चरेखायामेव ग्रह स्थितो भवति । तत्र भुजाभावः ततः प्रतिमण्डलोच्चरेखातः क्रमेण ग्रहे विप्रकृष्टते प्रति मंडलपरिधिं कृत्वा यत्र ग्रह स्थितो भवति तस्य प्रदेशस्योच्चरेखायाश्च यदन्तरं स भुजः असौ प्रथमपदे भुक्तस्य क्रमज्या भवति । तावदुपचीयते यावत्पदांतं तत्र त्रिज्या तुल्या भवति । ततो द्वितीयपदे भुक्तस्य क्रमज्या तावत् ग्रहेण भुक्तं तस्योत्क्रमज्या। तयापचता त्रिज्या भुजज्या भवति । तस्मात् पुनारेखायाः सन्निकर्षो ग्रहो भवति । उरक्रमज्याक्रमेण तावद्यावदर्धचनं तत्र नीचरेखायामेव ग्रहस्तस्मात्तयापि भुजज्या भवति। तृतीयपदे प्रथमपदवत् विप्रकर्षा ग्रहस्य योज्यश्चतुर्थपदे द्वितीयपदवत् सन्नि कv योज्यः, एवं व्यासार्धतुल्ये प्रतिमण्डले स्वनीचोच्चवृत्तेप्येकमतस्त्रैराशिकेन तद् भुजध्यानयनं चतुर्थं पदेषु, प्रदशतमाचार्येण, पदेष्वयुयुक्स्वपरिधिगुणाः क्रमोत्क्रम जीवा भांशैः हृता इति तद्यथा भांशः षष्टिशतत्रयपरिणाहस्येयं भुजज्या,तत्स्वोच्चनीच- परिणाहस्य कियतीति फलं स्वोच्चनीचोच्चवृत्तभुजयया,प्रथमतृतीयपदयोः द्विचतुर्थ पदयोस्तु पुनरनेनैव त्रैराशिकेन नीचोच्चवृत्तभुजज्याज्ञापनाय सिद्धिः ततः क्षय धनकल्पना मन्दोच्चरेखातः कक्षामंडले यावति प्रदेशे राशिभागादिकमध्ये ग्रहस्तत्र मन्दनीचोच्चवृत्तमध्यं विन्यसेत्ततो मन्दोच्चरेखातो यावति प्रदेशकमंडले ततएव प्रतिमण्डलनीचोच्चवृत्तपरिध्योः संपातस्तत्र पारमाथिको अहस्तस्मात् भूमध्यं याव त्सूत्रं नीयते तत्कक्षामण्डलस्थमध्यग्रहात् पश्चिमे नयति यत्र सूत्रेण सह कक्षामण्ड- लस्य संपातस्तत्रस्थितं ग्रहं भूस्थो द्रष्टा पश्यति । अतस्तदनन्तरफलेन नापचीयमानः प्रतिमण्डलस्योपरिस्थितत्वान्मन्दफलं प्रथमे प्रतिमण्डलप्रदेशे क्षयो भवतीत्युपपन्नम्। द्वितीयपदे पुनरध:प्रतिमण्डलस्योपरिस्थितत्वादुपरि कक्षामण्डलं तत्रानेनोपचयविधिना यत्सूत्रं नीयते तत्प्रथमपदोत्पन्नस्यापचयस्यापचयमुत्क्रमेण धनमुदेति अतो यावदेवा पचयस्यापचयस्तावदेव धनमुच्यते । द्वितीये प्रतिमण्डलपदेपि तदप्युपपन्न तृतीयपदेऽपि कक्षामण्डलस्योपरिस्थितत्वाद्यावद् भूमध्यद्यत्सूत्र पूर्ववत् प्रतिमण्डलस्थग्रहमध्येन कक्षामण्डलेन नीयते । तावत् कक्षामण्डले मध्यग्रहचिह्नितप्रदेशात्तत्पूर्वेण भवति । तत्रस्थं ग्रहं पश्यति भूस्थो द्रष्टा ततस्तदनंतरफलेनोपचीयते ग्रहः सोऽत्रापि उपपन्नः यथा द्वितीय पदे क्रमेणापचितमपचयफलम् । एवं चतुर्थपदोत्क्रमेणापचीयते घनफल मतस्तदपचयो यावानुक्रमेण तावदृणं चतुर्युपद इत्युच्यते तदप्युपपन्नं प्रतिमण्डल- स्योपरिस्थितत्वादेवं स्थितानां मन्दफलानां यथासम्भवं योगान्तरं वा ग्रहफलं भवति एवं मन्दनीचोच्चवृत्तभुजज्येव ग्रहफलं। येन कारणेन स्फुटकोटिकर्णेन कृते स्फुट कणत्पन्नभुजकोटिफलस्य च कक्षामण्डलपरिणाहाय राशिकं न कृतं तत्र गोला ध्याये कारणमाचार्येण प्रदशतम् । त्रिज्याभक्तकर्ण इत्यादिकया तया अस्माभि रुपरि तत्रैव परिहृतमिति शीघ्रकमॅणि धनक्षयोत्पत्तिः स्वशीव्रप्रतिमण्डले स्वरेखातः स्पष्टाधिकारः १६५ कमण्डले यावत प्रदेशे पश्चादवलम्बितो मन्दम् ग्रहःशत्रनेःचञ्चवृत्तं विधाय प्रदर्शयेत्। तत उच्चरेखातो मध्यमग्रहे यावत्कक्षामण्डले यावदो विभाग दयस्तबतएव प्रतिमण्डलशीघ्रनीचोच्चवृत्तयोः संपातं यावन्मुनिमण्इलेच्चरेखा दस्य एव नत्र शीघ्रफलस्फुटो ग्रहस्तस्मात् भूमध्यं प्रति यत्पुत्रं नीयते नत्र क्षन्प्डलस्थ मन्दस्फुटग्रहात् पूर्वेण नोयात् । अतस्तदन्तरेणोपचीयते मन्दस्फुटो ग्रहः स क्कामण्डले स्फुटो भवति तस्मादुपन्नम् । प्रथमपदे धनमथद्वितीयपदे प्रथमपदोत्पन्नं घनं भुक्तं ज्याक्रमेणापचीयते स एवापचयो द्वितीये पदे भवतीत्युपपन्नम् । कक्षामण्डलस्योपरि स्थितवान् मन्दोच्चग्रहस्य स्वशीत्रात् एवं तृतीयपदे क्षयोपचय योज्यौ चतुर्धर्षे क्षयोपचयोत्क्रमज्याक्रमेण धनमुपपद्यते । इत्यादि स्वधया योज्यम् । एतदायत्र्य साधं फलोत्पन्नावुपचयापचया वासना प्रदर्शनार्थ न फलानयनार्थं, यदः फलानय- नथे स्यातच्छुक्रस्य प्रथमपदान्तं मन्दपरिविना नवीन यत्फलमानीयते । यच्च द्वितीयपदतपरिधिना एकादश तयोः ऋणधनयोः कथं तुल्यत्वं स्यात्। अतुल्यत्वे तु केन्द्रे चावस्थोपि फलसम्भवः स्यात् । नवैव चक्रे योज्यम्। शीघ्रपरिध्योरप्येवमेव योज्यम् आर्यभटस्य विषमेऽन्योन्यो युग्मे परिधिर्गुणकः क्रमोत्क्रमजानाम्. चक्रर्षे फलनाशो भवति न यस्मादसत्तदपि शेषाणामन्तरा ग्रहाणामेकत्वात्परिधेः फलानय नेऽपि न दोष इति । अथवा शुक्रस्यापि विषमपदादावेकादशकः परिधिः तदन्तरमेव नवक एवं समपदादौ नव तदन्ते चैकादशपरिधिरेवान्तरे त्रिज्याहता भुजज्येत्यादि कर्मणा वासनामानाव् फलनाशोऽपि चक्रार्ध उपपद्यते इति । वि. भा.-तदुभुजफलकृतियोगात् (तस्याःपूर्वानीतस्फुटकोटेपुंजफलस्य च वर्गयोगाल) मूलं तदा कथं भवेत् । अयुयुक्षु विषमसमपदेषु क्रमशः क्रमोत्क्रमजीवा (केन्द्रज्या, केन्द्रोत्क्रमज्या च) स्वपरिघिगुणा, भांशे ३६० भज्या तदोक्रम यात यत्फलं तत्परमे भुजफले हीनं कार्यं तदा वास्तवं भुजफलं भवेदित्यध्या हार्यम्, मन्दे इत्यस्याग्रिमश्लोकेन सम्बन्ध इति ॥ १५ ॥ अत्रोपपत्तिः १४ तम श्लोकस्य संस्कृतोपपत्तिस्थक्षेत्रे भूग्र=कर्णः=/ग्रल' +भूल' = Wभुजफल'+गांचाचद्युस्पष्टको, प्रथमपदे गतकेन्द्रांशानां ज्या भांशं ३६० भज्या तदा पूर्वोक्तप्रकारागतं भुजफलमेव भवेत् । द्वितीयपदे एष्यांशानां ज्या गतोत्क्रमज्योनत्रिज्यातल्या तदा पूर्ववदेव भुजफलम् परिधि (त्रि-गतकेन्द्रांशोत्क्रमज्या) परमभुजफल ३६७ -अर्थात्समपदे समागच्छे परिधि (त्रि-गकेउज्या) केन्द्रांशोत्क्रमज्यातो यत्फलं ३६० तेन हीनं परमं भुजफलं वास्तवं भुजफलं भवेव । विषमपदे (प्रथमपदे तृतीयपदे च) १६६ ब्राह्मस्फुटसिद्धान्ते केन्द्रज्या४परिधि –भुजफलम्, पदान्ते केन्द्रज्यायाः परमत्वात्तत्र भुजफलस्यापि = ३६० परमत्वं भवेत् । समपदे ( द्वितीयपदे, इतुर्थपदे च ), परम भुजफल । केउत्क्रमज्या2 परिधि = वास्तवभुजफल, पदान्ते भुजफलं शून्यं, अत्रोक्तमज्या ३६० गतं फलं परमे भुजफले ऋणं कार्यमिति चतुर्वेदाचार्यमतानुकूलोऽध्याहार इत्या- चायसूत्रतो नाऽऽयातीति बोध्यं विज्ञ रिति ।। १५ ।। अब कएनयन को तथा प्रकारान्तर से भुजफलानयन को भी कहते हैं हि. भा-प्रबनतस्फुटकांटे ओर भुजफलं के वर्गयोग का मूल लेने से कर्ण होता है । विषम पदों में केद्रज्या को स्पष्ट परिधि से गुणा कर भांश ३६ से मुंजफल होता है, समपदों में केन्द्रांशोत्क्रमज्या को स्पष्ट परिधि से गुणा कर भांश ३६० से भाग देने से जो फल हो उसको परमभुजफल में घटाने से वास्तव भुजफल होता है, यह अध्याहार करना चहिये श्लोक में ‘मन्दे’ शब्द का सम्बन्ध अगले श्लोक के साथ है इति ॥६५॥ १४ वें श्लोक का संस्कृतोपपतिस्थ क्षेत्र देखिये, भूग्र=कर्ण=/प्रल'+भूल =भुजफ'+नीचोऽवृत्तीय स्पको ' प्रथम पद में गत केन्द्रांशज्या को स्पष्ट परिधि से गुणाकर भांश ३६० से भाग देने से पूर्व प्रकरागत हो भुजफल होता है । द्वितीय पद में एष्यांश ज्या गतोत्क्रमज्योन त्रिज्या के बराबर होती है तब उससे पूर्ववत् भुजफल= परिचि (त्रि-गतकेन्द्रांशोत्क्रमज्या) , अतः परभ भजफल परिधि (त्रि-तकेन्द्रांशक्रमज्या) =भुजफत अर्थात् केन्द्रांशोरक्रमज्या वास्तव सम पदों में , से जो फल आवे उसको परमभुजफल में घटाने से वास्तव भुजफल होता है, विषमपद केज्या ४परिवि (प्रथम पद, तृतीय पक्ष) में -भुजफल; पदान्त में केन्द्रज्या परमत्व के ३६० कारण परमभुजफल होता है, समपदों (द्वितीय पद चतुर्थे पद) में परम भुजफल- के उत्क्रमज्यापरिधि '=वास्तव भुफल; पदान्त में भुजफल शून्य होता है, यहाँ उत्क्रमज्या ३६ से आये हुये फलको ऋण करना चाहिये, यह चतुर्वेदाचार्य के मतानुकुल अध्याहार करना होता है, ये बातें प्राचार्य ( ब्रह्मगुप्त ) के सूत्र से नहीं आती हैं, यह समझना चाहिये इति ॥ १५ ॥ स्पष्टाधिकारः १६७ त्रि. भ!. -मन्दे ( मन्दकर्मणि ) पदक्रमेण पूर्वानीनफलनि क्षयधनधन क्षयाः स्युः। शीत्र (ीव्रकर्मणि ) ऽन्दवःऽथ धनक्षयदयघन्दानि स्युः । ततो धनयोर्योगो धनम्, ऋणयोंगश्च ऋहरू , ऋधनवेतर संस्कवशेन धनणं भवति, तुन्ययोः ऋणधनोर्वशतो भुजफलं शून्यं भवतीति ॥ १३ ॥ अत्रोपपत्तिः प्रथमद्वितीयपदयोर्मेषादिकेन्द्र, मग्दोचनचर्यन्तं स्थिते मध्यग्रहे मन्दोच्च मध्यग्रहान्तररूपस्य मन्दकेन्द्रस्य मेषादियड्रइथन्सगंस्वरमन्दफलेनभुजफल वापसमेन हीनो मध्यग्रहो मन्दस्पष्टग्रदं भवेत् । तृतीयचतुर्थपदयोश्च तुलादिकेन्द्रम्, नीचान्म दोघावधिवर्तमाने मध्यग्रहे मन्दकेन्द्रस्य (मन्वनध्यग्रहान्तररूपस्य) तुलादि- राशिषट्कान्तरे स्थितत्वान्मन्दफलेन युक्तो मध्यग्रहो मन्दस्पष्टग्रहो भवेदतो मन्दकर्मणि प्रथमपदे द्वितीयपदे च भुजफलचापमृणं तृतीयपदे चतुर्थपदे च भुजफलचापं धनं यतस्तत एव धनमन्दफलोत्पत्तिर्भवति, । द्वितीयपदे पूर्वागतं परिधि x केउज्या भुजफलम्=परमभुफ , -+ धनर्णयोविलोमेनपरमभुजफल ३६ परिधिx केउज्या चतुर्थोपदे पूर्वागतं भुजफलं धनामकस्=परमभुफ – ३६ परिघिx फेउज्या मेषादिकेन्द्रत्वात्प्रथमे पदे ऋणं, तुलादिकेन्द्रत्वात्तृतीये पदे ३६८ धनम् । एवं पदक्रमेण मन्दकमॅपि फलानि क्षयधनधनक्षयास्यानि भवन्ति, शोव्रकर्मणि मध्यग्रहः शीघ्रोच्चल्पगतित्वेन पृष्ठतोऽवलम्ऋते प्रतिवृत्ते, तस्मा च्छीघ्रोच्चनीचं यावद् ग्रहवान्तररूपस्य शीघ्रकेन्द्रस्य मेषादिपद्यन्तर्गतत्वाच्छी £ फलं धनात्मकं जायते, नीचादुच्ची यावच्छोत्रकेन्द्रस्य तुलादिराशिषट्कान्तर्गत त्वाच्छीघ्रफलमृणात्मकं जायते तेनैव कारणेन शत्रकमणि भुजफलमन्यथा साध्यत इति, सिद्धान्तशेखरे श्रीपतिना। 'ऋणं क्रमादुत्क्रमतो धनज्या पुनः क्रमात् स्वं क्षय उत्तमाच्च । क्रमोत्क्रमाभ्यां हि पदक्रमेण प्रसाध्य जीवां फलमानयेद्वा । युतिः स्वयोः स्वं क्षययोः क्षयश्च घनर्णयोरन्तरतोऽधिकं यत् । समानयोः स्वक्षययोश्च शून्यमृणं धनं शीघ्रलेऽन्यथा स्यात् । इलोकाभ्यां ब्रह्मगुप्तोक्त ‘तभुजफलकृतियोशान्मूलं कर्णः पदेष्वित्यादेः क्षयधनधनक्षयास्तत्फलानीत्यादि' श्लोकद्वयस्य पुनरुक्तीकरणमेव कृतमिति विवेचकॅविवेचनीयम् ।। १६ । । १६८ ब्राह्मस्फुटसिद्धान्ते अब पूर्वानीत फल के ऋणत्व और घनत्व को उससे संस्कार वश भुजफल को कहते हैं। हि. भा.-मन्दकर्म में पदक्रम से पूर्वानीत फल ऋण, घन, धन, ऋण होते हैं, शीघ्र कर्म में इससे भिन्न होता है अर्थात् पद क्रम से धन, ऋण, ऋण, घन होते हैं, इस कारण से धन, धन का योग घन होता है, ऋण, ऋण का योग ऋण होता है, और धन, ऋण का अन्तर संस्कार वश से भुजफल घनमक और ऋणात्मक होता है, घन और ऋण के तुल्यत्व से भुजफलाभाव (शून्य) होता है इति ॥ १६ ॥ उपपत्ति प्रथम पद और द्वितीय पद मेषादि केन्द्र है, तथा तृतीय पद और चतुर्थे पद तुलादि केन्द्र है, मन्द कर्म में मुजफल के चाप के बराबर मन्द फल मेषादि केन्द्र में ऋण होता है। और तुलादि केन्द्र में धन होता है, इसलिये प्रथम पद और द्वितीय पद में भुजफल ऋण होता है, तृतीय पद में और चतुर्थे पद में भुजफल धन होता है क्योंकि उससे मन्द फल घनात्मक उत्पन्न होते हैं, द्वितीय पद में पूर्वागत भुजफल =परम भुजफल-परिधि $केउज्य, ३६ परिधि $केउज्या धन और ऋण के विलोम से--परम भुजफल+ इसी तरह चतुर्थे पद में ३६ , परिधिxकेउज्या धनात्मक, मेषादि केन्द्र में प्रथम पद के होने पूवगत भुजफल=परमभुफ ३६ के कारण प्रथम पद में भुजफल ऋण तथा तुलादि केन्द्र में तृतीय पद के होने के कारण वहां घन होता है, इस तरह पद क्रम से मन्द कर्म में फल ऋण, धन, धन, ऋण होते हैं, शीघ्र कर्म से इससे विलोम होता है क्योंकि शीघ्रकर्म में मेषादिकेन्द्र में शीघ्रफलधन होता है और तुलादिकेन्द्र में ऋण होता है इसी हेतु से वहाँ भुजफल भिन्न होता है, सिद्धान्त शेखर में श्रीपति ‘ऋणं क्रमादित्यादियुतिः स्वयोः स्वं ‘क्षययो:’ इत्यादि संस्कृतोपपत्ति में लिखित श्लोकद्वय से आवायक्त ‘तदुभुजफलकृतियोगाव' इत्यादि, 'क्षयधनधनक्षयास्तत्फ लानि’ इत्यादि श्लोकद्वय का पुनरुक्तीकरण ही किया है इति ।। १६ ।। वि. भा–(तच्चापं मन्दभुजफलस्य चापं) मन्दफलं पूवंसाधितफलयोर्योगा न्तरवशात् धनं वा ऋणं भवति । तद्युणितात् (पूर्वागतशीघ्रभुजफलेन गुणिताल्) व्यासार्धात् (त्रिज्यातः) कर्ण (शीघ्रकर्णी) भक्ताद्यल्लब्धं तस्य धनुः (चापं) शीघ्रफलं भवतीति ॥१७॥ अत्रोपपत्तिः तात्कालिककणीयमन्दभुजफलचापं मन्दफलं न भवितुमर्हति, पठितमन्द कणीयभुजफलस्य चापं मन्दफलं भवति कथमित्युच्यते । १६४ उ=मन्दोच्चम् । ग्र=मन्दप्रतिवृत्ते ग्रहः। भू–भूकेन्द्रञ्च । ज= =ब्रह्मोलकेन्द्रम् । भूग=मन्दान्यफलज्या । ग्रन=तात्कालिकायफलश्य =नच =भुज । भूग्र= ताफलकनन्दक्रणः । मन्दभुजफलम् । प विदुतो भूर रेस्त्रयाः नान् पग्र रेखा कार्या, ५ त्रिदुत एव जन रेखायाः समसरा पश रेवा कार्य नै रेखा काय । पय=मन्दफलज्य, अथ भूग्रन, भूम । त्रिभुजयोः सुझाव ग्रनxष तात्कालिकान्त्यफज्या x fत्र = = पक्ष = पठितान्यफलज्या = ऍन, भृग्र तात्कालिकमन्दरों अतोभूग्र=पठितमन्दकः । प्रग=पठितमन्दकर्णाग्नयभुजफलम्=क्षयः मंफलज्या ग्रर > पय दो तात्कालिकमन्दकणीयभुजफल > मन्दफलज्या अत एव मन्दभुजफलचप मन्दफल न भवितुमर्हति, किन्तु पठिन मन्दकणीयमन्दभुजफलचाए मन्दफलं भवितुमर्हत्यत आंत्रयुक्त ‘चापं मन्दफलं' मिदं न युक्तम् । सिद्धान्तशेखरे श्रीपत्यु ‘दोः फलस्य च धनुः कलादिकं जायते मृदुफल नभः सदाम्' क्तमिदं ‘मृदुदोः फलस्य चापं बुधा शोत्रभुजफल Xfत्र मन्दफलं वदन्ति' भास्करोक्तमिदं चऽऽचार्योक्तानुरूपमेव। एव च शीघ्रकर्ण शीघ्रफलज्या, एतच्चापं शोस्रफलं भवेत् । श्रीपतिना ‘दोः फलत्रिगुणयोरभिघाता त्कर्णलब्धयनु राशुफल' स्या' ऽप्यनेनाऽऽचार्योक्तानुरूपमेव कथ्यत इति ॥१७ अब मन्दफल और शीघ्रफल कहते हैं हि. भा.-मन्द भुजफल का मन्दफल होता है, यह पूवंसाधित फलट्टः के योग और अन्तर वश से घन वा ऋण होता है. पूर्वागत शीघ्रभुजफल को त्रिज्या से गुणा कर शीत्र कर्ण से भाग देने से जो लब्धि होती है उसका शीघ्रफल होता है । १७ ॥ यहां संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये। तात्कालिक मन्दकीय भुजफल का चाप मन्दफल नहीं होता है, किन्तु पठित मन्दकणशीिय भुजफल का चाप मन्दफल होता है इसके लिये अधोलिखित युक्ति है। उ=मन्दोच, ग्र=मन्दप्रतिवृत्त में अह, भू=भूकेन्द्र, ज=ग्रहगोलकेन्द्र, भूज=मन्दान्त्यफलज्या, ग्रन=तात्कालिकमन्दा- न्त्यफज्या=तच=भूज, भूग्र=तात्कालिकमन्दकणं, अर=मन्दभुजफल, प बिन्दु से भूर रेखा की समान्तरा रेखा पर्ने, प बिन्दु से ग्रन रेखा की समान्तरा । पश' रेखा कीजिये, भूग रेखा कीजिये पय=मन्दफलज्या, भूग्रन, भुपश दोनों त्रिभुज सजातीय हैं इसलिये अनुपात करते हैं। प्रनx भूप - तात्कालिकमन्दान्त्यफलज्यx त्रि पाठितमन्दान्त्यफलज्याः प्र तात्कालिकमन्दफणं = १७० ब्राह्मस्फुटसिद्धान्ते ग्रन, अतः भूग्र==पठितमन्दकणं, ग्रग=पठितमन्दकर्णाग्रीयभुजफल=पय=भन्दफलज्या, ग्रर > पय वा तास्कालिकमन्दकण श्रेय भुजफल > मन्दफलज्या इस लिये तात्कालिक मन्दकणीय भुजफल का चाप मन्दफल नहीं हो सकता है किन्तु पठितमन्दकरणप्रय भुजफल का चाप मन्दफल के बराबर सिद्ध हुम्ना इसलिये ‘तच्चापं मन्दफलं ’ यह आचायोंक्त ठीक नहीं है, सिद्धान्तशेखर में ‘दोः फलस्य च धनुः कलादिकं इत्यादि' श्रपयुक्ति तथा ‘मदुदेः फलस्य चापं बुधा मन्दफलं वदन्ति’ यह भास्करोक्ति आचार्योक्तानुरूप ही है, शीघ्रभुजफल ^(त्रि =शीघ्रफलज्या; इसका चाप शीघ्रफल होता है, ‘दः फलत्रिगुण- शीघ्रकी योरभिघाताव’ इत्यादि श्रीपथुक्ति आचार्योक्त ‘तदु मुणिताद् व्यासधकौलब्धधनु.’ के अनुरूप ही है इति ।। १७ ।। अत्र विशेषविचारः यथायथा कर्णं वर्धते तथा-तथाऽन्यफलज्यापि वधता भवतीति मन्यते । ब्रह्मगुप्तः। अतोऽभीष्टकाले पारमाथिको प्रहः प्रतिवृत्ते प्र स्थाने न वर्तते, किन्तु ग्र स्थाने तिष्ठति । अतो वास्तवन्त्यफलज्या= ग्रन । अतो भू स्थानात् भूग्र व्यासार्धेन यो गोल- स्तथैव प्रतिमण्डले ग्रहभ्रमणं भवतीति ब्रह्मगुप्त मतं साध्विति स्थापयन्ति भास्कराचार्याः । तदर्थमेव मन्दशतिद्रकश्रतिवत्प्रसाध्येत्य।दि वक्ष्यमाणविधिना भूत्र कलाकर्णमानं साधितं भास्करेण इत्यनया कल्पनया भुजफलचपसमं मन्दफलं भवति । अपूर्वेयं कल्पना ब्रह्मगुप्तस्य । अथ नवीनानां मतेन सहेदं ब्रह्मगुप्तमतं समन्वेति । तदर्थं विदां विनोदाय नवीनमतं प्रति पाद्यते । नेिर तथाहि उपरि तनक्षेत्रदर्शनेन ग्रंन पठितान्त्यः } फलज्या सदृशेन गन कोटिफलम् । ततः स्पष्टा- कोटि:=भूग। अंग=भुजफलम् । ततः कर्णः भूग, तद्वशेन कक्षामण्डले स स्थानं एव स्फुटो ग्रहो भवितुमर्हति । किन्तु ब्रह्मगुप्तेन मन्दकर्मीण क्षेत्रभङ्गषा साधित रविचन्द्राभ्यां वैषम्यं समुपलभ्य प स्थाने स्फुटो दृष्टः। तथा सति भूग्र तात्कालिककर्णानुपातेन साधितं फलं ग्रेग भुजफलचापरूप जायते । स्पष्टाधिकारः १७१ अतो भस्कराक्षयंणेह ब्रह्मगुप्तमतमेव समर्थितम् । मृदुदोः फलस्य चापं बुधः मन्द फलं वदन्ताति प्रहः भास्कराचार्याः। श्रीपत्यादयोऽप्येवमेव प्रोचुः । नव्यास्तु वर्तुलामासपिण्डे ग्रहान् परिभ्राम्य दीर्घवृत्तस्यैकस्यां नाभौ सू मत्वा दपरितो दीवतुले ग्रहे भ्रमतीति स्वीकृत्य सूर्यकेन्द्राद्ग्रहावधि मन्दकर्ण- स्थूल्यकाले समं क्षेत्रफलं समुत्पादयतीति केप्लरसिद्धान्तानुसारेण ग्रहाणां मन्दफलं साधयन्तीषाहः । दीर्घवृत्तीप्रकारेण फलानयनं नवोनमते अत्र भृगुतमतं नवीनगणितेन परीक्ष्यते । तथाहि कल्प्यते प्रश व्यासोपरि अगश भ्रमणेन दीर्घवृत्तखण्डम् । अश व्यासोपरि अपवश सहायकवृत्तार्धम् । स=दीर्घवृत्तनाभिर्यत्र सूर्यः । अ=नचस्थानम् । घक=महद्वयासार्धम्=आ कम= लघुव्यासार्धम्=क क=दीर्घवृत्तकेन्द्रम् । सहायकवृत्ते च स्थाने मध्यमो ग्रहः । दीर्घवृत्ते ग स्थने ग्रहः । सहायकवृत्ते व स्थाने ग सम्बन्धी यो ग्रहः। < अकच=मध्यमकेन्द्रम्=के । < अकग=स्फुटकेन्द्रम् =ष. < अव=सहायककेन्द्रम्=के, अथ अ स्थानाद् ग स्थानं यावत् ग्रहगमनकालः=का, । एवं दीर्घमण्डल भ्रमणकालः=ी. = १७२ ह्मस्फुटसिद्धान्ते अतः केप्लर द्वितीयसिद्धान्तेन का, क्षफ असग का दीवूफ अत्र मध्यममानेनैकस्मिन् दिने मन्दकेन्द्रगतिमानं न प्रकल्प्य ततोऽनुपातः। यदि भगणभोगकालेन भगणभागा लभ्यन्ते तदेकदिनेन किम् । २PT जातमेकस्मिन् दिने मध्यकेन्द्रमानसः ==। न (अत्र =रूपव्यासार्धेऽर्धपरिधिमानम्)

का=&

• का,• न_ओफ असग २ = दीवूफ अत्र दीवृफः =• अ• क . क,• न_ओफ असग २T T• अनेक क,• नः =२• क्षफ• असग. अ• क अत्र का, समे काले काले न इदं मन्दकेन्द्रमानं भवति । अतः मन्दकेन्द्रम्= २क्षफ असग. =:म । अ• क अथ दीर्घवृत्तसिद्धान्तेन गल के वल अ गलफ अलग परं च वल फ अलव' फ अलग क फ अलव अ ३. फ अलग=फ अलव. . परं च फ अलव=AMअकव+Aलकव• . फ अलग=* (Aअकव+Aलकव) ११ __अर क्क (केशाके. प्रह) ==F( + चक्र) • ज्याने, =क अ (के, +ज्याके, कोज्याके) = = सल• गल एवं A सलग= सल• वल• क २• अ अ• क सल• वल २ अ• अ• - अ- क (लक+सक) वल अ• अ• _अ• कलक• वल , सक- वल अ• श्र अ• क्र =* (कोज्याके• ज्याके,+इ-ज्याके) अनयोरन्तरेण A असगः =इक (क-इ- ज्याके) a + + + + +

म=के,--इ• ज्याके’......................

एतेन च्युतिकेन्द्रमुखेन मध्यमकेन्द्रमानं सिद्धयति अतः परं स्फुटकेन्द्रद्वारा तन्मानमन्विष्यते । अथ दीर्घवृत्तसिद्धान्तेन मक कोज्याष=9- कोज्याके-इ अ एवं मक- ज्याष=क ज्याके, क. कोज्य’ = कोज्य' के.--२ अ• कोज्याके• इ• •4- 5९. G * १७४ ब्राह्मस्फुटसिद्धान्ते एवं मक'• ज्याष=क . ज्याके योगेन मक'=भू' कोज्या 'के,-२ अ• कोज्याके, इ• अ+इ' अ'+ ज्यके• कई = अ• कोज्या के,-२ अ- कोज्याके• इ• अ+इ. अ+ अ' (१-इ). ज्याके, = अ'- कोज्या के, -२ अ• कोब्याके , इ. अ+अ' इ' + (१-इ) ज्या'के, = श्र' (कोज्याके-२कोज्याके इ+इ=इ . ज्या के, "ज्या 'के,) =अ' (कोज्या' के,+ज्याके-२ कोज्याके ने इ+इ* कोज्याके) =अ' (१-इ. कोज्याके) मूलेन मक=g (१-इ- कोज्याके)~..............(२) अथ त्रिकोणगणितेन २ ज्या ष=१-कोज्याष

२ मक ज्या३ ष=मक (१-कोज्याय)

=मक-मक• कज्याष =प्र (१-इ- कोज्याके)-(प्र कोज्याके, -इ -प्र) =प्र (१-इ- कोज्याके,). -(प्र- कोज्याकेट-इ• *) =अ १-इ• कोज्याके-(कोज्याके-इ) =अ {१-इ• कोज्याके,-कोज्याके, +इ} एवं २ कोज्या' देव- मक=मक (१+कोज्याष) =अ (१-इ" कोज्याके+कोज्याने, इ)

ज्या' ष =(१-इ- कोज्याके, कोज्याके,+इ)

→ कोज्या' ३ष १-इ• कोज्याके,+कोज्याके-इ (१+इ) (१-कोज्या के,) (१-इ) (१+कोब्या के.) १७५ २१ . स्प' ष = इ. स्पर्स के, १+ १-३ ३९ १ • • • • • • • • • • स्प’ के, • • • २. स्प' प = /१+इ • • • • • • • • W (३) एतेन च्युतिकेन्द्रमुखेन स्फुटकेन्द्रमानं सिद्धयति । पूर्वं तु (१) समीकरणे नापि च्युतिकेन्द्र मुखेन मध्यमकेन्द्रमानं सिद्धम् । अथेदानीं मध्यमस्फुटयोः सम्बन्धो गदेपणीयः । अत्र यदि इ=ज्यास, ष=य, के,=र, तहि १+इ_१+ज्यास_१+२ कोज्याइंसज्यास १३१-ज्यास १-२कोज्यास ज्यास कोज्या२१स +ज्या३स+२ कोज्यास ज्यास कोज्या३स ज्या३स-२ कोज्या३स- ज्या३स +- _(कोज्यासyज्या३स) (कोज्याज्यास (१+स्पस):._१+स्पस (१-स्पर्शस}' " W£5१ स्पर्धेस स्पष=स्पकेA/१३ ११स्पस स्पदीयः स्पर १-स्मस ' अथ त्रिकोणमित्या ॐ iय/२ , य/२ 'इ स्प ६ षः iय/२ -iय/२ =- iर/२ -i/२ 'इ एवं स्प २ रः 1र/२ iर/२ योगान्तरनिष्पत्त्या- ॐ य__ in . - र १+३ • स्प 3 स i र १८३ स्पई स १७६ पक्षयोर्लघुरिक्थेन \ • • • य= र+२ (स्प है स• ज्यार+ईस्प' ३ स ज्या २ र+०७:३२, ११ दिसम्बर २०१७ (UTC)०७:३२, ११ दिसम्बर २०१७ (UTC)~~) एवमेव इ=ज्यास । १-इ*

स्प २ सः

= इ इ' +.......................................... + अत उत्थापनेन + क = १ य=र+(इ+फ़े)ज्यार+ज्या २ र+. .. वा ष=के +(इ+इ)ज्याके+इया २ केन......... अत्र (१) समीकरणेन म=के-इ ज्याके, यद्यत्र प्रथमवारं दक्षिणपक्षस्यैखण्डं त्यज्यते तदा म=के, तत उत्थापनेन के,=म+इ• ज्याम अनेन (४) समीकरणमुत्थाप्य जातम् ष=ब+३ ज्याम+(इ+ ी)(म+इ• ज्याम) =म+ई ज्याम+इ. ज्या (म+इ• ज्याम)+ccccccc = म+२ इ• ज्याम+••०००००००००००००००००००००००००............ • , •. ष-म=२ इ• ज्याम अन्यपदत्यागात्। अत्र म मध्यमकेन्द्र, ष स्फुटकेन्द्र, मध्यस्फुटकेन्द्रान्तरं मन्दफलं भवत्यतः मन्दफलम् =२ इ• ज्याम- यद्यत्र २ इ=अन्त्यफलज्या, तथा त्रि= १, तदा ब्रह्मगुप्तोक्तं मृदुदोः फलचापरूपं मन्दफलं नवीनमतेनापि सिद्धम् । अत्रान्त्यफलज्या =२ इन् एतदर्थंमन्यः प्रकारो द्रष्टव्यः तस्वग्रे वक्ष्ये। स्पष्टाधिकारः ५७७ अत्रैव केचन नवीनास्तु अन्यथैव क्षेत्रभङ्ग प्रदर्यं चन्द्रार्कयोर्मन्दफलं असाध्य प्राचीनमतं समर्थयन्ति । तद्यथा अथ E भुवो मध्यम्। C=ग्रहगोलकेन्द्रम् । EC= मन्दान्यफलज्या=p• m=प्रतिवृत्तं मध्यमः S=ऋक्षामण्डले सूर्यः स्पष्टः Em=त्रिज्या=अ । ८.mES==मन्दफलम्=E कल्प्यते । SH लम्ब : =Em रेखपरि कृतः । SH स्प Z SEH =BR= Z mES. EH ZEmS=सन्द तेन्द्रम्=न. स्य Z mES_P. Sin म अ’ p. --कोज्याम = E=– ज्याम + =उओ २ +••••••••• > परमिह दीर्घवृत्तीयसिद्धान्तेन- - 8 ,s'; ' E-१६- ३) च्यामश्रे 4 g* > → १७८ ब्राह्मस्फुटसिद्धान्ते १३ इ' . ज्या ३ म+' -------------------------------------- L• • • • • • • • • १२ प्रतोऽत्र गोउफडमहाशयेन १- २ ई-टं प्रकल्पितम्, तत्र इ प्रस्य प्रत्यपवाद द्वै' त्यज्यते तदा १-२ इ. . E=२ इ. ज्याम= P. ज्याम. अतोऽत्रापि ब्रह्मगुप्तमतेन ज्याअ. ज्याम मन्दफज्या =44• -®4* - अथवा =२ इ. ज्याम, त्रि=१ २ इ =ज्यापरमफलम् । इदानीं रविचन्द्रयोः स्फुटत्वार्थमाह देशान्तरे खमध्ये भुजफलचापे भुजान्तरे च कृते । उन्मण्डलेऽचन्द्रौ स्पष्टौ रविचरदले क्षितिजे ॥ १८ ॥ वा. भा-इदानीं वादेशान्तरादिभि:संस्कारैः स्वदेशे यादृशौ रविचन्द्रौ भवत: यत्र प्रदेशे तप्रतिपादनायार्यामाह । लङ्काकोदयकालिकौ यौ रविचन्द्रौ मध्यौ तो देशान्तरे कृते कर्मणि स्वदेशे मध्यौ भवतः यस्माल्लोकासमयाम्योत्तररेखातः प्राक् पश्चाद्वा स्वदेशेनैव भवितव्यम् । तत्र च प्रथमं पश्चाद्वाकदयो भवति । रेखार्कोदया दित्यत उपपन्नं भुजफलचापे भुजान्तरे च कृते, उन्मण्डलकेऽर्द्धचन्द्राविति भुजफलचापे स्वफलचापे स्वफले कृतेरपि स्फुटौ भवत: यस्मात् प्रतिमण्डलस्थौ स्वफलेनो पचितावपचितौ च कक्षामण्डले दृग्गतौ भवतः स्पष्टावपि तावेवाभिधीयेते । किन्तून्मण्डलसन्निधौ भवतः यस्मान्मध्यमरवेरुदयकालिकसावनोऽहर्गणस्त स्माद्बुजान्तरे कृते उन्मण्डले स्पष्टौ भवतः यतो मध्यस्फुटरव्युदययोरन्त रादु भुजान्तरात्पत्तिरुन्मण्डलञ्च निरक्षदेशक्षितिजमुच्यते । तस्मादुपपन्नम् । रविचरदले क्षितिज इतिस्वसम्बन्धी यच्चरार्धे तस्मिन् कृते सति क्षितिजस्थे रवौ रविचन्द्रौ स्पष्टौ भवतः । यस्मात्स्वदेशे क्षितिजोन्मण्डलयोरन्तरं यच्चरदलं स्वाहोरात्रार्धवृत्ते तस्मादेतदप्युपपन्नम् । सर्वे गोले प्रदर्शयेत् । अत्रार्धा आर्यो रविचन्द्रयोगं हणग्रहोपलक्षणार्था । तेनान्येऽपि ग्रहाः देशान्तरे कृते स्वदेशे व्याः भवन्ति, मन्दशीघ्रभुजफलचापद्वये भुजान्तरे च कृते उन्मण्डले १७६ स्पष्टा भवन्ति । रविचरदले च यथासंभवं ऋतेऽदयकालिका भवन्ति । यद्यहंसावनेनानीता: अथान्यग्रहमधुनाहर्गणेनानीतास्तदा तत्सर्वं हि चरदले कृते तस्यैव ग्रहस्योदयकालिका भवन्तीति रव्यादयोऽधनक्षत्रसावनेनानीतास्ते चरदलं विना चोनाधिका भवन्तीति यदुक्तं रविचरदले कृते क्षितिजे रविचन्द्रौ भवतस्तल्लकार्कोदयास्तमयिकावेव देशान्तरकृतो नान्यावित्यत आयोङ्गुनाह ॥१८॥ वि. भा–खमध्ये ( खस्वस्तिके ) ऽर्थात्स्फुटदिनार्धकाले यद्यर्कचन्द्रो स्पष्टावपेक्षितौ तदा मध्यमरवौ चन्द्र च भुजफलचापे ( मन्दफले ), भुजान्तरे च कृतेऽर्थात्संस्कृते सत्युन्मण्डले तौ स्फुटौ भवतःतत्र रविचरदले ( रविचराधे ) संस्कृते सति क्षितिजे (स्वक्षितिजे) स्फुटौ रविचन्द्रौ भवेतामिति ॥१८॥ यतो लङ्का याम्योत्तररेखातः पूर्वं पश्चाद्वा स्वदेशोऽतो देशान्त रसंस्कृतौ लङ्कदयकालिको रविचन्द्रौ स्वदेशमध्यमौ भवेताम् तत्र रेखाकदयप्रथमं पश्चाद्वा रव्युदयो भवति, तथा मन्दफलभुजान्तरयोः संस्करणेन स्वनिरक्षक्षितिजे रविचन्द्र स्फुटौ भवतस्तत्र रविचराधंफलसंस्करणेन स्वक्षितिजे तो स्फुटो भवेतामिति । सिद्धान्तशेखरे श्रीपतिना ‘अध्वकर्माणि कृते स्वमध्यमौ दोः फले रविफले इत्यादिन' ऽऽचार्योक्तानुरूपमेव रविचन्द्रयोः स्पष्टीकरणं प्रदर्शितमस्ति, भास्करतः प्राचीना आचार्याः स्वदेशोदयकालिकग्रहज्ञानार्थं पूर्वप्रतिपादितानि देशान्तरादित्रीण्येव कर्माणि कृतवन्तः, भास्करेणैकमपूर्वमुदयान्तरसंज्ञकं कमं प्रतिपाद्य ‘लायां भास्करोदये मघ्याः' इति ब्रह्मगुप्तोक्तं तिरस्कृत्य ‘यतोऽन्तरं तच्चलमल्पकं चे' त्यादिना पुनः समाधानं कृतमिति ॥ १८ ॥ अब रवि और चन्द्र के स्फुटत्व के लिये कहते हैं हि. भा.-स्फुटदिनार्धकाल में यदि स्पष्टरवि और स्पष्ट चन्द्र अपेक्षित हों तो मध्यमरवि में घर मध्यमचन्द्र में मन्दफल, भुजान्तर और देशान्तर इन तीनों कर्मों के संस्कार करने से उन्मण्डल में अर्थात् स्वनिरक्षक्षितिज में वे दोनों ( रवि और चन्द्र ) स्पष्ट होते हैं उनमें. रविचराधंफल संस्कार करने से स्वक्षितिज में स्पष्टरवि और स्पष्ट चन्द्र होते हैं इति ॥ । १८ ।॥ उपपत्ति लङ्का याम्योत्तररेखा से स्वदेश पूवं वा पश्चिम में है इसलिये लङ्काकदयकालिक रवि और चन्द्र में देशान्तर संस्कार करने से स्वदेश में वे दोनों होते हैं, वहाँ रेखाकोंदय से पहले या पीछे रवि का श होता है, मन्दफल और भुजान्तर का करने से संस्कार स्वनिरक्षितिज में स्पष्कु:िइयंष्ट्य होते , उनमें रविवराचं का संस्कार करते थे १८० ब्राह्मस्फुटसिद्धान्ते

स्वक्षितिज में स्पष्टरवि और स्पष्टचन्द्र होते हैं, सिद्धान्तशेखर में श्रीपति ने ‘अध्वकर्मणि कृते स्वमध्यमौ' इत्यादि से आचार्योक्तानुरूप ही रवि और चन्द्र का स्पष्टीकरण किया है। भास्कराचार्य से प्राचीन आचार्यों ने स्वदेशोदयकालिक ग्रहज्ञान के लिये पूर्वं प्रतिपादित देशान्तर आदि तीन ही कर्म किये हैं, भास्कराचार्य ने एक अपूर्व उदयान्तर संज्ञक कर्म कह कर ‘लङ्कायां भास्करोदये मध्याः' इस ब्रह्मगुप्त कथन का अनादर कर ‘यतोऽन्तरं तच्चलमल्पकं च' इससे पुनः उनके मत का समाधान किया है इति ॥१८।।

इदानोमायंभटोक्प्तं स्फुटीकरणं न युक्तमित्याह

प्रकोदयास्तमययोविना चराधन रात्रिदिनदलयोः । न स्फुटमार्यभटोक्तं स्पष्टीकरणं स्फुटोक्तिरतः ॥ १६ ॥

वा. भा.-लङ्कार्कोंदयकालिकौ स्पष्टो देशान्तरफलसंस्कृतौ चरदलेन यदा संस्क्रियेते तदा स्वदेशे प्राक् क्षितिजस्थे रवौ तात्कालिकौ भवतः । अथास्तमयिकौ यथोक्तौ तदपि रविचरदलकर्मणि कृते परक्षितिजस्थे रवौ तात्कालिकौ भवतः, सर्वं ग्रहणां योज्यम् । विना चरार्धेन रात्रिदिनदलयोः यस्माद्याम्योत्तरमण्डलं चरदल- वशान्न भिद्यते महत्याप्यक्षोन्नत्या सवंमेतत् गोले प्रदर्शयेत् । इष्टकालिकास्तु ग्रहश्चरदलकरमं विनापि स्फुटा भवन्तीति यस्मात् स्वदेशार्कोदयादस्त- मयाद्वा स कालः कलित इति, आर्यभटोक्तं स्पष्टीकरणं स्फुटोक्तिरतः स्पष्टार्थ मिदमार्यार्धम् ।

वि. मा–चरसंस्कारेण विनाऽर्धरात्रे दिनार्ध च रविचन्द्रौ स्फुटौ भवतः, आर्यभटकथितं स्पष्टीकरणं न स्फुटमतोऽस्मात्कारणात्स्फुटीकरणकथनं युक्तम- स्तीत्याचार्येण स्वकीयस्पष्टीकरणकथने कारणं प्रतिपाद्यते ।।१६॥

अत्रोपपत्तिः

स्वदेशनिरक्षदेशयोदनाधं रात्र्यधं चैककालावच्छेदेनैव भवत्यतस्तत्र चरार्ध- संस्कारस्याऽवश्यकता न भवतीति ॥१६॥

अब आर्यभटोक्त स्फुटीकरण ठीक नहीं है इसको कहते हैं

हि. भा–चर संस्कार के विना अर्धरात्रि में और दिनार्ध में रवि और चन्द्र स्फुट होते हैं, प्रयंभट का कहा हुआ स्पष्टीकरण स्फुट नहीं है । स्पष्टीकरण का कहना ठीक है इससे प्राचार्य अपने स्पष्टीकरण कथन में कारण कहते हैं. इति. ॥१॥

उपपत्ति

स्वेवेल में और निंरक्ष. देश में दुिनार्ध और-श्यनैं एक ही समय में होता है स्पष्टाधिकारः १८१ इसलिये वहां चरात्रं संस्कार का प्रभाव होता है अर्थात् चराईं संस्कार की आवश्यकता नहीं होती है इति. ॥१८॥ इदानीं रविचन्द्रयोः स्पष्टीकरणार्थं मन्दपरिध्यंशानाह सूर्यस्य मनुद्वितयं त्र्यंशोनं दिनदले नतस्य प्राक् । तिथिघटिकाभिस्त्र्यंशाधिकोनमूनाधिकं पश्चात् २०॥ शूदले जिनलिप्तोनं दशनद्वितयं द्विशरकलनं प्रक । पश्चात् युतोनमिन्दोः सूर्य इव ऋणे धने परिधिः ॥२१॥ व. भा.-इदानीं स्फुटीकरणं विवक्षुरादो तावद्रविचन्द्रयोः दिनदलेनार्ध रात्रोदयास्तमयेऽमन्दनीचोच्चवृत्तस्य परिधिप्रमाणान्यायद्वयेनाह ऋणघनपरिध्यंशा इति सर्वत्र सम्वद्धो भवति । नायमर्थ: सूर्यस्य मनुद्वितयं त्रिशोनमृणधनपरिध्यंशाःयुदले स्वमध्याह्न एतदुक्तं भवति । मध्याह्न रविमंदोच्च नीचवृत्तस्य परिधेस्त्रयोदशभागा:चत्वारिशच्च लिप्ता:ऋणकेन्द्रं धनकेन्द्रं च नतस्य प्रातिथिघटिकाभिरंशाधिकोनामिति स्वमध्याह्न पञ्चदशघटिकाभिर्यदि प्रग नतोनो रविः स्वोन्मण्डलस्थित इत्यर्थः, तदा मुनिद्वितयमंशोनं यदुक्तं ऋणघन परिध्यंशा युदलं तदेव त्रिंशाधिकोनं सत् यथासंख्यमृणघनपरिध्योरंशा भवन्ति। उन्मण्डलस्यस्य रवेऋ णपरिधिञ्च दशधनपरिधिस्त्रयोदश सन्ति भागा इत्यः । ऊनाधिकस्वमध्यान्हात् पश्चात्कपालेन तस्य तिथिघटिकाभिरेव स्वास्तोन्मण्डल- तदेव शिंशोफं मछुद्वितयं त्र्यंशोनयुतं कृत्वा तत्रघन्परिधयोरंशो यथासंख्यं भवति । ऋणपरिधिस्त्रयोदश सन्ति भागः धनपरिधिश्चतुर्दशभागाः इत्यर्थः स्वर्ध रात्रेऽपि युदलपरिधेस्तुल्या परिधिरिति चन्द्रस्यापि युदलं स्वमध्याह्न जिनलिप्तानं दशनद्वितयमिति चतुविशतिलिप्तानासूनः। द्वात्रिशद्भागाः स्वमन्दोच्चनीचवृत्तस्य ऋणधनकेन्द्रमोर्दूयोरपि स्थितस्य परिधिर्भवति, द्विशरकलनं प्रागिति नतस्य तिथि घटिकाभिरिति सूर्यवद्योज्यन्ते, न द्वात्रिंशद्गा जिनलिप्तोनाद्वा पंचदशहीना लिप्तानां स्वोन्मण्डलस्थस्य चन्द्रमस ऋणधनकेन्द्रयोस्तन्मदोच्चपरिघग्रो भवन्ति । प्राक्पश्चाद्युतोनमिति पश्चात्पुनीते चन्द्रमसि घटिकाभिः स्वस्वोन्मण्डलस्येत्य- र्थस्तदेव दशनद्वितयंशा भवन्ति, अतोऽपि स्वमध्यजिनलिप्तनं द्वापञ्चाशीना लिप्तानां स्वोन्मण्डलस्थस्य चन्द्रमस ऋणधनकेन्द्रणोस्तन्मन्दोच्चपरिविभाग भवन्ति । प्राक् पश्चात् पुनीते चन्द्रमसि तिथिघटिकाभिः स्वास्तन्मण्डलस्येत्यर्थः तदेव दशनद्वितयं जिनलिप्तोनं द्वापञ्चाशत्कलानां युतमूनं कृत्वा यथासंख्यं ‘ऋणञ्चनपरिध्यसंशप्तः भवन्ति । अत्रापि स्वमध्याहृत् परिंचिरेव स्वार्धरात्रपरिधियाम्योत्तरमण्डलस्यैक१८२ त्वात्तद्यथा सूर्यस्य ऋणकेन्द्रयोः षुकलेऽर्धरात्रे च परिधिः १३।४४ स्वोन्मण्डले परिधिः १४ तत्रैव धनपरिधिः १३०२० स्वास्तोन्मण्डले ऋणपरिधिः १३२० तत्रैव धनपरिधिः १४चन्द्रस्य स्वमध्याह्नार्धरात्रयोऋ णधनयोरपि परिधिः ३१३६ स्वोदयोन्मण्डले ऋणधनघोः परिधिः ३०४४ प्रस्तोन्मण्डलऋणपरिधिः ३२०२८ तथैव धनपरिधिः ३०४४ तत्र परिधेरूनाधिकत्वे उपलब्धिरेव वासना परमफल वशाद्यतो नीचोच्चवृत्तस्य महत्त्वाल्पत्वे भवत यादृगुदये फले न तादृग् मध्याह्न नवास्तमये इष्टभूगोलोपरिस्थितत्वादित्येत प्रदर्शयेत् । एवं युदलादिषु पञ्चदशघटिकान्तरितेषु कालेषु रविचन्द्रयोर्मन्दोच्चनीचवृत्तमध्यस्य स्फुटपरिधि रुक्तो वान्तरे यथास्फुटो भवति तथा”याह । वि. भा.मनुद्वितयं त्र्यंशोनं कार्यमद्याच्चतुर्दशांशाः स्थानद्वये भागत्र्यंशेन रहितास्तदा ऋणे वा धने मन्दफले सूर्यस्य दिनदले (मध्याह्) मन्दपरिध्यंशा भवन्ति, ऋणे धने वा मन्दफले दिनार्धात् प्राकपाले पञ्चदशघटीभिर्नतस्य सूर्यस्य दिनार्धपरिधिमानं क्रमेण भागश्यंशेनाधिकमूनं कार्यम्, दिनार्धात्पश्चिमकपाले पञ्चदशघटीभिर्नतस्य सूर्यस्य ऋणे धने वा मन्दफले दिनार्धपरिधिमानं क्रमेण भागत्र्यंशेनोनाधिकं कार्यं तदा प्रापश्चादुन्मण्डलस्थे सूर्ये तन्मन्दपरिध्यंशा भवन्ति। चन्द्रस्य ऋणे धने वा मन्दफले दशनद्वितयं जिनलिप्तोनं कार्यमथस्थानद्वये द्वात्रिंशदंशाश्चतुर्विंशतिकलाभिर्हनास्तदा मध्यान्हे तन्मन्दपरिध्यंशा भवन्ति । सूर्य इव प्राकपाले पश्चिमकपाले च पञ्चदशघटीभिनंतस्य चन्द्रस्य ऋणे मन्दफले मध्यान्हे परिधिमानं द्विशर ५२ कलोनं धने मन्दफले ताभिरेख घटीभिः प्राक्पश्चान्न तस्य चन्द्रस्य मध्यान्हपरिघिमानं द्विशर ५२ कलाभिः क्रमेण युतोनं कार्यं तदा प्राक् पश्चादुन्मण्डलस्थे चन्द्रे तन्मंन्दपरिध्यंशा भवन्ति यथा रवेऋणे मन्दफले धनेमन्दफले मध्यान्हे मन्दपरिधिः=१३°४०' मध्यान्हे परिधिः=१३n४०' प्रागुमण्डलस्थे सूर्ये =१४१० प्रागुमण्डलस्थे सूर्ये =१३२० पश्चिमोन्मण्डलस्थे सूर्ये=१३°२०' पश्चिमोन्मण्डलस्थे सूर्ये =५४1e' चन्द्रस्य ऋणमन्दफले घने मन्दफले मध्यान्हे मन्दपरिषि:=३१°३६' मध्यान्हे मन्दपरिधिः=३१°३६' प्रागुन्मण्डलस्थे चन्द्रे=३०४४ प्रागुन्मण्डलस्थे चन्द्रे=३०४४ पश्विमोन्मण्डलस्थे चन्द्र =३२२८' परिचमोन्मण्डलस्थे चन्द्रे=३०°४४ आर्यभटमतेन रवेर्मन्दपरिधिः=१३°३०, चन्द्रस्य मन्दपरिघि=३१°३०', एतयोब्रह्मगुप्तायंभटपठितपरिध्योर्देर्शनेन किञ्चिदन्तरं पतति, सूर्यसिद्धान्ते ‘त्वे ‘रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाःयुग्मान्ते विषमन्ते च नखलिप्तोनिता- स्तयोःवमस्ति, भिन्नभिन्नमन्दपरिध्यंशदर्शनेन ज्ञायते यन्मन्दान्यफलज्या सर्वदा न १८ स्थिरा यतो मध्यग्रहान्मन्दान्यफलज्याव्यासार्धवृतमेंव मन्दपरिधिः, यस्याचार्यस्य समये या मन्दान्यफलज्योपलब्धा तदनुसारमेव मन्दपरिघिमानं स्वस्वसिद्धान्ते लिखितं तैरिति २०-२१॥ अत्रोपपत्तिः उपपत्तिसम्बन्वे चतुर्वेदाचार्येण ‘अत्रोपलब्धिरेव वासनेत्यभिहितम्’ भास्करा चार्येणाप्येतदनुकरणमेव कृतमिति ॥२०-२१॥ अब रवि और चन्द्र के स्पष्टीकरण के लिए मन्द परिध्यंशों को कहते हैं। हि- भा.-चौदह अंश में दो स्थानों में एक अंश के तृतीयांश (बीसकला) को घटाने से सूर्य के ऋणमन्द फल में वा घनमन्द फल में मध्य न्ह काल में मन्द परिध्यंश होता है, ऋणमन्दफल में वा धनमन्दफल में दिनार्ध से पूर्वक्रपाल में पञ्चदश १५ घटी कर के नत सूर्य के मध्यान्ह मन्दपरिघिमान में क्रम से एक प्रश के तृतीयांश (२० कला) को युद्ध और हीन करना चाहिए, दिनार्ध से पश्चिम कपाल में ऋणमन्दफल में और घनमन्दफल में मध्यान्ह परिघिमान में बीसकला को क्रम से हीन और युत करना तब पूर्वी और पश्चिम उन्मण्डलस्य सूर्य का मन्द परिध्रंश होता है । चन्द्र के ऋण या धन मन्दपल रहने पर बत्तीस ३२ में दो स्थानों में चौबीस २४ कला को घटा देना तब मध्यान्ह में उनके मन्द पर्ध्यिंश होते हैं। सूर्य ही की तरह पूर्वोकपाल में और पश्चिमकपाल में पञ्चदश १५ घट करके नत चन्द्र के ऋणमन्दफल में मध्यान्ह परिधिमान में बावन ५२ कला घटा देना, घनमन्दफल में पञ्चदश घटी करके नतचन्द्र के मध्यान्ह परिघिमान में ५२ कला को क्रम से युत और हीन करना तब पूर्व और पश्चात् उन्मण्डलस्य चन्द्र के मन्द परिध्रंश होता है। यथा. भुवि के ऋण मन्दफल में घन मन्दफल में मध्यान्ह में मन्द परिघि=१३°४०' मध्याह्न में मन्दपरिघि=१३°४०' प्राक् उन्मण्डलस्य सूची में=१४१० प्राञ् उन्मण्डलस्य सूर्य में=१३२•’ पश्चात् उन्मण्डलस्य सूर्य में-१३२० ’ पदबाव उन्मण्डलस्य सूर्य में=१४१० चन्द्र के ऋण मन्दफल में घन मन्दफल में मध्याह्नमन्दपरिघि=३१°३६' मध्याह्नमन्दपरिघि=३१३६ प्राक् उन्मण्डलस्य चन्द्र में=३०°४४ ’ प्राकू उन्मण्डलस्य चन्द्र में=३०४४ पश्चात् उन्मण्डलस्य चन्द्र में=३२२८’ पश्चात् उन्मण्डलस्य चन्द्र में=३०४४ आर्यभट के मत से रवि की मन्द परिचि=१३°३०', चन्द्र की मन्द परिचि= ३१°३०ब्रह्मगुप्त पठित परिधिमान को भौर आर्यभट पठित परिविमान को देखने से दोनों में कुछ अन्तर पड़ता है, सूर्यसिद्धान्त में ‘रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः युग्मान्ते । विषमान्ते च नखलिखोनितोस्तयोः' १८४ ब्राह्मस्फुटसिद्धान्ते इस तरह हैभिन्नभिन्न परिध्रंश देखने से मालूम होता है कि प्रहों की मन्दान्य फलज्ये सदा स्थिर नहीं हैं क्योंकि मध्यम ग्रह को केन्द्र मान कर मन्दान्य फलज्या व्यासर्ब से ओ वृत्त बनता है वह मन्दनीचोच्चवृत परिचि है, जिन जिन आचार्यों को जितनी-जितनी मन्दान्त्य फल ज्या उपलब्ध हुई उसी के अनुसार मर्द परिधिमान अपने-अपने सिद्धान्त में भिन्नभिन्न लिखे हैं इति ॥२०-२१ir उपपत्ति इसके विषय में चतुर्वेदाचार्य ने 'इस में उपलब्धि ही उपपति है, कहा है भास्कराचार्ये ने भी इन्हीं का अनुकरण किया है इति॥२०-२१ इदानीमिष्टे नते स्फुटपरिध्यानयनमाह तद्वैद्युदलपरिध्यन्तरगुणा हृता त्रिज्यया च नतजींवा । ऊने धनमृणमधिके दिन्नार्धपरिधौ स्फुटः परिधिः ॥ २२ ॥ व- भा.--तदित्यनेनौदयिकस्यास्तमयकस्य चोन्मण्डलपरिधेः परामर्श स्तस्य शूदलपरिधेश्च यदन्तरं तत् युदलपरिध्यन्तरं तेन गुणा खनघजी वाहृता त्रिज्यया कार्या, एतदुक्तं भवति खे सदा परिध्यन्तरं विंशतिलिप्तास्ताभि स्त्रैराशिकं यदि त्रिज्यातुल्यया नतोत्क्रमज्यया स्वमध्याह्नऽत्र रवौ प्राक् पश्चाद्वा परिध्यन्तमेतत्तदिष्टकालिकया नतोत्क्रमज्यया क: नते स्वमध्याहृत् [एव किमिति लब्धं यत्र फलं धनमृणं वा दिनार्धपरिधौ कार्यमनेन परिधिना सह दिनार्धपरिधेरन्तरे कृते तस्मादूने दिनार्धपरिधौ धनमधिके ऋणं कार्यम् । यस्माच प्रतिक्षणमुपचीयते ऽपचीयते वा दिनपरिधिः, एवं कृते स्वमन्दोच्चनीचवृत्तस्य तत्र प्रदेशे स्फुटः परिधिर्भवति चन्द्रस्यापि स्वपरिध्यन्तरेण लिप्तानां द्वापञ्चाशता स्वमध्याह्वादिष्टकालनतोत्क्रमज्या च स्वमध्यपरिधिसंस्कृतः स्फुटो भवति । प्रागपरकपालयोर्धरात्राच्च नतज्यां गृहीत्वा स्वार्धरात्रपरिधिः संस्कृत इष्टकाले स्वमन्दोच्चनीचवृत्तस्य स्फुटो भवत्यतएव पञ्चदशेभ्यो घटिकाभ्योऽधिको नतः कालः त्रिंशतो विशोध्य शेषास्ते गृह्यन्ते, यस्मादुन्मण्डलमत्राव घिः परमोपचया- पचययोः अतएव यत्र षट्षष्टिरक्षांशास्तत्ररविमिथुनान्ताक ख़ुदलपरिधेस्तुल्य- स्तात्कालिकपरिधिरित्यादिकं गोले स्वाहो रात्रवृत्ते प्रदर्शयेत् सर्वत्र स्फुटपरिधिना च फलानयनं प्राग्वदिति ।।२२।। वि- भा.-नतजोवा ( इष्टनतकालज्या ) तद्युदलपरिध्यन्तरगुणा (तच्छब्देनदयिकस्यास्तमयकस्य वोन्मण्डलधारिधेर्वी ग्रहणं तस्य दिनांचंपरिधेश्च प्रदतरं तेन गुण) त्रिज्यया भक्ता लब्धं फलं दिनार्धपरिधौ धनपुण वा कार्यं येन परिचिना सह दिनार्धपरिधेरन्तरं तस्मादूने दिनार्धपूर्धि चैनमधिके ऋणं विधेयं तदाऽभीष्टस्थानीय:स्फुटः परिधिर्भमॅदिति । २ । स्पष्टचिकारः १८५

                 अत्रोपपतिः
    ये किल पूर्व मन्दनौचोच्चवृत्तपरिधयः पठितास्ते दिनार्धकाल एव, ऋणे धने च फले पाक्पश्चिमोन्मण्डलस्थे रवौ चन्द्रे च ये परिधयस्तयोः (रविचन्द्रयोः),स्वस्वदिनर्धपठितपरिविना सहैतत्परिधेर्यदन्तरं तद्वस्चादनुपाते-यदि त्रिज्यातुल्यया नतकालज्ययेदं परिध्यन्तरं लभ्यते तदेष्टनतकालज्यया किमिति' नानेनेष्टपरिध्यन्तरं

समागच्छति, पठितपरिघा-( दिनार्धपरिधौ ) वेतदृणं धनं कार्यं तदेष्टस्थानीयः स्फुट: परिधिर्भवेदेवेति, सिद्धान्तशेखरे श्रीपतिना ‘तद्दिनार्धपरिधिद्वयान्तरेणाहता स्वनतशिञ्जिनीकृता । त्रिज्ययाऽथपरिधौ दिनार्धजे हीनके स्वमधिके त्वृणं स्फुटम्’ ऽनेनाऽऽचार्योक्तानुरूपमेव कथितमिति ॥ २२ ॥

    अब इप्टनतकाल में स्फुट परिध्यानयन को कहते हैं
    हि- भा.-इष्टनतज्या को प्राक् पश्चिम उन्मण्डल में रवि और चन्द्र के रहने से जो परिधि पहले कही गयी है पठित परिधि ( दिनाघं परिधि ) के साथ उसका जो अन्तर है उससे गुणा कर त्रिज्या से भाग देकर जो फल हो उसको दिनाघी परिधि में ऋण वा धन करना (जिस परिधि के साथ दिनार्घ परिधि का अन्तर करते हैं उस परिधि से दिनाधं परिधि ऊन हो तब दिनार्ध परिधि में जोड़ना, दिनार्घ परिधि के अधिक रहने से दिनाधं परिधि में पूर्वागत फल को ऋण करना) तव इष्टस्थानीय स्कुट परिवि होती है इति ॥२२।।
                   उपपत्ति
    पहले जो मन्दनीचोच्चवृत्त परिधि पठित है वह दिनार्ध काल ही में, ऋण फल में और घन फल मेंप्राक् उन्मण्डल में और पश्चिमोन्मण्डल में रवि और चन्द्र के रहने से जो परिधि होती है उसको दिनाधं पठित परिधि के साथ जो अन्तर होता है उसके वश से ‘यदि त्रिज्यातुल्य नतकालया में यह परिध्यन्तर पाते हैं तो इष्टनतकालज्या में क्या' इस अनुपात से इष्टपरिध्यन्तर आता है, दिनाची परिधि (पठित परिधि) में इसको ऋण और घन करने से इष्टस्थानीय स्फुट परिधि होती है, सिद्धान्तशेखर में ‘तद्दिनार्धपरिविद्वयान्तरेणाहता' इत्यादि सस्कृतोपपत्ति में लिखित श्लोक से श्रीपति ने आचार्योक्तानुरूप हो कहा है इति ॥ २२॥
          इदानीं मन्दफलस्य घनत्वमृणत्वञ्चाह
        मुजफलचापं केन्द्रे षड्राश्यूने रवाङ्णं मध्ये ।
      स्वभुजफलचापमेवं षड्राश्यधिके घनं भवति ॥२३॥
    चा. भा.--इदानीं स्वमन्दोच्चनीचस्फुटपरिधिना आगतस्य फलस्य धनर्णप्रदर्शयन्नाह । मध्ये रवौ स्वकर्मोद्भवं भुजफलचापं प्रागेव प्रदस्तितम् । यत्तदृणं भवति, षट्णश्युने - स्वमन्दकेन्द्रे यस्मात् प्रथमकेन्द्रपदे . फलमुग्रं १८६

भवति । ततो द्वितीयपदोत्तमघनफलेनापचीयमानक्षयं यावत् । यावत्तावदर्धचक्र मत उक्तं षाश्चूने केन्द्रं स्वमृणमिति । अघिके तु पुनः केन्द्रेऽर्धचक्रवत् फलं धनं भवतीत्यनुक्तमपि ज्ञायते । ततस्तृतीयपदफलं धनम् । तच्चतुर्थपदोत्तमक्षयफले नापचीयमानमपि चक्रकं यावदतिरिच्यते चन्द्रस्य तु पुनः षद् राश्यधिके कैन्द्रं घनं भवति, वा तद्वनं क्षयः स्वभुजफलचापं रविवासनयैव विस्तरेण पूर्वमेव क्षयधनोपपत्तौ प्रदधातेति, रविचन्द्रवन्नय्यं ग्रहोपलक्षणार्था तेनान्येषामपि ग्रहाणां मन्दकचैव योज्यमिति । वि. भा.-मन्दकेन्द्र रशिषट्कल्पे भुजफलचापं (मन्दफलं) मध्ये रवावृणं भवति, एवं राशिषट्काधिके मन्दकेन्द्र स्वभुजफलचापं (रविमन्दफलं) मध्ये रवौ धनं भवतीति ॥२३॥ अत्रोपपत्तिः रविमन्दोच्चस्थानम्नीचपर्यन्तं स्थिते मध्यमरवो तन्मन्दकेन्द्रस्य (विमन्दो च्चमध्यमरवेरन्तररूपस्य ) मेषादिराशिषट्कान्तर्गतत्वान्मन्दफले न ( मध्यम स्पष्टरव्योरन्तरेण) हीनो मध्यमरविः स्पष्टरविर्भवेत् । नीचाङचपर्यन्तं स्थिते मध्यमरवौ तत्केन्द्रस्य तुलादिराशिषट्कान्तरे विद्यमानत्वन्मन्दफलेन युक्तो मध्यम रविः स्फुटरविर्भवत्यतः सिद्धं यस्मेषदिकेन्द्रं मन्दफलमृणं तुलादिकेन्द्रं च मन्दफलं घनं भवत्यतः श्लोके षड्राश्चूने केन्द्र ( मेषादिकेन्द्रे ) षड्राश्यधिके केन्द्र (तुलादि केन्द्रे) व्याख्येयः सिद्धान्त शिरोमणौ भास्करेण ‘तुळजादिकेन्द्रं फलं स्वर्णामेवं मूडुज्ञयमिति’ आचार्योक्तानुरूपमेव कथ्यत इति ॥२३॥ अब मन्दफल के धनव और ऋणत्व को कहते हैं . हि- भा.-ः राशि से अल्प मन्द केन्द्र ( अर्थाव मेषादि केन्द्र ) में मन्दफल को मध्यमरवि में घटा देने से स्पष्ट रवि होते हैं। इसी तरह छः राशि से अधिक मन्द केन्द्र (अर्थात् तुलादि केन्द्र ) में मध्यमरवि में मन्दफल को जोड़ने से स्पष्टरवि होते हैं इति ।। २३ ।। मन्दोच्च स्थान से नीच पर्यन्त मध्यमरवि के रहने से रवि मन्दकेन्द्र ( मन्दोच और मध्यमरवि के अन्तर ) के मेषादि छः राशि के अन्तर्गत होने के कारण रविमन्द फल को मध्यमरवि में घटाने से स्पष्टरवि होते हैं । नीच से उच्च पर्यन्त मध्यमरवि के रहने से रविमन्द केन्द्र के तुलादि छः राशि के अन्तर्गत होने के कारण रविमन्द फल को मध्यमरव में जोड़ने से स्पष्टरवि होते हैं इससे सिद्ध होता है कि मेषादि केन्द्र में मन्दमूल खाण होता है और तुलादि केन्द्र में मन्दल धन होता है, सिद्धान्तशिरोमणि में स्पष्टाधिकारः १८७ भास्कराचार्य भी 'तुलाजादिकेन्द्रं फलं स्वर्णमवं मृदुनये' इससे शचार्योक्तानुरूप ही कहते हैं इति ।। २३ ॥ इदानीं रविचन्द्रयोः स्पष्टीकरणे विशेषमाह देशान्तराद्यमेवं स्पष्टीकरण दिनार्धपरिधिम्याम् । कृत्वा तत्तियन्तस्फुटपरिधिभ्यां स्फुटावसकृत् ॥२४॥ वा. भा—इदानीमसकृत्कर्मप्रदर्शनार्थमार्यामाह । देशान्त राखं यदुक्तं तदेव मेव कृत्वा स्पष्टीकरणं तु पुनः प्रथमदिनार्धपरिधिभ्यां कृत्वा रविचन्द्रयोस्ततस्ताभ्यां तिथ्यन्तः साध्यते । तत्र तिथ्यन्ते स्वपरिधेः स्फुटीकृत्वा ताभ्यां पुनरसकृत् स्पष्टी काय । एवं तावद्यावदवशेषौ भवतः । तौ च कमण्डलगौ भवत इत्यर्थः । अत्रोपपत्तिस्तात्कालिकेन परिधिना फलानयनं युज्यते । न तावत्तियन्तो ज्ञायते ततो दिनार्धपरिधिनैव स्फुटौ कृत्वा तिथ्यन्तः साध्यः। ततो ज्ञातो तात्का लिकेन परिधिना स्फुटीक्रियते, यतो नीचोच्चवृत्तपरिधिः प्रदक्षिणयाऽन्यदेशे भवति । असकृत्कर्मवासना यथान्यस्तेषु कक्षामण्डलदिषु प्रदश्य तद्यथा कक्षा मंडले मध्यग्रहचिन्हिते प्रदेशे यदा नोचोच्चवृत्तमध्यं क्रियते तदान्या नीचोच्चवृत्त भुजज्या भवति । यदा स्फुटग्रहप्रदेशे क्रियते तदान्यतो नीचोच्चवृत्तं पूरयति । तस्मात् प्रतिमण्डलस्थग्रहपरिज्ञानाय, प्रथममध्यमेनैवं ग्रहाणां फलानयनम् । ततो ज्ञात्वा प्रतिमण्डलस्थग्रहे तत्समसूत्रकक्षामण्डलस्थग्रहेणासकृत यत्फलमागच्छति तन्मध्यस्फुटग्रहयोरन्तरं स्पष्टफलमांप तदेवाभिधीयते उपपन्नमिति। वि. भा.-रविचन्द्रयोदिनार्धपरिधिभ्यां देशान्तरादिस्फुटीकरणं कृत्वा ताभ्यां स्पष्टरविचन्द्राभ्यां ग्रहणे तिथ्यन्तः साध्यःतत्तियन्तकालिकाभ्यां चन्द्रार्कयोः स्फुटपरिचिभ्यां स्फुटौ रविचन्द्र साध्यौ, ताभ्यां स्फुटरविचन्द्राभ्यां पुनस्तियन्तः साध्यःपुन: स्पष्टपरिविभ्यां स्फुटौ रविचन्द्रौ साध्यावेवमसकृत्करणेन ग्रहणोपयुक्त स्पष्टरविचन्द्रौ भवेतामित्याचार्याभिप्रायो भास्कराचार्येण प्रस्फुटी- कृतोऽतएव सिद्धान्तशिरोमणो ‘मुहुः स्फुटाऽतो ग्रहणे रवीन्द्वोस्तिथिस्त्विदं जिष्णु सुतो जगाद’ भास्करेण कथ्यत इति ॥ २४ ॥ आचार्योक्तं नतकर्म सकृत्प्रकारेणापि भवितुमर्हति । यथा गणितागत तिथ्यन्तकालासकृत्प्रकारसाघितनतकर्मसंस्कृतरविचन्द्रोन्नतिथ्यन्तकालयोरन्तर्ग घटीमानमु=य, एतत्सम्बन्धिनोंऽशः=६य, गणितागततिथ्यन्तकाले । रविनत- कालांशानअनयोः संस्कारेण वास्तवनतकालांश:-न+ ६य, ततोऽनुपातो यदि घटीषष्ट्या रविचन्द्रयोगंत्यन्तरकला लभ्यन्ते तदा ‘य’ घटीभिः काः समागता ‘य’ घटीषु रविचन्द्रान्तरकलाः=चंगकरगक) य (. =यX ६० १८८ ब्रह्मस्फुटसिद्धान्ते चंगक~गक -गः ‘तिथ्यन्तनाडीनतबाहुमौब्र्या’ इत्यादि भास्करोक्तप्रकारेण सूर्यस्य नतकर्म= . रफxज्या (६), न¥ =रफ, ४ज्या ४४२० चंफxज्या (न + ६) (न+६य) अत्र:३ठ=रफ- तथा चन्द्रस्य न नतकमें== ४९२० ४३७५ बहु =चंफ,४ज्या (न+ ६य.) अत्र च = चंफ, ४३७५ अनयोः संस्कारः पूर्वंसाधितान्तरेण तुल्यो भवेदन्यथा गणितागतयोर्नत कसंस्कृसयोश्च रविचन्द्रयोः ‘थ’ घटयन्तरे कथं समानमन्तरमुद्यत । ततः गय=चंफ ज्या (न=+६)-रफ ज्या (न+ ६य) ज्या (न +६)

(चंफ-रफ)→ज्या (न + ६य, अत:ग[सम्पाद्यताम्]

चंफ,--रफ फ्रः=प,ततोऽनुपातो यदि दशानामंशानां ज्या—२१तदै ‘य'तत्तुल्यांशानां का जाता ४३-५३ य 'fत्र x उज्या६ _ ~~ , एवमेव^रे । M६०४ उज्थ६५ अतो विलोमेन २१४३xय. उज्या ६य, तथा चापयोरि १२X ६० ष्टयरित्यादिना.

न+ .)=—ष्मानxफज्या६ य X ज्य६

था (६ ये+ कोज्यान य =ज्यन--- ज्यान ४ उज्या६ य , ज्यान¥ज्या६ य ज्य ज्यनx२१३२४२ tत्र त्रि १०°X ६०१२ , कोज्यान¥२१४६ य १०X१२० ज्यान य-. कोज्यानय यतैय (१) ४२२ २.हा ' =ज्यान- =ज्या २०० कोज्यान Kय अथ ज्य (न+६ य)= _ज्यनं ज्यानय-कोज्यात्त - पक्षौ 'हा' गुणितौ तदा पूx हृत्ध्र-वः==q= ज्यनxह _ ज्यनxय २-ह १८३ r य श्र =कोयन हा कोज्यानज्यान ’= ई ह ,पक्षयोः समशोधनेन तथा भक्तेन च उन कोज्यान । छेदगमेन २ होय = +अ हा यX२ मम 37 =श= अन्यः समशोधनेन. ज्थन य' +२ अxaxय=२ हा ततो वर्गपूतिकरणेन य-ॐ२ अx हाय +अxहा=२हा' +अxहा'=ह' (अ+२) मूलेन यशxa=हा२/प्र +२

य=हा (w/अ'+२अ

एतेन म.म.पण्डित सुधाकरद्विवेदिनः सूत्राण्यवतरन्ति गत्यन्तरकलाः षष्टिभक्ता । गत्यन्तरं भवेत् । फललिप्ताःस्वहाराप्ता रवीन्द्रश्च फलं क्रमात् ॥ गत्यन्तरं फलवियोगहृतं विघोः प्राक्, स्वे तत्फलेऽन्यसमये युतिहृत् पराख्यम् । भ्राश्विनो विधुकरैविहृता हरस्तन्निघ्नं, परेण भवति ध्रुवसंज्ञकं तत् ॥ स्वीय ध्रुवो नतजकोटिगुणेन हीनो, मव्या नतासु भवया विहृतोऽपरोऽस्य । वर्गात्पदं करयुतादपरो नितं तद्धारघ्न- मेवमिह दण्डमुखं वियोः प्राक् । अस्वे फले रविफला त् स्वफलस्य बाल्ये, हीनान्यथा च सहिते ष्टफलेन नूनम् । तिथ्यन्तदण्डमितिरत्र भवेत्स्फुटा स, प्राक् चेद्विधोर्चनफलाल्पमथात्र सरम् । । तर्हि भूवात् । सनतकोटिगुणादिहान्यः, साध्यो विदा गणितगोलविदा मुदैव । श्री ब्रह्मगुप्तनतकर्म भवेत् सुसूक्ष्ममेव, सकृत् सकलसज्जनरञ्जनायैस् थ् ि ॥ उदयान्तरभुजान्तरादिसंस्करणेन यो हि स्पष्टग्रहः समागच्छति बस्तुत नहिस्सह इति ब्रह्मगुप्तोक्तकर्म पालनेन तत्साधनकर्तृभर्भस्राएंख्य वे १६० दपि ज्ञायते, सर्वे आकाशस्था ग्रहादयो वायुगोले परिणता अस्माकं प्रत्यक्षीभूताः स्पष्टा भवन्ति, तेन स्पष्टीकरणेन ये स्पष्टग्रहाः समागच्छन्ति तेषु यावता संस्कारेण भूवायुगोलपरिणताः स्पष्टग्रहा भवेयुस्तस्यैव नाम नतकमं; ब्रह्मगुप्तत: प्राचीनाः सूर्यसिद्धान्तकाराऽऽर्यभटप्रभृतिभिरेतत्सम्बन्धे स्वस्वसिद्धान्तेन किमपि लिखित वन्तः। मन्मते नतकर्मसंस्कारस्यातीवाऽऽवश्यकता प्रतीयते, विषयेऽस्मिन् सारासार विचारदक्षा ज्यौतिषिका भृशं विचारयन्त्विति ॥२४। अब रवि और चन्द्र के स्पष्टीकरण के सम्बन्ध में विशेष कहते हैं। हि- भा.-रवि और चन्द्र का दिनार्ध परिधियों से देशान्तरादि द्वारा स्फुटीकरण कर के उन स्पष्टरबि और स्पष्टचन्द से ग्रहण में तिथ्यन्त साधन करना,उस तिथ्यन्त कालिक रवि और चन्द्र के स्पष्ट परिधियों से स्पष्ट रवि और स्पष्ट चन्द्र साधन करना, उन स्पष्ट रवि और स्पष्ट चन्द्र से पुनः तिथ्यन्त साधन करना, पुनः स्पष्ट परिधियों से स्पष्टरवि और स्पष्ट चन्द्र साधन करना, इस तरह बारबार करने से ग्रहण के लिये उपयुक्त स्पष्ट रवि और स्पष्ट चन्द्र होते हैं, आचार्य जी के इस अभिप्राय का भास्कराचार्य ने विशदरूप से प्रतिपादन किया है इसीलिये सिद्धान्त शिरोमणि में मुहुः स्फुटाऽतो ग्रहणे रवीन्द्वोस्तिथिस्त्विदं जिष्णुसुतो जगाद' भास्कराचार्य कहते हैं ।२४।। आचार्योंक्त नतकर्म सकृत्प्रकार से भी हो सकता है जैसे गणितागत तिथ्यन्त काल और असकृत्प्रकार से साधित नत कर्म संस्कृत रवि और चन्द्र से उत्पन्न तिथ्यन्त काल के अन्तर घट्यात्मक मान मानते हैं (य) एतत्सम्बन्धि अंश=६ य, गणितागत तिच्यन्त काल में रवि के नत कालांश=न, इन दोनों के संस्कार करने से वास्तवनतकालांश= न=+६य, तब अनु पात करते हैं, यद साठ घटी में रवि और चन्द्र की गत्यन्तर कसा पाते हैं तो (य) घटी में क्या इस से य घटी में रवि और चन्द्र की अन्तर कला आती है, य (चंगक-गक) चंगक-रगक यXग, यहां = ग. । ‘तिथ्यन्तनाडीनतबाहुमौब्र्या L= इत्यादि’ भास्करोक्तप्रकार से सूर्य के नतकर्म= रफ $ज्या (न-+६य) = रफx ज्या ४६२० चंफX ज्या (न=+&य ) (न-+६य ), यहाँ २९ =-रफ, तथा चन्द्र के नतकमें ४२० ४३७५ चंफ =चंफ४ज्या (न==६य), यहां = चंफ, इन दोनों का संस्कार पूर्व साधित अन्तर ४३७५ के बराबर होता है अन्यथा गणितागत रवि और चन्द्र के अन्तर और नतकर्म संस्कृत रवि और चन्द्र के अन्तर य घटषन्त में कैसे समान अन्तर को बनायेगा, अतः गझय चंद्ध, ज्या स्पष्टाधिकारः १६१ (न==६)-फxज्या (नदीय)=( चंफ-.) xश्यन+&य) इसलिये गर्छ चंफ,-रफ, = ज्या (न==६य) =पर=प, तब अनुपात करते हैं यदि दश अंश को ज्या=२१ पाते हैं तो '६ य' एतत्तुल्य अंश को क्या आ गयी ‘ईय’ इसकी ल्या, ज्या ६यः =३१४६य, इसी तरह ' =ज्या ३यः =X/त्रिऽउज्या ६०४उज्या इसके २१४३ः य =Wय विलोम से २१४३°xय =उज्या ६य ; पापयोरिष्टयोरित्यादि से ज्या (न=+&य) १०^x ६० ज्यानxकोज्या ६य , कोज्यान¥ज्या ६य. -यान ज्यांनx उज्या ६य नि" कोज्यान ज्या ६य -यान-ज्यान ४२११३२४य' कोज्यान ४२१६ १०३४६०x१२० १०x१२० ज्यानx य२ कोज्यानxय ज्यान ४य कोज्यान य =+='"C=ज्यान--- --- = ज्यान-२००९२ २०० २ हा २१ ज्या (न+य)=पर== ज्यान ज्यानxय कोज्यान दोनों पक्षों को हा गुणने से - प , २ हा पx हा= श्रव=थुः = ज्यानxहा-ज्यान ४य, +कोज्यान दोनों पक्षों में समशोधन २ हा '~ करने से तथा ज्यान से भाग देने से शुरूकोज्यान–य छेदगम २ हा–य = हा_से २ हा ==अxहो ऽय४२ । यहां =अन्य==प्र सुमशोषनकरने से य*-+२४ धूमकोज्यान, हा य८२ हा' वगं पूतिकरने से य==गहा¥यएह=२ हा+भxहा'

हा' ( म+२ ) सूक लेने से य=पहा= हा । V+२ : य[सम्पाद्यताम्]

(/प्र'+२ ) इससे म. म. सुधाकर द्विवेदी जी के सूत्र उपपन्न होते हैं जो कि संस्कृतोपपत्ति में लिखे हुये हैं । उदयान्तर भुषान्तरादि संस्झार से जो स्पष्टग्रह होते हैं वे वस्तुत: स्पष्टग्रह नहीं होते हैं यह विषय अह्रसुप्त के नतकमें कहने से तथा नतकर्म चषन १६२ कारक भास्कराचार्यं के लेख से मालूम होता है, आकाशस्थ ग्रहादि भूवायु गोल में परिणत होकर हम लोगों को प्रत्यक्षीभूत (स्पष्ट) होते हैं, इसलिये स्पष्टीकरण से जो स्पष्टग्रह आते हैं उनमें जितना संस्कार करने से भूवायु गोल परिणत स्पष्टग्रह हो उसी को नतकर्म कहना उचित है, ब्रह्मगुप्त से प्राचीन सूर्यसिद्धान्तकारआर्यभट प्रभृति ने इसके विषय में अपनेअपने सिद्धान्त में कुछ नहीं लिखा है । मेरे मत में नतकर्म संस्कार की अतीव आवश्यकता है, इस विषय के उपर विज्ञ ज्यौतिषिक लोग विचार करें इति ॥ २४ ॥ इदानीं ग्रहणे सूर्याचन्द्रमसोर्नेतकालमाह प्राक् पश्वाद्वा याभिर्घटिकाभिदनदलाग्नतः सूर्यः । तिथ्यन्ते तद्विहितं त्रिंशद्घटिकावशेषाभि॥ । २५ ।। विपरीतमर्धरात्राच्चन्द्रग्रहणे शशी रविग्रहरणे । सूर्यो यतो नतस्ताभिरेव धटिकाभिरिन्दुरपि ।। २६ ।। वा. भा.--पूर्वेण परेण वा स्वदिनार्धाद्यावतीभिर्घटिकाभिनंतः सूर्यः तिथ्यन्ते पौर्णमास्यन्ते ताभिः रहितास्तद्रहिताश्च तास्त्रिशद्धटिकाश्च तद्रहित त्रिशद्धटिका ताभ्यो या अवशेषाः ताभिर्घटिकाभिश्चन्द्रग्रहणे शशी नतो भवति, विपरीतमर्धरात्राद्यदि रविः स्वदिनार्धपूर्वंनतस्तदा चन्द्रो रविसम्बन्धिनोऽर्धरात्राद् परेण रविः पश्चाच्चन्द्रः पूर्वेणाततुल्यो नतकालःएकैव नतज्या स्वपरिघे. संस्कारार्थं चन्द्रग्रहणे कार्येत्यर्थः । रविग्रहणे पुनः सूर्यो यतः पूर्वेण परेण वा नतो यावतीभिर्घटिकाभिरमावस्यान्ते ततएवैतावतीभिरेव घटिकाभिश्चन्द्रो नतो भवत्यतोऽत्रापि नतकालस्तुल्य एव । तस्मादेकैव नतज्या परिध्योः संस्कारार्थं कार्योत्यत्र वासनागोले प्रदर्शयं स्वाहोरात्रवृत्तयोः स्वदिनार्धाद् याम्योत्तरमण्डल स्वाहोरात्रवृत्तसंपातात्प्रभृति रविरर्धरात्रं यावत् पुनरपि स्वाहोरात्रयाम्योत्तर संपातं यावद्यदा नतो भवति । तदा त्रिंशद्घटिकानतः सूर्यो भवति । चन्द्रश्च तदा स्वमध्याहत् याम्योत्तरमण्डलस्वाहोरात्रमण्डलयोः संपातो भवति । तत्र च त्रिशघटिकाभ्योऽवशेषाः घटिकाः सूर्येनतो नास्त्यतो नताभावश्चन्द्रस्य रवेश्चार्धरात्रे नताभावोऽनुक्त एव ज्ञायते । स्वदिनार्धापेक्षया त्रिंशदुघटिकाभिर्नतः, इत्युच्यते । यदा तु पुनरर्धरात्रे रविः पश्चिमतो भवति । तदा चन्द्रोऽपि स्वमध्या हृत्प्रवण तावत्येव प्रदेशे स्वाहोरात्रवृत्ते भवति । तुल्याभिरेव घटिकाभि: तिथ्यन्ते चायं नियमो यस्मादर्धचक्रन्तरितौ तदा रविचन्द्रौ भवतोऽन्यत्र काले ऽन्यदञ्चरात्रं रवेरन्यदिनार्धशशिनः तस्माद्वक्त तिथ्यन्तमिति । यदा रविः पूर्वेण स्वधंरात्राद् भवति तदा स्वदिनदलाच्चन्द्रः परिचमतो भवति । तावतीभिरेव घटिकाभिरर्चेचन्तरितो यतः पौर्णमास्यन्ते अतः सर्वमुपपन्नम् । शशि प्रेहले रविग्रहणे च तयोर्लब्धे पृथक्कले एव स्वफलविकलानामागतान धन- कलानां फलंविकलो चासुरेकत्र स्थितेः। मूढऽपि जानाति एकएव नतकालो स्वषक्तं त्राध्युपपन्नम् । यथा स्त्रै स्वाहोरात्रवृत्ते प्रदर्शयेदिति स्पष्टाधिकारः १३ वि. भा.-त्रन्द्रग्रहणे तिथ्यन्ते ( पूतिकाले ) दिनदलात् (मध्याह्न कालात् ) प्राक्पश्चाद्वा वाभिघंटिकाभिः (यग्निनाभिघंटीभि: ) मुषों नतो भवति तत्सूर्यस्य नतळालमानं विहितं भवति । त्रिंशद्घटित्त्रशेषाभिस्तभिर्घटिकाभि- विपरीतं ( विलोमं ) अर्धरात्रात् शश ( चन्द्रः ) नतो भवति, अर्थाद्याभि घंटिकाभिस्तिथ्यन्ते रविर्ननस्ताभ्यस्त्रिंशद्वर्षाटिका विशोध्यशष्टं चन्द्रस्यार्धरात्रा द्विपरीतं नतं भवति यदि रवेः प्रक् तद चन्द्रस्य पश्चात् यदि रवेः पश्चात्तदा चन्द्रस्य प्रागर्धरात्रान्नतं भवति । रविग्रहणे यामभिर्वर्टिकाभिः सूर्यो न भवति ताभिरेव घटिकाभिश्चन्द्रोऽपि तस्मिन्नेव काले ननो भवतीति ॥२५-२६॥ अत्रोपपत्तिः पूर्णान्तिकाले चन्द्रग्रहणं भवति, पूर्णान्ते च रविचन्द्रौ षड्भान्तरितो भवतोऽत ऊर्धयाम्योत्तरवृत्ताद्याभिर्घटभिर्नतो रविस्त्रिशता रहिताभिस्ता भिघंटीभिर्विपरीतकपाले चन्द्रो न भवति, सूर्यग्रहणे सूर्याचन्द्रमसावेकराश्याद्य वयवे स्थितौ भवतस्तेनैककपाले तुल्या एव नतघंटिका भवन्तीति सर्वं ज्योतिविदा मतिरोहितमेवेति सिद्धान्तशेखरे ‘प्राक् पश्चाद्वा दिवसशफलाद्याभिरर्को घटीभि स्तिथ्यन्ते स्यान्नत उडुपतिस्ताभिरेवार्धरात्रात् । व्यस्तं चन्द्रग्रहणसमये वाऽभ्राम ३० च्युताभिः सूर्यग्रासे रविरिव विधुः स्यान्नतः प्राञ्प्रतीच्योः श्रीपत्युक्तमिदमा चार्मोक्तानुरूपमेवेति गणकॅविभाव्यम् ।२५-२६। अब ग्रहण में सूर्य और चन्द्र के नतकाल को कहते हैं । हि. भा. -चन्द्रग्रहण में पूर्णान्तिकाल में मध्याह्नकाल से पहले या पीछे जितनी घटी में रवि नत होता है वह सूर्य का नतकाल मान कथित है, तीस ३० में उस घटिका को घटाने से जो शेष रहता है उतनी ही संख्या करके चन्द्रनत होता है, किन्तु अर्धरात्र से विलोम प्रौव तिपन्त में जितनी घटी में रवि नत होता है उनमें तीस ३० घटी को घटाकर जो शेष रहता है वह चन्द्र का नत होता है, यदि रवि का प्राकूनत है तो चन्द्र का पश्चिमनत, यदि रवि का पश्चिमनत है तो चन्द्र का प्रानत अर्धरात्र से होता है, सूर्यग्रहण में रवि जितनी घटी करके नत रहता है उतनी ही घटी करके उसी काल में चन्द्र भी नत होता है इति ॥२५-२६॥ चन्द्रग्रहण पूर्णान्तकाल में होता है । पूर्णान्तकाल में रवि से चन्द्र छ: राशि के अन्तर पर रहता है इसलिये ऊध्र्वयाम्योत्तरवृत्त से जितनी घटी करके रविनत रहता है, उन घटी में तीस को घटा करके जो शेष रहता है उतनी घटी करके विपरीत कपाल में चन्द्रनत होता है । सूर्यग्रहण में सूर्य और चन्द्र एक ही राश्याद्यवयव में रहते हैं इसलिये एक कपाल में दोनों की तुल्य ही नत घटी होती है, सिद्धान्तशेखर में श्रपति ने आचार्योक्तानु रूप ही कहा है । उनके पद्य संस्कृतोपपत्ति में देखिये इति ॥२५-२६ १६४ ब्राह्मस्फुटसिद्धान्ते

                    इदानीं प्रकारान्तरेण नतकर्माह
             दिनदलपरिधिस्फुटतिथिनतकेन्द्रज्यावधो गुणोऽर्केन्द्वोः ।
             इन्द्वतिधृति १६१ भिर्नवनववेदै ४६६ व्यार्सर्धक्रुति१०६६२६०० भक्तः ॥२७॥
             फलविकला वा सुर्ये प्रागृणमसकृन्नते धनं पश्चात् ।
             केन्द्रफलमृणं चन्द्रेऽन्यथा धनं प्रगृणे स्पष् २८॥

वा. भा–दिनदले यौ परिधी रविचंद्रयोरुक्तौ ताभ्यां यौ स्फुटौ ताभ्यां या तिथिस्तिथ्यन्त इत्यर्थः । तस्यास्तिथेर्यो न तः कालस्तस्य योत्क्रमज्या दिनदल परिधिस्फुटतिथिः, नतज्या तस्याः तात्कालिककेन्द्रज्यायाश्च वधः केन्द्रसम्बन्धे यथासंख्यमिच्छति, इन्द्वतिधृतिगुणको यो नवनववेदैश्च पृथक् तदुभयतोपि व्यासार्ध कृतिभक्तः कार्यः फलविकलात् पृथक् एतदुक्तं भवति । स्वमध्याह्नपरिधिना प्रथमचन्द्रार्कौ स्फुटौ कृत्वा ततस्ताभ्यां तिथ्यन्तं साधयेत् । तत्र तिथ्यन्ते स्वदिन दलादर्वाक् पुनरनयोर्वा यावत्यो नतघटिकाः तासां प्राणीकृतानामुत्क्रमज्या ग्राह्याः,यत्र पञ्चदशघटिका नतघटिका भवन्ति तदा त्रिंशते विशोध्य शेषा नता स्वार्धरात्रात् परिकल्प्यास्तासामुक्तवज्ज्या कार्या सा नतज्या भवति । ततस्ति- थ्यन्ते मध्यौ रविचन्द्रौ स्वोच्चसहितौ कृत्वा तद् दिवार्धपरिधिभ्यामेव स्फुटीकार्यौ तयोः स्फुटीक्रियमाणे ये केन्द्रे भवतस्ताभ्यां ज्ये ग्राहृ । ततो रविकेन्द्रज्या नतजीवया गुणात् पुनरिन्द्वतिधृतिभिगुणयेत् ततो व्यासार्धकृत्या विभजेत् । लब्धं फलं विकला एवं चन्द्रकेन्द्रज्या नतज्याहतान्नवनववेदैर्गुणयेत्। ततस्त्रिज्या कृत्या विभजेत् । पलं विकलाः एवं ततः स्वकेन्द्रज्याकरणे यज्ज्यांतरप्रभवाद् गुणकारः तेन स्वकेन्द्र भुक्तिं संगुण्य तत्त्वयमैविभजेत् ।फलं स्वकेन्द्रभुक्तिर्भवति । ततः केन्द्रभुक्तिज्ये पृथक् द्वेऽपि नतज्याहते स्वगुणकारगुणिते कृत्वा त्रिज्या कृत्या विभजेत् । लब्धे पृथक्कले विकलात्मके एव स्वफलविकलानामागतानां धनकलानां फलविकला सूर्ये प्रागृणमसकृन्नते धनं पश्चात् । वा शब्दोऽत्रचन्द्रार्कयोःस्फुटीकरणप्रकाराय । तेनायमर्थः प्राग्नते सूर्ये फलविकला ऋणं भवति । पश्चान्नते धनं प्राक्कपाले नते रवावृणम् । अपरकपालस्थे घनमित्यर्थश्चन्द्रे तु पुनर्यदिकेन्द्रफलमृणं कृतं तदन्यथा प्राग्धनमपरकपालस्थे क्षय इत्यर्थः । स्वफलविकलाः । अथ चन्द्रकेन्द्रफलं धनं कृतं । तर्कफलं विकला वा ऋणं भवति । सर्वथा कपालनिरपेक्षायां एवं कृते कर्मणि स्पष्टौ भवतः । एतच्च कर्म्मासक्रुत्कर्तव्यम् । तत्करणे स्फुटाभ्यां तिथ्यन्तः पुनर्साध्यः तिथ्यन्ते पुनः एतदेव कर्म तावद्यावद् विशेषो भवतः । अत्रोपपत्तिः-तद्यथा सर्वदा स्वे परिध्यंतरं लिप्ता विंशति(२०) एताभिः परमभुजज्या त्रिज्या तुल्या संगुणिता (६५४००)अतो भगणं भगणांशैर्भागे हृते लब्धं विफला(१८१)अंशा वायि विकला १६१० एतावद्रवेः परमं फलान्तरं चंद्रस्यापि परिध्यन्तरं द्वापंचाशल्लिप्ता ५२, एताभिव्यसार्धतुल्या परमभुजज्या गुणिता जाता १७०००४० अतो भगणां स्पष्टाधिकारः १६५ शैहृते लब्धं विकलाः ४७२ श्रासां धनुनंवनद्ववेदाः ४ee एनत्रचन्द्रस्य परमं फलान्तरमेतच्च तदा संभवति, यदा रविचन्द्रयोन्मण्डपस्थयोः वनेन्द्रज्या त्रिज्या तुल्या भवति । नतज्या च त्रिज्यानुत्यैव । अत्रैराशिका इल्पना aचायण कृता । यदि त्रिज्या तुल्यंव, यदा स्वीक्रेन्द्रन:ज्ये भवतः तदा रवेर्दृितिधृनितुल्य विकलाः फलान्तरं भवति । यदा पुदरिष्टकलनतया स्वसैन्द्रज्ये इष्टप्रामाणिके तदा कियश्च फलांतरमिति फलं विकला चन्द्रस्यापि नतीन्द्रज्ये त्रिज्याकृत तुल्यछेदे नयनव वेदसंख्या विकला भवन्ति । फले त व , इष्टनतीन्द्रज्ययोर्घवेन किमिति फलं विकला भवन्ति । केन्द्रभुजब्धयोरप्येवमेव तस्मादुच्पन्नम् । तद्विकला रूषफल प्राक्कपालस्थे मुथै विशोधयेत् ? यस्मात्तात्कञ्जिकपरिधिदिनार्धपरिधे:- कोऽत्र फलं विशोध्यते । यतः प्रगृणम्यं कृते तिष्टति तदापचीयते येन तात्कालिक परिधिना स्फुटो रविर्भवति । क्षयकेन्द्रवनन्दोऽप्यून युतदिनार्धपरिधेस्तत्परिघि रूनोऽतोऽधिकं धनकृते तिष्ठति । विशोध्यते पश्चात् कपालवैपरीत्येन रवेयंतो घनं क्रियते चन्द्रस्यापि ऋणं केन्द्रमन्यथा अक्कले दिनर्धपरिघेरूनस्तात्कालकः परिधिरतोऽधिकमृणं कृतं तिष्ठति पुनः दीयते अपरकाले वैयरोत्येन धने हीन इति । यतः प्राक्क्रपाले दिनार्धपरिवेरूनस्त।कालिकभरद्भिरतोऽधिकं धनं कृतं तिष्ठति तद्विशोध्यते । तस्मात्सर्वमुपपन्नम् । प्रागुक्तं भुजफलचापे भुजान्तरे कृते ग्रहे उन्मण्डले स्पष्टो भवत ।।२७२८॥ वि. भा.-दिनदलपरिधिभ्यां यौ स्फुटरत्रिचन्द्रौ ताभ्यां या तिथिः (तिथ्यन्तः) तत्र यो नतः (नतकालःतस्य केन्द्रस्य च ज्ययोर्वधः (घातः) कार्यः स च यदि रवेस्तदै ५४१ भिर्गुणितः, यदि चन्द्रस्य तदै ४ee भिघृणितस्त्रिज्या वर्ग १०६६२६०० भक्तः फलं विकला भवन्ति, एतत्फलं प्राक्नते सूर्ये ऋणं पश्चान्नते धनं कार्यम् । चन्द्रे तत्पूर्वागतं विकलात्मकं प्राक्कपाले मन्दफले ऋणत्मके घनं कार्यमन्यथा प्राक्पश्चिमे ऋणमेव कार्यमेवमसकृत्कार्यं तदा वा स्फुटौ रविचन्द्रौ भवतः, पूर्वं तख़ुदलपरिध्यन्त गुण’ इत्यादिना नतकर्मानीतमधुना पुनस्तत्सा घितमतो ‘वा' शब्दः प्रयुक्त इति ।। २७-२८ ॥ अत्रोपपत्तिः दिनार्धपरिधिना । मन्दफलकला २२५ दिपज्याके अत्र दिप पूर्वप्रकारेण - २१४४३६० दिनार्धपरिधिः ज्याके=मन्दकेन्द्रज्याविकलात्मककरणेन२२५-दिप-ज्याके ४६० , २१४४३६० रविपरिध्यन्तरस = ज्झुन ततोऽनुपातो यदि दिनार्धपरिविना मन्दफल- ३ त्रि विकला लभ्यन्ते तदाऽऽनीतपरिध्यन्तरेण कि समागच्छति रविपरिध्यन्तर १६६ ब्राह्मस्फुटसिद्धान्ते सम्बन्धिनी फलविकलाः =- ६० दिप२२५ज्याकेज्यान ३४२१४४३६०४त्रिदिप - _२०४२२५ ज्याकेज्यानत्रि_२२४३२७० ज्याकेज्यान २१४४३६०xत्रि १८४२१४xत्रि’ =२५X१६३५ ज्याकेज्यान _४०८७५; ज्याकेज्यान – १६१ज्याकेज्यान २१४xत्रि २१४ त्रि त्रि एवमेव चन्द्रपरिध्यन्तरवशेन तद्गुणकाङ्का उत्पद्यन्ते, सिद्धान्तशेखरे ‘तत्तिथ्यन्त नतोद्भवोत्क्रमगुणः क्षुण्णः स्वकेन्द्रज्यया, गोऽक्षाभ्रन्दुरसे ६१०५e रवेः शररसा गन्यब्ध्यश्विभिः २४३६५ शीतगोः। भक्तोऽथक्रमशो भवन्ति विकलास्ताः प्रगृणं स्वं रवौ पश्चाच्छीतकरेऽन्यथा क्षयफले हानिर्धनं चासकृच' ऽनेन श्लोकेन श्रीपतिनाऽऽचायक्तानुरूप कथितः । केवलमाचार्येण ३२७० मिता त्रिज्या गृहीता, श्रीपतिना च ३४१५ मिता त्रिज्या गृहीता, तज्जन्यो भाज्यभाजकयोः स्वल्पभेदः समुचित एव, आचायतनतज्यास्थाने श्रीपतिना नतोत्क्रमज्या हीताऽत्रकारणं लल्लाचार्यानुयायिचतुर्वेदाचार्यव्याख्यानमेवेति ॥२७-२८। अब प्रकारान्तर से नतकमें को कहते हैं। हि. भा–पहले दिनदल (दिनार्ध) परिधियों से जो स्पष्ट रवि और स्पष्टचन्द्र साधित हैं उनसे जो तिथ्यन्त हैं तात्कालिक नतज्या और केन्द्रज्या के घात करना, यदि वह रवि का है (अर्थात् रवि की नतज्या और रवि की केन्द्रज्या का घात है) तब उसको ११ इससे गुणकर त्रिज्यावर्गे १०६६२६०० से भाग देना, यदि वह घात चन्द्र का है (अर्थात् चन्द्र नतकालज्या और चन्द्रकेन्द्रज्या का घात है) तब उसको ४६e इससे गुणाकर त्रिज्यावर्ग १०,६६,२e०० से भाग देन, दोनों स्थानों में जो विकलात्मक फल होता है पूर्वंनत में सूर्य में ऋण करना, पश्चिम नत में सूर्य में घन करना, चन्द्र में प्राक् कपाल में ऋणात्मक मन्दफल रहने पर उस पूर्वागत केन्द्रफल को धन करना, अन्यथा प्राक् कपाल और पश्चिम कपाल में ऋण ही करना चाहिये, इस तरह असकृत्कर्म करने से स्फुटवि और स्फुटचन्द्र होते हैं । पहले ‘तद्धृष्टदलपरिध्यन्तगुण’ इत्यादि से नतकर्म साधित है, यहां पुनः उसका साघन किया गया है इसलिये ‘व’ शब्द का प्रयोग किया गया है इति ।। २७-२८ ॥ उपपत्ति दिनार्धपरिधि से पूर्व प्रकार से मन्दफुलकला= २२५xtदपKज्याके - विकलात्मक २१४४३६० २२५ दिप ज्याके ४६ करने से रवि के परिध्यन्तर - तब अनुपात करते हैं २१४X ३६० ३ त्रि ज्यन %, = यदि दिनाघी परिधि में पुर्वागत मन्दफल विफल पाते हैं तो आनीत (लाये हुये) स्पष्टाधिकारः १६७ परिध्यन्तर में क्या इस अनुपात से रवि की परियलर म्वन्धिनी फत्र विकला _ ६० दिप ४२२५ ज्याकेज्यान —२०४२२५ ज्याके त्रि. यान ३ ४२१४४३६०त्रि दिप २१४४३६० त्रि’ _२२५४३२७० ज्याके ज्यान _ २५X१६३५ ज्याकेज्यान ४०३७५ १८४२१४x त्रि २१४ Xfत्र २१४

  • ज्याकेज्यान_१६१ ज्याकेज्यान इसी तरह चन्द्र परिध्यन्तर से चन्द्र के गुणका

त्रि२ आते हैं इति । सिदान्तशेखर में ‘तत्तियन्तनोद्भवोत्क्रमगुणः इत्यादि' मंस्कृतोपपत्ति में लिखित इलोक से श्रपति आचार्योक्तानुरूप ही कहते हैं, केवल आचार्य ने ३२७० एतत्तुल्य त्रिज्या ग्रहण किया है और श्रीपति ने ३४१५ त्रिज्याग्रहण किया है, तजन्य भाज्य और भाजक में थोड़ा अन्तर होना उचित ही है. आचार्योक्तनतज्या के स्थान में श्रीपति ने नतोमज्या को ग्रहण किया है । इसका कारण केवल लल्लांचार्यानुयायिचतुर्वेदाचार्य का व्याख्यान ही है ।n२७-२८ इदानीं भुजान्तरकर्म स्पष्टगत चाह अर्कफलभुक्तिघाताद् भगणकलाप्तं भुजान्तरं रविवत् । स्फुटभुक्तिरतीतंष्यग्रहान्तरं वर्तमानेऽह्नि ॥ २८ ॥ वा.भा--इष्टग्रहभुक्त कर्मफलेन सगुण्य भगणकलाभिविभजेत् । लब्धा भुजान्तराख्यं फलं तद्ग्रहे रविवद्धनमृणं वा कार्य । यदि स्फुटभुक्तानोतं तत् स्फुटग्रहे मध्यभुक्तानीतं तन्मध्ये रभुजान्तरं कार्यं ग्रहवत् । यतो मध्यमार्कोदय कालिका: स्पष्टग्रहा आगता भवन्ति । स्वफलेन ते च स्फुटार्कोदयकालिकाः क्रियन्ते । अर्कफलेन च त्रैराशिकाद्यस्मान्मध्यस्फुटार्कयोरन्तरं तत्कालमतः त्रैराशिक- कल्पना । तद्यथा यावत् स खषट्सनसंख्यश्चक्रलिप्ता उदयं यान्ति । तावद् ग्रहः स्वक्ति यदि भुक्ते, तदकंफललिप्तोदयेन किमिति स्वभुजान्तरं द्वितीयमार्यार्धमाह । स्फुटभुक्तिरतीतंव यद् ग्रहान्तरं वर्तमानेऽह्नि इष्टप्रहस्योक्तवत् स्फुटीकरणं कृत्वेष्टदिने तद्वदतोतदिनैव । तयोः स्फुटग्रहयोर्यदन्तरं सा ग्रहस्य स्फुटभुक्तिरेकदैवसिकी वर्तमाने दिने भवति । अथवा आगामिदिने स्फुटं ग्रहं कृत्वा तेन सहान्तरं यद्वर्तमानदिने' स्फुट ग्रहस्य तुल्यकालस्य सा स्फुटभुक्तिर्भवत्यतश्च व्यवहारार्थमुच्यते । अन्यथा स्फुटभुक्तिः परमार्थतया न शक्यते वक्तुं प्रतिक्षणमन्यथात्वात् स्फुटभुक्तियंत प्रतिमण्डलस्य कक्षामण्डलेन सहान्तरं स्वल्पक्षेत्रभागेप्यन्यथा भवति । यथास्थितेषु कमण्डलादिषु प्रदर्शयेदिति ॥२६॥ १६८ ब्राह्मस्फुटसिद्धान्ते वि. भा.- अर्कफलभुक्तिघातात् ( रविमन्दफलग्रहगयोर्वेधात् ) भगण कलाभिर्भक्तात्प्राप्तं फलं भुजान्तरं (भुजान्तरकलाः) रविवत् ग्रहेषु संस्कार्यमद्य दागतं फलमतो ऋणं धनं क्रियते यतो मध्यमार्कोदयात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वे यतोऽनन्त रम्, अतीतैष्यग्रहान्तरं (दिनान्तरस्पष्टग्रहान्तरं) वर्तमानेऽह्नि (वर्तमानदिने) स्फुटभुक्तिर्भवत्यर्थादद्यतनश्वस्तनस्फुटग्रहयोरन्तरमेव तत्समयान्तरे स्फुटगतिभंवतोति ।।२६।। अत्रोपपत्तिः मध्यमार्कोदयकालीना ग्रहा येन कर्मणा स्फुटकदयकालीना भवन्ति तदेव भुजान्तरकर्म, अहर्गणेन समानता ग्रह आचार्यमतेन लङ्कायां सूर्योदये मध्या भवन्त्यर्थान्मध्यमार्कोदयकालीनाः समागच्छन्ति, अपेक्षितास्तु स्फुटार्कोदय- कालीनाःमध्यमार्कस्फुटार्कयोरन्तरं रविमन्दफलकला, एतत्समा एव रविमन्द फलोत्पन्नासवः स्वीकृत श्राचार्येण ततोऽनुपातो यद्यहोरात्रासुभिग्रं हगतिकला लभ्यन्ते तदा रविमन्दफलकलासुभिः किं जाता रविमन्दफलकलासुसम्बन्धिनी ग्रगxरविमन्दफलकलासु , ऋणे मध्यमार्कोदयाप्रागेव ग्रहगतिः मन्दफले अहोरात्रासु स्फुटार्कोदयोऽतो समागतया रविमन्दफलकलासुसम्बन्धिन्या गत्या हीनो मध्यमार्कः स्फुटार्कोदये स्फुटार्को भवेत् । एवं तया गत्या हीना ग्रहाः स्फुटाकदयकालोना भवन्ति, धनात्मके रविमन्दफले मध्यमार्कोदयत्पश्चात्स्फुटाक़ोंदयो भवतितेन चालन फलेन युतो मध्यमार्कः स्फुटार्कोदये स्फुटार्को भवेत्, ग्रहा अपि चालनफलेन युता सन्तः स्फुटार्कोदये भवन्ति, अत्र स्थल्यं स्पष्टमेवास्ति, रविमन्दफलकला रवि मन्दफलास्वोः समत्वस्वीकारात् । तथा च रविमन्दफलासुसम्बन्धिन्या गत्या संस्कृतो मध्यमार्कोदयकालिकग्रहो नहि वस्तुतः स्फुटार्कोदयकालिको भवितुमर्हति (मन्दफलासुमध्येऽपि ग्रहस्य कापि गतिर्भवेत्तद्ग्रहणमत्र न क्रियतेऽतस्तज्जन्य- विकारसभावान्) वास्तवभुजान्तरज्ञानार्थं स एव विधिराश्रयणीयो यश्च पूर्वे वास्तवोदयान्तरज्ञानार्थं प्रदर्शितोऽस्ति तत्र प्राचीनोक्तोदयान्तरस्थानेप्राचीन भुजान्तरग्रहणं कर्तव्यमन्यत्सर्वं समानमेवेति। आचार्योक्तपणे भगणकलाशब्देना होरात्रासवो बोध्या इति, कस्याप्याचार्यस्य भुजान्तरकर्मसाधनं समीचीनं नास्ति पूर्वप्रदशीतयुक्त्यैव स्फुटमिति ॥ २६ ॥ अब भुजान्तरकों को और स्पष्ट गति को कहते हैं हि.भा.“रवि के मन्दफल और ग्रहणगति के घात में भगमुकला से भाग देने से जो फल होता है, वह भुजान्तर कला है, ग्रह में उसको रवि की तरह संस्कार करना अर्थात् कुणामक रविमन्दफल में मध्यमाकदय से स्फुटार्कोदय पहले होता है । इसलिये स्पष्टाधिकार १&& मथ्यमार्कोदयकालिक ग्रट्स में भुजान्तर फल को ऋण करने ¥ के उदयनिक ग्र होते हैं, घनत्मक रीवमन्दफल ने मध्यमाकॉदय से फुर्योदय पीछे इंक है इन्द्रदिये मध्यम प्रकइय कालिक ग्रह में भुजान्तर फल को धन करने में स्त्रष्टा ऋदयकालिक ग्रह होते है, अर रनंदन के ग्रह और एष्य दिन के न है के अगर ( दिनकर स्पष्ट प्रहर ) वर्तमान दिन में स्पष्टगति होती है अर्थान् अद्यसुन ( आज के ) स्पष्टग्रह और श्वस्तन (कल के ) स्पष्टग्रह का अन्तर स्पष्टंति होती है, यहाँ भगण कलाक़ब्द से अहोरात्रसु समझना चाहिये इति । ? २६ ।। उपत्ति मध्यमावोदयकालिक ग्र ह में जितना संकर करने मे स्फुटाकदयकालिक प्रह होते हैं उसी को भुजान्तरकर्म कहते हैं । अहर्गण से माथित ग्रह श्राचार्य के मत से लङ्का सूर्योदय काल में मध्यम होते है, अर्थात् मध्यमादयकालीन होते हैं, स्फुटार्कोदय कालीन ग्रह अपेक्षित हैं, म६४मार्क और स्फुटकं का अनर रविमन्दफल कला है, इसके बराबर ही रविमन्दफनोत्पन्नामु आचार्यों ने स्वीकर किये हैं, अव अनुTIत करते हैं यदि अहोरात्रासु में ग्रहगति कला पाते हैं तो रविमन्दफलामु में क्या इस अनुपात से रविमन्द फलासुसम्बन्धिनी ग्रहगति आती है, मन्दफल ऋण रहने से मध्यमकदय से पहले ही स्फुटार्कोदय होता है इसलिये अनुपातागत रविमन्दफसुसम्बन्धि की गति को मध्यमाकं में घटाने से स्फुटार्कोदय काल में स्फुटाकं होते हैं । इसी तरह उस गति को ग्रह में घटाने से स्फुटार्कोदय फालिक्र ग्रह होते हैं । धनात्मक रत्रिमन्दफल में मध्यमाकोंदय से स्फुटाकदय पीछे होता है इसलिये पूर्वानीन चालनफल को म व्य-र्क में जोड़ने से स्फुटाकोदयकालिक स्फुटार्क होते हैं, ग्रह में चलनफल को जोड़ने वे स्पष्टार्कोदयकालिक ग्रह होते हैं, यहां स्थूलता स्पष्ट ही हैं योंकि रविमन्दफलकल के बराबर ही रविमन्दफलासु को आचःयं ने स्वीकार किया है। दूसरी दुटि इसमें यह है कि मध्यमाकदयकालिक ग्रह में पूर्वानुपातागत रविमन्दफलासुसम्बन्धिनी गति का संस्कार करने से स्फुटार्कोदयकालिक ग्रह नहीं हो सकते हैं क्योंकि रविमन्दफलासु के प्रन्तर्गत भी प्रह की कुछ गति होगी उसका ग्रहण आचार्यों ने नहीं किया है वास्तव भुजान्तर ज्ञान के लिये उस विधि का आश्रमण करना चाहिये जो कि पहले वास्तवउदयान्तर आनायं दिखलायी गई है, वास्तव उदयान्तर साधन में प्राचीनोदयान्तर के स्थान पर प्राचीन भुजान्तर लेना चाहिये ओर सब विषय बराबर ही है, सूर्यसिद्धान्तकारादि किसी भी आचार्यों के भुजान्तरकर्मसाघन ठीक नहीं है. पहले लिखी हुई युक्ति ही से स्पष्ट है इति ॥ २८ ॥ इदानीं नतकर्मवशेन रविचन्द्रयोर्गतिफलमाह क्षयधनहानिधनानि प्राक् पद वादन्यथा रवेरिन्दोः । प्राग्वत् पश्चात्स्वगतौं घनरयक्षयधननि प्राक् ॥ ३० ॥ ३. भा.--इदानीं परिध्रयतरोभन्न वय केन्द्रफलभुक्तिफलस्य धनक्षयप्रतिपा७ ७ दनार्थमयमाह । केन्द्रफलभुक्तिज्यानतज्ययोर्वधाद्भवेद्वितिधृतिगुणाच्छशिनो नवनवः वेदगुणा व्यासार्थकृत्या यत्फलं लब्धं तत्स्वभुक्तौ कद धनं कदाणी वा क्रियते तन्न ज्ञायते तदर्थीमियमार्या । तद्यथा पूर्वक भाले क्षयः प्रथमे क्रेन्द्रपदे द्वितीये धनं तृतीये हानिश्चतुर्थे धनं रविस्फुटभुक्तौ यस्माद्दिनार्धपरिधिना भुक्तफलमानीतं प्राग्दिनार्धपरिधेश्चाधिकस्तात्कालिकोऽत्र परिधिरतोऽल्पमृणं कृतमासीदथुना फलान्तरं विशोध्यते । प्रथमे पदे द्वितीये तु पुनर्मुक्तौ धनं कृतमासीत्तदपि दिनार्ध परिधिना ततश्च तात्कालिकपरिधिरधिकोऽतोऽपं धनं कृतमासीत्तद्दिनार्धपरिचिना घनं परिधिश्च तृतीयपदे सदोनो दिनार्धपरिघेरतोऽधिकं धनं तिष्ठति तद्विशोध्यते । चतुर्थपदे भुक्तावृणं कृतमासीत्। दिनार्धपरिधिना ततश्च तत्कालिक- परिधिरल्पः षड्राश्यधिकत्वात् केन्द्रस्यातोऽधिकमृणं प्राकृतं तत् पुनर्दीयते फलान्तरमेव पूर्वकृपाले रवेः पश्चाद्यथा रवेः प्राक्कपाले धनर्णकल्पनैव चन्द्रस्यापरकपाले यदि स्यादपरकपाले चन्द्रस्य ऋणपरिधिः को भवति दिनार्ध परिधेर्यतोऽधिकमपि ऋणं कतु युज्यते येन तात्कालिकपरिधिना संस्कृता भवति स्फुटभुक्तिः, द्वितीयपदे धनं यतो द्वितीयपदे भुक्तौ धनं कृतमासीत्तदधिकं कर्तुं युज्यतेऽधिकत्वात्तात्कालिकपरिधेस्तृतीयपदे भुक्तौ धनं कृतमासीद्दिनार्धपरिधिना॥ ततश्च धनपरिधिरूनस्तात्कालिकोऽतो बहुधनं कृतं तिष्ठति तत्पुर्नावशोध्यते फलान्तरं चतुर्थपदं चंद्रभुक्तावृणं कृतमासीत्, दिनार्धपरिधिना, ततस्तात्कालिक परिधिनातः ऋणं बहुकृतमासीत्तपुनर्दीयते, फलान्तरमेवं । स्वकेन्द्रपदवशेन प्राक्क्रपाले तु पुनश्चन्द्रस्फुटभुक्तो धनक्षयक्षयधनानि स्वकेन्द्रपदेषु यत: शशिनः ऋणं परिधिरूनो दिनार्धपरिधेः फलं च दिनार्धपरिघिना यदानीतं तद्भुक्तेविशोधितं तत्पुनर्दीयते उपपन्नं प्रथमे पदे धनं द्वितीये पदेऽपि दिनार्धपरिधिना धनं कृत मासीत्तदधिकं यस्मात् तात्कालिकः परिधिरूनोऽतो यदधिकः ॥३०॥ वि. भा.-दिनदलपरिधिस्फुटतिथिनतकेन्द्रज्येत्यादिना यद्विकलात्मक फलमानीतं तद्गतौ कदा धनं कदा क्षय इत्येतदर्थं कथ्यते, प्राक्पाले रवेः केन्द्र- वशेन तानि फलानि क्षयधनहानिधनानि स्वगतौ (पूर्वेसाधितरविमन्दस्फुटगतौ). भवन्त्यर्थास्प्रथमे केन्द्रपदे क्षयः, द्वितीये केन्द्रपदे धनं, तृतीये हानिः (क्षय) चतुर्थे धनं स्फुटगतावित्यर्थः। पश्चात्कपाले चान्यथाऽर्थाय धनक्षयधनक्षयात्मकानि स्युः,इन्दोः (चन्द्रस्य)£ पश्चात्कपाले प्राव (पूववत्) अथोत् क्षयधनहानिधनानि भवन्ति, प्राक्कपाले धनक्षयक्षयधनानि भवन्ति चन्द्रमन्दस्पष्टगताविति ॥ ३० ॥ अत्रोपपत्तिः प्रथमपदे तृतीयपदे च केन्द्रज्योपचीयते, द्वितीयपदे चतुर्थपदे चापचीयते, रवेः प्राकपाले नतकम् ऋणं पश्चिमक्पाले च धनं भवति, अतः प्रथमपदे तृतीयपदे च ऋणफलस्योपचयान्नतकर्मान्तरमृणं द्वितीयपदे चतुर्थपदे च ऋणफुलस्यापुचयान्त स्पष्टाधिकारः ०१ कर्मान्तरं धनं भवति, पश्चिमकपले नतर्मरशो धनत्वद्विनं भवति । चन्द्रस्य पश्चिमक्रपाले मन्दफले ऋणे धने च नस्कर्म ऋशमेव भवत्यतः केन्द्र इत्रशान् क्षयधनहानिधनअनि फलनि जायन्ते, पूर्वरूपले प्रथमपादे ऋमिके मन्दफले केन्द्रज्याया उपचयत्व नतकर्मणो धनत्वाच्च ननकमन्तरं धनं भवति, द्वितीयपदे केन्द्रज्याया अपचयत्वान्नतकर्मान्तरमृणं, तृतीयपदे नन्दफलं धनं ननकर्म ऋणं केन्द्रज्यायाश्चोपचयोऽतो नतकर्मान्तरमृणम्, चतुर्थे पदे केन्द्रज्याया अपचयत्वान्नत कर्मणश्च क्षयत्व!न्नतकर्मान्तरं धनं भवति । दिनान्तरस्पष्टग्रहान्तरं स्पष्ट गति भवतीति नियमाद् गनदिननतकाल एव द्वितीयदिनेऽपि नतकालस्तेन केन्द्रज्या एवोपचयापचयवशन्नतकर्मान्तररूपद्वितीयगतिफनस्य धनयंत्वं समुचित मेवेति. ॥ ३० ।। अब नत कर्मवश से रवि और चन्द्र के गतिफल को कहते हैं। हि. भा.-दिनदलपरिधिस्फुटतिथिनतकेन्द्रज्या इत्यादि से अद्यतन और श्वस्तन फल विकलाओं के अन्तर (विकलात्मक अन्तर) पूर्वकपाल में पूर्वसाधितरविमन्दस्पष्ट गति में रवि के केन्द्रपदवश से ऋण, धन, ऋण, धन होता है । पश्चिम कपाल में विलोम होता है अर्थात् धन, ऋण, घन, ऋण, चन्द्र के पश्चिम कपाल में पूर्वत्रञ्च होता है अर्थात् ऋण, घन, ऋण, घन, और पूर्व कपाल में चन्द्रमन्दस्पष्टगति में वे ही धन, ऋण, ऋण, धन होते हैं ।।३०। उपपत्ति प्रयम पद में और तृतीय पद में केन्द्रज्या उपचीयमान रह्ती है और द्वितीय पद में तथा चतुर्थे पद में अपचीयमान रहती है; रवि के पूर्व काल में नतकर्म कृण और पश्चिम कपाल में घन होता है इसलिये प्रथम पद में और तृतीय पद में ऋणफल के उपचय के कारण नतकर्मान्तर ऋण होता है । द्वितीय और चतुर्थ पद में ऋण फल के अपचयत्व के कारण नतकर्मान्तर घन होता है, पश्चिम कपाल में नतकों के घनत्व के कारण विलोम (उल्टा) होता है, चन्द्र के पश्चिम कपाल में मुन्द फल के ऋण या घन रहने पर नतकर्म ऋण ही होता है । इसलिए केन्द्रपदवश से फल ऋण, धन, ऋण, घन होता है । द्वितीय पद में केन्द्रज्या के अपचयत्व के कारण नतकर्मान्तर ऋण होता है । तृतीय पद में मन्दफल घन, नतकर्म ऋण, केन्द्रज्या का अपचय रहता है। इस लिये नतकर्मान्तर ऋण होता है, चतुर्थे पद में केन्द्रज्या के अपचयत्व से और नतकों के क्षयत्व के कारण नतकर्मान्तर घन होता है । प्रद्यतन (आज के) श्वस्तन (कल के) स्पष्टग्रहों का अन्तर स्पष्ट गति है। इस नियम से गत- दिन का नतकल ही द्वितीय दिन में भी नतकाल होता है इसलिये केन्द्रज्या ही के उपचम और अपचय वश से नत फर्मान्तर रूप द्वितीय गति फल का घनत्व और ऋणत्व उचित हो है इति ॥३०॥ २०२ ब्रह्मस्फुटसिद्धान्ते इदानीमाचार्यः स्वप्रशंसामाह ब्रह्मोक्तमध्यरविशशितदुच्चतत्परिधिभिः स्फुटीकरणम् कृत्वव स्पष्टतिथि रभ्रष्टान्यतन्त्रोक्तैः ॥३१ ॥ ववॉ. भा.-श्लोकस्यास्य वासनाभाष्यं नोपलभ्यते । वि. भा–ब्रह्मोक्त (ब्रह्मगुप्तकथित) मध्यरविचन्द्रतन्मन्दोच्चतपरिधिभिः स्फुटीकरणं कृत्वा स्पष्टतिथिः साध्या यतोऽन्यतन्त्रोक्तैः (अन्येषामार्यभटादीनां तन्त्रेषु ये कथिता मध्यरविशशिपरिध्यादयतैःस्पष्टतिथिर्तुरभ्रष्टा भवस्पर्धा- दत्यन्त निषिद्धा भवत्येतावताऽऽचार्येण कथ्यते यन्महीथितस्पष्टोकरणसाम- श्रीभिरेव रविचन्द्रयोः स्पष्टीकरणं युक्तियुक्तं, तभ्यां स्पष्टीकृताभ्यामेव रवि चन्द्राभ्यां साधिता स्पष्टा तिथिः समीचीना भवति, आर्यभटादिकथितस्पष्टरविचन्द्रः सामग्रीभिर्वस्तुतः स्पष्टौ रविचन्द्रौ न भवतोऽतस्ताभ्यां साधिता तिथिः स्पष्टा न भवतीति ॥३१॥ अब आचार्यं अपनी प्रशंसा कहते हैं। हि- भा–ब्रह्म (ब्रह्मगुप्त) कथित मध्यमरवि, मध्यमचन्द्र, उनके मन्दोच्च और उनको मन्द परिधि इन सबों से रवि और चन्द्र के स्पष्टीकरण करके स्पष्ट तिथि का साधन करना चाहिये, क्योंकि आर्यभटादि अन्य प्राचार्य के तन्त्रों में कथित मध्यमरवि. मध्यम- चन्द्र और उनकी मन्द परिधियों से साधित स्पष्टतिथि वस्तुत: स्पष्टतिथि नहीं होती है। इससे आचार्य कहते हैं कि मेरी स्पष्टीकरण सामग्रियों से ही रवि और चन्द्र का स्पष्टकरण युक्तियुक्त होता है, उन स्पष्टीकृत रवि और चन्द्र से सति स्पष्टतिथि यथार्थं स्पष्ट तिथि होती है, आर्यभटादि आचय से कथित स्पष्टरवि और स्पष्टचन्द्र की सामग्रियों से वस्तुतः स्पष्ट रवि और स्पष्टचन्द्र ठीक नहीं होते हैं इसलिये उन रवि और चन्द्र से समचित स्पष्ट तिथि ठीक स्पष्ट तिथि नहीं होती है इति ॥।३१ ॥ इदानीं व्यवहारोपयुक्तरविचन्द्रयोः स्पष्टीकरणमाह स्वदिनार्धपरिघिभुजफलचयं मध्यार्कचन्द्रयोः कृत्वा । पूर्ववदन्यत् स्पष्टं संव्यवहारार्थमेव वा ॥३३२॥ वा , भा-अस्य श्लोकस्य वासनाभाष्यं नास्ति । विः भा–स्वदिनार्धपरिधिना पूर्वकथितविधिना यदुभुजफलचप (मन्दफल ) तन्मध्यमरविचन्द्रयोः संस्कृत्य अन्यद्देशान्तरादिसं कारं पूर्ववत् कृत्वैवं वा संव्यव हारार्थं स्पष्टीकरणं विधेयम् । नतकर्मसंस्कारं विनैवाऽऽचार्येणेदं स्पष्टीकरणं स्थूलं व्यवहारोपयोगिक थितम् । भास्कराचार्येण रविचन्द्रयोः स्थूलमेवेदं स्पष्टी स्पष्टाधिकारः २०३ करणं सर्वकर्मोण्युक्तं सूक्ष्मत्वेन स्वीकृतम् । ‘मुहुः स्फुटाऽतो ग्रहणे रवीन्द्वोरित्या- दिना' भास्करेण यदाचार्यमतं वर्णितं वस्तुतस्तत्तन्मतं नास्तीति विज्ञौर्बोध्य​- मिति ।।३२। अव व्यवहारोपयोगी रवि और चन्द्र के स्पष्टीकरण को कहते हैं हि.भा. - स्वदिनार्धपरिचि से पूर्वकथित विधि के अनुसार जो मन्दभुजफल होता है। उसके चाप (मन्दफल) को मध्यमरवि और मध्यमचन्द्र में संस्कार करके प्रन्य देशान्तरादि संस्कारों को पूर्ववत् करके व्यवहार के लिये वा इस तरह स्पष्टीकरण करना चाहिए। बिना नतकर्म संस्कार के आचार्य इस व्यवहारोपयोगी स्थूल स्पष्टीकरण को कहते हैं । 'भास्करा- चार्य ने रवि और चन्द्र के इस स्थूल स्पष्टीकरण को ही सूक्ष्म सब कमों के लिये उपयुक्त स्वीकार किया है, ‘मुहुः स्फुटाऽतो ग्रहणे रवीन्द्वोः इत्यादि से' भास्कराचार्य ने प्राचार्य, मत का भिन्न तरह प्रतिपादन किया है इति ॥३२॥ इदानीं मङ्गलादिग्रहस्पष्टीकरणे कारणमाह आर्यभटस्याज्ञानान्मध्यममन्दोच्चशीघ्रपरिधीनाम् । अस्पष्टा मौमाद्याः स्पष्टा ब्रह्मोक्तमध्योच्चैः ॥३३॥ व. भा. -नास्ति वासनाभाष्यमस्य श्लोकस्य ! वि. भा. - आर्यभटस्य मध्यममन्दोच्चशीघ्रपरिधीनामज्ञानात्कारणात्, भौमाद्या (मङ्गलादिकः) ग्रहाः अस्पष्टा भवन्त्यतो ब्रह्मो (ब्रह्मगुप्तो) क्तमध्योच्चै- भौमाद्याः स्पष्टाः कर्या अर्थादार्यभटस्य वास्तवमध्यममन्दोच्चादीनामज्ञानात​न्मतेन भौमादिग्रहस्पष्टोकरणं न युक्तमतो मदुक्तवांस्तवमन्दोच्चद्यैस्तत्स्पष्टीकरणं विधेय- मित्याचार्याभिप्राय इति ।३३। अब मङ्गलादि ग्रहों के स्पष्टीकरण में कारण कहते हैं हि- भा. -आर्यभट को वास्तव मध्यममन्दोच्च-सीघ्र​ परिधियों का ज्ञान नहीं था इसलिये भौमादि (मङ्गल आदि) ग्र​ह उनके मत से स्पष्ट नहीं होते हैं । ब्रह्मा (ब्रह्मप्तो) क्त मन्दोच्चादि से वे स्पष्ट होते हैं, आचार्य ​के कहने का तात्पर्य यह है कि आर्यभट को मध्यम मन्दोच्च शीघ्र परिधियों का ज्ञान नहीं था इसलिये हमारे मन्दोच्चादि से कुजादि ग्रहों के स्पष्टीकरण करने से वे ठीक स्पष्ट होते हैं इति. ॥३३॥ इदानीं मङ्गलादिग्रहाणां मन्दशीघ्रपरिध्यंशान् स्फुटीकरणञ्वाह मन्दोच्च​नीचवृत्तस्य परिधिभागाः सितस्य विषमान्ते । नवयुग्मान्ते रुद्राः ११ शीघ्रौजान्तेऽग्निरसयमलाः २६३ ॥३४॥ २०४ ब्राह्मस्फुटसिद्धान्ते युग्मन्तेऽष्टशरयमा २५८ मन्दफलान्मध्यमः स्फुटो मध्यः । शीव्रफलात् स्पष्टोऽसकृदेवं स्वफलैशं गुरुसौराः ॥३५॥ बुधमन्दपरिधिभागा वसुरामा ३८ सुरगुरोस्त्रयस्त्रशत् । रविजस्य शून्यरामाज्ञशीघ्रपरिधिद्विगुणचन्द्रः १३२ ।।३६।। देवगुरोरधुरसा ६८ भास्करपुत्रस्य शरगुणाः ३५ स्पष्टः । कुजशत्रकेन्द्रपदगतये याल्पज्य त्रिभागोनैः ॥३७ सप्तभिरंशं ६४० घृणिता दलाढयराशिज्ययाप्तांशैः । अधिकोनः कुजमन्दो मृगकक्र्यादौ स्फुटो भवत ॥३८॥ तत्स्फुटपरिधिः खनगाः ७० शत्रस्फुटपरिधिराप्तभागोनाः। वेदजिनास्त्रयंशोनाः २४३।४० स्पोकरणं कुजस्यैवम् ॥३॥ मन्दफलं मध्येऽधं तच्छत्रफलस्य मध्यमे सकले । मध्येऽसकृत् क्षितिसुतः स्पष्टं भुक्तिः स्फुटा ग्रहवत् ॥४०॥ वा. भ.–मन्दोच्चनीचवृत्तस्य गोलाध्याये प्रदर्शतस्य शीघ्रोच्चनीचवृत्तस्य ये परिधिभागाः स्वकक्षा षष्टिशतत्रयकल्पना या स्वपरमफलवशादुपलब्धाः ते तु नीचोच्चवृत्तस्य परिधिभगा उच्यन्ते । सर्वेषां ग्रहाणां सितस्य वद्यथा विषम पदान्ते प्रथमतृतीययोः पदयोरन्तरेत्यर्थस्तत्र नवभगा मन्दनीचोचवृत्तस्य परिधि युग्मान्ते रुद्राः द्विचतुर्थयोरन्ते चैकादशभागाः, अन्तरे च त्रैराशिकमाचार्येण प्रागुक्तमेव, शीघ्रनीचोच्चवृत्तस्यौजान्ते प्रथमतृतीयपदान्ते रसयमलाः, युग्मान्ते द्विचतुर्थपदान्तेऽष्टशरयमाः अवान्तरे वापि त्रैराशिकम् । प्राग्वन्मन्दफलान्मध्यम स्फुटो मध्य इति करणागतो देशान्तरभुजान्तचरदलैः कृतै: मध्ये यः स्वदेशो दयिकः स्वमन्दफलेन स्फुटो मध्ये भवति। यतो मध्ये मन्दफलोच्चनीचवृत्तमध्यमः स्वशीव्रनीचोच्चवृत्तमध्यमतएव शीघ्रफलेन मध्यमः स्फुटो भवति । यतस्तु परिधौ स्फुटो ग्रहः कक्षामण्डल एव दृश्यते अतस्तदुपलब्धये कर्म क्रियते शुक्रस्य तद्यथेष्टकेन्द्र खस्वस्तिकेऽभीष्टकालिकं शुक्रे संस्थाप्य तस्मात्स्वमन्दोच्च विशोध्य केन्द्र " भवति। ततः केन्द्राद् भुजयोक्तवत्कार्या ततः त्रिज्याहता भुजज्येत्यादिना स्कुट- मन्दपरिधिः कार्यः तेन संगुण्य षष्टिशतत्रयेण विभजेत् लब्धस्य भुजज्यां चापं मन्दफलं भवति । षादयूने केन्द्रे तास्कालिकमध्ये क्षय: षड्राश्यधिके केन्द्र धनमेव मध्यमो भवति । योऽस्माभिर्मन्दस्फुट इत्युच्यते । ततस्तं मध्यमं स्वशीघ्रा तात्कालिकाद्विशोध्य शोनकेन्द्रं भवति । तस्मादुक्तवद्भुजकोटिज्ये कार्यं तास्त्रिज्याहता भुजज्येत्यादिना शीघ्रपरिधिस्फुटः कार्यः तेन भुजकोटिज्ये संगुणय्य भांशेविभजेत् लब्धे भुजकोटफले पृथग्भवतस्ततः कोटिफलयुतात् त्रिज्यापदयोराद्यतयो विहीना द्वितीयतृतीययोरिति स्फुटकोटिः कार्या ततः तद्भुजफलकृतियोगात्पदं स्फुटकणैः कार्यः। ततस्तद्गुणितात् व्यासार्धात् लब्धकर्णघनुरिति - औत्रफलं कृत्वा तन्मन्दस्फुटे शुक्रे षड्राश्यूने स्पष्टाधिकारः २०५ शीघ्रकेन्द्र धनं कार्यमविके ऋणमेवं मन्दशीव्रकर्मद्वयस्फुटः शुक्रो भवति । ततस्तं मध्यं परिकल्प्य तस्मात् स्वमन्दोच्चं विशोध्य मन्दफलमानये तत्कारणागते मध्ये धनं ऋणं वा कृत्वा मन्दस्फुटो मध्यमः कार्यः। तदा शोस्र विशोध्योक्तवच्छीघ्रफलमानयेत्तदनन्तरं मन्दस्फुटे धनं ऋणं वा कृत्वा स्फुटः शुक्र भवति । एवं तावद्यावविशेषः स्फुटो भवति । किन्त्वत्र प्रतिकर्मपरिधेः स्फुटोकरणं कार्यम् । एवं स्वफलंगुरुसौरा इति । एवमनेनैव प्रकारेण बुधवृहस्पति शनैश्चरा स्फुटाः कार्या असकृय किन्तु स्वमंदशोघ्रपरिधिभिस्तेषां स्फुटीकरणं प्रागेव प्रदशितम् । बुधमन्दनीचोच्चवृत्तस्य परिधिभागा: वसुरामा ३८ ॥ सुरगुरोर्मन्दपरिचि भागास्त्रयस्त्रिशत् ३३। रविर्यस्य मन्दपरिधिभागाः शून्यरामा: ३० । एतैर्मन्दफला नयनं शुक्रवत् । बुधशोषानोचोच्चवृत्तस्य परिधिभागाः द्विगुणचन्द्रः १३२॥ देवगुरोः शत्रपरिघिरष्टरसाः ६८ । भास्करपुत्रस्य शरगुणाः ३५ एतैः शत्रफलानयनं शुक्रवत् त एव स्पष्टः यत एषां भास्करा नास्ति । वसन चेष/मुख लब्धिरेव परमफलवशादिति । इदानीं कुजस्फुटीकरणार्थमार्यात्रयं सार्धमाह । मन्दफलमध्येऽर्ध तच्छीघ्र फलस्य मध्यमे सकलो मध्ये सकृदिति सुते स्पष्टो भुक्तिः स्फुटा ग्रहवत् । आदौ तावदिष्टदैवसिकमिष्टकालिकं भौमम् । तात्कालिकशीघ्राद्विशोध्य शीघ्रकेन्द्र कार्यम् । तत् यस्मिन् पदे वर्तते तस्य पदस्य भुक्ता भुक्तयोर्यदल्पं तस्य ज्या ग्राह्या सा कुजकेन्द्रपदयोर्याल्पज्या सा च त्रिभागोनैः सप्तभिरंशैर् णिता कार्या ६४० दलाढचराशिज्याहता दलाढचराशि, तस्य ज्या रवित्रियमाः २३१२ अतो येंऽश आप्तास्तैराप्तांशैरघिक्रोनो यथासंख्यं कुजमन्दो मृगकर्कादौ स्यिते केन्द्रः कार्य: एवं कृते स्फुटो भवति । तत्स्फुटपरिधिः खनगा इति तदिति स्फुटपरिधिः। मन्दस्य परामर्शस्तस्य न संख्या सर्वदा स्फुटपरिचिः शीघ्रस्फुटपरिधिश्चाप्तभागैरूना । वेदजिनास्यंशनाः २४३४० कुजशनकेन्द्रपदगतये याल्पा ज्या त्रिभागोनैः सप्तभिरंशैर्गुणिता दलाढय राशिज्यया हतेत्यतो ये भागा आप्तांशास्तैरूनास्त्रशोना वेदबिना कुजस्य शीघ्र- स्फुटपरिधिर्भवतीत्यर्थः स्पष्टीकरणं कुजस्यैवमिति । एवं कृतेऽस्य स्फुटीकरण मनन्तरोक्तोपकरणैः कार्यम् । तत्कथमिति तदर्थंमाह मन्दफलमध्येऽधं प्रथमं तावन्मन्दफलं स्वोपकरणैरानीयते । अस्याधं मध्ये ग्रहे धनमृणं वा कार्यम् । तच्छीघ्रफलस्य मध्यम इति । तस्मान्मन्दफलार्ध स्फुटान्मध्याच्छीघ्रफलं स्वोपकरणैरानीय तस्याधं मध्यमे मन्दाख़स्फुटे घनमृणं वा सकलं मध्ये । ततो द्वितीयसंस्कृताद्भौमान्मन्दफलमुक्तवत्कृत्वा तत्सकलं करणागते मध्ये धनमृणं वा कार्यम् । ततश्चोक्तवचीत्रफलं तत्तथैच घनं कार्यम् । २०६ ब्रह्मस्फुटसिद्धान्ते एतच्चासकृत्कृत्वा क्षितिसुते कर्म स्फुटं भवति । कुजादीनां भुक्तिरपि ग्रहवत्स्फुटा कार्या । स्पष्टतरं कर्म प्रदश्यंते तद्यथा स्वदेशे इष्टकालिकाद्भौमे शीघ्राद्भौमं विशोध्य कुजशीघ्रकेन्द्रपदेत्यादिना शीघ्रपरिधेि च स्फुटीकृत्वा ततः प्रथमं मन्दफलमानयेत् । स्वमन्दपरिधिना तदर्धपृथक्स्थे भौमे षड्राश्यूने मन्दकेन्द्र ऋणमधिके धनं कृत्वा ततस्तं स्वशीघ्राद्विशोध्य शत्रफलमानयेत् । तस्याप्यर्धा तत्रैव षड्राश्चूने शीघ्रकेन्द्र धनमधिके ऋणं कृत्वा तस्माद्विकर्मस्फुटाद् मात्स्वमंदोच्च विशोध्य मन्दफलमानयेत् । तद्विकृते मध्यभौमसकलप्राग्वद्धन मृणं च कृत्वा मन्दस्फुटो मध्यमो भवति । ततस्तं स्वशीघ्राद्विशोध्य शीघ्रफलं स्वोपकरणैरानीय तदपि सकलमेव मन्दस्फुटप्राग्वद्धनमृणं वा कार्यम् । एवं कृते स्फुटो भौमो भवति । ततस्तं मध्यं परिकल्पयेत्तमेव स्वशीघ्राद्विशोध्य कुजशोध्र केन्द्रपदयोर्याल्पज्येत्यादिना मन्दः संस्कार्यः शीघ्रपरिधिश्च ततः स्फुटभौममन्दोच्च विशोध्य मन्दफलमनयेत् । तस्यार्धकरणागतं मध्ये धनमृणं कृत्वा ततस्तं शीघ्रा- द्विशोध्य शीघ्रफलं प्राग्वत् तस्याप्यधं तत्रैव ततश्च मन्दशीम्रफले सकले मध्ये भीमे कृत्वा स्फुटः कार्यः । एवं तावद्यावद्विशोध्यः, प्रतिस्फुटीकरणे शीघ्रपरिधिर्मन्दयोः संस्कारः कार्यं । एवं यस्य ग्रहस्य मंदकर्मणा केवलेन स्फुटीकरणं तस्य भुक्तिरपि एकेनैव कर्मणा। यस्य कर्मद्वयेन तस्य भुक्तिरपि कर्मद्वयेन, यस्य कर्म तुष्टयेन तस्य भुक्ति रपि चतुष्टयेन स्फुटा कार्या । कर्मचतुष्टयेनैवात्रेयं वसना भौमः । शश्नमंडलादुच्चे यदा भवति तदा तन्मन्दोच्च यथागतमेव भवति । ततः क्रमेणोपचीयते केन्द्रपदार्थं यावत्ततश्चापचीयते पदान्तं यावदेवं चतुर्थे पदेऽपि द्वितृतीययोश्च वैपरीत्येन पुदसंधिषु । चतुष्टयेऽपि करणागतएवांतरे त्रैराशिककल्पना कृता । मन्दसंस्कारार्थं त्रिभागोनैः सप्तभिर्भागैः दलाढयराशिज्यया शीघ्रपरिधिचतुष्टय पदसंधिषु यथा पठित: । वा पदार्थों इत्यल्प: सर्वेषु तावद्भिरेव यदि भागैरतः सर्वदो- पचीयते । लब्धफलेन यच्च मन्दशीघ्रफलद्वयाधेन प्रथमं कर्म तदपि मन्दफल संस्कारार्थम् । न चात्र वासना गम्येत्येभिर्योगातिशयेनोपलब्धे रवि यदि कारणं स्यादथवागम एव प्रमाणम् । मन्दशीघ्रपरिध्यादिषु यतः शेषग्रहणातिरेकेण भौमस्यायं विधिरिति । वि. भा–सितस्य ( शुक्रस्य) विषमान्ते ( विषमपदान्ते ) मन्दोच्चनीच वृत्तस्य परिधिभागा (मन्दपरिध्यंशाः ) नव € । युग्मान्ते ( समपदान्ते ) मन्द परिध्यंशा रुद्राः ( एकादश ), ओजान्ते ( विषमपदान्ते ) शीघ्रपरिध्यंशाः २६३, युग्मान्ते ( समपदान्ते ) २५८, मन्दफलात्संस्कृतो मध्यमो मध्यः स्फुटः ( मन्दस्पष्ट: ) ग्रहो भवति, शीघ्रफलात् संस्कृतो मन्दस्पष्टोऽसकृत् स्पष्टो भवेदर्थान्मध्यग्रहात्पुनर्मन्दफलमानीय तत्संस्कृतो सध्यमग्रहो मन्दस्पष्टो भवेत्त स्मात् (मन्दस्पष्टात् ) पुनः शीघ्रफलमानीय तत्संस्कृतो मन्दस्पष्टग्रहः स्पष्टग्रहं स्पष्टाधिकारः २०७ भवेत्, पुनरेतस्मात्स्पष्टग्रहात्पूर्ववन्मन्दस्पष्टस्त्रष्टग्रहौ साध्यो यावदविशेष इति । एवं ज्ञगुरुसौराः (बुधवृहस्पतिशनैश्चराः) स्वफलैः (मन्दफलैः शीघ्रफलैश्च) पूर्ववदसकृत् स्फुटा भवन्ति, बुधमन्दपरिध्यंशः =३८, सुरगुरोः (वृहस्पतेः) =३३, रविजस्य(शनैश्चरस्य) = ३०, विषमपदान्ते, समपदान्ते चार बुधवृहस्पति शनैश्चरमन्दपरिध्यशेषु संस्काराभावः बुधशोत्रषरिध्यंशा:=१३२, वृहस्पतेः=६८, भास्करपुत्रस्य ( शनेः ) =३५, एषामपि बुधवृहस्पतिशनोनां शीघ्रपरिध्यंशेषु संस्काराभावः सर्वदैकरूपत्वात् कुजशीघ्रकेन्द्रपदगतये याल्पज्या (कुजशत्र केन्द्र यस्मिन् पदे भवेत्तत्र गतगम्ययोर्योऽल्पा अंशास्तेषां ज्या कार्या ) सा त्रिभागोनविंशत्यंशरहितैः सप्तभिरंशैः ६४० गुणिता, दलाढ्यराशिज्यया ( पञ्चचत्वरिंशदंशज्यया ) भक्ता प्राप्तांशैमृगकर्यादिशोद्भकेन्द्र कुजमन्दः (कुजमन्दोच्च) क्रमेणाधिको हीनश्च कार्षीःएवं स्पष्टीकरणोपयोगिकुजमन्दोच्च स्फुटं भवति, तत्स्फुटपरिधिः ( तस्य कुजस्य मन्दपरिध्यंशः ) खनगः ७० =त्र्यंशना वेदजिना २४३॥४० अंश आप्तभगोना अर्थान्मन्दोच्चसंस्कारार्थ पूर्व येंऽशा प्राप्तास्तैरूना - (हीनाःस्तद कुजस्य शोत्रस्फुटपरिचिः स्यात् । एवं वक्ष्यमाणं कुजस्य स्पष्टकरणं भवति । मध्ये (गणितागते मध्यमकुजे) ऽर्ध मन्द फलं धनमृणं वा यथागतं देयम् । तच्छीघ्रफलस्यार्ध (तस्मादघूमन्दफलसंस्कृतान्म ध्यकुजाद्यच्छीघ्रफलं तदर्ध) मध्यमे (अर्घमन्दफलसंस्कृतमध्यकुजे) देयम् । पुनरर्थफल द्वयसंस्कृतान्मध्यमाद्यन्मदफलं तत्संस्कृतान्मध्याद्यच्छत्रफलं च ते स फले (सम्पूर्ण) मध्ये (गणितागते ) कुजे देये, ततो बुघवृहस्पतिशनिवदसकृत्कर्म कार्यं यावद विशेषः। तदा क्षितिसुतः (कुजः) स्फुटो भवति, स्फुटा भुक्तिः (स्पष्टगतिः) ग्रहवत्सध्या, दिनान्तरस्पष्टग्रहान्तरमेव तत्समयान्तरले ग्रहस्पष्टगतिर्भव तीति ।३४३५३६-३७-३८, ३, ४०५ अत्रोपपत्तिः ब्रह्मगुप्तोक्तशनेः शीघ्रपरिधिः= ३५, सूर्यसिद्धान्तकारोक्तशनिशीघ्रपरिधिः =:४० , भास्करोक्ततच्छीघ्रपरिध्यंशाः=४०° तथाऽऽचार्योक्तशनिमन्दपरिध्यंशाः =३०° भास्करोक्तशनिमन्दक्षरिध्यंशा: = ५०; शनिपरिध्यंशेषु भास्करेण कथं वैषम्यं कृतमिति त एव ज्ञातुं शक्नुवन्ति, सूर्यसिद्धान्तकारेण शोघ्रान्त्यफलज्याऽपि न स्थिति मनसि धृत्वा समपदान्तविषमपदान्तभेदेन भिन्न भिन्नः परियंशाः पठिता यथा तदुक्तम् । कुजादीनामतः शैघ्यु युग्मान्तेऽद्याग्निदस्रकाः गुणाग्निचन्द्राः स्खनगा द्विरसाक्षीणि गोऽनयः। ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः। खतुं दस्रा वियद्देदाः शीघ्रकर्मणि कीत्तिताः ।। २०८ ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तेन यथा परिधिस्फुटीकरणमभिहितं तदनुसारमेव भास्करेणापि कथितं मङ्गलस्य चतुष्वपि शीघ्रकेन्द्रपदान्तेषु गणितागतमन्दोच्चमेकरूपकमेव भवति, पदमध्ये त्र्यंशोनसप्तभिरंशैः सर्वदा न्यूनं भवत्यतोऽवान्तरे ऽनुपातो यद पञ्चचत्वारिंशच्छीघ्रकेन्द्रज्यया त्र्यंशोनसप्तांशा मन्दोच्चान्तरं लभ्यते तदेष्टशीघ्रकेन्द्र पदगतगस्याल्पया शोषकेन्द्र ज्यया किमित्यनुज्ञातेन यत्फलं तन्मकरादिकक्र्यादिकेन्द्र गणितागतकुजमन्दोच्चे युतं हीनं कार्यं तददा स्फुटं तन्मन्दोच्च भवितुमर्हति, तथा च मङ्गलस्य पदान्तेषु शीघ्रपरिधिरेकरूपक एव भवति, पदमध्ये त्र्यंशनैः सप्तभिरंशैः सदा न्यून एव भवति, अवान्तरे पूर्वानुषातागतफल तच्छीघ्रपरिधौ धनर्ण कार्यं तदा स्फटः शीघ्रपरिधिर्भवेदिति, भास्करोक्तमप्याचार्योक्तानुरूपमेव, गृहस्पष्टीकरणे मङ्गलशुक्रयोरेवान्तरं तथा मङ्गलमन्दोच्चे वैषम्यं च ब्रह्मगुप्तेन दृष्टम् । काऽप्यत्र युक्तिर्न प्रतिपादिता केवल वेध एव प्रमाणम् नान्यकारणं वक्तुं शक्यत इति भास्करोक्तेन ज्ञायत इति, सिद्धान्तशेखरे श्रीपतिना ‘भौमो निते दिनकरे पदयातयेयन्यूनज्यका युगहताऽङ्ककृतेन्द्र १४४e भक्ता। लब्धांशकैर्युत विहीनमसृमृदुच्चं स्पष्टं भवेन्मकरकर्कटकादिकेन्द्रे ऽनेनाचार्योक्तानुरूपमेव मङ्गलमन्दोच्चस्फुटीकरणं कथितम् । पदयातयेयन्यूनज्यकायास्यंशोनसप्तांशानां गुण झालानां स्थाने ३७ =गुणकं, दलाढयराशिज्यात्मकभाजकस्थाने द्वादशी ज्या=२१४५ तुल्यं भाजकं ॐ अनेनापवर्यगुणकं चतुमितं भाजकं च १४४४ तुल्यं कृतम् । तथे- नीचोच्चवृत्त क्षितिजस्य मान्दं स्फुटं वदन्तीह खशैल ७० भागान् । त्र्यंशोनिताम्भोधिजिना २४३४० चशैब्युमवाप्तभागै रहितं सदैव, ति श्रीपयुक्त- ‘तत्स्फुटपरिधिः खनगा इत्यादि’ माचार्योक्तानुरूपमेव, तथा चे ‘मृदुफलदलमादौ मध्यमे मेदनीजे तदनुचलफलस्याप्यर्धमस्मिन् विधेयम् ।पुनरपि परि पूर्णा मान्दशध्यै च मध्ये ह्यसकृदवनिसूनोरेवमाहुः स्फुटत्वम्’ ति श्रीपत्युक्ते- ‘मन्दफलं मध्येऽर्थं तच्छीघ्रफलस्य मध्यमे सकल इत्यादि राचार्योक्तमिदमेव मूलं ‘दली कृताभ्यां प्रथमं फलाभ्यामित्यादि’ भास्करोक्तमपि बुधैरिचन्त्यमिति ॥ ३४३५ ३६३७-३८-३६-४० ।। अब मङ्गलादि ग्रहोंके मन्द परिध्यंश, शीघ्र परिव्यंश और स्पष्टीकरण को कहते हैं । शुक्र के विषम पदान्त में मन्दोच्चनीचवृत्त परिघ्यंश नव = होता है और सम पदान्त में ग्यारह होता है, विषम पदान्त में शीघ्र परिध्यंश २६३, और सम पदान्त में २५८ होते हैं। मध्यम ग्रह में मन्द फल के संस्कार करने से मन्द स्पष्ट ग्रह होता है । मन्द स्पष्ट ग्रह में शीघ्र फल संस्कार करने से असकृत्प्रकार से स्पष्ट ग्रह होते हैं अर्थात् मध्यमें ग्रह से फिर मन्दफल लाकर मध्यमग्रह में संस्कार करने से मन्दस्पष्टग्रह होते हैं । उस (मन्दस्पष्टग्रह) से पुनः शीघ्र फल खाकर मन्दस्पष्टग्रह में संस्कार करने से स्पष्टग्रह होते हैं । पुनः इस स्पष्ट प्रह से पूर्ववतू मन्दस्पष्टग्रह और स्पष्टग्रह साधन करना जब तक बिलकुल ठीक हो स्पष्टाधिकारः २०६ जाय तब तक करना चाहिये, बुध, बृहस्पति और शनैश्चर मन्दकयों और शीघ्रफलों से पूर्ववत् असकृन् कर्म से स्फुट होते हैं। बुध के मन्दपरिध्यंशः =६=', हस्पति के ८३३ शनैश्चर के मन्दपरिध्यंश=३०, विषमपदान्त में और समपदान्त में अर्थात् इन ग्रहों के मन्द परियंशों में संस्काराभाव होता है, बुध के शीघ्र परिध्यंश=१३२ , बृहस्पति के =६= शनि के=३५, इन शो व्र परिघ्यंशों में भो । संस्काराभाव होता है, अथ बराबर स्थिर ( एकरूपक ) परिध्यश होता है, मङ्गल का शीघ्रकेन्द्र जिस पद में हो उसमें गत केन्द्रांश प्रौर गम्य केन्द्रशि में जो अल्प हो उसकी ज्या को तृतीयांश रहित सात अंश ६°४०' से गुणा कर पैतालीस अंश की ज्या से भाग देने से लब्ध जो अश हो उस को मकरादिशेत्र केन्द्र में मङ्गल के मन्दोच्च में जोड़ने से पर कक्र्यादि केन्द्र में घटाने से स्पष्टीकरणोपयुक्त मङ्गल का मन्दोच होता है, उन (मङ्गल) के मन्दपरिघ्यंश= ७०°, और २४३°४०' इन में मन्दोच्च संस्काराथं पहले जो अंश प्राप्त हुये थे उनको हीन करने से मङ्गल की स्फुटशीघ्रपरिधि होती है । मङ्गल का स्पष्टीकरण आगे लिखे हुए नियम के अनुसार होता है । गणितागत मङ्गल में यथागत भन्दफल के आधे को धन या ऋण करना, उस मन्द फलाचे संस्कृत मध्यम मङ्गल से शीत्रफल साघन करना, उस के दावे को मन्दफलाधं संस्कृत मध्यम मङ्गल में देना, मन्दफलाषं और शीघ्र फलार्च संस्कृत मध्यम मङ्गल से जो मन्दफल हो मध्यम मङ्गल में उस को संस्कार कर के जो हो उस से शीघ्रफल साधन करना, वे दोनों (मन्दफल और सीव्रफल) गणितागत भङ्गल में देना, बाद में बुध, बृहस्पति और शनि की तरह असकृत्कर्म तब तक करना चाहिये जबतक बिलकुल ठीक हो जाय, तब मङ्गल स्फुट होते हैं । ग्रह की तरह स्पष्टगत साघन करना, अद्यतन श्वस्तन ग्रहों का अन्तर स्पष्टग्रहगति होती है इति "३४-३५-३६३७३८-३४४०॥ उपपति ब्रह्मगुप्तक्त शनि की शीत्रपरिघि=३५, सूर्यसिद्धान्तोक्त शनि की शीघ्रपरिचि =४०°, भास्करोक्तशनिशीव्रप=४०, आचार्योंक्त शनिमन्दपरिध्यंश=३०; भास्करोक्तशनि- मन्दपरिध्यंश=५०९, शनि के परिध्यंशों में भास्कराचार्य आचायॉक्त से भिन्न क्यों फहे हैं । इस को वे ही जान सकते हैं, सूर्यसिद्धान्तकार शीघ्रान्त्यफलज्या भी सदा स्थिर नहीं है इस बात को मन में रख कर समपदान्त और विषम पदान्त भेद से भिन्न-भिन्न परिध्यंश बताये हैं, जैसे ‘कुजादीनामत: शुध्य युग्मान्तेऽर्धाग्निदग्नकः इस्यादि’ संस्कृतोपपत्ति में लिखा गया है, आचार्य (ब्रह्मगुप्त) ने जिस तरह परिचि का स्पष्टीकरण किया है तदनुरूप ही भास्कराचार्य ने भी अपनी सिद्धान्तशिरोमणि में कहा है, मङ्गल के चारों शीघ्र केन्द्र पदान्त में गणितागत मन्दोच एक ही रूप का होता है, पदमध्य में तृतीयांश (२० कला) रहित सात अंश ६* ।४०' करके न्यून होता है, इसलिये इन दोनों के मध्य में अनुपात करते हैं, यदि पैतालीस अंश शीघ्रकेन्द्रांश की ज्या में तृतीयांशोन सात अंश ६°x« ' मन्दोषान्तर पाते हैं तब इष्टशत्रफेन्द्र पद में गत भर यम्य में अल्प चीन केंद्रख्या में या इस अनुपात से जो फल आता है उसको मकरादि फ्रेन्द्र में और कमर्यादिकेन्द्र में गणितागत २१० ब्रह्मस्फुटसिद्धान्ते मङ्गल के मन्दोच्च में युत और हीन करने से स्फुटमन्दोच होता है, तथा मङ्गल के पदान्तों में शीघ्रपरिधि एकरूपक ही होती है, पदमध्य में तृतीयांशोन सात अंश ६°४०' करके सदा न्यून ही होता , दोनों के मध्य में पूर्वानुपातागत फल को उनके शीघ्र परिधिप्रमाण में धन और ऋण करने से स्फुट शीघ्रपरिधि होती है, आचार्योक्तानुरूप ही भास्कराचार्य कहते हैं। ग्रहस्पष्टीकरण में मङ्गल और शुक्र ही में अन्तर तथा मङ्गल के मन्दोच में वैषम्य को आचार्य देखे, इस में कोई युक्ति नहीं कही गयी है, केवल वेध ही प्रमाण है, यह बात भास्कराचार्य के कथन से मालूम होती है, सिद्धान्तशेखर में श्रीपति ने ‘भौमो निते दिनकरे पदयातयेयन्यूनज्यका" इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से आचार्योक्तानुरूप ही मङ्गल के मन्दोचरफुटीकरण को कहां है, पद में गत केन्द्रांश और गस्य केन्द्रांश में जो अल्प है उस की ज्या के तृतीयांशोन सात अंश के गुणकाङ्क स्थान में ॐ =गुणक और पैतालीस अंश ज्यात्मक भाजक स्थान में बारहवीज्या=२१४५ तुल्य भाजक को छु इससे अपवर्तन देकर गुणक स्थान में चार ४, और भाजक स्थान में १४४६ किया तथा नीचोच्चवृत्तं क्षितिजस्य मान्दं’ इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति की उक्ति 'तत्स्फुटपरिधिः खनगाः' इत्यादि आचायक्त के अनुरूप ही है, तथा ‘मृदुफलदलमादौ मध्यमे मेदनीजे’ इत्यादि श्रीपति प्रकार का तथा दलीकृताभ्यां प्रथमफलाभ्यां’ इत्यादि भास्करोक्त प्रकार का मूल ‘मन्दफलं मध्येऽर्थं तच्छीघ्रफलस्य मध्यमे' इत्यादि आचार्योक्त प्रफार ही है इति ।। ३४३५-३६३७३८-३६४० इदानीं ग्रहाणां मन्दस्पष्टगतिं स्पष्टगतिं चाह ग्रहमन्दकेन्द्रभुक्तिज्र्यान्तरगुणिताऽऽद्यजीबया २१४ भक्ता । लब्धं स्फुटपरिधिछनं भगणांश ३६० हुतं कलाभिस्तु ॥ ४१ ॥ मृगकर्यादाखूनाधिका स्वमध्यमगतः स्फुटाऽर्केन्द्वोः । शोस्रगीतं सन्दफलस्फुटभुक्त्यूनां कुजादीनाम् ॥ ४२ ॥ शीघ्रफलं भोग्यज्यासङ्गणितं त्वाद्यजीवया विभजेत् । फलणितं व्यासार्थ विभाजयेच्छीघ्रकर्णेन ॥ ४३ ॥ लबधोना शीघ्रगतिः स्फुटभुक्तिर्भवति लब्धमधिकं चेत् । शीघ्रगतेः शीघ्रगत लब्ध संशोध्य वक्रगतिः ॥ ४४ ॥ व- भा.-ग्रहस्य मन्दकर्मणि यत् केन्द्रं तदुग्रहमन्दकेन्द्रं तस्य भुक्तिर्यथा मध्यग्रहात् स्वमन्दोव्वं विशोध्य केन्द्रं भवति । एवं ग्रहमध्यभुक्तौ स्वमन्दोच्च भुक्तिं विशोध्य केन्द्रभुक्तिर्भवति । सा च ज्यान्तरगुणिता कार्या अवशेषमन्दकर्मणि भुजययां क्रियमाणायां यज्ज्यन्तरंभ भवेत्तद्गुणनीयेत्यर्थः। तत आद्यजीवया भक्ता कोर्या प्रथमं ज्याधं मनुयमला इत्यर्थः २१४ ततो यल्लब्धं तत्स्फुटमन्दपरिघिगुण भंगणशङ्कतं च कृत्वा यत्तत्फलं ताः कलाः ताभिः फलकलाभिमृगचर्यादे स्थिते २११ स्वमन्दकेन्द्र यथासंख्यमूनाधिका सती स्वमध्यगति: मन्दस्फुटा भवति । भौमादीनां स मन्दस्फुटैवेत्युच्यते । रविचन्द्रयोस्तु सैव परमाणुस्फुट यतस्तौ मन्दप्रतिमण्डले भ्रमतः इत्यत्रय वासना । कक्षामण्डले यत्र प्रदेशे रविर्वक्षते, चन्द्रो वा भौमादीनां स्वमन्दनीचोच्च मध्यवृत्तं वा तत्र यज्ज्यान्तरं तेन सह त्रैराशिकं यदि तत्त्वयमसंख्याभिलप्ताभि ज्यन्तरं लभ्यते तदा मन्दकेन्द्रभृतिलिप्ताभिः किमिति द्वितीयं त्रैराशिकं यदि षष्टि शतत्रयवृत्ते यत्फलं ज्यारूपमेतावत्स्त्रमन्दोच्चनीचवृत्ते कियदिति ततः तृतीयं वैरा शिकं यदि मनुयमलतुल्पस्य ज्याफलस्य तत्त्वयमसंख्याश्चापलिप्ता भवति । तदस्य कियत् प्रभवत्येवं प्रथमवैराशिके तत्त्वयमसंस्थो भागहाः ॥फलं स्वभुक्तावुपचयापचयो वा कक्षामंडलात्प्रतिमण्डलमुपरि यत्र तत्र भुक्तेरुपचयो यत्रार्धस्तत्रोपचयो ऽतएव चोक्तं मृगकर्यादावूनाधिका स्वमध्यगतिरित्येतत्सर्वं यथा तत्तेषु कक्षामण्डलादिषु प्रदर्शयेत्।उपपन्न च यदि नाम चन्द्रकेन्द्रभुक्तिर्बहुज्यान्तरव्यापिनीतत्र केन्द्रवच्चन्द्रा क्रान्तज्यान्तरादारभ्यातीत ज्यांत रैभुक्तेः स्फुटीकरणमिच्छन्त्यपरे तत एवागामि ज्यान्तरैः कर्म कुर्वते एवमतीतैः स्फुटया आगामिज्यान्तरैरपि स्फुटया सह योगाधंन, अपरे तु पुनर्गतात्कलानयनेऽतीतैज्र्यान्तरैः स्फुटया गम्याव कलानयनेनागते ज्यान्तरगतया स्फुटया चन्द्रभुक्तौ कर्म कुरुते तत्र स्फुटा भुक्तिः क्षणं मध्ये एका वक्तुं शक्यते । कक्षामण्डलप्रतिमण्डलयोरन्यथा संस्थानात्तस्मादनवस्थाप्रसंगः स्यादित्याचार्येण क्रान्तज्यान्तरेणैव भुक्तिज्यानीता । स्वल्पान्तरत्वादेवं रव्यादीनामपि कल्पाः सम्भवन्ति । यदि नामात्यल्पमन्तरे तेषां भुक्तेरल्पत्वादिति । यच्चापकारणमस्यामाययामाद्यजोवया स्थिरयोपनिबद्धं तद- न्येषां ज्यान्तराणामसम्भवाद्यतो भुक्तिज्याफलांशुवद्वापि मनुयमलानां लिप्तानां न भवन्ति । तस्मादुक्तं सर्वमुपपन्नमिति । इदानीं भौमादोनां भुक्तिक्ररणार्थमार्याद्वयं सार्धमाह । कुजादीनां ताराग्र हाणां शीघ्रगति: किंभूतानां मन्दफलस्फुटभुक्तीनां शीघ्रफलभोग्यजीव संगुणिता च सर्व विभजेत् । कया आद्यजीवया एतदुक्तं भवति । भौमादेः ग्रहस्य पूर्वप्रदशतेन कर्मणा मंदफलस्फुटभुक्तिः तां स्वशीघ्रभुक्तेविंशोध्य मन्दफलस्फुटभुक्तानां शीघ्रगति र्भवति । ततस्तां गुणयेत् । शीत्रफलभोग्यया ग्रहस्य स्फुटीक्रियमाणस्य यच्छीत्रफलं भवति तस्य फलज्यायां क्रियमाणायां यज्ज्यान्तरं गुणकारः संभवति सा शीघ्रफल भोग्यजीवेत्युच्यते तया मन्दफलभुक्त्यूनां शीत्रगति संगुणय्याद्यजीवया विभजेत् । ततो यत्फलं तेन फलेन गुणितं व्यासायै तद्विभजयेत् शीघ्रकर्णेन ततोऽपि यल्लब्ध तेन सर्वदा शीघ्रगतिरूना कर्तव्या । सा चोना कृता ग्रहस्य स्फुटमुक्ति स्ततः प्रदेशे स्थितस्य भवति । लब्धमधिकं चेत् शीघ्रगतेः फलगुणितात् व्यासार्धात् २१२ शीघ्रवणंहृताद्यल्लब्धं तच्छीघ्रगतेरथाधिकं भवति । तदा शीघ्रगतिलब्धां संशोध्य वक्रगतिर्भवति । विपरीतशोधने कृतेऽप्यवक्रभुक्तिर्भवति । तदैवैतसंभव्रतोत्यर्थः।। यदि नाम भौमस्यायं विशेषः प्रथममन्दफलसंस्कृतादानीय तदर्ध मध्यभुक्तावृणं धनं वा कार्यं ततस्तदूनां शोद्भुक्तिं शीव्रफलार्धभोग्यजीवासंगुणितामाद्यजीवया विभजेत् । लब्धेनोक्तवत्स्फुटभुक्तिः समानीय यदि तया सह मन्दफलार्धस्फुटभुक्तेर्यदन्त राधं तथैवेके कर्मकृतभुक्तौ घनं ऋणं वा कार्यम् । यदि मन्दस्फुटभुक्तेरधिका स्फुटभुक्तिः तद्धनमन्यथाऍमित्येवं कृते द्विकर्मस्फुटा भौमश्चक्तिर्भवति । तां मध्यां परिशेषग्रहद्वत्तः क्तेरपि स्फुटीकरणमिति कक्षामंडलादीनि यथा विन्यस्य सर्वे प्रदर्शयेत् । तत्रेयं वासना मंदफलस्फुटो ग्रहो यत्र प्रदेशे कक्षामंडले वर्तते तत्र शीघ्रोच्चनीचोच्चवृत्त मध्ये कृते तत्परिधिशत्रप्रतिमंडलपरिध्योरेंत्र संपातस्तत्र स्फुटो ग्रहः तस्य शीघ्रोच्च रेखया सहान्तरं यत्तत्प्रतिदिनमुपचीयते स्वशीघ्रभुक्तिमंदफलस्फुटभुक्त्योरन्तरेण यतः शीघ्रभुक्त्या यदि प्रामंदस्फुटो मन्दस्फुटभुक्त्या भवति मन्दफलभुक्स्यूना शीघ्रगतिः क्रियते । तत्र तयोरंतरं शीघ्रकेन्द्रभुक्तिर्भवति । सा च शीघ्रकेन्द्रभुक्तिः स्फुटीक्रियते । तत्र चैव शीघ्रनीचोच्चवृत्तस्य मध्यगा शलाका सैवावधित्वेन परिकल्पिता फलचपकरणे यतस्ततएव यावान्विप्रकर्षस्तावदेव ग्रहफलमतस्तत्र एवावधेः क्रमज्या प्रवर्तते । फलचापकरणे एतच्च प्रागेवोक्तशीघ्रफलान्ते यज्ज्या- फलं तेन त्र राशिकं यदि तत्स्वयमलैः तज्ज्यान्तरं लभ्यते तच्छीघ्रकेन्द्रभुक्तिलि प्ताभिः किमिति, ततो द्वितीयं यमलैः तवयमतुल्याश्चापलिप्ता भवन्ति । तल्लब्ध ज्याखंडने किमिति, अत्र प्रथमे त्रैराशिको तत्त्वसांख्य भागहारो द्वितीयो गुणकारः ततस्तयोर्नेष्टयोः शीघ्रकेन्द्रभुक्त ज्यन्तरं गुणकारः आद्यजीवा भागहारः फलं प्रतिमंडलस्थग्रहप्रदेशे स्फुटशीघ्रभुक्तिः सा च कक्षामंडले परिणाम्यते, तदर्थ मुक्त फलगुणितव्यासार्धे विभाजयेच्छीघ्रकर्णेन त्रैराशिकमिदं ततो यल्लब्धं सा शीत्रकेन्द्रभुक्तिः स्फुटा कक्षामंडले । सा च ग्रहशीघ्रस्फुटगत्योर् न्तरमतएव शीघ्रगतेः संशोध्य ग्रहस्य स्फुटभुक्तिर्भवति । लब्धमधिकं चेच्छीघ्र गतेयंदा भवति, तदा विपरीतशोधने कृते वक्रभुक्तिर्भवति यस्माच्छीघ्रणंस्त दाल्पो भवति । कक्षामंडलस्योपरिस्थितत्वात्फलगुणितं व्यासार्धविभजयेच्छीघ्र कर्णेन यावत् क्रियते तावच्छीघ्रगतेरप्यधिका शीघ्रकेन्द्रभुक्तिः स्फुटा भवति । दृग्भेदस्याधिकत्वात् स्वमध्यगतेः कक्षामंडलप्रतिमंडलावस्थितिवशेन ग्रहपि प्राग्दिनाध्यासितप्रदेशावलम्बितः पश्चादुपलभ्यते शीघ्रगतिः। शीघ्रकेन्द्रस्फुटभुक्त्यन्तरगुणा अत उक्तं लब्धात्संशोध्य शीघ्रगतिर्वक्रगतिरि तैसेंबैमुपंपर्ने स्वकृते सिद्धान्ते स्फुटीकरणस्य चान्याचार्यदूषणद्वारेण प्रशंसार्थ- मायत्रथमैौहं ।।३३-४३-४३-४४॥ स्पष्टाधिकारः २१३ विॉ. भ.-ग्रहमन्दकेन्द्रगतिज्र्यान्तरेण (भोग्घखण्डे) गुणिता, आद्यजीवया (प्रथमज्यया) भक्त यल्लब्यं तस्फुटपरिधिगुणितं, भगणांशं ३६८र्भक्तं लब्धाभिः कलाभिर्र गकक्र्यादौ (मक्ररादिकेन्द्र, कक्र्यादिकेन्द्रं च) स्वमध्यमगतिरूनाधिका तदाऽनेन्द्वोः(रविचन्द्रयोः)स्कृष्टा गतिर्भवति, कुजादीनां ग्रहाणां मन्दगतिफलरहितां मध्यगीत (मन्दस्पष्टर्गाने) वदत्याचार्याः । स्वमन्दस्पष्टगतिरहिता शीघ्रोच्चगतिः कुजादिग्रहाणां शीघ्रकेन्द्रगतिर्भवति । तां शीत्रकेन्द्रगति) शीत्रफलस्य ज्यायां क्रियमाणायां या भोग्यज्या (ज्यान्तरं) तया सङ्गणितां कृत्वाऽऽद्यजीवया (प्रथमज्यया ) विभजेद, यल्लब्धं फलं तेन गुणितं व्यासाईं (त्रिच्या) शीघ्रकर्णेन विभाजयेत् । लव्येन रहिता शोषगतिः शीघ्रोच्चगतिः) स्फुटगतिर्भवति । चेत् (यदि) लब्धं फलं शत्रगतेः शीघ्रोच्चगतेः) अविकं तदा लब्धाच्छंत्रोच्चगीत संशोध्य शेषं कुजादिग्रहाणां वक्रगतिभंवतीति ॥४१-४२-४३-४४। न मध्यस्पष्टभेदेन गतिद्विविधा भवति, या गतिः प्रतिक्षणं भिन्न-भिन्ना भवति, सा स्पष्टाऽन्या मध्या, स्फुटा गतिरपि दैनिकतात्कालिकभेदेन द्विविधा भवति, तेन दैनिकमन्दस्पष्टागतिः, तात्कालिकमन्दस्पष्टागति । दैनिकस्पष्टागतिः, तात्कालिक स्पष्टगतिः, आचार्येण दैनिकमन्दस्पष्टगतःदैनिकस्पष्टगतिश्चानीयते । भू= भूकेन्द्रम् । भूल=मन्दान्य फलज्या ल= मन्दग्रहगोलकेन्द्रम् । ग्र= न्दप्रतिवृत्ते गणितागतमध्यग्रहः Iउ== (क) मन्दोच्चम् । अउ=मन्दकेन्द्रम् । ग्रन = मन्दभुजफलम्=स्वल्पान्तरान्मन्द फलज्या । ग्रप=भूर=मन्दकेन्द्रज्या । प्रश=मुन्दान्त्यफलज्या तदा शूरश, प्रशन त्रिभुजयोः सजातीयत्वदनुपातः मंकेज्या ४मंअफघ्या. अद्यतनभुजफ़ल =अद्यतनसंफघ्या-मंज्या मॅकेज्यामंअफज्या=डवस्तन त्रि भुजफल=वस्तनमंफज्या=मुफज्या अनयोरन्तर मुझफज्या (संकेज्य-मंकेच्या ) =ऑफ़ज्या-संसृष्याः = २१४ मंगुंफथ्य मञ्जष्या x मन्दकेन्द्रज्यान्तर=मन्दफलज्यान्तर=मन्दफलान्तर =मन्दगतिफलस्वल्पान्तरात् मन्दकेगxभोग्यवं मंत्रैगxभोग्घर्च_मन्दकेज्यान्तर अत्र प्रथमच। प्रथमज्यया मंगुंफज्यामंकेगxभोर्च एतदथापनेन =-मन्दगतिफल, fत्र प्रथमृज्य _मंपरिधि मgज्या परन्तु मं--एतावताऽऽचार्योक्त विधि, मंकेगxभोर्च अत उत्थापनेन मन्दगतिफल, , मन्द ३६० प्रथमज्या केन्द्रगतिरर्कचन्द्रयोज्यन्तरेण गुणिता हृता ऽद्यया, जीवया स्वपरिणाहृताड़िता खर्तुराम ३६० विहृता गतेः फलम्, श्रीपत्युक्तमिदं सूर्यसिद्धान्तकारोक्तमन्दगति फलानयनं चोपपद्य, श्रीपतेसुयंसिद्धान्तकारमते प्रथमज्या=२२५ । तत्रेव मन्दगति- फलस्वरूपे भांशपऽिधिप्रमाणे ई ऽनेनापतिते तदा पूवनीतमन्दगतिफलम् = मंकेगxभोर्च २ परिधि_मंकेगxभोधेर्गुणक, २ परिधि _ = =फुगुणक, प्रथमज्या ८० २४३६० ~= प्रथमज्या ^ २४३६० ॐ१८८० एतावता ‘ज्याखण्डकेन गुणिता मृदुकेन्द्रजेन भुक्तिरं हस्य शरयुग्म यमैवभक्ता, क्षुणा स्फुटेन गुणकेन हृता खनागैः लिप्ता गतेः फलमृणं घनमुक्तवच्च' लरलोक्तमिदमुपपद्यते । अत्रापि प्रथमज्या=२२५, अन्यत्सर्वं समानमेव। मन्दगति . फलानयनं केषामपि समीचीनं नास्तीति पूर्वोक्तोपपत्तिदर्शनेनैव स्फुटं भवति, केवलं मास्कराचार्येण तत्साधनं यत्कृतं तत्समोचीनमस्ति,यद्यपि भास्करोक्तं ‘कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादिना मन्दगतिफलानयनं समीचीनमित्येतदर्थं ‘वटेश्वरसिद्धान्ते' वासना प्रतिपादिताऽस्ति मया, तथाप्यत्रापि प्रतिपाद्यते। मंगफज्यामंकेज्या =मंफज्या, पक्षयोस्तात्कालिकगत्यानयनेन मुऑफ़ज्या. मंकेकोज्या ४मंकेग=मंगफxऑफकोज्या मंअंफज्या मंकेकोज्याxमंकेग १. = मंगफत्रि त्रिॐ त्रि^मंफकोज्या २१५ मंकोटिफल मंढंग , त्रिभान्करोतमंगफल ४त्रि त्रि^मफीज्या मंफकोज्या मंकोटिफनल ४मंक्रग-भास्करोक्तमन्दगतिफ । यतः एतावता सिद्धे यदुभास्त्रोक्तं मन्दगतिफलं त्रिज्यया गुणितं मन्दफल कोटिज्यया भक्तं तदा वास्तवं मन्दतिफलो भवेदिति एतेन च ‘भास्करोक्तं भन्न फल त्रिज्यया गुणितं हृतम् । मन्दोयफलकोटिज्यामानेन भवति स्फुटमिति’ विशेषोक्तसूत्रमुपपद्यते । ततो मन्दस्फुटगतिप्रमाणमानीयते प्रथमे पदे द्वितीये पदे च (मकरादिकेन्द्र) अद्यतनमध्यग्र-अद्यतनमंफ =अद्यतनसंपन. श्वस्तनमध्यग्र–श्वस्तनमंफ=श्वस्तनमंस्पप्र. अनयोरन्तरेण मध्यग-मन्दगतिफ=संस्पगति, कुजादिग्रहाणाम् तृतीय पदे चतुर्थे पदे च (कक्र्यादिकेन्द्र) अद्यतनमध्यग्र +अद्यतनमंफ = अद्यतनसंस्सग्न. श्वस्तनमध्यग्र+२वस्तनमंफ=श्वस्तनमंस्पग्र. कुजादिग्रहाणां मध्यगति+मन्दगतिफल=मंस्पगति, रविमग रविमंगफल = रविस्पष्टगति, चमगर्मंगफल=चन्द्रस्पष्टगति. अथ स्पष्टगतेसाघनाथमुपपत्तिः शोकेज्या त्रि. =अकेज्या । द्वितीयदिने शकेल्या x त्रि_स्पकया, अत्र शीकेज्या=मंस्पकेज्या त्रि =पकंब्या-सफ़ेज्या= (शीकेज्या-शीकेज्या)त्रिशीकेज्यान्तर २१६ =स्पक्ज्यान्तर, शीक= शीघ्रकर्णः पतृ मल -अम्-इष्टकंज्यान्सर = स्पकेन्द्रान्तर = स्पकंग, स्खलया भोर्च ४शीकेग =शोकेज्यान्तर, अत उत्थापनेन 1.xभाखxशकंग प्रथमच। शोके प्रथमचा |ञ्च. औष्य तत् । १३: अद्यतनशीउ-अद्य तनस्पग्र = अद्यतनस्पके तथा इवस्तनशोउ श्वस्तनस्तम=वस्तनस्थळे, अनयोरन्तरम्=औोउग-स्पग=स्वकेग दः मर्ग-स्पकेग=स्वगति, यदि शीउगस्पकेण तदा विलोमशोधनेन वक्रा गतिः=ऋणात्मिका गतिर्भवेदेतावताऽऽचायोक्तं सर्वमुपपन्नम् । सिद्धन्तरे– चञ्वलकेन्द्रगतिः फलभोग्यज्यागुणिता ऽऽवगुणेन २२३ विभक्ता । व्यासदल ३४१५ ज्ञफलं श्रुतिभक्तं तद्र हिताशुगति: स्फुटभुक्तिः । स्यादवनीतनयादिखगानां शीघ्रगतेः फलमभ्यधिकं चेत् । तत्फलतोऽषि विशोधय शेषं वक्रगतिर्भयति द्युचराणाम्, । इति श्रीपत्युक्तं स्पष्टगतिसाधनमाचार्योक्तानुरूपमेव, लल्लाचार्योक्तमपि स्फुटगतिसाधनमीदृशमेवस्ति, परं केषामप्याचार्याणां स्फुटतिसाधनं न समीचीन मिति तदुपपत्तिदर्शनेनैव स्फुटं भवति, केवलं सिद्धान्तशिरोमण ‘फलांशखाङ्कान्तर शिञ्जनोनी' त्यादिना भास्कराचार्येण तात्कालिकगत्या सूक्ष्मं स्पष्टगतिसाधनं कृतमिति विवेचकं विवेचनीयम् ।४१-४२-४३-४४१५ अब ग्रहों की मन्दस्पष्टगति और स्पष्टगति को कहते हैं। हि- भा.-मन्दकेन्द्र गति को ज्यान्तर (भोग्यखण्ड) से गुणाकर प्रथमज्या से भाग देकर जो लब्धि हो उसको स्फुट परिधि से गुणाकर भगणांश ३६० से भाग देकर जो लब्ध कला हो उसको मकरादि केन्द्र में अपनी मध्यम गति में घटाने से और कर्यादिकेन्द्र में जोड़ने से रवि और चन्द्र की स्पष्टगति होती है, अपनी मध्यगति में मन्दगति फल को संस्कार करने से कुजादि ग्रहों की मन्दस्पष्टगति होती है, अपनी मन्दस्पष्टगति को सीघ्रोच्चगति में घटाने से कुजादि ग्रहों की शीघ्रकेन्द्रगति होती है, शीघ्रकेन्द्रगति को भोग्य खण्ड से गुणा कर प्रथमज्या से भाग देने से वो लब्धि हो उसको ध्यासार्षे (त्रिज्या) से गुणा कर शीघ्रकर्ण से भाग देने से जो नब्बि हो उसको सत्रोच्चगति में घटाने से स्फुटगति होती है, यदि लम्बि शीघ्रोच्चगति से अधिक हो तब लब्धि में शीघ्रोच्चगति को घटाकर जो शेष ता है वह सृजादि (भग्न दि) ग्रहों की वक्रगति होती है. इति ॥४१-४२-४३-४४।। २१७ उपपति मध्य प्रर स्पष्टभेद मे गति दो तरह की नी है. प्रन में न भिन्न होती है, ६हैं स्पष्टमति है, जो प्रतिक्षण में भिन्न नहीं होती है वह थई है । १४ईन भी टीक पर दात्कालिक भेद मे दो प्रकार की होती है, दैनिकमन्दम्पुष्टनिमलिक मन्दस्पष्टगति, दैनिकस्पष्टगति, तात्कालिकस्पष्टति, प्रचाथ निकमन्दपष्ट्ज पर स्पष्टगति का साधन करते हैं । संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये। भू= भूकेन्द्र, भूल=मन्दान्त्यफलया, ल= ग्रहमन्दगोल केन्द्र, ग्र=मन्दप्रतिवृत में गणितागदमध्यमग्रह । उ=मन्दच्च, ग्रउ=मन्दकेन्द्र, प्रन= मन्दभुजफलमन्दकलज्या स्वल्पान्तर से, प्रम=भूर=मदनेन्द्रज्या, प्रश=षुम्दान्यफलज्या, भ्रम, प्रगान दोनों त्रिभुज सशातीय हैं इसलिये अनुपात करते हैं, मंकेज्या मंऑफज्य =प्रद्यतनभुजफलप्रद्यवनमन्दफनाया, =:मंफल्या, मॅकेज्या मंझंफघ्या =इवस्तनमुजफ़ल=वस्तनमंदफलज्या= मंफया, दोनों का अंतर करने से मंशंफज्या नेअंफज्या x मंकेज्यान्तर 7"मंकंज्या-) = = ( मंकेज्या =मंझज्य-मंफज्या== मन्दफलज्यान्तर-मन्दफलान्तर=मंगतिफल स्वल्पान्तर से, परन्तु मन्दकेगxभवं— = , उत्थापन देने मंकेग xभोखं. मन्दकैन्द्रज्यान्डरसे प्रथमज्या प्रथमवाप मंप्रीफज्या, मंकेगxभो मंशंफज्या मंपरिधि मंपरिधि =मंगतिफल । परन्तु त्रि प्रथमज्य ३६० =ि संपरिधि मंकेग x भोवं मंगातफल, इससे आचार्योंक्त उपपन्न हुम, सिदान्तशेखर में ३६० अयमज्या »= - - ' "भन्दकेन्द्रगतरकंचन्द्रयोः" इत्यादि संस्कृतोपपति में लिखित औपत्युक्तप्रकारतथा सूर्यसिद्धान्तकारोक्त मन्दगति फलानयनप्रकार भी उपपन्न हुआ, उसी मन्दगतिफलस्वरूप में भांश और परिध्रंश को ई इससे प्रपबत्तंन देने से मन्दगतिफस ॐ मंकेगxभोर्च २ परिधि-मंग xभसं स्फुगुणक २ परिधि प्रया २X ३६० २१८ इससे ज्यखण्डनेन गुणिता’ इत्यादि संस्कृतोपपत्ति में लिखित लल्लोक्त मन्दगतिफलानयन उपपन्न होता है, मन्दगतिफलानयन किसी भी आचार्य का ठीक नहीं है, यह पूर्वोक्तोपपत्ति देखने ही ने स्पष्ट है। केवल भस्कराचार्योक मन्दगतिफलानयन ठीक है, यद्यपि वटेश्वर- सिद्धान्त में इस विषय को हम दिखला चुके हैं, तथापि यहाँ लिखते हैं । मेअंफज्य. मंकेज्या =मंफज्य, दोनों पक्षों की तात्कालिक गति लेने से मंग्रेफज्या ,संकेकोब्या. मंकेग_ मंगफमंफकोज्या . मंगुंफणी,मंकेकोउया. मंकेग त्रि अः त्रिमंकोफमंकेग. , भास्करोक्तमन्दगतिफल. त्रि मन्दगतिफल, मफकज्या त्रिीमंफकोज्या मंफकोज्या ..मंकोफमंकेग :'=भास्कर मंगफ. इससे सिद्ध हुप्र कि भास्करोक्त मन्दगतिफल को त्रिज्या से गुणाकर मन्दफलकोटिज्या से भाग देने से वास्तवमंदगत फल होता T है, इससे ‘भास्करो क्नं ग्रतिफलं त्रिज्यया मुणितं” इत्यादि मंकृतोपपत्ति में लिखित म. म. सुधारक द्विवेदी जी का सूत्र भी उपपन्न होता है मन्दस्पष्टगति प्रमाण लाते हैं। प्रथम पद में और द्वितीय पद में ( मकरादि केन्द्र में ) अद्यतनमध्यग्र-प्रद्यतनमंफ =प्रद्यतनमंस्पन इवस्तनमध्यग्र--वस्तनमंफ=श्वस्तनमंस्पग्र दोनों का अंतर करने से कुजादि ग्रहों की मध्यगति-संन्दगतिफल= मंदस्पष्टगति, तृतीय पद में प्रर चतुर्य पद में ( कचर्यादिकेन्द्र में ) अद्यतनमध्यप्न+ अद्यतनमंफ =अद्यतनमस्पन. श्वस्तनमध्यगश्वस्तनम्फ =श्वस्तनमंस्सग्र. दोनों का अन्तर करने से कुआदि अहों की मध्यगति+संगतिफल=मैदस्पगति रविमष्यगति 4 रमंगतिफल=स्परविगति एवं बमष्यगति + चंमंगतिफुल=चस्पष्टगति थष्टाधिकारः १६ अब स्पष्टगति सघन के लिये उपनि

2. श्रे •1= स्पबेज्यःद्वितीय इन में =म्यप, यहां के प्रया=मन्द- दक स्पष्कंज्य, क्=औत्रकसं. दोनों का अन्तर करने से त्रि त्रि. केज्यान्तर-स्केज्यान्तर ( (लगभग =स्पर्कन्या-स्पनेच्या = भोघं. नीकेग त्रि , भोवं. शोकेग त्रि परन्तु . - -केज्यान्सर,अश्थापन करने से 'x': ==

  • प्रथमवा कि अयमचा शक

xभाव:=स्पष्टकेज्यान्तर=पकेन्द्रान्तर=स्पकेण स्वल्पान्सर से . मीकेग. प्रज्या .. अद्यतनउ-अद्यतनपग्र=अद्यतनस्के, श्वस्तनशीऽ-श्वस्तनस्पग्र=श्वस्तन स्पके, दोनों का अक्षर करने से उग-प=स्पकेग : उग–-स्पकेग=स्पग; यदि उग सकेग तब विलोमशोधन से ऋणरिमकागति =वक्रगति होती है, इससे आचयक्त उपपन्न हुआ । सिद्धान्तशेखर में ‘चञ्चलकेन्द्रसफलभोग्यज्यागुणिता' इत्यादि संस्कृतोग्पत्ति में लिखित श्रीपयुक्त, स्पष्टगति साधन आचार्योक्तानुरूप ही है, लल्ला चायत स्पष्टगति साधन भी ऐसा ही है, लेकिन किसी भी आचार्यों से कहा गया स्फुटगति साधन ठीक नहीं है, यह विषय पूर्वोक्तोपपत्ति देखने ही से स्पष्ट है, केवल सिडन्तशिरोमणि में “फलांशखान्तरशिञ्जिनीमी' इत्यादि से तात्कालिकस्पष्टगति से भास्वरोक्त स्पष्ट गति साधन सूक्ष्म है, इसको विवेचक लोग विचारें इति ॥४१-४२-४३-४॥ ॥ अत्र विशेषविचारः अत्र ‘फलांशखाङ्कान्तरशिञ्जिनीध्री” त्यादि भास्करोयविधानेन - कोज्याफxशीकेग स्पष्टकेन्द्रगतिः अथवा स्पकंग= शीकेग-गफ १. शीकेग-गफ= कोज्याफxशीकेग वा शकेग.क८गफ.क= कोज्याफशीकेगः समीकरणेन शीकेग (क-कोज्याफ) -.-^(२) = = २२ एतेन ‘मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्वभुक्तित:।तच्छेषं विवरेणासौ हन्यात्रिज्यान्यकर्णयों' रित्यादिसूर्यसिद्धान्तोक्त शीव्रगतिफलमुपपद्यते । अत्रैव गूढ़ार्थप्रकाशे रङ्गनाथस्तु तात्कालिकया गत्या शोव्रगतिफलं (१) तमोयरणेन समानय “त्रिज्याभ्यकर्णयो’ रित्यत्र सौरवचसि त्रिज्या शब्देन शोत्रफलकोटिज्यां परिगृह्य सीरमतं समर्थयति । अत्रैव सौरवासनायां कम करैस्तु लल्लमतमण्डनार्थं त्रिज्यामेवाङ्गीकृत्य बहूपपादितम् । तन्नादरणीय मिति मुधावषिण्यां तत्प्रणेतारः परमगुरुचरण वदन्ति । त्रिषु राशिषु फलशोध नेन या ज्या सैवत्र त्रिज्येत्यर्थं विधाय रङ्गनायमतं समर्थयन्ति च अन्यथा "वृत्तद्वययोगो द्युचरे मध्यैव गतिः स्पष्टे' ति लल्लवचसा वृत्तद्वप्रयोग एव सौरमतेन पि मध्यगतिः स्पष्टगतेः समा भवेत् । तन्न समीचीनम् । 'कक्षामध्य गतिर्यग्नेखाप्रतिवृत्तसंपाते” तस्य समवसिद्धेः । इदानीं स्पष्टीकरणमिदं कस्मै न देयमित्याह देयमसुताय नेदं शपथैरपि दत्तसुकृतनाशाय । याश्राविवाहजतकफलस्फुटत्वं यतः स्पष्टेः ॥४५ ॥ वा. भा.-वासनाभाष्यं नास्ति । वि.भा--यतः (यस्मात् कारणात्) स्पष्ट: (स्पष्टग्रहैरेव) यात्राविवाह जातकफलानां स्फुटत्वं भवति, अतः शपथैरपीदं स्पष्टीकरण असुताय (अपुत्राय) न देयमन्यथा दत्तसुकृतनाशाय (दातुः शोभनकर्मनाशाय) भवति, केवलं भक्ताय स्वान्ते चिरवासिने शिष्याय देयमिदमिति ॥४५॥ अब स्पष्टीकरण किसके लिये नहीं देना चाहिये कहते हैं हि- भा--जिस कारण से स्पष्टग्रहों ही से यात्राविवाहजातकफलों की स्फुटना होती है, इसःलये शपथ खाने से भी इस स्पष्टीकरण को अपुत्र के लिये नहीं देना चाहिये अर्थात् भक्त, बहुत दिनों तक अपने पास रहने वाले विद्यार्थियों के लिये देना चाहिये, अपुत्र को देने से किये हुये सुन्दर कर्मों का नाश होता है इति ।४५।। इदानीमायंभटादीनां दोषमाह मेषादितः प्रवृत्ता नार्यभटस्य स्फुटा युगस्यादौ ओषेणस्य कुजाद्याः खेटाः सर्वे हि विष्णुचन्द्रस्य ॥४६॥ न दृष्टाः स्पष्टाः श्रीषेणायंभटविष्णुचन्द्रेषु । यस्मात्कुषादयस्ते विदुषां नैवादरस्तस्मात् ॥४७ ॥ । बा--वासनामाष्यं नास्ति । २२१ वि. भ.--ग्रर्यभटस्य श्रीषेन्थ विष्णुचन्द्रन्य सूत्र `द्यः सेवाः (मङ्गलादिग्रहः) युगन्यादो मेषवदितो न प्रवृता अथवुचः स्वै त्र ग्रड युग मेषादौ नाऽसन्नतन्ते स्पष्टा न सन्तीति, यस्मातरनुश्रीपेर्गर्दभविचन्द्र - अर्थात्तत्तन्त्रेषु ते कुद्धादयो ग्रहाः साष्टा न दृष्टा- (न दृग्योग्य) सस्मरन् विदुषां (पण्डितानां मध्ये नेवाइरो (जर्यात्तेषां तन्त्रणां विद्वत्समाजे आदरो न) ऽस्तीति ॥४६-४७॥ अव गर्यभटादि आचार्यों के दोष को कहते है। ! हि. भा.-आर्यभटश्रीपेण-विष्णुचन्द्र इन आचार्यों के तन्त्रों में भञ्जलादि सब ग्रह युग के आदि में मेषदि से प्रवृत्त नहीं हुये । इसलिये वे स्पष्ट नहीं हैं, अर्थात् उनके मत में मङ्गलादि सब ग्रह युगादि में मेषादि में नहीं थे, जिस कारण । से श्रीपेणु-प्रायंभट विष्णुचन्द्र इन आचार्यों के तन्त्रों में वे कुजादि ग्रह स्पष्ट नहीं है । उस कारण से पण्डितों के मध्य में उनका आदर नहीं है इति ॥४६-४७॥ इदानीं भौमादिग्रहाणां वक्रारम्भकालिकान् मार्गारम्भकालिकांश्च शीघ्रकेन्द्रांशानाह अग्न्यष्टिभि १६३ रिषुमनुभिः १४५ शरसूर्यं १२५ रिषुरसेन्दुभि १६५ स्त्रिभवैः ११३ शीघ्रान्त्यकेन्द्रमगंभमादीनां भवति वक्रम् ॥४८॥ चकांशकैस्तद्वनैरनुवनं तदधिकोनभागकलाः । मन्दफलस्फुटभुक्त्यूनशीव्रभुक्त्या हृता दिवसाः ॥४६॥ ।। वा. भा.-शीत्रान्यकेन्द्रभागैः रविशेये कर्मणि यच्छोत्रकेन्द्रं तद्भNगकेन्द्रं कृत्वा वनं निरूपयेत् । भौमादीनां यथासंख्यं तद्यया भौमस्यामन्यष्टिभि: १६३, बुधस्येषुमनुभिः १४५, गुरोः शरणैः १२५, शुक्रस्येषुरसेंदु १६५, शनेस्त्रिभवे ११३ एतैगैराश्यादिकेन्द्राणि भौमस्य ५२३ बुघस्य च २५ जीव ५ शुक्रस्य १५ शने: ३२३ चक्रांशकैस्तद्वनैरनुवक्रमिति । प्रत्येकस्य वक्रकेन्द्रचक्रार्धद्विशोध्य यथा स्वमनुवक्र केन्द्रं भवति कृतेव भौमादीनामनुवक्र केन्द्राणि भौ ६१७ बु०७५ जी el१५। शुद्ध१५ शने६७ यत्र दिनेऽन्त्यशीघ्रकेन्द्रवत्केन्द्र तुल्यं भवत । तत्र दिने ग्रहस्य वक्रः । यत्र दिने अनुवक्रकेन्द्रतुल्यं तत्र दिने ग्रहस्यानुवदः एतावती तो च वानुवक्रौ यथा ज्ञायेते तदर्थमिदमुक्तम् । तदधिकोनभागकलाः तेषां वक्र भागानामनुक्रवभागानां वा स्वशोध्रकेन्द्रभागैस्तदैवसिकैः सहान्तरे कृते ये भागाः अघिका ऊना वा भवन्ति तेषां कला कार्यास्ताश्च कला मन्दफलस्फुटभुक्त्यूनशी। भुक्त्या हता इत्यर्षेः। दिवसत्वं व्रजन्ति फलं दिवसादिकः कालो वस्यानुवक्रस्य २२२ ब्राह्मस्फुटसिद्धान्ते वा भवतीत्यर्थः। पादे शीघ्रकेन्भ्रमधिकं तदतीतस्य अथ वक्रानुवक्रन्द्रमधिक मतस्तस्यैव वक्रानुवक्रदिनं ज्ञात्वा सकृद्ग्रहः स्फुटः कार्यस्तदन्यशोत्रकेन्द्रवक्रानु वक्र निरूप्याविति अयं वासना । भूमध्याच्छीत्रनीचोच्चवृत्तमध्यं यावद्ध्व कोटि: परमफलज्यातुल्यं शोफ़्नीचोच्चवृत्तव्यामार्ध भुज पूर्वेणापरेण वा तयो वर्गयुईत मूलं तिर्यक्कर्णः परमफलज्या ग्राह्या भूमध्यं यावत्तस्य कर्णस्य शीत्रनीचोच्च वृतशलाकायाश्चान्नरे यावच्छीघनीचोचवृत्तमुपादयेत् भ्रमति प्रतिमंडलपरिधौ स च तत्र प्रदेशे पश्चादुगच्छन्नुपलभ्यते । तस्माद् अन्नं सर्व गोले दर्शयेद् । ‘कक्षा मंडलादीनि विन्यस्य यथैकैवेति ॥४८ ४६॥ वि. भा. --अन्यष्टिभिरिपुमनुभिरित्यादिपठिशीघ्रकेन्द्रांशंभमादिग्रहाणां वनं भवेदर्थादटितैरेतैः शत्रकेन्द्रांशंस्तेषां वक्ररम्भो भवति, तद्रहितेश्चक्रांशे ३६०रनुवक्रमर्थान्मागरम्भः । मन्दफलस्फुटभुक्तिः (मन्दस्वष्टागतिः) तद्वना। (तद्रहिता) शीव्रभुक्तिः (शीघ्रोच्चगतिः) शोध्रकेन्द्रगतिर्भवति तया तदधिकोन भागकलाभक्तास्तदा गतैष्या दित्रसा भवन्ति, शोष्ठान्यकेन्द्रभागैरसकृद्विधिना ऽविशेषकर्मणि स्थिरो भूतेः केन्द्रांशैरिति ।४८४८॥ अत्रोपपत्तिः अथ शीउग-स्पकेग=स्पगति, यदा च शीउग<स्पकेण तदा विलोम शोधनेन वक्रा गतिर्भवितुमर्हति, परमेवं कुत्र स्थितिरिति विचार्यते, फलांशखा फकोज्या xशकेग झान्तरशिञ्जिनीनीत्यादिभास्करोक्तप्रकारेण =स्पकेग. शक एतत्स्वरूपदर्शनेन सिञ्चति यद्यत्र फलकोटिज्यायाः परमत्वं शीघ्रकर्णं च परमाल्पत्वं भवेत्तत्रैव स्पष्टकेन्द्रगतेः परमाधिकत्वं भवितुमर्हति, नीचस्थाने फलाभावा- फलफोटिज्याया: परमनं भवति, कर्णस्य परमाल्यत्वमपि तत्र भवत्यतो नीचस्थान एव स्पष्टकेन्द्रगतेः पराबिक्यं भवितुमर्हति तेनै शीउग<स्पतेग तस्य सम्भावना नीचस्थाने एव भवेदद्यात्तत्रैव प्रहा वक्रगतिका भवन्ति, परन्तु वक्रगति त्वारम्भस्तु ततः (नीचा) पूर्वत एव भवितुमहं त्यतः कियन्मिते शीघ्रकेन्द्रांशे वक्रारम्भो भवतीति विचार्यते । कल्प्यते वक्ररम्भकालिककेन्द्रकोटिज्यामानम्= य फलाँशखाङ्कान्तरशिञ्जिनीनी द्राक्केन्द्रभुक्तिरित्यादिभास्करोक्त्या फकोज्या फझज्याकंग=स्पकेग, नीचस्थानस्य .कक्र्यादिकेन्द्र विद्यमानत्वात् कर्यादि- केन्द्रितकर्णः=Vत्र'+प्रकन्याश्रमंफयायतथा द्रक्केन्द्रकोटिमव्यत्यस्पष्टधिकारः फलञ्च या क्रमादित्यादिसिद्धान्त शिरोमएिन्थसंश्रेष्ठक्रयः 'फलकोद्या प्रमरम् . - त्रि-य अफज्या क्रज्य-केग म्भके=(श्रे -य) केग ननः कर्णः क्ण (त्रि–छ ४ गुंफया केग- कर्णवर्गस्थन्थापना ==अकग• अत्र क=त्र- त्रि--अफज्या—२ अफज्यान्य केन्द्रगतिःकर्षः =त्रकः परन्तु वक्ररम्भे गृहस्पष्टगति:=s, तेन मीत्रोच्द- गतिः=पष्टमतिः, त्रिोच्चगतिः=ग, । (त्रि”–य-अफ्ज्या) केग तनः उग , छेदगमेन त्रि+अंफज्या-२ पुंफज्या-ये =- त्रि-केग-य-अफज्या-केग= त्रि-उग--अंफज्य-उग –: अफज्यायग- समशोधनेन त्रिउग-त्रि. केग+अंज्या.उग=२ ऑफज्यान्य-उग-य-अफघ्या. केग तुल्यगुक्रपृथक्करणेन=त्रि' (उग-केग) र अंफज्यांग=त्रि-मंस्पग +अंफज्या उग=य-श्रीफज्या (२ उग-केग) =य-शैफज्या (उग+उग-केग) =य-शैफ़ज्या (उग+मंस्पग) त्रि-मंस्ग:अंफज्या-उग अत्र '=य•। संस्थाग=मष्यगति स्वीकृता शैफज्या (उग+मंप्रग) त्रि-मग+अंफज्या' उग. =य=अम्याश्चापं नवतियुतं तदा अफज्या (उगमग) =कैकोज्या, वक्रारम्भकाले शत्रुकेन्द्रांशा भवेयु, एतावता “त्रिज्याकृतिः खचरमव्यमभुक्तिनिनी शघ्रोच्चभुक्तिघृणितोऽन्यफलस्य वर्णः । योगस्तयोः परफलज्यकया विभक्तः शघ्रोच्च भुक्तिखगवेगसमासहृच॥ लब्धस्य वनुषो भागा वियदङ्कसमन्विताः। वक्रारम्भे प्रहस्य स्युः शोञ्जनेन्द्रलवाः स्फुटाः” संशोधनोक्तमित्युपपद्यते । अत्र मन्दस्पष्ट मध्यमगत्योः समत्वकल्पनया प्रकारोऽयं न समोचीन इति विः अत्र गणितं प्रदश्यंते मङ्गलस्य वक्र रम्भकालिककेन्द्रांशानयनाय तदन्त्यफलज्या=७८, उच्चगति:=५e'/८", त्रिज्या=१२०, शीघ्रकेन्द्रगतिः=२८ स्वल्पा न्त रात्, मङ्गलस्य मध्यमगतिः=३१' २६" त्रि'=(१२०)'= १४००, त्रि' मग=१४४००४३१ =४४६४००, तथा अंफज्या'=७८'=६०८४, उग==५e २२४ ब्राह्मस्फुटसिद्धान्ते अंकया उग =६०८४४५६: =३५८६५६, उग+मग =(३१२६)+५८=e०३४ अंफज्या= e८, इंफज्या (उग+मग) =७८ (६०l३४) =७०६४, त्रि’-मग+अंफज्या-उग=४४६४००+३५८६५६=८०५३५६ =

त्रि. मग-गुंफघ्या. उग_८०५३५६

अतः प्रकमा ===शीघ्रकेन्द्रकोज्या, ११४य= ३ उगमग) ७०६४ अस्यश्चापम् = ७४, नवतियुतं तदा मङ्गलस्य वक्रारम्भे शीव्रतेन्द्रांशाः=१६४, आचचक्रग्रहणां वक्रारम्भकलिकश:ञ्जकेन्द्रांशा एव लल्लाचार्याण, श्रीपतिना, भास्कराचर्येण च स्वप्रसिद्धते प्रोक्ताः सूर्यसिद्धान्तोक्त ‘मन्दस्फुटोकृतां भुक्ति प्रह्य शोत्रोच्रभुनिः। तच्छष विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोरित्यादि शीत्रफलानधनेऽस्मिन् यदि त्रिज्यान्त्यकर्णयोरित्यत्र त्रिज्याशब्देन त्रिज्याया केग. त्रि एव ग्रहणं क्रियेत्तदा तदुक्तकेन्द्रांश न मिलन्ति यथा तदुक्त्या उग, ततः . 1 = के. त्रि =उग. क वर्गीकरणेन गई. त्रि.=उग' क'=उ (त्रि+अंफज्या २ केकोज्या. अंफज्या)=त्रि' (उग'-२ उग. मग+मग)=उग.* त्रि'+ उग. अंफज्या'-उग. २ केकोज्या. अफज्या=त्रि. उग–२ उग. मग. त्रि' +त्रि'. मग समशोधनेन उग’. अफज्या -उग.२ केकोज्या. अंफज्या=त्रि मग-२ उगः भग. त्रि. पुन: समशोधनेन उग६.२ केकोज्या. अंफज्या =उगी. अफज्या'+२ उग. मग. त्रि-त्रि. मग =उग. अंफज्या+त्रि. मग (२ उग-मग) सः उग. गुंफज्या+त्रि. मग (२ उग~मग) २ उग". अफज्या उग’. ग्रंफज्या' +त्रि (उग'-–केग). २ उग' अफज्या अस्याश्चापं नवतियुतं तद कमलाकरमतानुसारेण वक्रारम्भशीघ्रकेन्द्रांशा भवन्ति। अत्र गणितं प्रदश्यंते कुषस्यान्त्यफलज्या=७८, मध्यमागतिः==३१।२६, उच्चगतिः ५ete', त्रिज्या=१२०शीघ्रगतिः=२८ स्पष्टाधिकारः अफज्या' =>'=६०८४, ग =३४८१, उग’. अंझज्या =६०८४४६८८१८२११८४७४ केग ===9-४, ‘ग-क्रेग =३४८१. -८४=३६६४त्रि - (१२०* =१४४०० त्रि (उग-केग')=२६७४१४४००=३८८६६८०० उग' अंफया :त्रि (उग-केग') =२११७८४४+३८८६८०० =६००१५२०४ ३ उग=६६६२, अंफज्या=७: , २ उग' &&अंफया=६४६२x = =५४३०३३ उग' अंफया' + त्रि'(उग'-कंग) _६००१५२०४ . अत: =१११ अस्या- ३ उग' अफज्य ५४३० इचयम् =६८ नवतियुतं ३८+६०=१५८= कमलकर मतानुसारेण वक्रारम्भ कालिककुजशीघ्रकेन्द्रांश आचार्योक्तशीत्रकेन्द्रांश १६३९ तो महदन्तरिक्षा अत- स्त्रिज्याशब्देने (त्रिषु राशिषु शीघ्रफलस्य विशोधनेन यच्छेयं तज्ज्याऽर्थाच्छीघ्र फलकोटिज्या) ति गूढप्रकाशे रङ्गनाथव्याख्या साधीयसी, यतः फलकोटिज्या सम्ब चेनैव पूर्वमानीता: कुजबकेन्द्रांशा: १६४ पाठपठिततत्केन्द्रांशेन सह तदन्तरम्=१, कमलाकरेण व्यर्थमेव रङ्गनाथमतं खण्डितमिति विवेचकॅविवेचनीयम् । नीच स्यानाद्यन्मितेऽन्तरे वक्रारम्भो भवति तद्विरुद्धदिशि तन्मित एवान्तरे वक्रत्यागो भवत्यतो वक्रारम्भकालिककेन्द्रांशहीना भगणांशाः ३६० मुर्गारम्भ (वक्रत्याग कालिक) कालिकाः केन्द्रांशाः भवन्तीति ग्रहो वक्रत्वमवक्रत्वं वा गतो गमिष्यति वेत्येतदर्थमिष्टशखाकेन्द्रांशेभ्यो वक्रावक्रपठिनकेन्द्रांशा विशोध्याः शेषेणानुपातो यदि केन्द्रगत्येकं दिनं लभ्यते तदा शेषेण किमित्यनेन लब्धदिनैर्वक्त्रमवक्रत्वं ग्रहो गतो गमिष्यति वेति बोध्यम् ।४८४६।। अब भौमादि ग्रहों के बारम्भकालिक और मार्गारभकालिक शत्रवेन्द्रांश को कहते हैं। हि.भा.-१६३९, १४५, १५, १३५, ११३” इन पटित शत्र केन्द्रांशों में क्रमशः मङ्गलादि ग्रह वक़ होते हैं और इन्हीं को चांश में घटाने से जो शेष रहते हैं। उतने शीघ्र केन्द्रांश में वे अनुबक होते हैं, थोत्रोत्रगति में मन्दस्पष्टगति को घटाने से शीघ्र केन्द्रगति होती है, पठितकेन्द्रांश से इष्टकेन्द्रांश के अधिवन वा अल्प रहने से दोनों के अन्तर में केन्द्रगति से भाग देने से गदिन और एष्यदिन होते हैं अर्थात् इष्टदिन से पहले व पंथे ग्रह समागत दिनों में ग्रह व या अप हो गये होंगे या होंगे इति ।।४८-४॥ २२६ उपपत्ति शोउग–पकेरा=स्पगति, जब शीउग सकेग तब विलोमशोधन से वक्रगति होती है, लेकिन ऐसी स्थिति कहाँ होती है, इसके लिये विचार करते हैं । फलांशखाङ्कान्तर फकोज्या. शीकेग शिञ्जिनीध्नी इत्यादि भास्करोक्त प्रकार से शक=स्पकेग इसको देखने से सिद्ध होता है कि जहाँ पर फलकोटिज्या का परमत्व होगा और शीघ्रकी का परमाल्पत्व वहीं पर स्पष्ट केन्द्रगति का परमत्व हो सकता है, नीचस्थान में फलाभाव होने के करण फलकोटिज्या का परमत्व होता है, तथा | शीघ्रकणं का । परमल्पत्व होता है अत: शीउग स्पकेग ऐसी स्थिति नीचस्यान ही में हो सकती है, परन्तु वक्रता का आरम्भ तो नीचस्थान से कुछ पहले ही से होगा, कितने शीघ्र केन्द्रांश में वक्रारम्भ होता है उस केन्द्रांश का साधन करते हैं। कल्पना करते हैं वाक्रम्भकालिक केन्द्रकोटिज्यामान '= य • फकोज्या केग फलांशशाङ्कान्तरशिञ्जिनीध्नी इत्यादि भास्करोक्त प्रकार से - =पकंग, नीचस्यान फक्र्यादि केन्द्र में है, नीचासन्न ही में वलरम्भ होता है अतः /त्रि+अंफज्या' -२ अंफज्या $य=कर्ण; तथा दाबकेन्द्रकोटिमव्यन्त्यफल ज्या त्रि-य• अंफज्या सुणया इत्यादि सिद्धान्तशिरोमणिस्य संशोधकोक्त प्रकार से कैंस फलकोज्या स्पष्टकेन्द्रति स्वरूप में फलकोटिज्या और कर्ण का उत्थापन करने से त्रियअंफया) केग (त्रि-य. अंफया) केग स्पकेग, केगशीघ्र त्रि+ऑफ़ज्या'-२ ऑफया• यश, कंगशत्र केन्द्रगतिः । कर्ण=शीघ्रकणं परन्तु वभरम्भ में स्पष्टगति =० इसलिये शीघ्रोच्चमति = =स्पष्टबैग । शीघ्रगति==उग. (त्रि-ध्य अंफया) केग उग, छेदगम करने से त्रि'+अफन्य३ ऑफब्याः स-। त्रि-फेन--व• अंफल्याकेग=त्रि-२ उग+अंफट्या उग–२ ऑफण्यान् य उग . अमोघन करने से त्रि-' उप-त्रि' वेग+उंमुष्या' उग=२ अंपज्या• य" उग–य–. अफज्या के इस्मथुखक को पृष्ठ करने से अतः २२७ त्रि' (उग-केय)+'ज्या'. उग=fत्र' मंस्यम+अ'फष्य उग य• अफया (२ उग-ग) = य- अ फूज्या (डग+उग-केग) =प• अफज्या (सग+मंस्पग त्रि. संस्पग +अ फज्या'. उग =च । यही मध्यधमति और अन्दस्पष्टगति अ फज्या (उग+मंस्पग) त्रि. मग+अंफज्या. उग को तुल्य मान लिया गया है केकोज्या, इसके चाप में नव- प्रकथा (रंग+अॅब) यंश जोड़ने से वारम्भ कालिक शीघ्र केन्द्रांश होता है, इससे “त्रिज्याकृति: खचरमध्यम मुक्तिनिघ्नी इत्यादि संस्कृत्रोपपति में लिखित संशोधकोश" सूत्र उपपन्न होता है, लेकिन यहाँ मन्दस्पष्टगत और मध्यमगति बराबर स्वीकर की गयी है, तथानित टि इसमें है । = यहाँ गणित विक्षलाते हैं मङ्गल के वारम्भ कालिक केन्द्रांशानयन के लिये, मङ्गस की जन्पफलब्धा=७८, उच्चगति=५e'e', त्रि=१२०, शीघ्रकेन्द्रगति=२८स्वल्पान्तर से, मध्यमगठि =३१'.२६ । 7A अत: त्रि'=(१२०)'=१४४००, त्रि'मृग= १४४००४३१-४८६४००, तथा या'=(es)'=६०८¥, उग=५e अ फज्य उग=ळ ६०८४४५€= ३५८६५६, शब+ म =(३१२६)+(५ele)=£०३४ अ फण्या (भग+य); =७e (६०३४)=७०६४, त्रि. अय+ध्र प्रथा • ठ=४६४००+ ३५८६५६=८०५:५६ त्रिमग+उम ८०५३५६ ' अफस्य' _–= शीघ्रकेकया, इस ११४=" यफज्या (उग+मन) ७०६¥ चाप= ७८; नवत्यंश जोड़ने से मक़स का वधारम्भ कालिक सीखाकेन्द्रांश्च इया ७४+४०° =१६४, आचार्योंक्त मङ्गलशकेन्द्रांश==१६३, अञ्जसादि ग्रहों के प्रचारोंक्त वारम्भ कालिक शोषकेन्द्रांश ही को लल्लाचार्यऔपति, भास्कराचार्य ने अपनेअपने विद्वान्सग्रन्थ में कहा है। सूर्यसिद्धान्तोक 'अन्वसुधवां सृति नहीं थीबभुकि' इत्यादि शीघ्रगति फलानयन में “त्रिज्यान्यकरणं ' की त्रिज्या शब्द से दि थि ही कम अहरू किया बाय तब उनके पठित केन्द्रांड नहीं मिलते हैं जैवे । सूअॅसिद्धान्तोगतनार से केय. त्रि =ग : देव• वि=वि• +। एवं== २२८ ब्राह्मस्फुटसिद्धान्ते वर्ग करने से केग• त्रि'=उग• क*=उग (त्रि'+अफज्या'-२ केकोज्या . अ फज्या)=त्रि' (उग-२ उग• मग+मग’) =उग. त्रि4उगः अफज्या-उग-२ २ केकोज्याने अफज्या=त्रि-२ उग–-२ उग• मग• त्रि+त्रि’ . भग समशोधन से उग• प्रफया - उग- २ २ केकोज्या प्र फज्या=त्रि-२मग--२ उग• मग. त्रि' पुनः समशोधन से उग• २ केकोज्या अफज्या=उग'. अ फज्या +२ उग• मग- त्रि-त्रि. मग =उग' अ फण्या'+त्रि२. मग (२ उग-मग ) उग' प्रफज्या"+-त्रि-मण (२ उग-मग) २ उग- अ फज्या उग- अफज्या+त्रि (उग-केग) २ उग-अफज्या इसके चाप में नवत्यंश जोड़ने से कमलङ्करमतानुसार वारम्भे कालिक शीघ्र केन्द्रांश होता है । अतः प्रतीत्यर्थे गणित दिखलाते हैं। जैसे मङ्गल की अन्त्यफलज्या=७८, मध्यमगति=३१९२६ ", उच्चगति=५e'८', त्रिज्या=१२०, शीघ्रकेगति = २८’ अंफया'=(७८)२=६०८४,उग' =३४८१, उग• अफज्या ' =६०८४४३४८१४२११७८४०४१ केग=२८ ८८७८४ , उग–केग= ३४८१-७८४८२६e७, त्रि'=(१२०)'=१४४०० त्रि(उम्र-केग')=२६६७४१४४००=३८८३६८०० उग'अफज्या' +त्रि(उग-लैग ')=२११७८४०४+३८८३६८०७ ==६००१५२०४, २उग'=६६६२ २उग-अंफण्या=६३६२७८- ५४३०३६

उगप्रफच्या' +ति(उग–के') = ६००१५२०४ _ १११

२उग•g'फष्या । ५४३०३६ इसका चाप=६८° नवत्यंश जोड़ने से ६८+६०=१५८ *=कमलाकरमतानुसार बभरस्मकालिक मङ्गलाशी केन्द्रांश यह आचार्योक्तशीघ्रकेन्द्रांश १६३” से बहुत अन्तरित = स्पष्टाधिकारः २२६ (फरक) है इमलिये त्रिज्या शब्द से त्रिज्या का ग्रह्ण करना ठीक नहीं है, त्रिज्या । इब्द से क्षेत्रफलकोटिज्या का प्रहण करना चहिये। यह सूर्यन्ति वै । ३९थनक : ; इंक में रङ्गनाय का कहना बटुन ठीक है, क्योंकि फलकोटिज्या के सम्बन्ध में हैं द्रले लुथे हुये मङ्गल के क्षेत्रकेद्रांश= १३४, पाठतितकेन्द्रांदा १६३ के साथ अन्तर= १ कमलकर ने व्यर्थ ही रङ्गनाथ मत का खण्डन किया है, इस विषय को विवेचक लोग विचरे । नीच स्थान से जितने अन्तर में वकारभ होता है उसके विरुद्ध दि में भर्ती ही असर में वक्रयण होता है, इसलिये वक्रारम्भकालिककेन्द्रांग को भगांश ३६२ में घटते से मारम्भ (वक्रयाग कालिक) कालिक केन्द्रांश होता है । ग्रों की बना या अवज्ञा इष्टदिन से कितने पहले हो चुकी है या होगी इसके लिये इष्टत्रिकेद्रांश में बनवपटिसकेन्द्रांशों के घटकर गेय से अनुमान करते हैं, यदि केन्द्रगति में एक दिन पाते है नो शेष में क्या इसमे लब्ध दिनों में ग्रह वत्र या अनुत्रत्व में प्राप्त हो चुके हैं या होंगे इति ।४८-४६॥ इदानीं वक्रातिवक्रानुवक्रपरिभाषामाह शीघ्रात्स्फुटग्रहोनाच्छेवे मध्यस्फुटान्तरात्रं वा । अघिके घनमृणमूने स्फुटप्रहान्मध्यमे चापि ॥५०॥ राशिषु चतुष्षु वक्तं षट्स्वतवक्रमनुवक्रमष्टा । अप्राप्ताऽतीतकला भुयास्यैवोद्धृता दिवसः ॥५१॥ वाभाईदानीं वक्रतनुवक्र परिज्ञानं प्रकारालरेण प्रदर्शयन्नर्याद्वयमाह । शीघ्रात् स्फुटग्रहोनाद्यः शेषः तस्मिन् शेपे मध्यग्रहस्फुटग्रहयोर्यदन्तरं तस्यार्च घनमृणं वा कार्यम् । स्फुटप्रहान्मध्यमेऽधिके घनमूने ऋणं कृत्वा तेन प्रकारेण वक्रानुवक्रपरिज्ञानं तत्कथमिति चेत्तदर्थमुक्त राशिचतुर्थी वक्रमित्यादि एतदुक्तं भवति । स्वशोस्रा स्फुटग्रहं विशोध्यावशेषे मध्ये स्फुटान्तरार्धादयं यदि स्फुटप्रहान्मन्दस्फुटो ग्रहोऽधिको भवति । अयनः तदा मध्यस्फुटान्तरार्ध शेष संज्ञाकाद्विशोध्यते एवं कृते राश्यादिकं यद्भवनि, यत्र यदि राशिचतुष्टयं तत्रैव दिनेऽस्य वक्रमथ तत्र राशिषटकं तत्रत्यदिने प्रहस्यातिवक्रमप्यष्टौ राशयो भवन्ति, तत्तत्रेव दिने ग्रहस्यानुवनं यदा पुनरूनाधिकं केन्द्रं भवति तदा तत्कर्मणा राशिचतुष्टयादिकेन्द्रेभ्यस्ताश्च भुक्त्यास्यैव हृता दिवसत्वं प्रयन्ति । यथा शीघ्रात्स्फुटग्रहोनाच्छेषे एवं शीघ्रभुक्तेः स्फुटभुक्त्यूनायाः शेषे यथामध्यं स्फुटान्तरार्धमेवं मध्यमः । भुक्तिफुटभुक्त्योरन्तरार्धमधिके ऋणभूने स्फुटप्रहान्मध्ये एवमधिकायं घनमृणं शून्यायां स्फुटभुक्तेर्मध्यमायां मन्दस्फुटमुक्तिर्मध्यमोच्यते करणागत मध्या च अनेन प्रकारेण या भुक्तिः सास्य भुक्तिः तया इता अप्राप्तातीता वा कलाः कर्तव्याः, फलं दिवसादिः वक्रस्यानुवस्यावसेये सकृत् कर्म भवदिति । एवमेतदार्याद्वयमस्माकमुपाध्यायैख्यातं न वा । यमों २३०

वासनाविरुद्धिः । इदानीं कुजगुरुशनीनामुदयास्तमयपरिज्ञानार्थमार्यामाह । एतदुक्त' भवति स्वशीघ्रात् स्फुटग्रहं विशोष्यावशेषे मध्ये ॥ ५०-५१ ।।

वि. भा. - स्फुटग्र होनान् (सष्टमहरहितात्) शीघ्रात् (शीघोचात्) यच्छेष तस्मित् स्फुटग्रहात् म्रध्यसे (मन्दफलसंस्कृते) अधिके सति मध्यस्फुटान्तराधं (मध्यस्य मन्दफन्नस्फुटस्य ग्रहस्य स्फुटग्रहस्य च यदन्तरं तस्याषं) घनं कार्यम् । स्फुट ग्रहात् मन्दफ्लसस्कृते ग्रहे कने सति तस्मिन् शेषे मध्यस्फुटान्तरार्धमृणं कार्यम् । एवं संस्कृते शेषे चतुर्षु राशिषु दृष्टेषु वक्र ज्ञेयम्। षट्सु राशिषु दृष्टेषु प्रतिवक्रमष्टासु राशिषु दृष्टेषु अनुव (वक्त्यामं) शेयम् । श्रप्राप्तातीतकलाः (वक्रज्ञाने) इष्टदिने सोधत् स्फुटग्र होना दित्यादिविधिना, शेषं मध्यस्फुटान्तरार्धसंस्कृतं राशिचतुष्का द्यद्यल्पं तदा संस्कृतस्य राशिचतुष्कस्य चान्तरे याः कलास्ता अप्राप्तकला:, यदि संस्कृतं राशिचतुष्कादधिकं तदा तयोरन्तरे याः कलास्ता अतीतकला भवन्ति, ए. गतकला ग्रस्य संस्कृतस्य मुक्त्यैवार्थात् गतष्यदिनयोः 'शीघ्रात् स्फुटग्रहोना' दित्यादिविधिनाऽऽनीतयाः संस्कृतयोरन्तरतुल्यया भुक्त्या (गत्या) हृता (भक्ता) दिवसा भवन्तीति ।।५०-५१॥ अत्रोपपत्तिः

कातिकादीनां नामानि संहिताका रोवतवज्ज्ञेयानि शिष्यषीवृद्धिदे लल्ला

चार्येवमेव कथ्यते यथा

"मध्यस्फुटान्त रदलेन चलात् समेतान्मध्ये, स्फुटात् समधिके सति चान्यथोनात् । स्पष्टं त्यजेत् कृत षडष्ठसु तत्र भेषु, वक्चातिवक्कुटिला गतयो भवत्ति" ।।

सिद्धान्तशेखरे "सीघ्रो स्वात् स्पष्ट मध्यग्रहविवस्वलं मध्यमे शोध्यमूने देयं स्पष्टादतूने स्फुटतच रमपत्रोज्झ्य तत्रादशेषे । वकं विदुष्यन्विराशिष्य ऋतुषु६ महा वक्रमष्टासु वत्यागं केन्द्रद्युमुक्त्या पुनरपि हरले वातयेवान्यहानि" श्रीपत्युक्तमिदं ब्रह्मगुप्तोक्तसल्लाक्तयोरनुरूपमेव गतैष्यदिनानयनं सुगममेवेति ॥५०-५१ ।।

तत्र इतिक और बौद्ध पस्माि कहते हैं

दि. बा. पोलोन में स्पष्ट को घटाने से जो क्षेष रहे उसमें स्पष्टग्रह से इन्द्रफळ संस्कृत ग्रह के अधिक रट्टे से सन्दफखस्फुटग्रह और स्फुटग्रह के अन्तरा को चय कर स्फुट से फल के (कम) कहने से चम शेष में मध्यस्फुटा खरा को ऋख करतात संस्कृत चार राशि में देखा जाय तो वक्र समझना चाहिये, व राशि में प्रतिवक्र पोर माठ राशि में धनुवक समझना चाहिये, वक्रज्ञान के स्पष्टाधिकारः २३१ लिये इष्टदिन में 'शीघ्रात् स्फुटग्रहनाच' इत्यादि विधि से मध्यम्फुटान्तरार्ध संस्कृत शेष चार राशि से अल्प हो तो मध्यस्फुटान्तरात्रं संस्कृत शेष और चार राशि को अन्तरकला अप्राप्तकला (एष्यकला) होती है, यदि मध्यस्फुटान्तराधं संस्कृत शेष चार राष्टि से अधिक हो तो दोनों की अन्तरकला अतीतकला (गतकला) होती है, गतकला भौर एप्यकला को गतदिन और एष्यदिन के ‘शीघ्रास्फुटोन' इत्यादि विधि से लाये हुये संस्कृत रोष इय के अन्सर तुल्य गति से भाग देने से गतदिन और एपदिन होता है ।५०५१॥ उपपत्ति वरु-अतिव-अनुवक्र इन सबों के नाम फनाथं संहिताकार ने जो रक्खे हैं उसी तरह समझने चाहियें, शियर्घवृद्दि में लल्लाचार्य आचार्योक्त्रानुसार ही कहते हैं जैसे ‘मध्य स्फुटान्तरदलेन चला इत्यादि' संस्कृतोपपत्ति में लिखा गया है, सिद्धान्तशेखर में शीघ्रो उचात् स्पष्टमध्यग्रहविवरदलं इत्यदि’ संस्कृतोपपतिमें लिखित पद्य से श्रीपति ’ब्रह्मगुप्तोक्त और लल्लात्रायैक्त के अनुरूप ही कहते हैं । गतैष्यदिनानयन सुगम ही है इति ५०५१॥ इदानीं कुजादिग्रहाणामुदयास्तकेन्द्रांशानाह अष्टयमैः २८ कृतचन्द्रं १४ मुनीन्दुभि १७ भमजीवरविबानाम् । उदयः प्रागस्तमयस्तद्नचन्नांशकैः पश्चात् ५२॥ सशरं ५० जने २४ रु सितयोरिषुतिथिभि १५५ मुनिनगेन्दुभिः १७७ पाद। उदयास्तमयो व्यस्तौ मण्डलभागैस्तद्घनैः प्राक् ।५३।। व. भा.-शीघ्रान्यकेन्द्रभागैरष्टयमैर्भामस्य प्रागुदयो भवति २८ स्वशीघ्र- केन्द्रभागैः कृतचन्द्रेः १४ जीवस्य प्रागुदयो भवति, स्वशोध्रकेन्द्रभागैर्मुनीन्दुभिः १७ शनेरुदयो भवति । प्रागस्तमयास्तु पश्चाद्भवति । चक्रांशुस्ते जनास्तदूनाः यथ स्वोदयभागैरूनाश्च चक्रांशका ये विशेया भवन्तीत्यर्थः। चांशकाः प्रसिद्धा एव तद्यथा भौमस्यास्तमयशीत्केन्द्रभागाः ३३२ गुरोः ३४६, शनेः ३४३सयुदण- स्तकेन्द्राणि, राश्याचिकानि । भौ । उ०। २८ बी उ० १४ श० उ० । १७ । भौम ११ बी अ १११६ श आ १११३ । आशातीतानां ग्रहाणां दर्शनं प्राग्वत् । तदपि कोन भागकला मन्दफलस्फुटभुक्त्यूनकीघ्रनुक्रया हृता दिवसा इति न्यायेनात्रोप- पत्तिः । तद्यथा रविकक्षायां सर्वथा अहसर्वप्रतिमण्डले नीचोच्चवृत्तमध्ये प्रति । ततो यदा परमे प्रतिमण्डलोच्चप्रदेशे प्रहः स्थितो भवति तदा समाधीग्रह जीनो भवति समश्च रविरत एव भूस्थैस्तदा ग्रहो नोपलभ्यते । मनामपि रविकिरण पिहितदृग्भिस्ततो यया-ग्रथा प्रहेऽवतम्बतेऽन्नस्तथा प्रथममेवोदयं याति रजेः शंत्रवादकस्य अस्तमयेऽपि परिवयं श्रीश्रभाषेनार्कः पुनशं हृमाखाम्दयत पश्चि मदिग्भावात् । अतएवास्तंगतेऽॐ प्रह उपलभ्यते । उदयास्तमयो यदा भक्तो २३२ भागनियमश्चोपलब्धा यन्त्राभियोगातिशयाच्च तस्मादुपपन्नं कक्षामण्डलादिष विन्यस्तेषु एते वोदयास्तमयभाग अविक्षिप्ते, ग्रहे विक्षिप्ते मण्डलवशाद्भिद्यन्ते, तदर्थमुदयास्तमयप्रयो भविष्यतीति |५२| अधुना बुधशुक्रयोरुदयास्तम्यपरिज्ञानार्थमार्यामाह । शीघ्रान्यकेन्द्रभागै- त्यनुवर्तते स्रशरैः ५० एतावद्भिः स्वशीत्रकेन्द्रभागैर्युधस्य पश्चात् उदयो भवति, जिनैः २४ एतावद्भः शुक्रस्योदयपश्चाद् इषुतिथिभि: १५५ एतावद्भिश्च शीघ्रान्त्य केन्द्रभागं : पश्चादस्तमयो बुधस्य मुनिनगेन्दुभि १७७ चेतावद्भिः पश्चात्शुक्रस्या स्तमयः उदयास्त मयौ व्यस्तो मण्डलभारैरिति पश्चादर्वोदयभागा बुधस्य ५० मण्डल भागेभ्यो विशोध्य शेषभागा: खचन्द्रगुणाः ३१० एतावद्भिर्भागैर्मुधस्यास्त मयः शुक्रस्यापरोदयभागाः खचन्द्रगुणाः एतांश्चभागेभ्यो विशोध्य शेषाः रसाग्निगुणाः ३३६एतावद्भर्भागै: शुक्रस्य प्रागस्तमयस्तथा पश्चादर्धास्तमय- भागा बुधस्य १५५ एतन्मण्डलभागैवशोध्य शेषाः शरखयमाः २०५ एतावद्भि भगैङ्घस्य प्रागुदयो भवति । तथा पश्चादर्धास्तमयभागाः शुक्रस्य १७७ एता मण्डलभाभ्यो विशोध्य शेषाः त्रिवसु चन्द्राः १८३ एतावद्भिः प्रागुदयो भवति । शुक्रस्य एवं राश्यादिके पश्वादुदयकेन्द्रं बुधशुक्रयोः। वु. १. २ शु. २६ तथा पश्चाद स्क्षमयकेन्द्रं चू५५ ।शु ५३७) पूर्वोचदयकेद्र ६२७ शु. ६३ तथा प्रागस्तमयकेन्द्रं बु १०१०|शु११६ एतेभ्योऽतीतानागतदिवसानयनं प्राग्वन्मन्दस्फुटभुक्त्यूनया शीघ्रगत्या केन्द्रान्तरं विभज्य बक्रानुवक्रवदिति तत्रेयं युक्तिः । शत्रगतित्वावृध शुक्रयोः पश्चाद्रवेरवलम्बनं भवति । अतोऽस्तंगते रवौ पश्चिमायां दिशि तवुप लभ्येते चन्द्रवत् । यदा च वक्रिणौ भवतस्तदा रविस्ताभ्यां शीघ्रो भवति। प्राग्गतौ तौ च पश्चदवलम्वेते तयोः प्रागुदयो भौमःजीवसौराणामिवस्तमयञ्च वपरोत्यात्। शेषमन्यग्रहवत् कक्षामण्डलादीनि विन्यस्य प्रदर्शये । गोले छेद्यके वा भागपरि निष्टा चेयं विक्षिप्तयोरेवेति ।५३।। वि. भा.-भौमजीवीवजनां (मङ्गलगुरुशनैश्चराणi) २८, १४, १७ शीघ्रकेन्द्रांशैः क्रमशः प्रागुदयो भवति, एतत्केन्द्रांशरहितैश्चक्रांशकैः पश्चिमायां दिश्यस्तमयो भवति । ज्ञसितयोः (बुधशुक्रयोः) क्रमशः ५०, २४ शीत्रकेन्द्रांशः पश्चादुदयः, तथा १५५. १७७ शीघ्रकेन्द्रांशैः पश्चादस्तमयो भवति, उदयास्तमयौ व्यस्तो मण्डलभागस्तदूनः प्रागित्यस्यायमर्थः--बुधस्य पश्वादुदयकेन्द्रांशा: ५० तान्मण्डलभागेभ्यो ३६० विशोध्यावशिष्टा ३१० स्तैःप्रागस्तमयः । तथा शुक्रस्या परोदयकेन्द्रांशा: २४, तान् मण्डलभागेभ्यो विशोध्यावशिष्टा ३३६ एतावद्भि: प्रागस्तमयः । तथा बुधस्य पश्चादुदयकेन्द्रांशः १५५ एतान् मण्डलभागेभ्यो विशोध्यावशिष्ट: २०५ एतैः केन्द्रांशैः प्रागुदयः। शुक्रस्य पश्चादस्तमयकेन्द्रांशाः १७७ एतान्न मण्डलभागेभ्यो विशोध्यावशिष्टाः १८३ एतैः प्रागुदय इति ॥५२-५३॥ । स्पष्टाधिकरः ३३ अत्रोपपत्तिः कुजगुर्गनीनां शीघ्रोच्चं रविरेवाताि. शत्रोच्चस्थाने ने परनन्द भवेत् । तत्र वेरधिकगतित्वात्तेभ्योऽग्रनो गच्छति यदा कन्यांमुख्यमतरं भवे तदा रविमामीप्यवशेन तेषां रात्रिशेषं पूर्वदिश्युदयो दृश्यते, तेन काननुन्ये स्पष्टशत्रवेन्द्रांशे यफलचापं तेन कालांशा युतस्तदा तेषां ग्रहाणामुदयकेन्द्रांश भवेरिति । यथा यदि त्रिज्यया कालांशतुल्यस्त्रष्ट केन्द्रांशज्या लभ्यते तदाऽन्यफलज्यया । श्रज्या जलांश fछ जाता कालांशयस्वष्टकेन्द्रांशजनितफलज्या = त्रि. अस्याश्चाप कालांशयुतं तदा कुजगुरुनोनामुदयकेन्द्रांशा भवन्तीत्येतावता ‘कालांशीवःऽन्त्यफलज्ययाऽनी त्रिभज्ययाऽऽप्राप्तफनस्य चापम् । कलांशयुक्तं चलकेन्द्रभागः समुद्गमे मन्दकुजेज्यानाम् ॥। “ विशेपसूत्रमुपपद्यते । अत्र प्रतीत्यर्थं गणितं प्रदश्यंते यथा कुजज्यान्त्यफलज्या= ८१, तत्कालांशः=१७, कालांशयाः ३५, त्रिज्या= १२०, तदा =****=:फलज्था=२६. एतच्चापं कलशघ्या.अफज्या. ३५४८१ =११ ’ कालांश १७ युतं तदा ११+१७८२८°=कुजस्योदयकेन्द्रांशाः एवं गुरुशन्योरपि तदुदयकेन्द्रांशा नेया इति । बुघशुक्रयोस्तुल्य एव मध्यरविः एतत्तुल्यमेव मन्दस्पष्टं बुधं शुक्रे वा मत्वा स्पष्टेन बुधेन, शुक्रेण सह कालांशतुल्येऽन्तरे पश्चिमायां दिशि तदुदयो दृश्येत, ततः कालांशज्या =स्पकेज्या, अस्याश्चापं कालांशसहितं तदा प्रथमपदे पश्चिमोदय .त्रि. ऑफलज्य केन्द्रांशाः स्युः । द्वितीययदे वक्रतां प्राप्य रवेरल्पगतित्वात्तत्रैवास्तं गच्छतः । तृतीय पदे तयोः पुनरुदयो भवति, नोचस्थाने तयोः परमास्तं गतत्वाद्रात्रिशेषे पूर्वदिशि स चोदयो दृश्यते । चतुर्थपदे तयोः कालांशान्तरे स्थितत्वात्तत्रेवास्तस्तेन सूर्योदय केन्द्रांशः=चा-कालांश+१८०=च+(१८०- कालांश) एतेने ‘ज्ञशुक्रयोस्तु त्रिभशिञ्जिनीम्नोकालांशजीवाऽन्यफलज्ययाऽश्न । चापं स्वकासांश तनभाधंयुक्त परैन्द्र-द्गमने स्वकेन्द्रम् ।" ति तदीय सूत्रमुषपचते। प्रतीत्ययं गणितं प्रदश्यते । बुधस्यान्यफलज्याः =४४, त्रिज्या=१२० , २३४ ब्राह्मस्फुटसिद्धान्ते अफज्य ४४ पश्चिमोदयकालांशाः=१३, कालांशज्या= २७, तदा = २७४१२० कालांशज्यानि ८७३ अस्याश्चापम्=३७° कालांश १३ युतं ३७+१३=५० तक्षश्चिमोदय केन्द्रांशाः, पूर्वोदये कालांशः=१२ ततः पूर्वोदयकेन्द्रांश.=(१८६०—कालांश) +चय=३७+१६८ =२०५ एवमेव शुक्रस्याधि केन्द्रांशा अनेतव्या इति सिद्धान्तशेखरे. “वस्वस्विमि २८ नृगकुभि १४ नंगचन्द्रमोभिः प्राच्युद्गमः क्षितिजजीवशनैश्चराणाम् । शत्राख्यकेन्द्रजलवैर्भगणांशशुदैरेभिः पुननियतमस्तमयः प्रतीच्याम् । द्राकेन्द्रजैः खविषयैश्च ५० जिनैश्च २४ भागैरुद्गच्छतो बुधसितौ दिशि पाशपाणेः । तस्यामपोऽतिथिभिः १५५ स्वरशेलचन्द्रः १७७, भागैस्तयोनिगदितोऽस्तमयो ग्रहज्ञः” । एभिः श्रीपतिना, सिद्धान्तशिरोमणौ व्रजन्त्यस्तमय "प्राच्यामुदेति क्षितिजोऽष्टदन्न: २८, शनैं १४ गुरुः सप्तकुभिश्च १७ मन्दः । स्वस्वोदयांशो नितचक्रभागैस्त्रयो, प्रतीच्याम् । खाको ५० जने २४ज्ञ सितयोरुदयः प्रतीच्याम स्मश्च पञ्चतिथिभि १५५मुं निसप्तभूभिः १७७ ॥ प्रागुद्गमः शरनखे २०५ स्त्रिधृतिप्रमाणं १ॐ३ रस्तश्च तत्रदशवन्हिभि ३१० रङ्गदेवैः ३३६ ॥ अवक्रयक्रस्समयोदयोक्तभाशाचिकोनाः कलिका विभक्ताः । द्राक्केन्द्रभुक्त्याप्तदिनैर्गतैष्यैरबक्रवक्रास्तमयोदयाः स्युः । भास्करेण चाऽऽचार्योक्तानुरूपमेव सर्वं कथितमिति ॥५२-५३॥ अब कुजादिग्रहों के उदयकेन्द्रंश और अस्तकेन्द्रश को कहते हैं। हि. -मङ्गल, , और शनैइवर क्रमशः २८, १४, १७ इन केन्द्रों में पूर्व दिशा में उदित होते हैं । इन केन्द्रों को ३६० में घटाने से बचा रहता है इन केन्द्रों में पश्चिम दिशा में वे अस्त होते हैं । बुध, और शुरू क्रमशः ,२४ केन्द्रांशों में पश्चिम दिशा में उदित होते हैं तथा १५५, १७७ इन क्रेन्द्रांशों में पश्चिम दिशा में अस्त होते हैं । २३५ बुध के पश्चादुदय केन्द्रांश=५०, इसको ३६०° चक्रांत में घटाने से शेष ३१० इन्नने केन्द्रमा में पूर्व दिया में अस्त होते हैं। शुक्र के पश्चिमोदयकेन्द्रांश=२४, चां4३६० में घटने मे शेष ३३६ इतने केन्द्रमा में पूर्व दिशा में प्रस्त होते हैं। वृघ के पश्चादुदय केन्द्रम् १५५ इनको चत्रांग में घटाने से शेष २०५ इन केन्द्रों में पूर्व दिशा म उदय होते हैं। शुक के पश्च- दहमय केन्द्रांश १७७ इनको बक्रांश में घटाने से शेष १८३ इन केन्द्रांशों में पूर्व दिशा में उदित होते हैं इति ॥५२-५३॥ कुज-गुरु और मनैश्चर इन सबों का रवि ही शत्रोच है, शीघ्रोच्च स्थान में उन सबों का परमास्त होता है, उन सबों से रवि के शीघ्रगतित्व के कारण रवि मागे चला जाता है, जब कालांश तुल्य अन्तर होता है तो रवि के सानिध्यवश से रत्रिशेष सबों में उन का उदय होता है, इसलिये कालांशतुल्य स्पष्टकेन्द्रांश में जो फलचाप होता है उसको कालश में जोड़ने से उनके उदय केन्द्रांश होते हैं। जैसे यदि त्रिज्या में कालांशे तुल्य स्पष्टकेन्द्रांश की ज्या पाते हैं तो अन्त्यफलज्या में क्या इस अनुपात से कालांश तुल्यस्पष्ट केन्द्रांशज्या जनित फलज्या आती है। मुंफण्याङ्गानांशज्या -इसके आप में कालांश जोड़ने से कु, गुरु भौर शनैश्चर इन सबों के उदय केन्द्रांश होते हैं, इससे म- म. पण्डित मुधाकर द्विवेदी का सूत्र उपपन्न हुआ, "कालांशषीवाऽन्याज्ययाष्नी त्रिज्ययाप्ता” इत्यादि संस्कृतोपपत्ति में लिखित सूत्र को देखिये । प्रतोत्सवंमषित देखिये, जैसे कुग की प्रफलज्q=८१. सांस=१७ कालरज्या.अफज्या कालांशज्या= ३५, त्रिज्या = १२०, तर उपरिलिखित सूत्रानुसार ३५८१ =ज्या, इसका चाप= १९ कालांश जोड़ने से ११+१७°=२८'= १२ कुर के उदय केन्द्रांश, इसी तरह गुरु पौर बनेअर का उदय केन्द्रांश नाना साहैिं । दुध और शुक्र के भराबर ही सबमरनि होते हैं सके बराबर ही मन्वस्पष्ट हुण व शुद्ध को मानकर स्पष्ट बुभ मा स्पष्ट सूक के साथ सांछ तुम अन्डर पर पश्चिम दिशा में सांसज्यानि उनके उदय को । देखते हैं, तब साध्याश्=स्पकंज्या, इसने आप में कालांश्च शोडने से प्रश्नपद में पश्चिमोदयकेन्द्रीय होता है, द्वितीयपव में नवता को प्राप्त कर रति से मल्पतित्व के कारण वहीं पर वे दोनों (नुष, शुक) अस्त होते हैं, तृतीयपद में उन दोनों का फिर उदय होता है, नीच स्थान में उन दोनों का परमास्त होने से रात्रि शेष में पूर्व दिशा में वह उदय देखा जाता है, अतुवंपद में उन दोनों के कामांशान्तर पर रहने के कारण वे वहीं पर अस्त होते हैं इसलिये पूर्वोदय सेन्द्रांश=षाप-झालांश+१८० =षा २३६ ब्राह्मस्फुटसिद्धान्ते +(१८०--कालांश) इससे संस्कृतोपपति में लिखित 'ज्ञशुक्रयोस्तु त्रिभशिञ्जिनी इत्यादि’ म. म. सुधाकर द्विवेदी का सूत्र उपपन्न होता है, अब प्रतीति के लिये गणित दिखलाते हैं । ४४७३ बुघ की अन्यफलज्या=४४, पश्चिमोदयकालांश= १३, कालांशज्या= २७ कालांशज्या .त्रि_२७ ४१२०. त्रिज्या =१२०तव पूर्वलिखितसूत्रानुसार ७३ इसका अफ्ज्या चप= ३७° कालांश जोड़ने से ३७° +१३°८५०°=पश्चिमोदयकेन्द्रांश पूर्वोदयकालांश =१२, तव पूर्वोदयकेन्द्रांश= (१८०३ -कालांश)+चाप=२७+१६८=२०५, इसी तरह शुक्र का भी केन्द्रांश लाना चाहिये । सिद्धान्तशेखर में श्रीपति ‘वस्वस्विभिर्गकुभिः इत्यादि ’ संस्कृतोपपत्ति में लिखित सूत्र से और सिद्धान्तशिरोमणि में भास्कराचार्य ने 'प्राच्या- मुदेति क्षितिजोऽष्टदस्त्रं इत्यादि' संस्कृतोपपत्ति में लिखित सूत्रों से आचार्योक्तानुरूप ही सब कुछ कहा है इति ॥५२-५३ इदानीं स्वदेशे कथं स्पष्टा भवन्तीत्येतदर्थमाह स्पष्टाघ्रात्रिदलयो रव्युदयास्तमययो रविचरार्धात् एष्ये ह्यधिकेऽतीतादर्वानितो वक्रितो हीने ।५४।। वान् भाज्य एते ग्रहा अनन्तरोक्तप्रकारेण स्पष्टास्ते यदि दिनार्धकालिका मध्यमा आसन् पदार्जीविषादेति न्यायेन तदा स्पष्टा एवैतावता कर्मणा भवन्ति । अथौदयिका अस्तमयका वा स्युस्तदा रविचरार्धाच्च स्वदेशेऽधिका अस्तमयका वा भवन्ति । चरदलकर्म च पुरतो वक्ष्यति एवृत्यधिक इत्यादि आगामिदिनेः य स्फुटो ग्रहः सपद्यतीतदिनस्फुटग्रहाधिको तदा ग्रहस्य वक्रत्वं नास्ति । ऋजुगति स्तदा ग्रह इति इतरोऽप्यहीनस्तदा वक्रीग्रहो लय इत्यत्र वासना निरक्षदेशे यत्सदौदयिके ग्रहः स स्वदेशोन्मंडलप्राप्तक्रान्तिको भवति । स्वदेशोदयश्च स्वक्षिति जमंडले तयोश्चान्तरं चरदलं तेनागग्रतो वा ग्रहो नीत्वा स्वक्षितिजप्राप्त कालिका क्रियन्ते, अस्तमयेऽप्येवं तस्मादुदयास्तमययोश्चरदलकर्मणा च स्फुटा भवन्ति । दिनरात्र्यञ्चयोस्तु पुनर्याम्योत्तरमंडलस्यैकत्वात्स्वदेशनिरक्षयोः कर्मान्तरा भावश्चराद्याभावात् । यदि रविसावनेनानीता मध्यास्तद्रविचरदलेनार्कोदय कालिकाः । अन्यथा ग्रहास्तावदनेन चरदलेन तदुदयकालिका भवन्ति । अथ नक्षत्र- सावनेन तच्चरदलं विनापि तदुदयकालिका भवन्त्येवं रविग्रहाणां ग्रहाद्युष लक्षणार्थं तस्मादुपपन्नम् । प्रहश्च यदा वक्री भवति तदा प्रतिक्षणं पश्चादुपलभ्यते स चावश्यमेवातीतदिनस्फुटादूनो भवति । अवक्रितश्च गतो ग्रहो यदि स चातोतदिनस्फुटादधिको भवतीति किमत्रोच्यते तस्मादवक्रितस्यैव लक्षणं कतमनेनोतरार्धार्धेनेति । इदानों सर्वग्रहाणां क्रान्तिज्यनयनार्थमार्यामाह । स्पष्टाधिकारः वि. भ- पूर्वं ये कुजादिग्रहः साधितास्ते खून दिल्यग्छनधं गन्धे वा गणनादः स्पष्टr: स्युः। अथत चरसंस्करभावः युदय स्तमययो: (यदि ख्युदयेऽस्तमये वा) साधितास्तदा रविचराधं (रवचः फट्काराद) स्वदेशे रद्युदयेऽस्तमये वा ते स्पष्टा भवन्ति, अनीता ग्रह (ग:दिनदभयाद् ग्रहान्) एष्ये (प्रगामि दिनोद्भवे ग्रहे) अघिके सन अवक्रिः (मर्गः। हीने (ग:दिनोभत्रग्रहादागमिदिनभवग्रहे न्यूने) सति वक्रितो जं यः उत्पत्तिरपि भाष्येनैव स्पष्टेति I५४ ॥ अब स्वदेश में कैसे स्पष्ट प्रह होते हैं इसके लिये कह्ते हैं हिं. भा. -पहले जो कुजादि ग्रहों का साधन किया गया है वे (मधिग्रह ) दिनार्धकाल में या रयिर्ध में स्पष्ट होते हैं । क्योंकि उनमें चर संस्कार नहीं किया गया है, यदि रवि के उदयकाल में या अस्तकाल में साधित ग्रह हों तो उनमे रविचरफल संस्कार करने से स्वदेश में रवि के उदयकाल या अस्तकाल में वे स्पष्ट होते हैं । यदि गतदन के ग्रह से अग्रिम दिन का ग्रह अधिक हो तो ग्रह को मार्गो समझना चाहिये यदि मनदिन के ग्रह से अग्रिम दिन का प्रह हीन हो तो ग्रह को वक्र समभन चहिये। इसी उपपत्ति भी साफ ही है ॥५४॥ इदानीं पञ्चज्यानयनमाह जिनभागज्यागुणिता सूयंज्या व्यासदलहृता लब्धम् । इष्टापक्रमजीवा विषुवदुदग्दक्षिणा सवितुः ।५५। इष्टापक्रमवर्ग त्रिज्यावर्गाद्विशोध्य शेषपदम् । विषुवदुदग्दक्षिणतः स्वाहोरात्रार्पविष्कम्भः ।।५६॥ क्रान्तिज्या विषुवच्छायया गुण द्वाबशोधृता क्षितिजा। स्वाहोरात्रेऽनष्ट व्यासार्धेनाहता भक्ता ।।५७।। स्वाहोरात्रार्धेन क्षयवृदिज्याघनुश्चरप्राणः । ते पहृता विनाऽधो विनाडिका नाडिकाः वट्या ।।५८। वा. भा.अत्र -सूर्यग्रहणं सूर्याद्युपलक्षणार्थं तेनायमर्थः जिनसंस्पाभागाः जिनसंख्याभागश्चतुविशतिभागा: इत्यर्थः । तेषां या ज्या तया गुणिताः नवरद चन्द्ररिति यावत् १३२६ कासौ सूर्यज्या इष्टकालिकस्फुटग्रहज्येत्यर्यः, सा जिनके भागज्या गुणिता सती व्यासदलहृता कार्या । ततो यल्लब्धं सापक्रमज्या भवतीष्ट- कालिका सवितुरन्यस्य वा प्रहादेर्या दिनज्यागुणिता सती व्यसदलहूता कार्या। ततो यल्लब्धं सापक्रमज्या भवतीष्टफालिका सवितुरन्यस्य वा महादेयंतो ज्या कृतातस्येत्यथंः । सा च विषुवदुत्तरेण दक्षिणेन न भवति, मिथस्तुलादिये प्रहे यथा संख्यं सैव स्फुटा क्रान्तिज्या भवति, चन्द्रादीनां पुनश्चापि कृता स्वविक्षेपयुतवियुता २३ः ब्राह्मस्फुटसिद्धान्ते सती सामान्यदिशः स्फुटक्रान्तिर्भवति । तज्ज्या स्वक्रान्तिज्या भवति । अत्रेयं । वासना । यत्र मंडलज्या व्यासदलतुल्या भवति तदा विषुवन्मंडलापमंडलयोरन्तरं क्रान्ति: सा मेषादौ, अपमंडलार्धा स्थितस्योत्तरा तुलादौ दक्षिणः उत्क्रान्तिज्या रवेः संव स्फुटा यतोऽपमंडल एव रविधं मति चन्द्रादीनां मंडलवर्णाद्भिद्यते । यतो मैषा दावुन्मंडलस्थिता अपि ग्रहःराश्यादिभागेन विक्षेपवशाद्विषुवतो दक्षिणेनापि भवन्ति यतो विमंडलगश्चन्द्रादयो भ्रमन्ति । अतस्तत्क्रान्तिज्या चापस्य स्वविक्षेप युतवियुतस्य या ज्या सा ग्रहस्य स्फुटा स्वक्रान्तिज्या भवति । एतच्च गोलाध्याये ऽस्माभिः पूर्वमेव व्याख्यातम् । उपपन्नं चैतत्सर्वं योले प्रदर्शयेदिति। इदानीं स्वहोरात्रार्धसूत्रद्वयमार्यामाह । अपक्रमग्रहणेन स्वक्रान्ति- ज्योच्यतेतेनायमर्थः । इष्टस्य रव्यादेः प्रहस्याश्विन्यादेर्नक्षत्रस्यागस्त्य मृगव्याधस्य वा यस्यैव स्वक्रान्तिज्यावर्गे व्यासार्धवगीद्विशोध्य मूलं गृह्यते तस्यैव स्वाहोरात्रवृत्तस्य व्यासात्रं भवति । तच्च विषुवतरेण भवति। उत्तरायाः स्वक्रांतिज्याया दक्षिणायाश्च दक्षिणेन तावता व्यासार्धेन यावद्वृत्तमुत्पद्यते तावद्वृत्तं तत्रदिने अहोरात्रेण ग्रहः पश्चाद् भ्राम्यन्नुत्पादयति नक्षत्रादीनां तु पुनः स्थिराण्येव स्वाहोरात्रवृत्तानि इत्यत्र वासनागोले विन्यस्य विषुवदुत्तरेण दक्षिणेन वा क्षितिजे क्रान्तिचापभागादितुल्येऽन्तरे सूत्रस्यकमग्न बद्धवा तावत्येवान्तरे तत्रैवोमंडले बध्नीयात्तद्दक्षिणोत्तरायतं ज्यावदवतिष्ठते । तदर्धक्रांतिज्या तत्क्रान्यग्र सूत्रस्यैकमनं बद्ध्वा द्वितीयमग्न शलाकायां बध्नीयात् । भूमध्यक्रांतिज्यातुल्येऽन्तरे दक्षिणेनोत्तरेण वा स्वाहोरात्रार्धमेवमायतं चतुरत्र क्षेत्रं पूर्वापरायतं निष्पन्नं भवति । निरक्षदेशे साक्षे चोत्तरमुन्नतं भवति । क्रमेण यावमेषस्तत्र सममंडलं प्रविशति । तस्य क्षेत्रस्य क्रांतिज्याकोटिः स्वाहोरात्रार्ध भुजस्तस्या संपाताद् भूमध्यं यावत् व्यासार्थं कर्णः कर्णकृते कोटिकृति विशोध्य मूलं भुजज्या इत्यतो व्यासाचुंबुर्गात् छान्तिज्यावर्गे विशोष्य मूलं गृह्यते । येन भुजा भवति । तच्च स्वाहोरात्रार्धस्तस्मादुपपन्नम् । इदानीं चरदलानयनार्जुमार्याद्वयमाह। रव्यादेरिष्टग्रह्नक्षत्रादीनां वा या स्वक्रान्तिज्या तां स्वदेशविषुवच्छायया संगुणय्य द्वादशभिरुद्धरेत् । फलं क्षितिज्या भवति। सा च स्वाहोरात्रार्धवृत्ते निष्पन्न भवति तामनिष्टं स्थापयेत्, छायानयनार्थं सतः क्षितिज्यां व्यासार्धेन निहत्य स्वाहोरात्रार्धेन विभजेत् । फलंक्षयवृद्धिज्या तस्याः धनुश्चरदलप्राणा भवन्ति। षडुद्धृता विनाड्यो विनाड्यश्च षडुद्धृता नाड्यो भव न्तीति किमत्रोच्यते । वासनात्र तद्यथाऽवक्ष्यमाणविधिनानं कृत्वातप्रमाणव्यासार्धेन वृत्तमुत्पादयेत् । तद्वृत्तं गतेलपूर्वभागे विन्यसेत्तथा यथा विषुवमंडलनिरक्षदेश क्षितिजस्वशक्षितिजसममंडलानां चतुर्णां यः सम्पातस्तस्माद्भ्रूमध्यप्रापि यत्सूत्र तत्र मध्यं तस्य भवति याम्योत्तरभंडले वोत्थितं भवति । यथा याम्योत्तरमंडले वलम्मकोटिरेवमत्र क्रान्तिज्या कोटियैव याम्योत्तरैषज्या भुजा एवमत्र मंडले स्पष्टधिकारः २३७ क्षितिजोन्मंडलयोरन्तरं क्षिलिजा भजा, अतस्त्रैराशिकमार्गेण प्रकल्पितं यदि लंबककोटेरक्षज्या भुजा उत्क्रान्तिज्याकोटेः का भुजेयन लंबवम्यने द्वादशकः कोटि अक्षज्यायाने च विषुवच्छाया भुजा । अतः फल क्षितिजा भुजा ननः पुनरपि त्रैराशिकं यदि स्वाहोरात्रवृत्ते एतावती भुजा तद्व्यासार्धवृते योनि फलं क्षयवृद्धिज्या, यत्र दिने स्वाहोरात्रवृत्तमेव व्यासार्धवृतमेवाश्रममाग्नस्य विषुवन्मंडले भ्रमवशाद्भुगोलस्य तत्रैव स्वाहोरात्रवृत्ते पप्टिघटकाः प्रकल्पान्ते ताभिश्च खस्खयडूनसंख्या: प्रमाणा भवन्ति । चक्रलिप्ताश्च ताबल्य एव अतः क्षितिज पं यदुन्मंडलक्षितिजयोरन्तरं तत्क्षयवृद्धिज्यारूपेण परिणमितं तस्या इचापलिप्तायाः प्राणा भवन्ति । यस्माप्राणेन कलां भूमंडलं भ्रमतीति पूर्वमेव गोलाध्याये व्याख्यातः । प्रार्वना नाड्यो विनाडिभिघंटिका उक्तवत् कार्या किमत्रोच्यते ? ततश्चरदलं घटिकांतरं क्षितिषोन्मंडलयोरंतरे स्वाहोरात्रवृत्तस्य खण्डकं भवति। विवासनेनानीता लोकोदयकालिका भवन्ति । तस्माद्वचरदल , कमें आर्याह ।५५-५६-५७५८ वि. भा–सूयंज्या (रविभुजज्या) जिनभागज्या (परमक्रान्तिज्या) गुणिता, व्यासदलहूता (त्रिज्याभक्ता) लब्धं सवितुः (सूर्यस्य) इष्टापक्रमजीवी (इष्ट क्रान्तिज्या) भवति; सा च विषुवदुदग्दक्षिणाऽन्नाडीवृत्तादुसरदिशि मूयं उतरा, दक्षिणे दक्षिणा भवति, त्रिज्यावर्गात इष्टापक्रमवर्णे (इष्टक्रान्तिज्यावर्ष) विशोष्य शेषस्य पदं (मूलं) स्वाहोरात्रार्थविष्कम्भ: (ज्या), नाडीवृत्तादुतरे सूर्ये उतरा द्युज्या, दक्षिणे दक्षिणा क्रान्तिज्याविषुवच्छथया (पसभया) गुणा, द्वादशभक्ताः तदा स्वाहोरात्रे (युज्यावृते) क्षितिजा (फुज्या) अवत, साऽनष्टा (पृथ) स्थाप्या, सा कुड्या व्यासार्धेनाहता (त्रिज्यागुणिता) स्वाहोरात्रार्मोन (चूज्यया) भक्ता तदा क्षयवृद्धिज्या (चरज्या) भवति, अस्या धनुः (जपम्) तदा नरश्राणाः (चरासवः) भवन्ति, ते षड्भक्तास्तदा विनाख्यः (पसानि) भवति, नाडिकाः षष्ट्या भक्ता तदा विनाडिकाः (पलानि) भवन्तीति ॥५५५६५७५er क्रान्तिवृत्ते यत्र रविरस्ति तदुपरिगतं ध्रुवप्रोतवृत्तं कार्यं तथा नाडीवृत्त ॐान्तिवृत्तयोः सम्पाताल (गोससन्षितः) नवपंशेन वृत्तं (अथनश्रोतव्स) कार्य तदा चापीयजायत्रिभुजमुत्पद्यते, गोलसन्धितोऽयनश्रोतवृत्तकान्तिवृत्तयोः सम्पातं यावत् कान्तिवृत्तं नवत्यंशा एकोऽवयवः । गोसन्षित एवायनगोतवृत्तनाडीवृतयोः सम्पातं यावन्नाडीवृत्ते नघत्यंशा द्वितीयोऽवयवः अयननोतवूसे नाडकान्तिवृत्तयो रन्तरं परमन्यंशास्तृतयोऽवयव इत्थवयवत्रयैर्जायमानमेकं त्रिभुवम् । तथा गोलसन्धितो रवं यावल क्रान्तिवृते रविभुषसंवाः तं एकोऽवयवः । रविष्टो नाडीवृत्तध्रुवप्रोतवृत्तयोः सम्पातं यावत् ध्रुवतवृत्ते रवेरिष्टकान्तिमृषो द्वितीयः २४० अवयवः। गोलसन्धितो नाडीवृत्तध्रुवश्रोतवृत्तयोः सम्पातं यावन्नाडीवृत्ते विषुवांशाः कोटिस्तृतीयोऽत्रयव इत्यवयवत्रयैर्जायमानं द्वितीयत्रिभुजम् । एतयोस्त्रिभुजयोज्य क्षेत्रद्वयं सजातीयं भवत्यतस्तावल्लघुत्रिभुजस्य (द्वितीयत्रिभुजस्य) ज्याक्षेत्रं क्रियते । गोलकेन्द्रात् (भूकेन्द्रात्) गोलसन्धिगत रेखा कार्या तदुपरिग्रहालम्बः कायं इयमेव भुजज्या, तथा भूकेन्द्रान्नाडीवृत्तध्रुवप्रोतवृत्तसम्भातगत रेखा कार्या, तदुपरिग्रहा- देव लम्त्ररेखा क्रान्तिज्या, एतयो (भुजज्याक्रान्तिज्ययोः) मूलगता रेखा वियु वांशचापस्य ज्या नास्ति, भुजज्या-क्रान्तिज्या तन्मूलगतरेखाभिर्यत्रिभुजं जातं तदेवोक्तचापीयजात्यत्रिभुजस्य ज्याक्षेत्रम् । क्रान्तिज्याया नाडीवृत्तघरातलोपरि- लम्वत्वान्मूलगतरेखाया नाडीवृत्तधरातले स्थितत्वान्मूलगतरेखोपर्यपि क्रान्तिज्याया लम्बवमन उक्तं त्रिभुजं ‘भुजया-क्रान्तिज्या-तन्मूलगतरेखाभिर्जायमानं’ जात्या रमकम् । गोलसन्धिगतरेखोपरि ध्रुवश्रोतवृत्तनाडीवृत्तयोः सम्पाताल्लम्वो विषु वांशज्या, बहुरेख गोलसन्धिगतरेखपरिलम्बोऽस्ति, तहि गोलकेन्द्रान्नाडीवृत्तध्रुव प्रोतवृत्तसम्पातगता रेखा त्रिज्या कर्णः। विषुवांशज्याभुजःविषुवांशज्यामूलाद् गोलकेन्द्र यावद्विषुवांशकोटिज्याकोटिरिति भुजत्रयैर्जायमानं त्रिभुजमेकम्, गोल केन्द्रात् क्रान्तिज्यामूलं यावन् क्रान्त्युत्क्रमज्योनत्रिज्या (युज्या) कर्णः, मूलगत रेखा भुजः गोलकेन्द्राद् भुजज्यामूलं यावत्कोटिरिति भुजत्रयैर्जायमानं द्वितीयं त्रिभुजम्, एतयोस्त्रिभुजयोः सजातीयत्वादनुपातो यदि त्रिज्यया विषुवांशज्या लभ्यते तदा शूज्यया किमित्यनुपातेन समागता मूलगतरेखेतावता सिद्धयति कस्यापि चापीयजात्यस्य कर्णचापज्या वास्तवा भवति । भुजकोटचापयोर्मध्ये एकस्य ज्या वास्तवा भवति तदन्यस्य ज्या वास्तवा न भवत्यर्थाद् यस्य ज्या वास्तवा तत्कोटिव्यासार्धवृत्ते परिणता भवति यथोपरिलिखितचापीयजत्यत्रिभु- जज्याक्षेत्रे भुजांशक्रान्त्यंशयः कर्णभुजचापयोज्यं वास्तविके स्तः, कोटिचापस्य विषुवांशस्य ज्या वास्तवा न किन्तु भुज (क्रान्ति) कोटिव्यासाचें (युज्यावृत्त व्यासार्धे) परिणता सतो मूलगतरेखा (कमलाकरोक्तब्यक्षोदयलवज्या) जाता, नवत्यंश, नवत्यंशजिनांशैर्जायमानत्रिभुजस्य ज्याक्षेत्रं (त्रिज्या, परमक्रान्तिज्या, , तत्कोटिज्या परमापद्यथा संज्ञिकेति कर्णभुजकोटिभिर्जायमानं त्रिभुजं) पूर्वोक्त त्रिभुजस्य (भुजज्या-फ्रांतिज्या-व्यक्षोदयलवज्याभिरुत्पन्नस्य) सजातीयमतोऽनुपातो यदि त्रिज्यया । परमक्रान्तिज्या (जिनज्या) लभ्यते तदा भुजज्यया कि समागता =, कर्णः, क्रान्तिज्या भुजः, अन्तिज्या तत्स्वरूपम् जिनज्या. भुजज्या. त्रिज्या उत्कोटिज्या (वृज्या) कोटिरेतद्भुजत्रयैरुत्पन्नत्रिभुजे vत्रिकांज्या'=द्युज्या, ततोऽश्रा कर्णः, क्रान्तिज्या कोटि:, कुज्या भुज इति भुजत्रयैरुत्पन्नत्रिभुजमेकम् । द्वादशकोटिः, पलभा भुजः, पंलकर्णः कथं इति भुजत्रयैरुत्पन्नं द्वितीयत्रिभुजम् । प्रभा. कृष्य एतमोरक्षक्षेत्रयोः सजातयत्वदनुपातेन -कुर्या, क्षितिजाहोरात्र १२ स्पष्टाधिकारः २४९ वनसम्पनगन 'श्र वप्रोतवन भ्र वान्नाड़ावृत्त यवन्नन्यशः । ध्रवायूवंस्वस्तिकं यावदुन्मण्डले नवन्यंगाः । नाडवून पूर्वस्वतक्राद् भ्र_वप्रवृत्तार्घवृत्त सम्पातं यवच्चरम् । एभिर्भजत्रयंस्त्यन्नमेकंचपो यत्रिभुजम् । श्रवान् क्षितिजाहे रात्रवृत्तसम्पातं यावद् भुवश्रोतवृत्त वयाचपम । नवदुन्मण्डलाद्रात्रवृनयोः सम्पातं यात्रद् युज्याचापम् अहोरात्रवृने झिझिजन्मण्डलयोरन्तरे कुज्यांग इति भुजत्रयंभुत्पन्नं द्वितीयत्रिभुजमेतयोस्त्रिभुजयोज्यक्षेत्रसजातीयादनुपतो यदि युज्यया सृज्या लभ्यते तदा त्रिज्यया कि समागच्छति चरज्या तत्स्वरूपम् अस्याश्चापम् चरासवः। रविभुजया, क्रानिज्या, द्युज्या, कुज्या कुज्य. त्रि चरच्य. इश्येवःत्र पञ्चज्या यदानयनं पूर्वी कृतम् । आचार्यमतेनाऽयनांशाभावोऽतो यथागतरविरेव साधितरविः। भास्करेण सायनभुजज्या साधिता, इत्येव तन्मते विशेष इति ॥ । ५५-५६-५७५८ ।। अव पश्चज्यानयन को कह्ते हैं हि.भा.-त्रि भुजयों को जिनज्या (परम क्रान्तिज्या) मे गुणा कर त्रिज्या से भाग देने मे लघि रवि की इष्ट क्रान्तिज्या होती है नाड़ी वृत्त मे सूर्य के उत्तर रहने से उसकी (क्रान्ति ज्या) की दिशा उत्तर होती है, और नाडीवृत्त से सूर्य के दक्षिण रहने में उसकी दिशा दक्षिण होती है । त्रिज्यावर्ग में से इष्ट क्रान्तिज्या वर्ग को घटाकर शेष का मूल अहोरात्र वृत्त का व्यासार्ध (य ज्या) होता हैं, इसकी दिशा भी क्रान्तिज्या की दिशा की तरह होती है, क्रान्ति ज्या को प लभा से गुणा कर द्वादश १२ से भाग देने से क्षितिज्या (सृज्या) होती है, इसको पृथक्कू स्थापन करना, उस कुज्या को त्रिज्या से गुणा कर दी.ज्या से भाग देने से क्षयवृदिज्या (चरज्या) होती है, इमका चाप चर प्राण (चरामु) होता है, अरामु की छः से भाग देने मे विनाड़ी (पल) होती है, नाड़ी (दड) को ६० से भाग देने से विनाड्रिक (पल) होती है इनि ।। ५५-५६-५७-५८ ।। उपपत्ति । क्रान्तिवृत्त में जहां रवि है उनके ऊपर ध्.वप्रोतवृत्त कर देना, नाडीवृत्त और क्रान्तिवृत के सम्पात (गोलसन्धि) से नवपंश व्यासार्ध से वृत्त (प्रयनश्रोतवृत्त) करना, तन दो चापीय खात्य त्रिभुज बनता है, गोल सन्धि से अयन प्रोतवृत्त कान्तिवृत्त के सम्पात पर्यंत क्रान्तिवृत्त में नवत्यंश एक मुज, गोल सन्धि से मथन शोत वृत्त नाडीवृत्त के सम्पात पर्यंत नाडीवृत्त में नवत्यंश द्वितीयमुब, नाडीवृत और क्रान्तिवृत्त के अन्तर्गत अयन श्रोत वृत्तीय बाप (पस क्रान्ति) तृतीय भुज; इन तीनों भुज से एक त्रिभुज बना, तथा गोलसन्धि से रविपयंत क्रान्तिधृत में रविक्षुबीश कर्ण एक भुज, रवि से रबिगत ,व श्रोतवृत्त के नाडीवृत्त सम्पात ब्रह्मस्फुटसिद्धान्ते अयंन्त धृव श्रोतवृत्त में इष्ट क्रान्ति द्वितीय भुज गोल मन्धि से ध्र व श्रोतवृत्त नाडीवृत्त के सम्मान पर्यन्त नाड़ी मृत में विषुवांश कोटि तृतीय भुज, इन तीनों भुजों से द्वितीय त्रिभुज हुआ, इन दोनों वापीय जान्य त्रिभुज का ज्याक्षेत्र सजातीय होता है इसलिए पहले लघु त्रिभुज (द्वितीय त्रिभुज) का ज्यादैत्र करते हैं, गोल केन्द्र (केन्द्र) से गोलसन्धिगतरेखा कर देना उसके ऊपर रवि केन्द्र मे लम्ब रेखा रवि भुजज्या होती है, केन्द्र से नाडीवृत्त ध्रुव श्रोत वृत सम्पातगत रेखा करना, उस के ऊपर रत्रि केन्द्र से लम्ब रेखा क्रान्तिज्या (क्रान्ति चाप को ज्या) होती है, इन दोनों (भुजया प्रर क्रान्तिज्य) की मूल गत रेखा कर देना यह विषुवांरा चाप की ज्या नहीं है, भुजज्या, क्रान्ज्याि, तन्मूलगत रेखाओं से जो शिभुज होता है, बई उक्त चापीय जात्य त्रिभुज का ज्याक्षेत्र होता है नाड़ीत धरातल के ऊपर क्रान्ज्याि लम्ब हैं, तथा मूलगत रेखा नीटुन घरातलगत है इसलिए मूलगत रेखा के ऊपर भी क्रान्ज्याि लम्ब होती है ( धरातल के ऊपर रेखा लम्ब की परिभाषा से ) इसलिये उक्त त्रिभुज ; जात्य त्रिभुज हुआ, नाझी धूत और ध्र व श्रोत वृत्त के सम्पात मे गोलसन्धिगत रेखा के ऊपर लम्ब रेवा विषुवांश चाप की ज्था है, मूलगत रेखाा गोल मंन्धिगत रेखा के ऊपर लम्ब है, गोल केन्द्र से नाडीवृत्त ध्र व श्रोतzन सम्पातगत त्रिज्या कर्ण, विषुवांशज्या भुज, और विषुवाँ शज्या मूल से गोल केन्द्र पथं न्त विषुवांश कोटिज्या कोटि, इन तीनों भुजों से एक त्रिभुज हुआ तथा गोल केन्द्र से क्रान्तिज्या मूल पर्यन्त क्रान्ति की उन्नक्रमज्योन त्रिज्या (क्रान्तिकोटिज्या= व्रज्या) कण्, मूलगत रेखा भुज, और गोल केन्द्र से भुजज्या मूल पर्यन्त कोटि, इन तीनों भुजों से द्वितीय त्रिभुज हुआ, ये दोनों त्रिभुज सजातीय हैं इसलिए अनुपात करते हैं यदि त्रिज्या में विषुवांशज्या पाते हैं तो खूज्या में क्या इससे मूलगत रेखा आती है इससे सिद्ध होता है कि किसी भी चापीय जात्य त्रिभुज के ज्याक्षेत्र में कर्णचाप ज्या वास्तविक होती है, भुजचाप और कोटिचाप में किसी एक चाप की ज्या वास्तविक ही होती है, अन्य चाप की ज्या वास्तव नहीं होती है अर्थात् जिस चाप की ज्या वास्तविक होती है उसी के कोटिव्यासार्ध वृत्त में परिणत होती है, जैसे उपरिलिखित चापीय जात्य त्रिभुज के ज्याक्षेत्र में भुजांशकर्ण और क्रान्तिभुज की ज्याए वास्तविक हैं, कोटिंचाप विषुवांश की ज्या वास्तव नहीं है किन्तु मुज (क्रान्ति) कोटिव्यासार्धधृत ( द्युज्या व्यासाची वृत्त ) में परिणत होकर मूलगत रेखा (कमलाकरोक्त व्यक्षोदय लबज्या) होती है, नवत्यैश, नवत्यंश भर जिनांश इन भुज से उत्पन्न त्रिभुज का ज्याक्षेत्र (त्रिज्या कणं, जिनज्या भुज, जिनांश कोटिज्या= पर मास्मव्रज्या, कोटि से उत्पन्न त्रिमुष) पूर्वोक्त त्रिभुज (भुजज्या, कान्तिज्या, मूलगत रेलाभों से उत्पन्न त्रिभुज ) का सजातीय है इसलिये अनुपात करते हैं यदि त्रिज्या में बिनया ( परम क्रान्तिज्या ) पाते हैं तो रविभुजज्या में क्या इस अनुपात से इष्टा त्रिज्या आती है जिज्या. मुंज्या, !=ांज्या, त्रिज्या की, क्रान्तिज्या भुज, क्रान्तिकोटिज्या (या) कोटि इन मुषों से उत्पन्न त्रिभुज में/त्रि-कांज्या=ड्या, प्रभाकर्ण, कान्ति या श्रीट, या मृग इन मृगों से उत्पन्न एक त्रिभुज, तथा द्वादश कोटि पलभा भुब, पलकर्णी स्पष्टाधिकारः २४३ कर्ण, इन भुजों से उत्पन्न द्वितीय क्षिभुज, दोनों अक्षक्षेत्र है इसलिये सजातीय होने के कारण पभा. ज्या अनुपात करते हैं कुज्या, क्षितिजाहोरात्र वृत्त के सम्पातगत ध्रुवप्रोत वृत्त १२ ध्र व से नाड़ी वृत्त पर्यन्त नवत्यंश, ध्रुव से पूर्वंस्वस्तिक पर्यन्त उभराडल में नवत्यंश, पूर्वस्वस्तिक से ज़्वश्रोत वृत्त नारीवृत्त के सम्पात पर्यन्त नाधुत्त में चरांश, इन भुजों से उत्पन्न एक त्रिभुज, तथा श्रव से क्षितिजाहोरात्र वृत्त के सम्पात पर्यन्त ध्र.व श्रोत वृत्त में द्युज्या चाप एक भुज, ध्रुव से उन्मण्डल और अहोरात्र वृत्त के सम्पात पर्यन्त उपमण्डल में द्युज्याचाप द्वितीय भुज, अहोराज्ञ वृत्त में क्षितिज वृत्त और उन्मण्डल के अन्तर्गत चाप तृतीय भुज, इन भुजों से उत्पन्न द्वितीय त्रिभुज का ज्याक्षेत्र प्रथम त्रिभुज के ज्याक्षेत्र का सजातीय है। इसलिये अनुपात करते हैं। यदि युज्या में कुज्या पाते हैं तो त्रिज्या में क्या इससे चरज्या आती के कुञ्या. त्रि चरज्या, इसक चाप==चरासुयहां रविभुजज्या, फ्रान्तिज्या, द्युज्या, कुज्या, ” हैं, ', चरज्या, यह पञ्चज्यानयन किया गया है, आचार्य के मत में अयनांशाभाव है, इसलिए यथागत रवि ही साधित रवि होता है; भास्कराचार्य ने सायन रवि की भुजज्या का साधन किया हैं। वही उन के मत में विशेषता है, इति ।। ५५-५६५७५८ इदानीं चरकर्माह चरदलघटिका गुणिता भुक्तिः षष्ट्याहृता कलाद्याप्तम् ऋणमुदयेऽस्तमये धनमुत्तरगोलेऽन्यथा याम्ये५e ॥ वा. भा–चरदलघटिकाभिरिष्टग्रहभुक्ति संगुणय्य षष्ट्या विभजेत् फलं लिप्तादि तदुत्तरगोलस्थे रवावौदयिके ग्रहे ऋणमस्तमयिके धनं दक्षिणगोलस्थे रवावौदयिके धनमस्तमयिके ऋणमेवं स्वदेशार्कोदयकाले ऽस्तमयकाले वा ग्रहो भवति अस्तमयिको यो ऽर्धभुकत्याकृत् तत्र च काले चरदलघटिकातुल्यादि तस्य घटिका गता भवति अतो रख्युदयकालिको ग्रहश्चरदलघटिका फलेनोपचितौदयिको भवति, फलं च त्रैराशिकेन फदि घटिकानां षष्ट्या ग्रहभुक्तितुल्यलिप्ता भवन्ति तच्चरदलघटिकाभि : किमिति - लिप्तादिफलं पश्चादप्युन्मंडलकालिका एवं तत्र च काले दिनशेषघटिकाश्चरदलतुल्या भवन्ति अतश्चरार्धघटिका फलेनोप चितो ग्रहो रव्यौदयिको भवति । याम्ये गोलार्धा वैपरीत्ये तत् क्षितिजमंडलादघ स्थितत्वादुमंडलस्य यथास्थितं सर्वे गोले प्रदर्शयेत् । स्वदेशाक्षाग्रयोगले विन्यसेत्। ९ वि. भा–भुक्तिः (ग्रहगतिः) चरार्धघटीभिर्गणिता, षट् या भज्य, कला दिफलं यल्लब्धं तदुत्तरगोले उदयकाले ग्रहे ऋणं दक्षिणगोले घनं कार्यं अस्तभ्ये २४४ ब्राह्मस्फुटसिद्धान्ते ऽन्यथा (विपरीतं) ऽर्थादुत्तरगोले सहितं दक्षिणगोले रहित कार्यमिति ॥ ५९॥ अहर्गणेन साधिता ग्रह्य लंकाक्षितिजोदयकलिका भवन्ति, ते देशान्तरफलेन संस्कृतास्तदो मण्डलकालिका भवन्ति, परन्वपेक्षितास्तु स्वक्षिनिजोदयकालिकाः उन्मण्डलस्वक्षितिजयोरन्तरे चरार्धम् तेनानुपातो यदि पबिटीभिर्गुहत्वला लभ्यन्ते तदा चरार्धघटीभिः कि समागच्छन्ति चरार्धघट्यन्तर्गतग्रहगतिकलाः आभिः कलाभिरुत्तरगोल उन्मण्डलकालिको ग्रहो हीन (उन्मण्डलात् स्वक्षिति जस्याधो विद्यमानत्वान्) स्तदा स्वक्षितिजोदयकदलिकग्रहो भवेत्। दक्षिणगोले स्वक्षितिजस्योन्मण्डलादुपस्थितत्वात्ताभिः कलाभिः सहितो ग्रहः (उन्मण्डलका- लिकः) स्वक्षितिजोदयकालिको भवेत् । परं चरार्धघट्यन्तर्गतग्रहगतिग्रहणमन्तर्वैवं भवितुमर्हति नगतिग्रहणन्त्वावश्यकमत आचार्योक्तचरफलसंकारो न शोभनः असकृत्कर्मणाऽत्र ग्रह औदयिको भवितुमर्हतीतिसकृत्कर्मणापि पूर्वं वासवो दयान्तरसाधने एकासुजेन गतिसङ्गणितैकलिप्तोत्पन्नास्वित्याद्युपपत्तौ भाज्यस्थाने यदि प्राचीन चरफलं गृह्य त तदा वास्तवं चरफलं समागच्छेदेवेति ॥ ५९ ॥ अब चरकर्म को कहते हैं। हि. भा–प्रहगति को चरखण्ड घटी से गुणा कर साठ से भाग देने से जो कलादि फल हो उसको उत्तर गोल में उदयकाल में ग्रह में ऋण करना, दक्षिण गोल में धन करना, अस्तकाल में विपरीत (उल्टा) अर्थात् उत्तर गोल में ग्रह में धन करना और दक्षिण गोल में ऋण करना चाहिये इति ॥५६॥ अहर्गण से सघित ग्रह लङ्काक्षितिजोदय कालिक होते हैं, उन में देशान्तर फल को संस्कार करने से उन्मण्डल कालिक होते हैं लेकिन अपेक्षित है स्वक्षितिजोदयकालिक ग्रह, उन्मडल और स्वक्षितिज के अन्तर में चरावें है, इसलिये अनुपात करते हैं, यदि साठ ६० षटी में ग्रहगति कला पाते हैं तो चरार्च घटी में क्या इससे चराधं घटी सम्बन्धिनी ग्रहगति कला आती है । इनको उत्तर गोल में उन्मण्डल से अपने क्षितिज को नीचा रहने के कारण उन्मण्डल कालिक ग्रह में से घटाने से स्वक्षितिजोदय कालिक ग्रह होते हैं। दक्षिण गोल में उन्मध्डस से अपने क्षितिज के ऊपर रहने के कारण पूर्वागत चराघं घटी सम्बन्धिनी ग्रहगति कला को उन्मराडल कालिक अह में जोड़ने से स्वक्षितिजोदय कालिक अह होते हैं। लेकिन धरायं धख्धन्तर्गत यो कुछ प्रहृति होगी उसका ग्रहण आचार्य ने नहीं किया है, लेकिन उसका अरू करना आबषयक है इसलिए आचार्योंक्त बरफलसंस्कार ठीक नहीं है, असकृत्कर्म से यहां स्पष्टधिकारः औदयिक ग्रह हो सकते हैं, रुकृप्रकार से भी पहले दोस्तत्रोदयलर घन में । ‘मुन् - संगुणितैक लिप्तोन्पन्नासु इत्यादि की उपपनि में भाष्यन्थन में दी त्रफल ग्रह से वास्तव चरफल आता है, सिद्धान्तशेखर में ‘प्रददापिभियन इन्यादि ग्रहगति चर खण्ड श्रीपति का प्रकार आचार्योक्तानुरूप ही है, भास्कराचार्य भी ‘चरभृतिद्वंसि भत . इत्यादि से उसी विषय को कहते हैं. नरफल संस्कार किसी भी प्राचीताची का ठी नदी है यह उपर्युक्त युक्ति से स्पष्ट है इति ॥५२॥ इदानीं दिनरात्रिमानमाह दिनमानरात्रिघटिकचरार्धघटिकाभिरुत्तरे गोले । पञ्चदश युक्तहीना यम्ये होनाधिका द्विभुणः ॥ ६० ॥ वा. भा–स्पष्टार्थाऽत्र वासना, इष्टदिने स्वहोरात्रवृत्त घटिकांकितं श्रुत्वा सभागैस्तत्रैकस्मिन्वृत्तपादे पंचदशघटिका भवन्ति । याम्योत्तरमंडलस्वाहोरात्र- वृत्तसंपातादुभयतोपि प्राक्परयोरुन्मंडलेन सह त्वहोरात्रसंपातौ । पंचदशघटिका वच्छिन्नौ नवस्वदेशोन्मंडलोदयास्तमयौ क्षितिजस्यान्यत्वात् उत्तरगोलेऽर्धक्षितिज क्षितिजाच्च रविमुद्यन्तं पश्यति भूस्थः तस्मात्प्राक्प्रदर्शितचरदलघटिकाभिरधिकाः पंचदशघटिका दिनार्ध’ भवति । पश्चादस्तक्षितिजमेवास्तमेति तस्मात्ततोपि स्वाहो रात्र खंडलकेन चरदलाख्येन पंचदशघटिका उपचिता सत्यो दिनार्घत्वं भजन्ते अतो द्विगुणं दिनदलमेव दिनप्रमाण’ शेषा घटिकास्वाहोरात्रवृत्त एभि:प्रमार तच्चोभयश्च तच्चरदलेनखंडित मतो द्विगुरु‘ पंचचरदलं त्रिंशतो विशोध्य रात्रि प्रमाणमुत्तरगोले याम्ये सर्वे वैपरीत्येन योजयेत् । निरक्षदेशे पुनः क्षितिजोन्मंडल योरेकत्वाच्चरदलाभाव एवमुत्तरगोले तावदिनार्धमुपचीयते । यावत् पंचदश घटिकाश्चराधं भवति, तत्ररात्रेरभावः तत्र दिने एतच्च तत्र सम्भवति, यत्र षट्षष्टि रक्षांशा : पुरतः परतश्च तावदुपचीयते यावन्मेरौ । तत्र मेरौ षभिमी संदिनं षड्भी रात्रि ःएवं निरक्षदक्षिणेनापि योज्यम् एतच्च त्रिप्रश्नोत्तराध्याये वक्षत्याचार्यःएवमपि तत्रैव व्यावर्णयिष्यामः। वि. भा.-उत्तरे गोले पञ्चदशनाडिकाश्चराघंचटीभिः र्मुक्ता हीनाश्च द्विगुणा- स्तथा याम्ये (दक्षिणे गोले) पञ्चदश घटिकाश्चरार्धघटीभिहींना युक्ताश्च द्विगुणा स्तदा दिनसानघट्यो रात्रिमानघट्यो भवन्तीति ।। ६० ॥ उन्मण्डलयाम्योत्तरवृत्तयोरन्तरे पञ्चदश घट्यः । स्वक्षितिंजोन्मंण्डलयो रन्तरे चरार्धम् । उत्तरगोले स्वक्षितिजान्मण्डलस्योपरिस्क्वैिश्चरबुटवुक्तः २४६ ब्राह्मस्फुटसिद्धान्ते पञ्चदशनाड्यो दिनर्धप्रमाण भवन् । दक्षिणगोले तु स्वक्षितिजादुन्मण्डलस्याधः स्थितत्वाच्चरघटीहीनाः पञ्चदशघट्यो दिनार्धप्रमाणम् । उभयगोलीय दिनार्धमानं त्रितः शोध्यं दभयगदायराश्यधमान भवेत् । द्विगुणीकरणेन दिनरात्रिमाने भवनः सिद्धान्तशिरोमणौ चरघटीसहिता रहिता इत्यादिना, भास्करेणाप्येवमेव कथ्यत इति ॥ ६० ॥ अव दिन मान और रात्रिमान को कहते हैं। हि. भा. –उत्तर गोल में पन्द्रह १५ घटी में चरार्ध घटी को जोड़ने से और घटाने से दिनाघं घटी और राज्यधु घटी होती है, द्विगुणित करने से दिनमान और रात्रिमान होता है । दक्षिण गोल में पन्द्रह १५ घटी में से चराधं घटी को घटाते से और जोड़ने से दिनार्ध और राश्यर्थ मान होता है, द्विगुणित करने से दिन मान और रात्रिमान होता है. इति ॥६०॥ उन्मण्डल और याम्योत्तर वृत्त के अन्तर में पन्द्रह घटी है, और स्वक्षितिज तथा उन्मण्डल के मध्य में चर घटी है, उत्तरगोल में स्वक्षितिज से उन्मण्डल ऊपर है इसलिये पन्द्रह घटी में चरघटी को जोड़ने से दिनार्धमान होता है, दक्षिण गोल में स्वक्षितिज से उन्म षडल नीचा है इसलिये पन्द्रह घटी में से चरघटी को घटाने से दिनाची मान होता है, दोनों गोलों के दिनार्धमान को तीस में से घटाने से दोनों गोलों (उत्तर गोल ओर दक्षिण गोल) का राज्याची मान होता है, द्विगुणित करने से दिनमान और रात्रिमान होता है, सिद्धान्तशिरो मणि में "चरघटी सहिता रहिता इत्यादि सेॐ भास्कराचार्य भी इस तरह कहते हैं इति u६० इदानीं ग्रहाणां नक्षत्रानयनमाह भान्यश्विन्यादीनि ग्रहलिप्ताः खखवसूद्धृता लब्धस् । भुक्तिहृते गतगभ्ये दिवसाः षष्ट्या गुणे घटिकाः ॥ ६१ ॥ वा.भा-इदानीं नक्षत्रानयनार्थं सर्वग्रहाणामार्यामाह। इष्टस्फुटग्रहलिप्ताः खखवसुर्भािवभजेत् फलभुक्तानि नक्षत्राण्यश्विन्यादीनि भवन्ति, शेषलिप्तागतसंज्ञाः ताश्च खखवसुभ्यो विशोध्य गम्यसंज्ञा भवन्ति । ततो गत गम्ये द्वे अपि तस्यैव प्रहस्य मुक्त्या विभजेत् । फलं दिवसाः शेषात् षष्टिगुणात् घटिका विघटिकाश्च एवं गतात् प्राक् कालं गम्यादिष्टाभिहृतचन्द्रभागेन व्यवहारेण स्फुटचन्द्रादुक्त बन्नक्षत्राखंतावानीय चरदलं विनाप्रमाणादिभिर्वहार: इष्टावधे कार्येति प्रसिद्धत्वान्नोदाहृत इति अत्र वासना स्फुट ग्रहे मेषादिराशिगणना मेषादय अश्विन्यादिभिर्नवभिर्नवभिर्नक्षत्रपादैर्नक्षत्रपादाश्चाष्टादश - शत-लिप्ता-प्रमाणस्य अष्टाधिकारः ४३ राशेर्नत्रमांश : तेश्चभिरष्टं शतानि भवन्ति। चक्रलिप्तानां सर्वलघ्नाना मनः विंशतितमोंग इत्यर्थः। तस्माद् ग्रंहलिप्नाभिरेव दिवसो भवनि। तच्छेपलिताभिकियन्तो दित्रमा इति दिवसादिकालो गताह्वाद्वा कार्यो : क्षयवृद्धी च नक्षत्रभगस्य प्रदिमंडलव शश्नमेत्यासन्नोऽन्द्रेि वा ग्रहो भवति । तस्मादुपपन्नं कक्षामंडलादिषु पूर्व त्रिन्यस्तेषु सर्व प्रदर्शयेदिनि । वि. भा-–प्रह्वलिप्ताः (ग्रहक्रन्दाः) क्षत्रमूखूना (८०० एभिर्भक्ताः) स्तदा लब्धं अश्विन्यादीनि भानि (नक्षत्राणि भवन्ति, गतगम्ये (गनगम्यकले) मुक्ति हृमि (ग्रहगतिकलाभक्ते ) ददा गदगम्या दिवसा भवन्ति, तच्छेषे षष्ट्या गुणे भुक्तृि घटिका भवन्तीति ॥ ६१ ॥ यदि चक्रकलातुल्यग्रहतौ सप्वभातिर्नक्षत्राणि लभ्यन्ते तदेष्ट ग्रहगनिकलायां क्रिमि5ि समागच्छन्ति गतनक्षत्राणि तत्स्वरूपम् =२७xग्रहक__प्रकला = गत २१६०० ८०७ नक्षत्र+ अत्र शेपं वर्तमान नक्षत्रस्य गतावयवमानम् हराच्छुद्धं तदा तद्भो यावयवः स्यात् । ततोऽनुपातो यदि गतिकलाभिरेकं दिनं लभ्यते तदा गतकलाभि र्गम्यकलाभिश्च किं समागच्छन्ति गददिनानि गम्यदिनानि च । शेषे षट् या गुणे गतिहृते तदा घटिका भवन्तीति ॥ ६१ ॥ ८० ० अब प्रहों के नक्षत्रानयन को कहते हैं। हि.भा–ग्रह कला को आठ सौ ८०२ से भाग देने मे लन्ध प्रक्विनी आदि नक्षत्र होते हैं। गतकला और गम्य कला को ग्रहगति कला से भाग देने से गतदिन और गम्य दिन होते हैं, शेष को साठ से गुणा कर गति से भाग देने से घटी होती हैं. इति ॥ ६१ ॥ उपपत्ति । यदि चक्रकलातुल्य ग्रहगति में सत्ताइस २७ नक्षत्र पाते हैं तो झूत्रहगति कना मे २७ X प्रकला_प्रकला क्या इससे गत नक्षत्र आते हैं। = गतनक्षत्र +- यहां दोष २१६०० ८ ० ० वर्तमान नक्षत्र के मतावयव है, और ठसको हर में से घटाने से उसका गमावयव होता है, तब अनुपात करते हैं, यदि गतिकला में एक दिन पाते हैं तो उसको मतकसा और धम्कला में इa ४८ ब्राह्मस्फुटसिद्धान्ते व्य इममे रात दिन और गए दिन आते हैं। शेष को साठ से गुणा कर गति से भाग देने से घटी होती है। द्धिान्त शिरोमणि में ‘ग्रहकला : सरवीन्दुकला हृताः' इत्यादि मे भान्करा चयं भी इसी बात को कहते हैं. ॥ ६१ ॥ । इदानीं तिथ्यानयनमाह अकनचन्द्रलिप्ताः खयमस्वर ७२० भाजिताः फलं तिथयः। गतगम्ये षष्टिगुणे भृत्तयन्तरभाजिते घटिकाः ॥ ६२ ॥ वा. भा.-इदानीं तिथ्यानयनार्थमार्यामाह स्पष्टार्थायमार्या अमावास्यान्ते चन्द्र-सूर्यो तुल्यवेकसूत्रगौ भवतस्तत्र प्रतिदिनं पश्चादवलम्बते । तस्माद्रविमुक्ति विशोध्य गत्योरन्तरं सिद्धं भवति यस्मादमावास्यान्तात् द्वावपि प्रवृत्तौ तयोश्चान्तरे द्वादशभिर्भागैरेका तिथिर्भवति । यतश्च चक्रांशकानां त्रिंशद्भागेन द्वादशभागा भवन्ति । तयोश्चान्तरे चक्रममावास्यान्ते भवति द्वादशभिश्च भागैः खयमस्वरसंख्या लिप्ता भवति । अतोऽनचन्द्रलिप्ता खयमस्वरभाजितापलं तिथीत्युक्तम् शेषेण सह त्रैराशिकं यदि भुक्तान्तरेण षष्टिघटिका लम्यन्ते तच्छेषाभिलिप्ताभिः कियत् इति शेषं प्राग्वत् । अथ सूर्यो गोलाध्यायेपि त्रिदिवसप्रतिपादने विस्तरेण मया व्यारख्यात एवेति । रवि चन्द्रांतरदर्शनार्थमाह । वि. भा–अकोनचन्द्रलिप्ताः (विचन्द्रान्तरकलाः) खयमस्वरभाजिताः (७२० एभिर्भक्ताः) फलं गततिथयो भवन्ति, गता हराच्छुद्धास्तदा गम्या भवन्ति, गतगम्यकले षष्ट्या गुणिते भुक्तयन्तरभाजिते (रविचन्द्रगत्यन्तरकलाभिर्भक्ते ) तदा गतघटिका गम्यघटिकाश्च भवन्तीति ॥ ६२ ॥ अमान्ते रविचन्द्रावेकत्रैव भवतः (दशेः सूर्येन्दुसङ्गम इत्युक्तः) ततोऽनन्तरं चन्द्रोऽधिकगतित्वादग्रतो गच्छति, एवं गच्छन् चन्द्रः पुना रविणा सह यदा मिलति तदा द्वितीयोऽमान्तश्चान्द्रमासतश्च भवति तत्र च रविचन्द्रयोर्गत्यन्तरांशाः ३६०, ततोऽनुपातो यदि रविचन्द्रगत्यन्तरांशेन ३६० तत्तुल्येन त्रिंशत्तिथयो (चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वात्) लभ्यन्ते तदेष्टरविचन्द्रगत्यन्तरेण किमिति फलं गतास्तिथयस्तत्स्वरूपम= ३०४रविचन्द्रन्तरांश_३०४ रविचंद्रन्तरांश ४२ ३६ ३६०२ ६०रविचन्द्रान्त रांश रविचन्द्रान्तरकला – =_ शे गतति+ अत्र शेषं ७२० ७२० ७२० वत्तं मानतिथेगंतावयवरूपम । तत् हराच्छुद्धं तदा वर्तमानतिथेर्भाग्यावयवो स्पष्टधकारः २४९ भवति । ततोऽनुपातो यदि गत्यन्तरकलाभिः षष्टिघटिया लभ्यन्ते तदा गतकलाभिर्ग म्यकलाभिश्च किं समागच्छन्ति गतघटिका गम्यघटिकाश्चत्यनेनाचायॉक्तमुपपद्यते, ३०४रविचन्द्रन्तरां रविचन्द्रान्दीन अथपूर्वोक्तगततिथिस्वरूपम् = ३६॥ १२ + य, अत्र शेषं वत्तं मानतिथेनैतावयवरूपम् तद्धराच्छुद्धं भोग्यं स्यात् । ततोऽतु- १२ पारिल-श्लक्स = असित-cगतघटिकाः।६०xभोग्यकला, भोग्यविफलभोग्यघटिकाः एतेन “मिहिर विरहितेन्दोरंशकेभ्यो द्विचन्द्र: १२ गत- गत्यन्तरक गत्यन्तरक तिथिनिचयः स्यात्तत्र शेषं गताख्यम् । तदपि हरविशुद्धं गम्यकं तद्विलिप्ता गतिवि वरविभक्ता यातयेयाख्यनाड्यःश्रीपत्युक्तमुपपद्यते, सिद्धान्तशिरोमणौ भास्करे. णापी ‘रविरसंवरवीन्दुलवहृता इत्यादिना ’ दमेव कथ्यत इति ॥ ६२ ॥ अब तिथ्यानयन को कहते हैं । हि. भा- रवि और चन्द्र की अन्तरकला को सत सौ बीस ७२० से भाग देने से लब्धि गत तिथि होती है, गत को हर में से घटाने से गम्य होता है, गत कला और गम्य कला को साठ ६० से गुणा कर गत्यन्तर से भाग देने से गत घटी और गम्य घटी होती है। इति. ॥ ६२ अमान्त काल में रवि और चन्द्र एक ही स्थान में रहते हैं, उसके बाद चन्द्र शीघ्रगति होने के कारण रवि से आगे चला जाता है इसतरह प्रतिदिन चलते चलते फिर रबि के साथ मिलता है तब द्वितीय अमान्त होता है, और चन्द्र मास की पूर्ति होती है, तथा वहाँ रवि और चन्द्र के गत्यंतरांश = ३६०° होता है, तब अनुपात करते हैं यदि रवि और चन्द्र के तीन सौ साठ ३६० अंश तुल्य गत्यन्तरांश में तीस ३० तिथि (१ चन्द्रमास तीस तिथि के होते हैं) पाते हैं तो इष्ट रवि चन्द्र के गत्यन्तरांश में क्या इससे गततिथि प्रमाण भ्राता है। ३०x रविचन्द्रान्तरांश = ३०Xरविचन्द्रान्तरांश ४२ = ६०४रविचन्द्रान्तरांश = ३६० ३६० X२ ७२० रविचन्द्रान्तर कला = गतनक्षत्र+ - यहां शेष वर्तमान तिथि का गतावयव रूप है। ७२० ७२० उसको हर में से घटाने से वर्तमान तिथि का भोग्य अवयव होता है, तब अनुपात करते हैं। यदि गत्यन्तर कला में साठ घटी पाते हैं तो गत कला और गम्य कला कीर्षया इससे गंत बेटी

५०

ब्राह्मस्फुटसिद्धान्ते ३० झर गम्य घटी जाती है इससे आन्नायत उपपन्न हुन्ना । पूर्वोक्त गततिथि स्वरूपः ३० X रविचन्द्रातरौम रविचन्द्रान्तरं गतति+र यहां भी शेष वर्तमान तिथि १२ का गतावयव रूप है । उसको हर १२ में से घटाने से भोग्य होता है । तब अनुपात करते हैं। ० Xगतकला गत विकला xभोग्यकला_भोग्य विकला = भोग्यघटी। गत् त्यु इससे मिहिरविरहितेदो रंगजेभ्यो द्विचन्द्र: इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति का पद्य उपपन्न होता निद्धान्त शिरोमणि में भास्कराचार्य भी ‘रविरसेविरवीन्दुलवाहृता' इत्यादि से इसी को कहते ६२ ' इदानीं योगानयनमाह रविचन्द्रयोगलिप्ताः खखवसुभिर्भाजिताः फलं योगाः। गतगम्ये षष्टिगुणं भुक्तिसमासोळु ते नाड्यः ॥ ३ ॥ मु. भा–स्पष्टार्थम् । संप्रत्युपलब्धचतुर्वेदाचार्यटीकायामियमाणं नोपल भ्यते।। ६३ वि. भा. रविचन्द्रयोगकलाः ८०० एभिर्भक्तास्तदा लब्धं गतयोगा भवन्ति, गतगम्यतले षट् यागुणिते भुक्तिसमासोद्धृते (रविचन्द्रगतियोगभक्त) तदा गता । नाड्यो गम्यनाड्यश्च भवन्तीति ॥ ६३ ॥ - रविचन्द्रयोर्गतियोगेन योगा जायन्ते, यदा रविचन्द्रयोर्गतियोगः २१६०० तदा सप्तवशतियोंगाभवन्त्यतोऽनुपातो यदि रवि २१६०० मेतत्तुल्यायां सप्तविशतियोंगा लभ्यन्ते तदेष्टगतियोगे कि समागच्छन्ति गतयोगा २७xगतियोग_गतियोग -गतयोग+- अत्रापि रोषं वर्त २१६०० ८०० ८०० मानयोगस्य गतावयवरूपम् । एतत् हराच्छुद्धं तदा वत्तं मानयोगस्य भोग्यावयव रूपम् । ततोऽनुपातो यदि गतियोगकलायां षष्टिघटिका लभ्यन्ते तदा गतकलायां गम्यकलायां च कि समागच्छन्ति गतनाड़िका गम्यनाडिकाश्व । सिद्धान्तशेखरे श्रीपतिना “रविविधुयुतिलिप्ताः खञ्जनाभं ८०० विभक्ताः फलमिह गतयोगान् विद्धि विष्कम्भपूर्वान् । तदनु च गतगम्याः खत्ती ६० निध्ना विभक्ताः स्वगतियुति कलाभिर्नाडिका भुक्तभोग्याः” जेनाऽचार्योक्तानुरूपमेव सर्वं कथितमिति ॥ ६३ ॥ स्पष्टाधिकारः अव योगानयन को कहते हैं। हि- भा. रवि और चन्द्र की यो गकला (गतियोग कला) को आठ म ८०० से भाग देने से लब्ध गत योग होते हैं। गतकला और गम्यकला को साठ से गुणा कर गति योग द्वारा भाग देने से गतनाड़ी और गम्य नाड़ी होती है इति ॥ ६२ ।। ८०० ८० ० रवि और चन्द्र के गति योग से योग बनते हैं, जब रवि और चन्द्र के गतियोग= २१६०० तव सत्ताईस २७ योग होते हैं, इससे अनुपात करते है, यदि रवि और चन्द्र के गति योग कला २१६०० एतत्त,ल्य में सताइस योग पाते हैं तो इष्ट गति योगकला में क्या इसे २७x गतियोगकगतियोगक आता , = गतयोग प्रमाण है == गतयो+ - र यहां शेष २१६०० वर्तमान योग के गतावयव रूप है। उसको हर ८०० में से घटाने से वर्तमान वोग का भोग्यावयव रूप होता है, तव अनुपात करते हैं यदि शतियोग कला में साठ ६० घटी पाते हैं तो गतयोगकला में और गम्य योग कला में क्या इससे गत नाड़ी और गम्य नाड़ी आती है । सिद्धान्तशेखर में श्रीपति ने ‘रविविधुयुतिलिप्ता इत्यादि संस्कृतोपपत्ति में श्लोक से आचार्यो क्तानुरूप ही सब कुछ कहा है ॥ ६३ ॥ इदानीं रविचन्द्रांतरमाह राश्यंशकलाविकलाः स्फुटमासान्तोऽशलिप्तिका विकलाः। पक्षान्ते तिथ्यन्ते समा रवीन्द्वोः कलाविकलाः ॥ ६४ ॥ वा. भा. - अमावास्यान्ते स्फुटार्कचंद्रयो : किमप्यन्तरं भवति । तस्मात्त- राश्यादय ः समा एवोपयुपरिस्थितत्वादुभूमध्यस्थितस्य द्रष्टु : पक्षान्ते चार्धवक्रां- तरितौ द्वावपि भवतोऽतस्तत्र भागादयश्च समा एव राशयश्चभिन्नाः प्रतिदिनमभे वि. भा.-स्फुटमासान्ते रवीन्द्वोः (रविचन्द्रयोः) राश्यंशकलाविफलाः समा भवन्त्यर्थाद्राश्याद्यवयवाःसमा भवन्ति, पक्षान्ते रविचन्द्रयोरंशलिप्तिका विकलाः समा भवन्त्यर्थाद्रविचन्द्रवंशाद्यवयवेन तुल्यौ भवतः । तियन्ते रवीन्द्वः कला विकलाः समा भवन्तीति ।। ६४ ।। रविचन्द्रयोरन्तरांश यदा द्वादशांशसमास्तदैका तिथिर्भवति, स्फुटमासान्ते २५२ ब्राह्मस्फुटसिद्धान्ते त्रिशतिथयोऽनस्तत्र रविचन्द्रान्तरांशाः=३०x१२=३६०°वा शून्यसमा अतो रवि- चन्द्रौ राश्याद्यवयवैस्तत्र समौ भवतः पक्षान्ते पञ्चदश तिथयोऽतस्तत्र रविचन्द्रान्त रशाः= १५४१२=१८०°=६ राशयः । अतस्तत्र रविचन्द्रावंशाद्यवयवैः समौ भवतः कथमन्यथा तयोरन्तरे केवलं राशय एव तिष्ठन्ति, कस्मिन्नपि तिथ्यन्ते रवि चन्द्रयोरन्तराशा द्वादशभक्ता एव भवितुमर्हन्ति, तेन तिथ्यन्ते कलाविकलासमत्वा देव केवलमंशा उत्पद्यन्ते, सिद्धान्तशेखरे श्रीपतिना ‘मासान्ते समताऽर्कशीतमहसोः क्षेत्रेण राश्यादिना पक्षान्ते पुनरेतयोः सदृशता भागादिना जायते, अन्यस्याश्व तिथे विरामसमये लिप्तादिना तुल्यता, ऽनेनाऽऽचार्योक्तानुरूपमेव कथ्यते। लल्लाचार्येण 'मासान्ते रविशनिनौ समौ भवेतां पक्षान्ते लवकलिकाविलिप्तिकाभिः । अन्यस्या अपि च तिथेः सदाऽवसाने तुल्यौ स्तः खलु कलिकावलिप्तिकाभिः पीदमेव कथ्यत इति ।। ६४ ।। अव रवि और चन्द्र के अन्तर को कहते हैं । हि. आभा-स्फुटमासान्त में रवि और चन्द्र के राशि, अंश, कला, और विकला सम होती है अर्थात् राशद्यवयव से दोनों बराबर होते हैं । तियन्त में उन दोनों के कला, विकला बराबर होती है प्रथात् कलाद्यवयव से बराबर होते हैं इति ।। ६४ ।। उपपत्ति । रवि और चन्द्र के अन्तरांश जब बारह अंश होते हैं तब एक तिथि होती है, स्फुट मासान्त में तीस तिथियां होती है इसलिये वहाँ रवि =३०x१२=३६० वां चन्द्रान्तरांश शून्य के बराबर, अतः वहां रवि और चन्द्र राश्याद्यवयवों से बराबर होते हैं। पक्षान्त में पन्द्रह १५ तिथियां होती हैं इसलिये रवि चन्द्रान्तरांश=१५४१२= १८०=६ राशि, अतः वहां रवि और चन्द्र अंशाद्यवयवों से बराबर होती है, क्योंकि उन दोनों के अन्तर करने से केवल राशि ही रहती है। किसी भी तिच्यन्त में रवि चन्द्र का अन्तरांश बाहर से विभक्त ही रहता है इसलिये तिथ्यन्त में रवि और चन्द्र कलाद्यवयव से बराबर होते हैं । सिद्धान्त शेखर में बीपति भासान्ते समताऽर्क शीत महसो , इत्यादि । संस्कृतोपपत्ति में लिखित इलोक से आयक्तानुरूप ही कहते हैं, लल्लाचार्य भी भासान्ते रवि शशिनौ समौ भवेताम्’ इत्यादि, संस्कृतोपपत्ति में लिखित नोक से इसी बात को कहते हैं इति ॥ ६४ ॥ इदानीं स्थिरकरणान्याह कृष्णचतुवंश्यन्ते शकुनिः पर्वणि चतुष्पवं प्रथमे । तिष्यर्षोऽन्ते नागं किंस्तुघ्नं प्रतिपदाद्वयें ॥ ६४ ॥ स्पष्टाधिकारः २५३ वा. भा.-–स्पष्टार्थेयमार्या इदानीं भुवन्नरानयनार्थमार्यामाह । वि. भा–कृष्णपक्षीयचतुर्दश्याः परावं शकुनिः, पर्वणि प्रथमे (अमवास्या पूर्वार्धे) चतुष्पदं करणम् । तिथ्यर्थेऽन्ते (अमावास्योत्तरार्धे) नागं, प्रक्षिपदावर्ये (शुक्लपक्षीय प्रतिपत्पूर्वार्धे) किंस्तुघ्नं करणं भवतीति ॥ ६५ ॥ अत्रापपत्तिः लल्लाचार्येणा ‘शशिनि कृशशरीरे या चतुर्दश्यवश्यं गकुनिरपरभगे जायते नाम तस्याः । तदनुतिथिदले ये ते चतुष्पादनागे प्रतिपदि च यदाधं तद्धि किंस्तुघ्न माहुः’ नेन, श्रीपतिना चे “कृशशिचतुर्दश्यामन्त्ये दले शकुनिर्भवेत् प्रथमशकले- ऽमावास्यायश्चतुश्चरणाह्वयम् । करणमुदितं नागस्तस्या दले चरमे बुधैः प्रतिपदि भवेत् किंस्तुघ्नाख्यं सदा प्रथमे दले” त्यनेन, भास्करेण च "शकुनितोऽसितभूद- दलादनु’ इति मूलोक्त्या ‘‘कृष्णचतुर्दश्यर्धादुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थं प्रतिपत्प्रथमार्धे च । एतानि चत्वारि शकुनिनः। शकुनिचतुष्पदनामाकिंस्तुघ्नानी- ति शेषः” व्याख्ययाऽनयाऽमावास्यापूर्वोत्तरार्धयोश्चतुष्पदनागाख्ये करणे कथिते । सूर्यसिद्धान्ते च ‘ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्वपराधतः’ इत्यनेनाऽमावास्या पूर्वोत्तरार्धयोः नागचतुष्पदाख्ये करणे कथिते तदनयोः करणयोः पूर्वापरक्रमभेदे सूर्यसिद्धान्तसुधावषण्यां “‘प्रायः सर्वेषां मते ब्राह्मक्रम एव युक्तोऽतः प्रथमं शकुनिः। तृतीयं तु नगम । चतुष्पदं द्वितीयमि त्यध्याहार्यम्’ म.म. सुधाकरद्विवेदिनो लिखितवन्त इति । । ६५ ॥ अब स्थिर करणों को कहते हैं । हि भा-कृष्ण पक्ष की चतुर्दशी के परार्ध में शकुनि करण, अमावास्या के पूर्वार्ध में चतुष्पद करण और परार्ध में नाग करण, शुक्ल पक्ष की प्रति पदा के पूर्वार्ध में किंस्तुघ्त करण होते हैं इति ।। ६५ ।। उपपति लल्लाचायं ‘शशिनि कृशशरीरे या चतुर्दश्यवश्यं’ इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से ‘कुश शशि चतुर्दश्यामन्त्ये दलेइत्यादि संस्कृतोपपत्ति में लिखित इलोक से श्रीपति तथा ‘शकुनितोऽसितभूतदलादनु इससे भास्कराचार्य भी आचायॉक्तानुरूप ही कहते है । सूर्य सिद्धान्त में “ध्रुवाणि शकुनिगरां तृतीयं तु चतुष्पदम्" इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से अमावास्या के पूर्वार्ध में नागकरण और उत्तरार्ध में चतुष्पदकरण कहते हैं, इन दोनों करणों के पूर्वापर क्रम भेद के विषय में सूर्य सिद्धान्त की सुधाषणी टीक में प्राय: ७४ ब्राह्फुटसिद्धान्ते सर्वेषां मते ब्रह्म एव युक्तोऽतः प्रथमं शत्रुनिः । तृतीयं तु नागम् । चतुष्पदं द्वितीयमित्य हार्यम् मममुषकर द्विवेदी लिखते है इति ॥ ६५ ॥ इदानीं चरकरणान्याह व्यकन् कला भक्ताः खरसयुएलब्धसूनमेकेन । चरकरणनि बलादीन्यगढ़तशेषे तिथिवदन्यत् ।। ६६ ॥ वा.भा.-रूपार्थेयं । तिथ्यर्धभोगात्मिका करणस्य तिथिवद्वासना योज्या खरसगणं : फल चोनमेकेनात : क्रियते यत : सितप्रतिपदाद्धकरणानां बवादीनां प्रवृत्तिः प्रागर्धस्य स्थिरेण नित्यमेवार्द्धकत्वादिति । यानि स्फुटगत्याध्याय एव युज्यते वक्त तान्यतिवहुवत् स्फुटगत्युत्तराध्यक्ष्ये वक्ष्यामीत्येतदायमाह । वि. भा–व्यकन्दुकलाः (विचन्द्रान्तरकलाः) खरसगुणैः (३६० एभिः) भक्ता लब्धमेकेन हीनं, अगहृतशेषे (सप्तभक्तावशिष्ट) ववादीनि चर करणानि भवन्ति अन्यत्कर्मतिथिसाधनवत्कार्यमिति ॥ ६६ ॥ अत्रोपपत्तिः तिथिसाधनार्थी यदि ३६०° तुल्य रविचन्द्रयोर्गत्यन्तरेण त्रिंशत्तिथयो लभ्यन्ते तदेष्टरविचन्द्रान्तरांशे किमिति जाता गतास्तिथयः= ३०४रविचन्द्रान्तरांश ३६ रविचन्द्रान्तरांश ततस्तिथिद्वगुणाकरणानीत्यतः करणानिः = २४रवचन्द्रान्तरांश १२ १२ रविचन्द्रान्तरांश - रविचन्द्रान्तरांश ४६० _रविचन्द्रान्तरकला , चत्वारि ६६० ३६ स्थिरकरणानि येषां स्थितिः पूर्वश्लोकेन स्पष्टाऽस्ति, किंस्तुघ्न संज्ञक स्थिर करणस्य प्रतिपदाद्यञ्चगतत्वात् बवादीनां च शुक्लप्रतिपदोऽन्त्यार्धमारभ्य प्रवृत्तः, रविचन्द्रान्तरक एवं लब्धेषु चैकमूनीक्रियत, ततः सप्तभक्तऽवशेषं बवादिकरणं ३६० भवेत्। अत्रापि षट्शुिणिताद् गतगम्या गत्यन्तरेण भक्ताद् वत्त मानकरणस्य गतगम्यघट्यो भवन्ति, सिद्धान्तशेखरे "भानुहीनशशिभागसमूहात् स्याद्वादिकरणं रसभक्तात् । रूपहीनमगभाजितशेषं दोषकर्म तिथिवच्च विधेयम्’ इत्यनेन श्रीपतिना रविरसेविरवीन्दुलवाहृता इत्यादिना भास्करेण च रविचन्द्रान्त शबशेन करण नयनं कृतम् । आचार्योण (ब्रह्मगुप्तेन) रविचन्द्रान्तर कलावशेन तज्ज्ञानं क्रियत इति ॥ ६६ ॥ स्पष्टाधिकार २५५ अब चर करणों को कहते हैं । हि. भा. -- रवि और चन्द्र की अन्तर कला को तीन सौ साठ ३६० से भाग देने से जो लब्ध हो उसमें से एक घटा कर सात से भाग देने से शेप ववादि करण होते हैं, अन्य कर्म (गत घटी, गस्य घटी साधन) तिथिसाधनवत् करना चाहिये इति ।। ६६ ।। उपपत्ति ।

==[सम्पाद्यताम्]

= तिथि साधन के लिये यदि तीन सौ साठ ३६० रवि और चन्द्र के गत्यन्तरांश में तीस तिथि पाते हैं तो इष्ट रवि चन्द्रान्तरांश में क्या इससे गततिथि आती है, ३० रविचन्द्रान्तरांश रविचन्द्रान्तरांश ॐ गततिथि, तिथि को द्विगुणित करने से करण ३६ १२ २४ रविचन्द्रान्तरांश- रविचन्द्रान्तरांश_रविचन्द्रन्तरांश ४६० होते हैं इस नियम से १२ = ६ X ६० रवि चन्द्रान्तरकला =करण, चार स्थिर करण है जिनकी स्थिति पूर्वश्लोक में कही गयी ३६ है, शुक्ल पक्ष की प्रति पदा के पूर्वार्ध में किस्तुघ्न करण के रहने के कारण तथा शुक्लपक्ष की प्रतिपदा के परार्ध से ववादि करणों की प्रवृत्ति के कारण पूर्व रविचन्द्रान्तर कला लब्धि ३६० में से एक घटाना चाहिये, तब सात से भाग देकर जो शेष रहता है वह ववादि करण होता है। यहां भी गतकला और गम्यकला को साठ से गुणा कर गत्यन्तर से भाग देनेसें वर्तमान करण की गतघटी शौर गम्य घटी होती है, सिद्धान्तशेखर में “भातु हीनशशिभागसमूहात्" इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से ‘श्रीपति, तथा ‘रविरसैर्विरवीन्दुलवा हता’ इत्यादि से भास्कराचार्य ने रविचन्द्रान्तरांश से करणानयन किया है। आचार्य ने रविचन्द्रान्तर कला बश से उन का साधन किया है, कोई विशेषता नहीं है इति ।। ६६ ॥ ° इदानीमवशिष्टं स्फुटगत्युत्तराध्याये वक्ष्यामीत्येतदर्थमाह । इह नोक्तानि बहुत्वात् स्पष्टगतेरुत्तरेऽभिधास्यामि । संक्रान्तिभतिथिकरण व्यतिपtताद्यन्तगणितानि ॥ ६७ ॥ सु. भा--स्पष्टार्थाम् ॥ ६७ ॥ वि. भा–संक्रान्ति भतिथिकरणव्यतिपाताद्यन्त गणितानि (संक्रान्तिकाल नक्षत्रातिथिकरण व्यतिपातादीनामन्तकालं निर्णेतुं गणितानि) स्पष्टगतेरध्यायस्य २५६ ब्रह्मस्फुटसिद्धान्ते वहुत्वात् (अधिकत्वान्पृथुत्वादृ) इह (स्पष्टगत्यध्याये) नोक्तानि (न कथितानि) स्पष्टगत्यत्तरेऽध्यायेऽभिधास्यामीति ॥ ६७ ॥ अब शेष विषयों को स्फुटगत्युत्तराध्याय में कहता हूं इसके लिये कहते हैं हि- भा.--संक्रान्तिक्राल-नक्षत्र-तिथि-करण-ऽयनिपात आदि का अन्तकाल निर्णय करने के लिये गणितों को यहां स्पष्टगति अध्याय के बहुत्व (विस्तृतित्व) के कारण नहीं कहा गया है, पष्टगत्युत्तर नामक अध्याय में कहूँगा इति ।। ६७ ।। इदानीमध्यायोपसंहारमाह ज्यापरिधिस्पष्टीकरणदिनगतिवरार्धभतिथिकरणेषु । स्फुटमतिरध्यायः सप्तषष्टिरार्याद्वितीयोऽयम् ॥ ६८ ॥ वा. भा. –इति भट्टमधुसूदनसुतचतुर्वेदपृथुस्वामिकृते ब्रह्मसिद्धान्तभाष्ये द्वितीयः अयमध्यायो ग्रन्थशतैर्नवभि व्याख्यातः द्वितीयः । स्वदेशराश्युदयैर्योंलग्नं जानाति तृतीयःलग्नाद्धटिका योजनानि चतुर्थःदिनगतछायां पञ्चमः, दिनशेषा च्छायां षष्टः तव्कालाच्छायां सप्तमः एवमत्र सप्तप्रश्नाः । वि. भा.-ज्यासाधनम्, स्फुटपरिध्यानयनम् । ग्रहादिस्पष्टीकरणम् । दिन- गतिसाधनम् । चरखण्ड नक्षत्रतथि करणानां साधनानि, एतेषु विषयेषु सप्तषष्टि रार्याः ( सप्तषष्टि संख्यकार्या छन्दसा ) अयं द्वितीयोऽध्यायः स्फुटगतिः (स्फुट गतिनामकः) समाप्त गत इति शेषः ॥ ६८ ॥ इति श्रीब्राह्मस्फुट सिद्धान्ते स्पष्टाधिकारो द्वितीयः समाप्तः । अब अध्याय के उपसंहार को कहते हैं । हि.भा---ज्यासघन स्फुटपरिध्यानयन, ग्रहादि स्पष्टीकरण, दिनगति साधन, चराउँ नक्षत्र-तथि-करणों के साधन, इन विषयों में सड़सठ ६७ आर्या छन्द से स्फुटगति नामक द्वितीय अध्याय समाप्त सुआ ॥ ६८ ॥ इति श्री ब्राह्मस्फुट सिद्धान्त में स्पष्टाधिकार द्वितीय (अधिकार) समाप्त हुआ । ब्राह्मस्फुटसिद्धान्तः त्रिप्रश्नाधिकारः ब्रह्मपुटासन्न त्रिप्रश्नविकारः त्रयाणां प्रश्नानां दिग्देशकालानमुत्तरं यत्राभिधीयते स त्रिप्रक्षनाधिकारस्त- श्रादो दिग्ज्ञानमाह। पूर्वापरयोबिन्दू तुल्यच्छायाग्रयोविंदपराद्यः । पूर्वान्यः क्रान्तिवशात् तन्मध्याच्छङ्कुतलमितरे ॥१॥ वा- भा.-पूर्वापरयोः कपालयोबिन्दू काय तुल्य छायांगुलाग्रयोः। एतदुक्तं भवति । सलिलकृतसमायामवनौ द्वादशांगुलं शंकु विन्यसेदभीष्टप्रमणं वा ततः क्रियत्यपि गते दिवसस्याभीष्टे काले छायाग्र बिन्दुद्यः स आद्यः बिन्दुरुच्यते । ततोयवति दिनगते काले छायाग्ने बिन्दुर्दत्त स्तावति दिवसस्य शेषे च छयाने द्वितीयो बिन्दुर्देयः, अन्यदुच्यते । तत विवस्वति शकृपालस्थेय आद्यो बिन्दुर्दत्तः सापरा दिग्भवति । अपरकपालस्थे च सवितरि योऽन्यो बिन्दुर्दत्तः सा पूर्वा दिक् । यदि नाम क्रान्तिवशेन दिग्भेद उपपद्यते । प्रथमबिन्दुदनकालिकाद्रवेः क्रान्तिज्यां कृत्वा द्वितीयबिन्दुकालिकाच्च रवेः क्रान्तिज्या कार्या । तयोरन्तरं बिन्दन्तरालकालस्य कान्तिज्या भवति । व्यासार्धेरविज्यापरिणहछायांगुलतुल्ये मंडले परिणाम्पते । तेन छायांगुलैर्हत्वा ध्यासाधेन विभजेत् । फलं छायामंडले अंगुलादि तेन बिन्दुश्चाल्पः निरक्षदेशजे दिक्साधने साक्षे चेदृक्छायांगुले वृत्ते प्रतस्तां विषुवत्कमंहतां द्वादश भिविभजेत् । फलं परिणतप्राप्ताया पूर्वबिन्दोर चलनं कार्यम् । ततः उक्तमक्षांशेविना दिशो यो वेत्तीत्येवं यथासम्भवं फलांगुलै रग्रादानगत्या छायामंडले द्वितीयो यो बिन्दुः स उत्तरायणे उत्तरेण संचाल्य दक्षिणायने दक्षिणेन चैवं सा पूर्वी दिग्भवति । ततः पूर्वापरबिन्दोर्मस्त है सूत्रं प्रसायं रेखां कुर्यात्। सा प्राच्यपरा भवति । तस्मञ् - च्छुकृतलमितर इति तयोबिन्दोर्मध्यम् । तस्माच्छंकुतलं यावत्सूत्रं प्रसार्य रेखां कुर्यात् सा दक्षिणोत्तरा भवति । एवं तद्रानुसारेण हे अपि दक्षिणोत्तरे सिते भवतः इत्यर्थः । अथचैकं बिन्दुमध्ये कृत्वा द्वितीयपठितसूत्रप्रमाणेन वृत्तमालिख्यत।एनं वृत्त द्वयपरस्परानुप्रवेशान् मत्स्या उपपद्यन्ते । तस्य मुखपुज्वावमाहिंसनं दक्षिणोत्सरे पूर्वा दिलेखामध्यादित्यत्रेयं वासना पूर्वार्द्धे परस्यां दिशि ययाघं भवतीत्यभोट भूदेशस्थितस्य शंकोः तस्याधो बिन्दुरपरादिग्भवति । अपराह्न व पूर्वस्यां दिशि छायाग्र पतति तेन सा पूर्वा दिछु । कालस्य तुल्यत्वासगतरेच्या पूर्वापरत्वमुपपन्नं स्याचचकंभोगो विषुवन्मण्डलगत्या भविष्यद्यबदकंगठिरपमंडल एवापमंडलस्य तियें२६ कृत्क्रान्तिवशेन दिग्भेद उपपद्यते । उत्तरायणे प्रतिक्षणमुद्गमनादर्कस्य छायाने दक्षिणेन वलति । तत्सूत्रमपि यावच्चलितं तावदुत्तरेण संचाल्यते । येन समपूर्वेण भवति प्रथमवन्दोः दक्षिणेन दक्षिणानयने च तदवच्छायामंडलपरिणतक्रान्तिज्यया अग्रया वा तद्युज्यते । यतः स्वमंडले तावदेव व्यासधैस्तत्र बिन्द्वन्तरालक्रान्तिज्या परिणामे यत्रैराशिकं तद। तिस्पष्टं तय च बिन्दुचालने युज्यते । निरक्षे क्षितिजो- स्मंडलयोरेकत्वात् साक्षे च तद्दादप्रयैव युज्यते । अग्राकरणं च कथ्यमानवासन- येति । त्रिछायाग्रहो यः क्रान्त्यक्षांशैविना दिशो यो वेत्ति तस्योत्तरमाह ॥१॥ वि- भा.-पूर्वापरयोः कपालयोस्तुल्यच्छायाग्रयोर्यो बिन्दू भवतस्तत्राऽऽद्यः (प्रथमबिन्दुः अपरादिक् (पश्चिमा दिक्) अन्यः (द्वितीयो बिन्दु) पूर्वादिक्, क्रान्तिवशात् (पूर्वापरकपालयोस्तुल्यच्छायाग्रयो यं क्रान्ती भवतस्तद्वशद्दे उत्पद्यते इत्यध्याहारंस्) तन्मध्यात् (तयोश्छायाग्रयोर्मध्यं तन्मध्यं तस्मात्) शङ्कतलं (शङ्कमूलंयावद्या रेखा तत्र) इतरे (दक्षिणोत्तरे ककुभौ) भवतः । अत्रैतदुक्त भवति जलादिसमीकृतायां भूमाविष्टदिने तन्मध्यच्छायाव्यासार्धेन वृत्तं विलिख्य तत्केन्द्रे द्वादशाङ्गुलशङ्कुः स्थाप्यः पूर्वं कपालस्थे सूर्यं तस्य शोश्छायाग्न तवृत्तपरिघो यत्र लगति स बिन्दुः स्थूलपश्चिमादिक् पश्चिमकपालस्थे रवौ तस्यैव शोश्छायाग्न पूर्वभागे तवृत्तपरिधौ यत्र निगैच्छति स बिन्दुः स्थूलपूर्वादिकु, स्थूलपूर्वपश्चिम बिन्दुगता रेखा स्थूलपूर्वापरा, तस्यां तयोश्छायाग्नयोर्मध्यं यत्तस्माच्छङ्कुमूलगतारेखा दक्षिणोत्तरा भवतीति ॥१॥ अत्रोपपत्तिः त्रिज्याक्रां अथ छायाप्रवेशनिर्गमकालिकक्रान्त्योरसमत्वात् .अर्थात =अग्रा, त्रिज्याक्र =अग्रो,अत्र क्रां= छायाप्रवेशकालिकक्रान्तिः । क्र=छायानिर्गमकालिक त्रिज्याक्रांत्रिज्याक्रां त्रि कान्तिः। अग्नयोरन्तरेण '-'~. = - (ज्या-ज्याक्रां ज्यलं =अग्न-प्रग्रा=अग्रान्तरम् । एतत् छायाकर्णगोले समानीयते, यदि त्रिज्या व्यासाचे इदमग्नान्तरं लभ्यते तदा छायाकर्णव्यासाचे किं समागच्छति छायाकर्ण अपालायाशय- त्रज्याक्रां~ज्या), = छाक (ज्याक्रां-ज्याक्र), एतदन्तरचालनवशाद् वास्तवपूर्वापररेखायाः समानान्तररेखाया ज्ञानं भवेत्ततः केन्द्रबिन्दुवतस्तत्समानान्तरा रेखा वास्तवपूर्वापरा रेखा भवेत् । ‘छायानिर्गमन- प्रबेस्रसमयार्कन्तिजीवान्तरं कृष्णं स्वश्रवणेन लम्बकहृतं स्यादङ्गुलाब त्रिप्रश्नाधिकारः फलम् । पश्चाद्विन्दुमनेन रव्ययनतः संचालयेद् अन्यान् स्त्रष्टा प्राच्यपराऽथवा ऽयनवशान् प्राग्विन्दुमुत्सारयेत्" अमुमेव श्रीपतिंप्रकारं दृष्ट्वा भास्करेणे ‘काला- बमजोवधोस्तु विवराद् भक्रीमित्याहनालम्बमाप्तमिताङ्गूलंग्यनदिइप्रेन्द्र स्फुटा चालिता' दं कथितम् । पर छायाकर्णवृत्तश्चित्रग्रान्तरदानानीचित्धान्नाह श्रीपत्याद्युक्तप्रकारेण स्फुटपूर्वापरदिशोर्जानमतस्तद् वास्तवनयनं प्रदश्यते । पू _ ने पू=स्थूलपूर्वादिक् प=स्थल पश्चिमादिक् । पूपके अर्धबिन्दुनः पूप (क) अर्धव्यासार्धेन वृत कार्यपूष रेखा वास्तव पूर्वापररेखाऽसमान्तरा पूबिन्दुनोऽ- ग्रान्तरसमा भुजान्तरसमा व रेखा पूर्णज्यारूपा (यून) देया (रे-४ अध्याय- युक्त्या) पन रेखा कार्या, पूनथ=k०, तदेयमेव रेख वास्तवपूर्वापररेखायाः समानान्तरा भवति ततो वास्तव वपर रेखाज्ञानं भवेदेवेति ॥१॥ अब त्रिप्रश्नाधिकार प्रारम्भ किया जाता है । तीन प्रश्नों (दिशा, देश, काल) का उत्तर जिसमें कहा जाता है, वह त्रिप्रश्नाधिकार है, उसमें पहले दिशा ज्ञान को कहते हैं। हि- भा.-पूर्वकपाल में पश्चिमकपाल में तुल्ययायाग्रद्वय में जो दो बिन्दु हैं उनमें प्रथम बिन्दु पश्चिम दिशा है, द्वितीय बिन्दु पूर्व दिशा है, पूर्वोकपाल भर पश्चिम कपाल में तुल्यछायाग्रद्वय की जो अति होती है उसके वश से भेद होता है, दोनों आणण्य के मध्य से शङ्कुसूलपर्यन्त ओ रेखा होती है वह दक्षिणोत्तर रेखा है, उसी में दक्षिण दिशा और उत्तर दिशा होती है । जसादि से समान ही हुई पृथ्वी में इष्ट दिन में मध्यान्ह कालिक छाया व्यास घं से वृत्त बनाकर उसके केन्द्र में द्वादश १२ इलुस शङ्कुं स्थापित करना, सूर्य के पूर्वोकपाल में रहने से उस शङ्कु का आवाग़ उस वृत्तपरिधि में यहां प्रवेश करता है वह बिन्दु स्थूल पश्चिम दिशा है, पश्चिम कपाल में सूर्य के रहने से शत्रु की यात्र पूर्वभाग में उस वृत्त परिधि में निर्गत होता है वह स्थूल पूर्व दिशा है, दोनों बिन्दु (म पूर्व पश्चिम) गतरेखा खूब पूर्वापर रेक्षा होती है, उसमें दोनों गानों के मध्य से अङ्कु मूत्रमत रेला दक्षिख़ोत्तर रेखा होती है इति ॥१॥ याप्रवेशकालिक पर निर्गमकमिक अति न सुखा से दोनों अधिक अश्वा भी अतुल्य होती हैं = :याप्रवेशआलिक सन्ति । कः =वनानिर्गमनविक २६२ ब्राह्मस्फुटसिद्धान्ते त्रि.ज्या शिष्य त्रिज्याने, क्रान्ति, =अग्रा, •=प्रग्रा दोनों का अन्तर करने से '•' ज्याल ज्याल ज्याल त्रिज्या क्रां ज्याच ज्यलं - कल (ज्याक्रां-ज्यानां) =अग्न८मग्रा, = भग्नान्तर-भुजान्तर, इसको छायाकर्ण गोल में लाते हैं। अनुपात करते हैं यदि त्रिज्याव्यसाधं में यह अग्रान्तर पाते हैं त्रि.छाक, तो आयकर्ण व्यासार्ध में क्या इससे छायाकर्ण व्यासार्ध में अग्रान्तर प्राया :- ज्यालं.त्रि (आक्रां-यहां )= क (ज्याक्रां-ज्यात)=छायाकर्णगोल में अग्रान्तर इससे पूर्व- ज्यल बिन्दु के चलनवश से वास्तव पूर्वापर रेख की समानान्तर रेखा का ज्ञान होता है, केन्द्र विन्दु से उसकी समानान्तरा रेखा वास्तव पूर्वापर रेखा होती है, पूर्वापर रेखा की समानान्तर रेखा के अधं बिन्दु से उसके ऊपर लम्बरेखा या पूर्वापर रेखा के अर्च बिन्दु (केन्द्रबिन्दु) से उसके ऊपर लम्बरेखा दक्षिणोत्तर रेखा होती है, सिद्धान्तशेखर में "आयानिर्गमनप्रवेशसमयार्कयन्तिजीवान्तरं’’ इत्यादि संस्कृतोपपत्ति में लिखित श्लोक श्रीपति प्रकार को देख ( कर भास्कराचार्य ने ‘तकलपम त्रयोस्तु विवरात्र इत्यादि। सिद्धक्षशिरोमणि में कहा है । लेकिन छायाकर्ण वृत्तरिबि में अग्रान्त र या भुजान्तर दान देना अनुचित है इसलिए श्रीपत्यादि कथित प्रकार से स्फुट पूर्वापर दिशा का ज्ञान ठीक से नहीं हो सकता है, अतः वास्तव ज्ञान के लिए युक्ति बतलाते हैं। यहाँ संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । पू= स्थूल पूर्वेदिंदा, प= स्कूल पश्चिम दिशा, पूप रेखा वास्तवपूर्वापर रेखा की असमानान्तर रेख, पू बिन्दु से मग्नान्तर तुल्य या भुजान्तर तुल्य पूर्णज्या रूप रेखा (एन) दिये (रे. ४ अध्याय युक्ति से) पन रेखा कीजिए, पुनप=&०, तब यह पन रेखा वास्तव पूर्वापर रेखा की समानान्तर होती है, केन्द्र बिन्दु से इसकी समानान्तर रेखा वास्तव पूर्वापर रेखा होगी, इस तरह वास्तविक पूर्व पश्चिम दिशश्नों का ज्ञान हुआ, केन्द्र बिन्दु से पूर्वापर रेखा के ऊपर लम्ब रेखा दक्षिणोतर रेखा होती है. इस तरह दक्षिणोत्तर दिशाओं का भी ज्ञान हुप्रा इति ।।१।। अत्र विशेषविचारः पूर्वापरयोबिन्द्व तुल्यच्छायामयोदिगपराऽऽद्यः । पूर्वाऽन्यः क्रान्तवशात् तन्मध्याच्छकुतलमितरे ।।१।। तुल्यच्छायाग्रयोः पूर्वापरयोः पूर्वापरकपालयोः यौ बिन्दू भवतस्तत्राञ्चः पूर्वरूपाक्यो बिन्दुः अपरा प्रतीची दिग् भवत । अन्यः पश्चिमकपालीयो बिन्दु दूर्वा द्विम् स्यात् । अवदितदुक्तं भवति । समायां भुवि मध्याह्नच्छायातोऽघिक क्षिप्रश्नाधिारः २६३ त्रिज्यामितेन ककंटकेनैकं वृत्त विलिखेत् । तवृतमध्ये एकं द्वादशांगुलाङ्कितं शंकुं स्थापयेत् । पूर्वोकपाले वर्तमाने सवितरि यदा किल तच्छायान पश्चिम कपाले वृत्रं प्रविशनि तद्विन्दुमयेत् । असौ पश्चिमविदुरावसंज्ञकः । एवं गच्छति भास्वत पश्चिमकपाले यदा किल शंकृच्छायाग्न पुननिर्गच्छति तत्र स्खटिकयाऽन्यो बिन्दुः कार्यः । असौ पूर्वबिन्दु। सोऽप्यङ्कपः । याम्योत्तरवृत्तात्पूर्वभागः पूर्व- कपालः । याम्योत्तरमण्डलात्पश्चिमो गोलार्धाः पश्चिमक्रपालसंज्ञकः स्यात् । तत्र पूर्वकाले वर्तमाने सूर्ये द्वादशांगुलशंकुच्छायाग्र पश्चिमक वृत्तपरिधौ लगति । एवं पश्चिमक्रपालस्थिते सूर्ये तच्छायाग्न पूर्वकपाले वृत्तपरिधौ भिनत्ति । तत्र प्रथमो बिन्दुः ५३वमदक । तथाऽपरो बिन्दुः पूर्वदिगिति । बिन्दुद्यबद्धा रेखा पूर्वापरा भवति । तत्र मत्स्योत्पादनेन तद्रेखाया मध्यबिन्दुओतव्यः । तस्माच्चकु- मूलावगाहिनी रेखा इतरा याम्योत्तरा भवतीत्यर्थाः स्यदेतत् । यद्येकस्मिन् दिने रवेः कान्तिगतिः स्थिरा भवति नान्यथा । अतः पूर्वापरादिक् क्रान्तिवशात्परीक्षणीया। ‘कान्तिवशा’ दित्यनेन ध्वन्यते यच्छयप्रवेशकालिकः सूयंश्छायानिर्गमकालपर्यन्तमेकस्मिन्नेवाहोरात्रवृत्ते प्रभfत तदैव यथोक्तानयनं घटते । अन्यथा विभिद्यमानायां कान्तिगत प्रवेश निर्गमछायाग्रविन्दुबद्धरेखा प्राच्यपरा न भवति । ययाग्रभुजयोरतुल्यत्वात् । तत्र भुजान्तरसंस्कारः कर्तव्य इति आचार्याशयः स्पष्टमवगम्यते । अत्र भाष्यकर्ता चतुर्वेदाचार्यः कान्त्यन्तरवशेन कणंगोलोयाग्नान्तरं समा नीयाचार्योक्तं दिगन्तरं निरन्तरीकृतम् । इदमेवानयनं मनसि सन्निधाय भास्क राचार्या अपि “तत्कालापमजीवयोस्तु विवराङ्गाकर्णमित्याहुतात्सम्बज्याप्तमि तांगुलैरयनदिश्यैन्द्रीस्फुटा चालिते” ति विसक्षणं दिकुशधनं प्रोचुः । एवमेव 'छायानिर्गमनप्रवेशसमयाकंक्रान्तिजोषान्तर’ मित्यादि विधानेन श्रीपतिनापि दिसावनं स्फुटीकृतम् अत्रोपपत्ति: सुगमापि बालावबोधार्यमुच्यते । कस्प्यिते याप्रमेयो रवेः कान्ति:=का, छायानिर्गमे तस्य कान्तिः= त्रि-ज्या, भग=बातें अEाः बाल तेि. या ततः कर्लगोसीयाशां विधाय शषाश्रीयो भुवः साध्वरे।

प्रथमयानोयो मुषः =ऍमोसीमानानि।

घ्या. . । २६४ एवं द्वितीयो भुजः =कर्णगोलीयाग्रा-वि । ज्यक्र.छाक ज्यलं द्वयोरन्तरेण ज्यालो भूमं= छाक (ज्या-ज्याऋ ) अनेनान्तरेण प्राची दलिता भवतीति । आचार्याः विदन्ति स्म । सूर्यसिद्धान्तेऽपि “शिलातलेऽस्संशुद्धे वत्रलेपेऽपि वा समे’ इत्यादिनाचार्यमतमेवाङ्गोकृतं भवेत् । इदानीं भाभ्रमरेखावशेन दिग्ज्ञानमाह त्रेच्छयाग्रजमत्स्यद्वयमध्यगसूत्रयोयु तिर्यत्र । सोत्तरगोले याम्या शकुंतलाद्दक्षिणे सौम्या ॥२॥ छायाग्रभुसरेखासूत्रयुतेझू त्तपरिधिरप्रस्पृक् । मध्यच्छायान्तरमुवगतरद्वा शङ्मण्डलयोः ॥३॥ वा. भा.-छायाश्रयस्तस्मादग्नानीतैस्तन्मत्स्यद्वयमुत्पद्यते, त्रिछायाग्रज- मत्स्यद्वयमित्यस्यायमर्थः स्पष्टतरो व्याख्यायते । सलिलकृतायामवनौ यथेष्ट प्रमाणं शंकु विन्यसेत्, तत एककृपालस्थे सवितरि छायाग्रेष्वभीष्टेषु त्रिषु त्रयो बिंदवः कार्याः । तत एकबिन्दु मध्ये कृत्वा इष्टप्रमाणकर्कटकेन वृत्तमालिखेत् । तेनैव ककंटफेन द्वितीयं बिन्दुमध्ये द्वितीयं वृत्तमालिखेत् । तृतीयमपि बिन्दुमध्ये तृतीयमा लिखेत्। वृत्तं तावत् प्रमाणमेव तथा चालिखेद्यथा मत्स्यद्वयमुत्पन्नं प्रतिभाति । तयोश्च यस्यां दिशि महृदंतरं ते मुखे यस्यां च सन्निकर्षः ते पुच्छे ततो मुखयोः सूक्ष्वकीलको विन्यस्य तयोः सूत्रे बद्ध्वा पुच्छमध्यगतैः सूत्रैः स्वगत्येकवक्रमुत्पादयेत् । तयोश्च सूत्रयोः स्वमुखपुच्छत्यनुसारेणगतयोरीसम्पातः सा दक्षिणा दिग्भवति । शंकुतलादुत्तरगोलस्या ऽकोऽथ दक्षिणगोले तु तुलादौ वर्तते । तदा मध्यग- सूत्रयोर्यु तिबिन्दुरुत्तरा दिग्भवति शंकुतलादेव । एवं शंकृमूलद्युतिबिन्द्ववगाहि- सूत्रं प्रसायं रेखां कुर्यात्सा दक्षिणोत्तरा दिग् भवति ।तत एकैकं बिन्दुमध्ये कृत्वा चूतद्वयेन मत्स्यद्वयमुत्पादयेत् । तस्य मुखपुच्छावगाहिसूत्रं पूर्वापरा दिग्भवति । अत्र भिन्नक्रपालजं बिन्दुत्रयं भवति । तदैकको बिन्दुमध्ये कृत्वा तथा वृत्तान्यालिखेल यद्येकैकं वृत्तं बिन्दुत्रयसखि परिवेक्ष्यति चेषं पूर्ववत् । एवं साक्षे देहो दिक्साधनं निरकदेशे पूज्य विन्दुपातपंक्ति सेव पूर्वापण् ततश्च दक्षिणोतरा प्रवत्साध्येत्यत्र वासना । अमीडच्यासार्धेन नववृत्तमादिश्य दिवंकितं कृत्वा प्रदयं तद्यथा स्वदेश त्रिप्रश्नाधिकारः २६५ पूर्वायररेखातो याबत्यन्तरे उतरेणार्कोदयः पूर्वस्यां दिशि भवति तावत्येवान्तरे परेण दक्षिणं त च्छायाम् भवति ।वृत्तमध्यसंस्थितम्य शक: ततः स्वाहोरात्रवृतगत्या यथाऽर्को दक्षिणे नीया अक्षवशादेवं छायावृत्तमुदग्याति वैपरीत्यानतो यदर्कः सम- मंडलरेखायां भवति, पूर्वेण तदा छायाग्र' परेण सममण्डलरेखायां भवति । यदारों याम्योत्तररेखागतो दक्षिणेन तदा छायाग्रमपि पूर्वेण सममण्डलरेखायामेव। एवं क्रमेणोत्तरतः पुनरस्यां दिशि यावत्यस्तमयः पूर्वस्यां दिशि तद्वत्तावति दक्षिणेन छायाग्रस्तमयः एवं सममण्डलदक्षिणगेऽर्के यदा पुनः सममण्डल न विशति । तदा याम्योत्तररेखयार्क उत्तरेण यदा भवति तदा छायादक्षिणेन तत्रैव रेखायां भवति । एतच्च भाश्चतुर्विंशतेनू नो यश्राक्षस्तत्र संभवति । एवमुत्तरगोलेऽत्रश्यं छायाग्रभ्रम वृत्तखंडे दक्षिणाभिमुखं संभवति । दक्षिणगोले चोत्तराभिमुखं सर्वदा वासना वैपरीत्यात्। अतश्छायाग्रगवशं छायाग्रभुमवृत्तपृष्ठगानि भवन्ति । तेश्च मत्स्य द्वयमुत्पद्यते । तस्य छायाश्रमवृत्तपृष्ठगानि भवन्ति । तैश्च यन्मत्स्यद्वयमुत्पद्यते तस्य छायाग्रभुमवृत्ताद्वहिमुखे वृत्तान्तः पुच्छे। अतो वृत्तमध्ये सूत्रद्वययुतिः परिध्यावेष्टनवशात्, सा च दक्षिणाभिमुखे आयाभ्रमवृत्तखंडे दक्षिणेन यास्यतीति कृत्वोक्तं सोत्तरगोले याम्यःशंकुतलादिति । यतः प्राच्यपरायां शंभुरुत्तराभिमुखे चोत्तरेण, अतएवोक्तं दक्षिणे सौम्येति त्रिछायाग्रञ्च यः न्यक्षांशैवना प्रमणं छायाग्रहो वेति मध्याह्नछायां वेति अस्य प्रश्नद्वयस्योत्तरमाह । छायाग्रस्योक्तयो वृत्तपरिधिसूत्रयुतेः सैव छायाप्रभ्रमरेखा एतदुक्तं भवति । त्रिछायाग्रजमत्स्यद्वयमध्यगसूत्रयोर्यः संपातः प्रगाणप्रदशितस्तन्मध्ये कृत्वा तच्छायाग्रगतशिरःस्पृक् यद्दत्तं भवति तत्र दिमध्यस्थितस्य संः छायाग्रे भ्रमति वासना चास्माभिः प्रागाद्यायामत्रैवोक्ता । मध्यछायान्तरमित्यत आह । शंकुमंडलयोरिति यत्र छाया भ्रममण्डनं यच्च शंकॅमूलं तयोर्यावदन्तरमित्यर्थः, तच्चान्तर मुदगितरं मध्यछायाप्रमाणं याम्योत्तररेखायामन्तर गूदते इत्यर्थः । अत्रापि वासना प्रागाद्यायामेव भद्रंशता । छायाश्रमपरिधेः संस्थान प्रदर्शनात्तया युज्यते, इति यच्यान' इट्स कान्यक्षज्ञ दिशो विजानातीत्यस्योतर मार्याद्वयेनाह ॥२-३।। वि. भा-इष्टदिने दिग्मध्यस्वसङ्कभिन्नफलदातुं । यायात्रयं शत्या । तदग्रबिन्दुत्रयैरिष्टप्रमाणेन ककटकेन वृत्तत्रयं विलिख्य तवोपेन मत्स्यद्भयमुत्पाच तन्मुखपुच्छमध्यगतरेखयोर्यत्र युतिः सोत्तरमोने याम्या (दक्षिणा ) दिष् या यदि जिनाल्पाको दे कदाचिल्छ मूलाद्दक्षिणे त्या स मुतिर्भवति तदा सा सौम्या (उत्तर) दिग् ऊ या, सूत्रयुतेर्मत्स्यद्वयमुखपुच्छनिर्गतसूत्रशुतेर्यो वृतपरिधिः सोऽग्रस्पृक् (छायाग्रस्पगैकारि) भवति, अत: परिधिरेत्संग आयाभ्रमणरेखा भवति, शङ्मण्डलयो (शङ्.भूलध्याभ्रमणवृत्तयो) पंदन्तरं सैब भष्यण्वाया भवति सोदर् (उत्तर) वैतरह (दक्षिण) भवत्, बिनाधिकारों से मध्यवथा सहोत रा २६६ भवति, उत्तरगोले जिनाल्पाक्षे देशे यदा रवेरुत्तरा क्रान्तिरक्षांशाधिका तदा मध्याह्नकाले शकच्छाया दक्षिणाभिमुखी भवतीति, सूर्यसिद्धान्तेऽप्येव “इष्टेऽह्नि मध्ये प्राक् पश्चाद् धृते बाहुश्रयान्तरे मस्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः ” मेवास्ति, “यो मत्स्यपुच्छमुखनिर्गतरज्जुयोगस्तस्मात् प्रभात्रितयचिह्नशिरोऽत्र गाहि । वृत्तं लिखेन्न विजहाति हि तस्य रेखां छाये' त्यनेन लल्लाचार्येण, मत्स्योदर द्वयगसूत्रयुतेश्च तस्या भागत्रयं स्पृशति यद् भवतीहवृत्तम् । छाया न तत्परिधिमुज्झनि मध्यशङ्कःअनेन शङ्कप्रभा भ्रमणमण्डलयोस्तु मध्यं मध्यप्रभावति दक्षिणमुत्तर वेत्यनेन च श्रपतिनाट्याचार्योक्तानुरूपमेव कथ्यते । इति ॥२-३।। अत्रोपपत्तिः एकस्मिन् दिने यदि रवेः क्रान्तिः स्थिरा भवेत्तदाऽहोरात्रवृत्तीयप्रतिबिन्दुस्थ रविकेन्द्रतः किरणसूत्राणि शङ्क्वग्रगत नि यत्र यत्र पृष्ठक्षितिजघरातले लगन्ति तेभ्यः शङ्कुसूलं यावत् छायाःछायास्वरूपदर्शनेन सिद्ध यच्छङ्क्यग्रादहोरात्र वृत्ताधारा सूची कार्या सा पृष्ठक्षितिजघरातलेन छिन्ना सती यादृशं वक्रमुत्पाद यति तादृश एवच्छायाभ्रमणमार्गः। मेरो क्षितिजवृत्तं नाडीवृत्तम् तदहोरात्रवृत्त- समानान्तरमतः शङ्क्वग्नादहोरात्रवृत्ताधारा विषमा सूची पृष्ठक्षितिजधरातलेन (नाडीवृत्तधरातलसमानान्तरधरातलेन) छिन्ना सती छेदितप्रदेशं वृत्ताकार मुत्पादयत्यतः सिद्ध यन्मेरो सर्वदैवच्छायाभ्रमणमार्गे वृत्ताकारो भवेत् , सूर्य- सिद्धान्तकार-लल्लाचार्यं-ब्रह्मगुप्तप्रभृतिभिराचार्योधं त सदा छायाभ्रमणं यत्स्वीकृतं तन्मेरावेव समीचीनं भवितुमर्हति, यतोऽन्यत्र साक्षे देशे न्यूनाधिक शङ्कुवशेन वृत्त, रेखायां, परबलये, दीर्घवृत्ते, अतिपरवलये च छायाभ्रमरणं भवति, निरक्षे देशे विषुवद्दिने नाडीवृत्त रवेत्रं मणाच्छङ्वग्रस्य नाडीवृत्तधरातले स्थितत्वाच्छङ्वग्रान्नाडीवृत्ताधारसूच्यभावस्तेन निरक्षक्षितिजघरातलनाडीवृत्तघरा तलयोर्योगरेखा निरक्षध्घररेखा) भाभ्रमरेखा भवेत् । सर्वत्र सदा छायाभ्रमणं वृत्ते न भवतीति दृष्ट्वैव भास्कराचार्येण सिद्धान्तशिरोमणौ'भात्रितयाद् भाभ्रमणं न सदित्यादिना' वृत्ताकारस्यच्छाया भ्रमणमार्गस्य खण्डनं कृतमिति ॥२-३॥ अब भाजू मरेका वश से दिग्ज्ञान को कहते हैं। हि-भ-इष्ट दिन में बलादि से समान की हुई पृथ्वी पर मध्यच्छाया ध्यासाधं से शिक्षित वृत्त के केन्द्र में स्थित शङ्कु की तीन काल की छाया जानकर उन तीनों के अत्र बिन्दुओं से इष्ट कॅट से तीन वृत्त बनाकर उनके योग से दो मत्स्य (मछली के आकार) बनाकर उनके मुअ और पुच्छ के मध्यगत रेखाढ्य का योग जहां होता है उसके उत्तर गोल में वसिष्ठ दिखा खमझनी चाहिये, यदि जिनाल्पाक्षांश देस (चौबीण अंश से कम अक्षांश वाला देश) में कभी छ मूल से दक्षिण बाज में वह योग हो तब बह उत्तर दिया समश्नी २६७ पाहिये, मरूयय के मुन्त्र पर पुच्छगत सूत्रों के योग से जो वृनपरिधि होती है, वह छायाग्र स्पर्शीकारक वृत्त (छायाभ्रमणवृत) होता है, इसलिये वह वृतघ्रा हो छायभ्रमण रेखा होती है. इकु मूल और छायाभ्रमण वृत्त का जो अन्तर है, वहीं मध्यच्छया होती है, वह उत्तर या दक्षिण होती है, जिनाधिकाक्षांश देश (चबीभ अश से अधिक अक्षांश वाला देश) में मध्यच्छाया सदा उत्तर होती है, उत्तरगोल में जिनाल्साक्षांश देश में अब रवि को उन रा ऊनि ! अक्षांशाविक होती है तब मध्याह्नकाल में माइकु की जय दक्षिणाभिमुखी होती है, सूर्यसिद्धान्त में भी 'इष्टेऽह्नि मध्ये प्राक् पदचान इत्यादि से' इसी तरह कहा गया है, लल्लाचायं ‘यो मत्स्यपुच्छमुखनिर्गतरन्बुयोगः’ संस्कृत इत्यदि भाष्य में लिखित इलोक से तथा 'मत्स्योदरद्यगमूत्रयुतेश्च तस्याः’ इत्यादि से तथा शङ्कुप्रभाभ्रमणमण्डलयोः' इत्यादि से भी, श्रपति भी आचार्योक्तानुरूप ही कहते हैं। इति ॥ २-३ ।। उपपति यदि एक दिन में रवि की प्रन्ति (स्थिर हो । तब अहोरात्र वृत के प्रतिबिन्दुस्य रत्रि केन्द्रों से दावणगत किरणसूत्र (शङ्क्यमगत रेखायें) बहाँ-पृष्ठक्षितिज धरातल में लगते हैं उन स्थानों में शमून तक छाया है। शाखाओं के स्वरूप देखने से सिद्ध होता है कि झाडू. के अग्र से अहोरात्रवृत्त के आधार पर सूची बनाईये उस पृष्अक्षितिब घरातल से काटने से जैसा वक्र बनता है वैसा ही आश्रमण मानें होता है. मेश वासियों फा क्षितिजवृत्त नाडीवृत्त है, वह महोरात्रवृत्त के समानान्तर है इससिपे कश्चन से अहोरात्रवृत्ताधारा विषमसूची पृष्ठक्षितिजरातल नावृत धरातल के समानान्तर घरातल) से कईटत होकर कटित प्रदेश को वृत्ताकार बनाती है , इससे सिद्ध होता है कि मेरु में सदा छायाभ्रमणमार्ग वृत्ताकार होता है, सिद्धान्तकार, सल्भाचार्वे, अह्मगुप्त आदि आचार्यों ने छायाभ्रमणमार्गे वृत्ताकार को स्वीकार किया है वह मेरे ही में ठोक हो सकता है, क्योंकि मेरु से अन्यत्र खाक देश में न्यूनाधिक अ. वश्व से रेल में, तृत में, परवलय में, दीर्घवृत्त में मतिपरवलय में छायाभ्रम होता है, निरक्ष वेध में विद्वान में नाडीवृत्त में रवि के श्रमण से भर नाडीवृत्त भरातल में शराब के फ़ने के कारण शकुचप्र से नाडीवृस रूप अहोरात्रवृत्ताधार सूची का अभाव होता है इसलिये निरञ्जबितिष धरातल और नाडीवृत्त धरातल की गोनरेडा (निरझषधर रे) भाभ्रमरेश होती है, सन देशों में सदा आषाभ्रमण गुंत में नहीं होता है इव विषय को वेग करके ही खिलाडान्त शिरोमणि में भास्कराचार्ग ने भित्रितबाद् आश्रमखं न सुखं स्वादि वे बृतार आबाभ्रमण मार्गों का सडन किया है, जो बहुत ही ठीक है इति ॥२-॥ इदानीं द्वादशाङ्ग मासु खानयनमाह धबायूते-जा कई याद ताकत अनुवष्यया व तदन्वीयं सूचया ॥ २६८ शङ्कः प्राच्यपरायाश्छाया भुजकृतिविशेषमूलं यत् । तत् प्राच्यपरा छाया भुजाग्रयोरन्तरं कोटिः । वा. भा. –कान्यक्षांशविनापि बिन्दुत्रयेण प्राग्दिसाधनमुक्तमधुना तज्जस्य बिन्दुनैकेन दिवसाघन ।ौमिदमार्याद्वयन्तेनायमर्थः छायवृत्तेऽङ्कग्रा कथं भवतीत्याहः । कर्णगुणा व्यासदलहृताऽर्काग्रा । कक्षामनविधिनाऽक्रग्रां कृत्वा तया सह त्रैराशिकमिदं यदि व्यासार्घवृत्त एतावत्यद्याग्रा तदिष्टछायाकर्णवृत्ते कियतीति फलं छायावृत्ताकगांगुलरूपा । ततः स्वेदशं विषुवच्छायांगुलरूपया द्वादशांगुलशंकोःसंबन्धिन्या सह तदन्तरैक्यं यथासंख्यसौम्योत्तरगोलयोः स्थितेऽर्के भुजो भवति । अस्याग्रे शंकुः कुत इत्यत आह । प्राच्यपरायणा इति । अस्य भुजाग्रे यः शंकुस्तस्य शंकोछाया तस्य कृतिः भुजकृतिश्च तयो कृत्योः मूलं यत्तदेव मूल प्राच्य पराकोटिर्भवति । क्वेत्याह-छायाभुजाग्नयोरन्तरे कोटिरिति । एतदुक्त' भवति । समभूप्रदेशस्थितस्य शंकोछाया सा कर्णः यश्चोक्तवद्भुज आनीतः स शकुमूला- दो परीत्येन दातव्यः येन भुजान शेकुर्भवति । यदि दक्षिणोत्तरेणोत्तरश्च दक्षिणेने त्ययंः स भुजः। ततो भुजकृतिः कर्णकृते विशोध्य कोटिकृतिरेखावशिष्यते तस्या मूलं कोटिः सा च प्राच्यपरस्थिता भवति । अत्र वासमा इष्टछायाकर्णेन व्यासार्ध कल्पितेन वृत समालिख्य दिगंकितं कृत्वा तदीयाग्रिामितं सूत्र' पूर्वतोऽपरश्च दत्तोत्तरेण याम्येन वा तदुदयास्तसूत्रं तत्र वृत्तपरिणतं दत्वा याम्योत्तररेखयां तदग्रे बिन्दुः काये अर्काश्रयोश्च बिन्दु कृत्वा ततो बिन्दुत्रयेण मत्स्यद्वयमुत्पाद्य तन्मुखपृच्छविनिर्गतसूत्रयुतो बिन्दुः कायंस्तं बिन्दुमध्ये बिन्दुत्रयमपि स्थापये द्वा वृत्तमुत्पद्यते ।तच्चहोरात्रवृत्तभूमौ वृहच्छुकुमूलभ्रम संभवति। भुजश्च मू लग्नाच्यरेखयोरन्तरमुच्यते । तेनार्कोदयकालेऽस्तमयकाले वाली आतुल्या एव भुजा भवति । सर्वत्र साक्षे देशे निरक्षे च ततो निरक्षे दिनमेव सकला ग्र भुजा यस्य ततस्तत्र शंकुमूलमुदयास्तसूत्रं न त्यजति । साक्षे चाक्षवशात् । तिर्यवत्वं विषुवन्मंडलस्य तद्वशादिष्टस्वाहोरात्रस्य च तेनोत्तरगोलेनोनाकग्रा भुजा भवति । यदि प्राच्यपराया उत्तरेण शंकुः अथ दक्षिणेन तदाकर्तोऽघिकत्वा कुंकुतलेऽग्रे व तत्र शोध्यते तथापि तयोरन्तरमेत्र छायावृत्ते च विषुवच्छायैव सर्वदा शंकुतलं भवति । अतस्तया सहान्तरमुक्त ' दक्षिणगोले च सर्वदा प्राच्यपरा या बक्षिणेनार्काग्रा तुल्यैऽतरे उदयास्तसूत्ररेखान्तरज्यातः दक्षिणेन शंकुतलतुल्येऽन्तरे भृकुलं भवति । अतः सर्वदा तयोर्योगो विषुवच्छायाग्रमुबा भवति । सुजरच यदोसरे भवति तदावश्यं प्राच्यपराऽन्यथातस्योत्तरत्वमेव शक्यते च क्रमतः मॅकुमूलादेव क्षेत्रोत्थापनं विपरीतं भुजदाने क्रियते च मुजत: । अत: शंकुमूलाद् वृत्त भयविन्मत्तरायाः । तथा च शंभुकूमूलाच्यपरान्तरं भुजकृतिकीकृति १६६ त्रिप्रश्नायिकाः विशेष मूलं प्राच्यपरा कोटिदिग्ग्रहणमप्युपपन्नं चैतत् सर्वं गोले प्रदर्शयेदिति ।। गुकुछायाभ्रमणो दिग्ज्ञो वा नीत्यस्योत्तरमाह ॥४-५।। वि. भा.-अकग्रा छायाकर्णगुण, व्यासदलहृता (त्रिज्या भक्ता) तदा छायावृत्त कांग्रा (कर्णवृत्ताग्रा) भवेत् । विषुवच्छाया (पलभा) मदा याम्या (दक्षिण) भवेत्, तदन्तरैक्यं (कर्णवृत्ताग्रा पलभयोभिन्नदिशोरन्तरमेकदिशोयगः) तदा संस्करदिक्को भुजो भवतीति ॥४॥ स्वोदयास्तसूत्रपूर्वापरसूत्रयोरन्तरमग्रा, शकुसूलात्स्वदयास्तमूत्र परिलम्बः शकुतलम् । अग्नाशङ्कुतलयोः संस्कारेण शङ्कुमूलात्पूर्वापरसूत्रो परिलम्बो भुजो भवति, त्रिज्याव्यासधै यदि त्रिज्यागोयाङग्रा लभ्यते तदा अग्रा xछयाकणं छायाकरणं किं समागच्छति । छायाकर्णवृत्ताग्राः = , छायाकर्ण गोले शकुतलं पलमातुल्यं भवति कथमिति प्रदश्यंते अथ पलभा-शङ्कु. शकुतल, १२ १२xत्रि पलभा-१२-त्रि, परन्तु शङ्कु उत्थापनेन १२xछाक शक्तय, छायाकर्णयासा छकर्ण परिणाप्यते पलभा-१२-त्रि xछाक १२xछाकxत्रि ==पलभा=शकुंतलम् । अतश्छायाकर्ण गोलेऽप्रापलभयोः संस्कारेण भुजो भवेत् । यतः अमा+शकुतल=भुजः । भास्कराचार्येण छयानं पूर्वापररेखयोरन्तरं भुज इति स्वीकृत्य छयकशंवताग्रा व्यस्तगोला पलभा चोत्तरा कल्पिता, आचार्येण लघुशकुसूलपूर्वापररेखयोरन्तरं भुब इति स्त्रीत्याग्रा पलमे यथा दिक्के एव स्थापिते, भुजस्याम् इत्यस्याने सम्बन्ध इति ॥४॥ , ' अत्र द्वादशज.व छइ ने शुबानवचन को कहते हैं हि. भा. रवि की अग्रा को या कर्ण से मुखा कर त्रिज्या से भाप देने से क्या वृत्त में रवि श्री अम्रा होती है, पसमा चर्चचा दक्षिण दिशा की होती है, उन दोनों का अन्तर पौर योंग (कर्णवृत्ताशा और प्रसव के भिन्न दिखा में अन्तर बौर एक दिशा में बोन) करने से संस्कार दिशा का मुब होता है इति । स्वोदयास्तसूत्र और पूर्वाचरसूत्र न अन्तर प्रज्ञा ३ गुंत हे पूववरक्षेत्र के ऊपर सम्य शकुंतल है, मग्रा और शकुंतल का संस्कार करने से शक मूल से पूर्वापरसूत्र के ऊपर लम्ब मुज होता है, त्रिज्या व्यासार्ध में यदि त्रिज्याप्रीय अग्रा पाते हैं तो छाया कणं में क्या इससे आती है यायाकर्णवृत्ताग्राः अग्राश्चाकणं, परन्तु छायाकर्ण गोल में १२. १२x त्रि पनभा शकुंतल के बराबर होती है जैसे मलाई = शङ्कतल, : १२ अतः उत्यापन से पलमाः १२xत्रि ==. शकं तद, छायाकर्ण गोल में परिणामन करते हैं । त्रिxछकर्ण पनवेल ऍ=पलमा=शङ्कतल , इसलिए छायाकर्ण गोल में अग्रा और कर्ण. त्रि पलभा के संस्कार से भुज होता है, भास्कराचार्य ने छायाग्र और पूर्वापररेखा के अन्तर को भुज स्वीकार कर छायाकर्णं वृत्ताग्रा को व्यस्त गोलक और पलभा को उत्तर कल्पित किया है यहां आचायं लधुशबू मूल और पूर्वापररेखा के अन्तर को भुज स्वीकार कर अग्रामीरं पलभा को यथादिक्क (जिस दिशा के जो हैं उसी दिशा के) ही स्थापित किये हैं, भुजस्याने इसका आगे से सम्बन्ध है इति ॥४॥ वि. भ.--प्राच्यपरायाः (पूर्वपरायाः) सकाशाद्यथा दिग्गतस्य भुजस्याग्र शङ्कुमूलं बोध्यम् । छायाभुजकृतिविशेषमूलं (छायाभुजयोर्वर्गान्तरमूलं) यद् भवेत्तदेव छायाभुजाग्रयोरन्तरं प्राच्यपरा (पूर्वापरा) कोटिर्भवेदिति ॥५॥ । अत्रोपपत्तिः शङ्कुमूलात्पूर्वापररेखोपरिलम्बो भुज इत्येव दिग्मध्यगतस्य शङ्कोश्छायाग्र पूर्वापररेखयोरन्तरम्, दिग्मध्यगतशङ्कुच्छायाकर्णः, छायाग्रात्पूर्वापररेखोपरि लम्बो भुजः। भुजाग्राद्दिग्मध्यं (वृत्तकेन्द्र) यावत्पूर्वापररेखायां कोटिःततः छाया'-भुज-कोटिः, भास्कराचार्येणापि सिद्धान्त शिरोमणौ दिक् सूत्रसम्पातगतस्य शङ्कोश्छायाप्रपूर्वापरसूत्रमध्यमित्यादिना” तदेव कृध्यत इति ।५।। अब कोटि तापन को कहते हैं हि- भा.-पूर्वापररेखा से भुषाग्न में श्वङ्मूल समझना चाहिये । छाया भर भुज आ बर्मान्तर मूल यो होता है वही आयाम और शुषाग्र का अग्तर' पूर्वापरानकर कोटि होती है । - ये पूर्वापररेखा के अमर शम्य रेखा भूप है यही दिगमध्य (वृत्तकेन्द्र) दश चैकशता र पूर्वापर रेखा का अन्तर , बिग्मंत्रमतया कर्ण, शायान से त्रिप्रश्नाविकारः २७१ पूर्वापररेखा के ऊपर लम्बभुज, भुजाम से दिमध्यपर्यन्त पूर्वापर रेखा में कोटि, इस जात्य त्रिभुज में 1/छाया' -भुज'= कोटि, भास्कराचार्य ने भी सिद्धान्तशिरोमणि में ‘‘दिक्सूत्रसम्पातगतस्य शोश्छायाग्रपूर्वापरसूत्रमध्यम्" इससे इस बात को कहते हैं इति ॥ ५ ।। इदानीं शकुन्छायामयोः स्थितिमाह दिङ,मध्ये छायागं कृत्वा शङ्करेयंयादिशं भ्रमणम्। दिङमध्यस्थितशडूश्छायागं भ्रमति विपरीतम् ॥६॥ व. भा.-इष्टछायाग्रबिन्दु कृत्वा यः पृच्छति, क्वस्थितस्य शैकोश्छाया प्रमत्र पततीत्यस्य प्रथमार्याद्येनोत्तरं तद्यथा दिङ्मध्ये छायाग्र कुतमिति । प्राग्वदिदु वसाघनं कृत्वा भुजज्या कोटि तालिकछायाकर्णे स्थिते एव ततः प्रश्नछायाग्र पूर्वापररेखायां विन्यासे तु तदग्नात् पूर्वापरायामेव रेखायां पूर्वोकपालस्येऽर्के पूर्वा भिमुखं कोट्यंगुलमितं सूत्रं प्रसारयेत् । अपरकपालस्थे यापराभिमुखं को यन्ताद्बांगुलमितसूत्रमुत्तरेण देयम्। दक्षिणे दक्षिणेन शकु तदग्ने विन्यसेत् तत्र स्थितस्य शंकोः प्रश्नछायाः भवन्ति । एवं च शंकोर्यथादिशं भ्रमणं भवेत् । अन्य येयं वासना पूर्वार्कोऽवश्यमेव आययापराभिमुखी भवितव्या। तदग्नौ च यथा दिग्मध्ये क्रियते तथा दिग्मध्यात्पूर्वेणावश्यं शंकुरिति कृत्वा पूर्वाभिमुखी कोटिः प्रसार्यते । शंक्वोर्थादिशं भ्रमणमित्यत उक्तम् । कोट्य-पक्व ग्राच्च भुजान्तरे वा दक्षिणे वा दीयते । यतः सममंडलरेखाया उत्तरेण दक्षिणेन वारविः शंकुश्च तंत्रैव तस्य शंक्वोश्छायाप्यपरा मुखी दिग्मध्य- बिंदुप्रापिणी च युज्यते, पराह्न च सर्वे वैधरोत्येनोपपद्यते एवेति । यस्त्वभोष्टे प्रदेशे शंकु विन्यस्य छायांगुलान्युद्दिश्य च छायाग्र पृच्छति तस्योत्तरं द्वितीयेनार्यार्चन तद्यथा दिक्साधनं कृत्वा प्राक्कोटि । ततो दिग्मध्ये शंकु ' विन्यसेत्तन्मूलादपराभिमुखी कोटि: पूर्वाह्र पराह्न च पूर्वा भिमुखी देया । तद्वच्च भुजो विपरीतो देय उत्तरो दक्षिणेन, दक्षिणचोत्तरेण, तदग्रे छायाग्न भवति । अत उक्त दिङ्मध्यस्थितञ्चकोदछायाग्र’ भ्रमति विपरोतस । इत्यत्र वासना पूर्वापररेखायां स्थितस्य शंकोः पूर्वाह पराभिमुखी चया, अतएवा परेण कोटिः प्रसार्यते । यतश्छायामस्माभिस्त्वेष्टमारममपराह्न पूर्वाभिमुसी प्रसार्यते । तत्रापि छायाग्रमेवान्वेष्टव्यं मुषोपि वैपरीत्वेन दीयते यतोप्यकैः सममल रेखाया उत्तरेण तदा व्यायाम दक्षिणेन । दक्षिणेन यदाईंस्तदा छायागमुत्तरेण भवति । तच्याजी वा विन्यसेत्तदासममंडलस्थितो भवति । सा देशे निरक्षे २७२ ब्राह्मस्फुटसिद्धान्ते तु यतः कान्तज्यातुल्यः सवेदाकग्रा भुजो देय इत्येवमेकस्य शंकुतलस्य अया- ग्रस्य चाभीष्टकाले साधनं यदा पुन: सकलदिनभ्रमणं साधयितुमिष्यते, तदा तदैव दिङ्मध्ये छायाग्न कृत्वा शंकुलत्रयं साध्यं तदुत्पन्नमत्स्यद्वयमध्यगतसूत्र युतेर्या वृत्तपरिधिः शकुसूलत्रयस्पृक् । शंकुभ्रमणवृत्तमेवं दिङ्मध्यस्थितस्यैव शंको- ३छायाग्नत्रयेण मत्स्यविधानेन प्रागवच्छायाग्रभ्रमणवृत्तसाधनं कार्यम् । वासना चात्र गतार्थं चेति । दृष्ट्वा विषुवच्छायां लंबाक्षज्यां करोति यो बहुव्रत्यस्य प्रदनस्यो तरं बहुप्रकारेण लंबाक्षज्ययोः स्वरूपप्रदर्शनमाययकेनाह- वि. भा.-पूर्वापररेखातः शंकुमूलं यद्दिक् भ्रमति ततो विलोमदिशि दिङ् मध्यस्थितशङ्कोश्छायागं भ्रमतीति।।६। । उपपत्तिः अत्रोपपत्तिः पूर्वश्लोकोपपत्तिपर्यालोचनया स्फुटेति ॥६॥ अब श. और आयाग्र की स्थिति को कहते हैं। हि. भा.-पूर्वापररेखा से शङ्क. मूल जिस दिशा में भ्रमण करता है उससे विपरीत दिशा में दिमध्य (छायावृत्त केन्द्र) स्थित शइ . का छायाग्र भ्रमण करता है इति.॥६॥ पूर्वश्लोकोपपत्ति के विवेचन से स्पष्ट है ।।६॥ प्रथमं विषुवत्कर्णमुक्त्वा लम्बाक्षज्ययोरानयनमाह शङ्क.लम्बश्छायाऽक्षज्या तद्वर्गसंयुतेमू लम् । विषयति विषुवत्कर्दछयाकर्षोऽन्यदा शङ्कर :॥७॥ उन्नतजीवाकोटिश्छाया दृग्ज्या भुजो नतज्या वा। कर्णेश्यावृत्ते व्यासावं द्वयमतोऽन्यत्र ॥८ ॥ शच्याकृत्योस्त्रिज्याकृतितत्समासगुणहृतयोः । शूले सम्बाक्षज्ये तबंसकास्तनुर्भागाः ॥८॥ विषुवत्कर्णहृते वा शबू च्छायाहते पृथक् त्रिये । अक्षज्येतरजीवे लम्बाशोत्तमयोने ॥१०॥ नवतेलंबाक्षांशान् प्रोह्य क्या वेतराक्षलम्बज्ये । शच्छयागुरिरुस्ते याद्वादसहते वाऽन्ये ११॥ सम्बकल्याबणं प्रोश्च त्रिज्याहृतेः पदं वाऽन्या । अन्यत्र सर्वलोकस्तनतांनयममेवम् ॥१२॥ था. मा. –स्वदेवेऽभयो। मोलं विन्यस्य प्रदीयेत्तथा सममंडला दक्षिणेन त्रिप्रश्नाधिकारः २७३ याम्योत्तर मंडल विषुवन्मंडलसंपाते सूत्रस्यैकमी बद्ध्वा सममंडलादुत्तरेण ताव त्येवान्तरे तस्मिन्नेव याम्योत्तरमंडले द्वितीयमजं बध्नीयात्तद्यावदवतिष्ठते तदवे सममंडल भूमध्यावगाहिसूत्रावच्छिन्नमक्षया तदग्रेऽवलंबकं वध्नीयात्। भूमध्य विनिर्गतदक्षिणोत्तरं यत् सूत्रं प्रापितम् । सा स्वदेशावलम्बज्या गोलाध्याय एवास्माभिरयमथ व्यारव्यातः । तत्रावलम्बककोटिरक्षज्या भुजः। तद्वर्गसंयुतेः मूलं विषुवत्कर्णव्यासार्थं यतस्तत्र दिने विषुवन्मण्डलमेव स्वाहोरात्रवृत्तम् । व्यासवृत्तं च छायाकर्योऽन्यत्र दिने ते मध्याह्नपि न विषुवत्कर्णः दृङ् मंडलेधून्नत जीवैव, शंकुकोटिश्च सैव छायादृग्ज्योच्यते । शंक्वपेक्षया उन्नतजीवापेक्षया तज्ज्योच्यते-तत् कोटयपेक्षया भुजज्योच्यते यतस्तत् दृङ् मंडलं ग्रहाभिमुखं भ्रमति। सममंडलोपर्यधः खस्वस्तिकं न त्यजति–इत्यस्माभिरयमथुस्तस्यैव विन्यासे गोला ध्याये प्रपंचितः । तस्माच्छोभनमुक्त शंकुरुन्नतजीवकोटिः पर्याया छाया दृग्ज्या भुजज्या नतज्या च पर्याया एव कर्णस्तु छायावृत्तमुच्यते । छायावृत्तकर्ता द्वावपि व्यासार्धमुच्यते तत्र विषुवच्छायाश्च । ततस्त्रिज्याकृत्या द्वेऽपि गुणयेत् । ततः कृत्यो- युगेन स्थानद्वयेऽपि भागहाःकर्तव्यः । फलं शंकुकृतेः लंबज्या विषुवच्छाया कृते रक्षज्या तर्योर्चेबाक्षज्ययोर्धनुषीकृत्वा पृथक् कार्याः इत्यत्र त्रैराशिक तद्भागा पृथक् वासना । तद्यथा द्वादशकः शंकुः कोटिविषुवच्छाया भुजस्तयोर्वर्गसमासो विष वत्कर्णवर्गस्तेन यदि शंकुकोटिवर्गे लभ्यते तदा व्यासार्धकर्णवर्गस्पृक् शंकुकोटि वर्ग इति फलं लंबज्यावर्गः । ततो विषवत्कर्णवर्गेण विषुवच्छाया भुजवणं लभ्यते । तदात्रिज्या कणवगकटिवगेयोरन्तर भुजवर्ग इति । फलमक्षज्या वर्गस्तयोर्मुले लंबाक्षज्ये, विषुवत्कर्णहृते वा शंकुछायाहते पृथक् त्रिज्ये । अत्रापि त्रैराशिकं यदि विषुवत्कर्णस्य द्वादश कोटिः तत् त्रिज्याकणं स्पृगिति फलं लम्बज्या । ततो विषुवत्कर्णस्य यदि विषुवच्छाया भुजः तत् त्रिज्या कणंस्पृक् भुजेति फलमक्षया अतएव पृथक् त्रिज्ये द्वादश विषुवच्छायागुणैः कृत्वा विषुवत्कर्णं विभजेत् । उपपन्नं चैतदिति अथवाऽपरः प्रकारः त्रिज्येतर जीवा वालं- बाक्षांशौ क्रमज्योनालंबांक्षांशानामुत्क्रमज्या यदा त्रिज्योना क्रियते । तदाक्षज्या भवति । यदा पुनरक्षांशानामुत्क्रमज्ययोना क्रियते । तदालंबज्या भवति । अयं वासना। दक्षिणक्षितिजाद्याम्योत्तर मंडलेयावतो लंबांशा उपरिस्थिताश्चापगत्या तेषां या क्रमज्या सा लंबज्या पूर्वमेव प्रर्दशिता। तं द्विगुणीकृत्योपरिस्थितस्य धनुषो यः शरः तावति लंबाशोत्क्रमज्या । सा च त्रिज्यातो यदा शोध्यते, तदाक्षज्या तुल्या ज्याखण्डमवशिष्यते । सममण्डलमध्यभूमध्यावगाहिना सूत्रेण तस्मादुपन्नम् । एकस्या ज्यायाः यावान् प्रकारः तयोरानयने नवतेर्यदाक्षांशाः शोध्यन्ते । नवतेस्तदाक्षांशान्विशोध्य लंबांशकाः अवशिष्यन्ते । तेषां या ज्या सा लंबघ्या, यदा लंबांशकाः शोध्यन्ते नवतेः तदाक्षांशाः शेषाः भवन्ति, तेषां या ज्या साक्षज्या भवति । अक्षलम्बज्ये इत्युत्तरत्र संबंधो भविष्यतीति वासनात्र । २७४ ब्राह्मस्फुटसिद्धान्ते नवतिरक्षांशाः श्रवस्योपरि स्थितत्वाद्विषुवत्कर्णस्य क्षितिजा सक्तत्वालंबांशकाभावः निरक्षदेशेऽक्षाभावः शृ वयोः क्षितिजासक्तत्वात् लंबकश्च नवतिर्भागा ध्रुवोपरि स्थितत्वादर्थान्तरे तु लंबाक्षयोगो नवतिभगाः तेन सममंडल मध्यदक्षिणेन याम्यारामंडळगया क्षितिजस्वस्तिकं नवतिर्भागास्तेभ्यो यदाक्षांशाः शोध्यन्ते तदा लंबांभाः शेषा युज्यन्ते । यदा पुनरेव लेवांशाः शोध्यन्ते तदाक्षभागाः शेषा भवति । अनुक्रमेण ज्ञायते स्त्रभागानां या ज्या तज्ज्या भवतीति, अत्रोच्यते । तस्मादुपपन्नम् । यथापि स्थितं क्षेत्रं गोले प्रदर्शयेत् । इत्यपरेण (प्रकारेण) प्रकारान्तरेणानयनम् । शकुछायागुणिते छायाद्वादशहृते चान्ये । अक्षज्यां द्वादशहनां विषुवच्छाया विभजेत् । फल लम्बज्या, विषुवच्छायया लंबज्या हन्याद् द्वादशभिरुद्धरेत् फलमक्षज्याभवति । युक्तिरप्यत्र यदि विषुवच्छाया भुजस्य द्वादश कोटिः तदाक्षज्यास्पृइति फलं लम्बज्या यदि द्वादशकोटेविषुवच्छाया भुजः। तदा लंबज्या कोटे का भुजेति । फलमक्षज्या उपपन्नम् । अथवकस्य परिज्ञानाद् द्वितीयमानयनं लबज्या वर्ग प्रोह्य त्रिज्याकृतेः पदश्चान्यत्रिज्या कृतरक्षज्यावर्ग प्रोह्यमूलं लंबज्य । लंबज्यावर्ग प्रोह्य त्रिज्याकृतेः मूलमक्षया, यतोऽक्षज्या भुजालम्बकोटिस्त्रिज्याकर्ण: । तस्मादुपपन्नं कर्णकृतेः कोटिकृत विशोध्य मूलं भुजस्य कृति प्रोह्मपदं कोटिरिति । एवं विषुवति याम्योत्तरमंडलावगाहिन्युष्ण दीधितौ नतोन्नतज्ये बहुधा प्रदश्येदानीं विषुवतोऽन्यत्र दिनाघी इति दिशाति । ते एवानेनार्यार्षीनाऽन्यत्र सर्वदोन्नतनतजीवांशानयनमेवं। यथा विषुवच्छायाविषुवत्क- रभ्यां नतोन्नतज्ये कृते तदंशश्च एवमिष्टदिने मध्याह्नछायया तत्कणन च, नतोन्नतज्ये कृत्वा तच्चापभागाश्च कार्याः। तेऽत्र नक्तभागास्ते तदैवसिका अक्षांशाः। तावद्भिर्भागैः सममंडलमध्यात्ततोर्क: मध्याह्न करोति तत्र दिने इत्यर्थः, तत्र याव न्नताः तावद्भिरुन्नता इत्ययेः । एवमिष्टकालेपि तात्कालिकछायया तच्छाया कर्णेन वा नतोन्नतज्ये बहुधा कार्यं, तत्र योन्नतज्या स शंकुः यावती नतज्या तावती छाया तयोर्योऽशास्ते तत्काले नतोन्नतांशा भवन्ति । यथा स्वकमिति विषुवन्मध्याद् अपि नतोन्नतांशा ये कृतास्तेऽपि दृङमंडल एव यतः सर्वदा मध्ये याम्योत्तरमंडलमेव इङमंडलं तत्र नतांशाः सममंडलविषुवन्मंडलयोरन्तरं एकान्तरे भावादर्कोऽपि तत्र दिने विषुवन्मंडलं गतो विषुवतो विप्रकर्षो ग्रहस्य क्रान्तिरत्रदिने मध्याह्न क्रान्तिवशद्वना अघिका वा अक्षांशेभ्यो नतांशा भवन्ति तद्द्वादशाच्चोनाचिकास्ताः दिनदलछायातत्कर्णस्य च अतः स्वमध्यछाया कर्णाभ्यां नतोन्नतज्ये विषुवद् युज्येते । अन्यत्र दिनाघी इष्टकालेऽपि युज्येते । दिङ् मंडलं यतो ग्रहाभिमुखं अमति । सममंडलोपर्यः खस्वस्तिकं न त्यज्यते । इष्ट छायफणैस्प दि द्वादशसंकुः तत् त्रिज्याकर्णस्य का छायेति नतज्या लभ्यते। इत्येव भादयो दृङ् मंडलस्यैरत्वात्तस्मात् सर्वमुपपन्नम् । यथास्थितं गोले प्रदर्शये दिति । अष्यच्छायाकंकोऽक्षांशान्वा यो वेतीत्येतस्य प्रश्नस्योत्तरमाह। त्रिप्रश्नाधिकारः २७५ वि. भा–विषुवति (विषुवद्दिने) मध्याह्नकाले शंकुरेव दम्बः (लम्बज्या) भवति तत्र या छाया साऽक्षज्या कल्पनीया, तद्वर्गसंयुतेथूलं विषुवत्कणं भवति, अन्यथाऽन्यस्मिन् दिने मध्याह्वादन्यस्मिन् काले वा शंकुना यः कर्ता भवति स द्वाद- शांगुलशकोडछायाकर्णं भवति, शंकुरित्यस्याग्रिमश्लोकेन सम्बन्ध इति ।।७॥ अत्रोपपतिः सायनसूर्यो मेषादिगे मध्याह्न द्वादशांगुलशको र्या छाया सा पलभा (विषु- वती), शंकुपलभयोर्वगंयोगमूलं पलकर्णः (विषुवत्वर्णः) अक्षज्याभुजः। लम्बज्या कोटिः। त्रिज्याकर्णः इत्यक्षक्षेत्रसजातीयमेवापततं (पलभाभुजः। द्वादशांगुल शङ्: कोटि। पलकर्णः कणं इति भुजकोटिवर्षोत्पन्नं) लघुक्षेत्रमतोऽस्यकोटिश्रु जयोर्लम्बाक्षज्ये नामन समुचिते एवेति ॥ ७ ॥ अव विषुवत्कर्ण को कहते हैं । हि- भा–विषुवद्दिन में शंकु ही लम्बज्या होती है, वहां जो छाया होती है उसको अक्षज्या कल्पना करनी चाहिए, उन दोनों के वर्गयोग मूल विषुवत्कर्ण होता है, अन्य दिन (विषुवद्दिन से भिन्न दिन) में वा मध्यान्ह काल से भिन्न काल में शंकुवश से जो कर्ण होता है वह द्वादशांगुल शंकु का छाया कर्ण होता है, शंकुःइसका अगले श्लोक से सम्बन्ध है इति । ७ ।। सायन रवि जव मेषादि में रहते हैं तब मध्यान्ह काल में द्वादशांगुलशंकु की जो छाया होती है वह पलभा है, द्वादशांगुलशंकु और पलभा का वर्गयोग मूल पलकर्ण होता है, अक्षज्या भुज, लम्बज्या कोटि, त्रिज्या कणं इस अक्षक्षेत्र के सजातीय अपतत (पलभा भुज, द्वादशांगुलशंकु कोटि, पलकणं कर्ण इन भुज कोटि कणों से उत्पन्न) लघु त्रिभुज है, इसलिये इसकी कोटि और भुज के नाम लम्बज्या और अक्षज्या समुक्ति ही है इति ॥ ७ ॥ इदानीं संज्ञा विशेषानाह वि. भा-शंकुः उन्नत जीवा वा कोटिः छाया, दृग्ज्या नतज्या वेते शब्दा एक पर्याया भुजः । यत्रैते भुजकोटी भवेतां तस्मिन् छायावृत्तेऽनयो (भुजकोटयो:) वंशेन यः कर्णस्तदेव व्यासार्ध (त्रिज्या) ज्ञेयम् । अतोऽन्यदत्रापि द्वयं ज्ञेयमर्थात् कोटिभुज श्रति यद्वयं तत्तयोर्वगंयोगसूल व्यासार्त्पन्नवृत्तो कल्पनीयमिति ॥८॥ अब संज्ञा विशेष को कहते हैं। हि- भा.-शंकु वा उन्नतज्या कोटि, छाया, दृग्ख्या, वा नतज्या (य एक पर्याय वाची शब्द हैं) भुज, जहां ये भुज और कोटि होती है, उस छायावृत्त में इन भुज और कोटि बझ से जो कण होता है वही व्यासार्ध (त्रिज्या) वमना.ब्राहिये इससे अन्य अन्यत्र भी केटि ऑौर ब्राह्मस्फुटसिद्धान्ते भुज ये दोनों जो हों उनको उन दो दोनों के वर्गयोग मूल व्यासार्थोत्पन्न वृत्त में कल्पना करना इति ॥ ८ ॥ इदानों लम्बाक्षज्ययोरानयनमाह- वि- भा–शंकुशब्देनात्र द्वादशांगुलशंकुस्तथा छायाशब्देन पलभाया ग्रहणम् । द्वादशपलभेयोर्वर्गयोस्त्रिज्यावर्गगुप्तियोः तत्समासेन हृतयोः (द्वादशपलभयोर्वमापो- गेन भक्तयोः) मूले तदा क्रमेण लम्बाक्षज्ये भवतः। तद्धनुभागाः (तयोश्चापांशः) तदंशकाः (लम्बांशा अक्षांशाल) भवन्तीति ।। ९ ।। अत्रोपपत्तिः १६+पलभा =पलकर्णी, त्रि' '+ = लम्बज्या' =>XIत्र या पल १२पलभा' पलभा’ x त्रि =अक्षज्या’ एतयोमूले तदा लम्बाक्षज्ये भवतः। तयोश्चापे लम्वाक्ष १२ +पलभा भवेतामिति ।। ९ ॥ अब लम्बज्या और अक्षज्या के साधन को कहते हैं। हि- भा-शंकुशब्द से यहां द्वादशांगुलशक, और छायाशब्द से पलभा का ग्रहण करना चाहिये, द्वादश वर्ग और पलभा वर्गों को त्रिज्या वर्ग से गुणा कर द्वादशवर्ग और पलभा वर्ग के योग से भाग देने से क्रमसे लम्बज्या और अक्षज्या होती है, दोनों के चाप । करने से लम्बांश और अक्षांश होता है । ६ । उपपत्ति =कोटि, पलभा= भुज, पलकर्णी=कर्णी,) इन कोटि भुज कण से उत्पन्न लम्बज्या = कोटि, अक्षज्या = भुज, त्रिज्या=कणं, अक्षक्षेत्र सजातीय हैं इसलिये अनुपात करते हैं । पलभा'$त्रि' = अक्षज्या, परन्तु १२९ १२४२ == तम्बज्या', तया°7 = =अम्बष्या १२२xत्रि ; पलभा. त्रि ' पलक', अतः उत्थापन देने से -अक्षज्या, १२'+पलभा '१२' 4पलभा=दोनों के मूल सेने से लम्बज्या और अक्षज्या होती है, चाप करने से लम्बांश और अक्षांश होता है इति ॥ ८ ॥ इदानीं प्रकारान्तरेण तयोरानयनमाह वि. मा. -त्रिज्ये पृथक् शंकुच्छाया हते(द्वादश पलभागुणिते) विषुवत्कर्णहृते (पलकर्मभक्त ) लम्बाक्षज्ये भवतः। वा लम्बाक्षांशोत्क्रमज्योने त्रिज्ये अक्षज्येतरत्रिप्रदानाधिकारः जीवे (अक्षज्यालस्वज्ये) भवनोऽथनम्त्रगोन्क्रमज्योना त्रिज्याऽक्षज्या . अक्षांशो- संक्रमज्योना त्रिज्या लम्बज्या भवतीति ॥ १० ॥ अत्रोपपत्तिः पूर्वश्लोके वर्गानुपातेन लम्बाक्षज्ययोर्वेगवानय तन्मुलेन लम्बाक्षज्ये समा नात अत्रमाधारणानुपातेन तयोरानयनमस्ति त्रि. -लम्बुभोत्क्रमज्या= अक्षज्या. त्रि-अक्षांशोत्क्रमज्या= लम्बज्या, मिद्धान्नशेखरे 'लम्बाक्षभगोत्क्रमशजनो या तनया त्रिमौवीं रहितेतरा ar’ इत्यनेन श्रीपतिना, 'ये दोः कोट्योस्तः क्रमज्ये तदूने त्रिज्ये ते वा कोटिदोरुत्क्रमज्ये' इति विलोमेन भास्करेणाऽपि तदेव कथ्यत इति ॥१७ अब प्रकारान्तर मे उन दोों (लम्बज्या भोर अक्षज्या) के माघन को कहते हैं । भा-त्रिज्या को पृथक् द्वादश से और पलभा मे गुणा कर पलकर्ण से भाग देने से लम्बज्या और अक्षज्या होती है, वा त्रिज्या में लम्बांश की के उन्कमज्या को घटाने से अक्षज्या होती है, तथा त्रिज्या मे में अक्षांशोन्क्रमज्या को घटाने से शेष सम्याज्या होती है इति ॥१० पहले के इलोक में वर्गानुपात से नम्बज्यावर्ग और अक्षज्यावर्ग माझर मूल मेकर सम्बया और अक्षज्या लाये हैं, यहां साधारण अनुपात से उन दोनों का मानयन है, त्रि-लम्ब शोत्क्रमज्या= अक्षज्या, त्रि-अक्षांशोत्क्रमज्यालम्बज्या, सिद्धान्त शेखर में ‘सबाक्षभा- गोक्रमशिञ्जिनी या' इत्यादि से श्रीपति तथा 'ये दो कोट्यस्तः क्रमज्ये तद्ने त्रिज्ये ते वा कोटिदोरुत्क्रम ज्ये' इसके विलोम से भास्कराचार्य भी इसी बात को कहते हैं इति ॥ १० ॥ पुनः प्रकारान्तरेण लम्बाक्षज्ये आह लम्बक्षांशान् नवतेः प्रोड् (हित्वा) ज्या साध्या तदा बा । (प्रकारान्तरेण) इतरा ज्या स्यादर्थाल्लम्गांशोननवतेज्र्याऽक्षज्या, अक्षांशोननवतेज्या लम्ज्या, अक्षलम्बज्ये-शंकुच्छायागुणिते (द्वादशपलभागुणिते) छायादादाहृते (पसभा द्वादश भक्त) तदा वा (प्रकारान्तरेण )ऽन्ये लम्बाक्षज्ये भवत इति ॥१११॥ ज्या (९०–अक्षांश ) = शस्त्रज्या, ज्या (९०-शम्यांश ) = अक्षज्या, मा अक्षज्या x १२ लंज्या, तथा प्रभासंज्या = अवज्या, एतावताचार्या- १२ तमुपपद्यते ॥ ११ ॥ = २७८ ब्राह्म स्फुटसिद्धान्ते अब पुनः प्रकारान्तर से लम्बज्या और अक्षज्या को कहते हैं । । हि. भा. –नवत्यंश में से लम्बाँश को घटाने से शेष की ज्या प्रक्षज्या होती है, नवयंश में से अक्षांश को घटाने में रोष की ज्या लम्बज्या होती है, वा अक्षज्या और लम्बज्या को क्रम से द्वादश और पलभा से गुणाकर पलभा और द्वादश से भाग देने से लम्बज्या और अक्षज्या होती है इति ।।११।। ज्या (९०–अक्षांश)= लम्बज्या, ज्या (९०–लम्बांश)=अक्षज्या, वा अक्षज्या X १२ पभा x लंज्या =अक्षज्या इससे आचायाक्त उपपन्न फूलंज्या,


हुआ ॥।११।। इदानीं पुनः प्रकारान्तरेणाह F वि. भा.-त्रिज्याकृतेः (त्रिज्यावर्गात्) लम्बाक्षज्यावगं प्रोह्य पदं वाऽन्या (त्रिज्यावर्गाल्लम्बज्यावगं विशोध्यमूलमक्षज्या तथा त्रिज्यावर्गादक्षज्यावर्ग विशोध्य मूलं ग्राह्य वाऽन्या लम्बज्या) भवेत् । एवमन्यत्र सर्वदोन्नतनतजीवांश- नयनं कार्यमौ नतज्या वर्गानात् त्रिज्यावर्गान्मूलमुन्नतज्या, उन्नतज्यावगनात् त्रिज्यावर्गान्मूलं नतज्या भवेत् । एतयोश्चापे उन्नतांशा नतांशाश्च भव- न्तीति ॥१२॥ तिः । त्रि-लंज्या' =अज्या, त्रेि--अज्या' =लंज्या, नतांशज्या= दृग्ज्या, उन्नतांशज्या= शंकु, / त्रि- शंकु = इरज्या, त्रि-दृग्ज्या ' = शंकु, इति ।१। अब पुनः प्रकारान्तर से लम्बज्या भौर अक्षज्या को कहते हैं । हैि. मा-वा त्रिज्यावर्ग में से लम्बज्यावर्ग को घटाने से शेष का मूल अक्षज्या होती है, त्रिज्यावर्ग में से अक्षज्यावर्ग को घटांने से शेष का मूल लम्बज्या होती है, इसी तरह उन्नतांक्षा और नतांत्रज्या का आनयन करना अर्जीव नतांत्रज्यावर्ग को त्रिज्यावर्गों में से धष्टाने से दोष का मूल उन्नतांशष्या (.) होती है, तथा उन्नतांशज्याबरों को त्रिज्यावर्म में वे बटाले से क्षेत्र का खून नतांशज्या (ज्या) होती है, इन दोनों का बाय उन्नतांस और गाँव होता है। इति ॥१२॥ fध्रप्रददाधिकारः २६९ पन vत्र - लज्या' =अज्या, तया त्रि-प्रज्या =लल , त्रि -ऽन्ननाम =त्रि-माइ, '=दृग्ज्य, १’ त्रि-नाशज्या = 1* त्रि-दैरज्या = मङ . इति ।।१ इदानीं दिनाघं ननांग न्यंशज्ञाने मन्यक्षगज्ञानमाह । इष्टदिनार्धनतांशक्रान्त्यंशैक्यान्तरं क्रियतुलादौ । अक्षांशा याम्यायां छायायामन्तरमजावौ ।।१३।। वा. भा.--विषुव द्विनाखूछायया अक्षन्लम्बज्ययोंरानयन प्रागुक्तमनेनेट् दिनाउँछायया तयोरानयनमनेनार्यासूत्रेण प्रदर्शयति । यथा विषुवच्छाया विषुवत्कर्णाने चाक्षलंबांशा कूना एवमभीष्टदिनाउंछायया तच्छायाकर्णेन च येऽक्षांशा भवन्ति ते नतांशा इच्यन्ते ये चाक्षलंबांशाः ते उन्नतांशाः ततो दिनावं. कालिकादकत्क्रान्तिज्यां कृत्वा तच्चापभागाः कार्याः ते त्यंशा भवन्ति । ततो यदि मेषादौ राशिषट्के रविस्तदा नतांशानां क्रांत्यंशानां च योगः कार्यः ते स्वदेमाक्षांश भवन्ति । दक्षिण गोले व यद्यर्कः नदेतेषामन्तरं स्वक्षभागाः भवन्ति । यदि दिन दलछाया सौम्या तदैव मध्याह्न छायामुत्तराभिमुखी भवतीत्यर्थः अन्तरमजादाविति। अय मध्याह्नछाया दक्षिणाभिमुखी भवति । तदन्तरं ननांशक्रांत्यंशानां स्वदेशेऽक्षभवति । यद्यजादौ रविरेतच तम संभवत। यत्र भागा चतुविंशति त ऊनोक्षो दक्षिणगोले च दक्षिणाभिमुखी छाया कदाचिदपि न सम्भ वति । निरक्षदेशादुसरेण स्वक्षांशान् विशोध्य नवतेः शेषाः लबांशाः प्राग्गद्वा सनात्र स्वदेशयाम्योत्तरमंडलगत्या सममंडलविषवन्मंडलयोरन्तरे ये भागास्ते स्वाक्षभागाः ते चोत्तर गोले प्रतिदिनं कान्तिदिनक्रान्तिभागैरपवोयन्ते । तेषां नतभागाः यत: सममण्डलस्य सन्निकृष्टो भवति । रविणा च, नतमतः स्वापविल्या पुनर्योज्यन्ते येन त एवं नतांशः सम्भवन्ति । दक्षिणगोले चाक्षभागः प्रतिदिनं न्तिभागै रुपचिताः सतो नतभागाः भवन्ति । यत्र प्रतिदिनं संमंडलाद्विप्रकुटो रविसंबत्यत उपचितः । पुननंतभागेभ्यो बिशोष्पते । येन त एवाभिष्यन्तेऽशांशाः तस्मादुपन्नम् । यत्र पुनः सममंडलादुशरेणाकों मध्याह्न करोति । यत्र चाभ भागेभ्योऽधिका उत्तरा जंत्यंशा भवन्ति । तेन तत्र दिनार्षे दक्षिणाभिमुझी अया भवति । याबद्श्वभागैरधिका कान्तिरात्तावतो मतांशाः अन्यंशेभ्यो बिशोध्यन्ते । येन स्वाभागा च अवन्ति । तेनोक्तमंतरमधादाविति । तस्मा सर्वमुपपन्नम् । स्वदेसाक्षाप्रयोगॅसे विन्यस्य प्रदर्शयेदिति यहरडङ्गान्वि जानातीत्यस्य प्रश्नस्योसरमार्यामा ३ । २८० ब्राह्मस्फुटसिद्धान्ते वि. भ–क्रियतुलादौ (मेषादौ तुलादौ) सूर्यं इष्टदनाध नताशान क्रान्त्यशानां ( मेषादौ ) सयै योगोन्तरमक्षांश भवन्ति । अजादौ छयायां (मध्याह्नच्छायायां) याम्यायां (दक्षिणायां ) सत्यां नतांशक्रान्त्यंशान्तरमेवाक्षांश भवन्तीति ।।१३। उत्तरगोले मध्याह्नकाले खस्वस्तिकनिरक्षखस्वस्तिकयोरन्तरे रवौ, रवितो निरक्षस्खस्वस्तिकं यावन्मध्यक्रान्तिः । रवितः खस्वस्तिकं यावन्मध्यन तांशाः, एतयोर्योगेन खस्वस्तिकान्निरक्ष खस्वस्तिकं यावदक्षांशा भवन्ति, दक्षिण गोले निरक्ष खस्वस्तिकाद्दक्षिणे सूर्यं नतांशे क्रान्त्यंशशोधनेऽक्षांशा भवन्ति । उत्तर गोले खस्वस्तिकादुत्तरे रवौ-रवितो निरक्षखस्वस्तिकं यावत्क्रान्त्यंशे नतांच- शोधनेनाक्षांशा भवन्ति, सिद्धान्तशेखरे ‘उदगिनापमभागसमन्विता नतलवा इतरत्र विशेषिताः। स्वविषये हि भवन्ति पलांशकाःइत्यनेन श्री पतिना नतां शापुमांशान्तरं तुन्यदिक्त्वे युतिभिन्नदिक्त्वे पलांशा भवेयुरित्यनेन भास्करा चार्येणाप्याचार्योक्तमेव कथ्यत इति ॥१३ अब दिनार्धकाल में नताँश और नात्यश के ज्ञान से अक्षांश ज्ञान को कहते हैं । हि. भा–मेषादि में और तुलादि में सूर्य के रहने से अर्थात् उत्तरगोल में और दक्षिणगोल में इष्टदिन के दिनार्धकाल में नतांश और क्रायंश का योग और अंतर अक्षांश होता है, मेषादि में सूर्य के रहने से अर्थात् उत्तरगोल में मध्यान्हकालिक छाय दक्षिण रहने से नतांश और ऋात्यंश का अन्तर ही अक्षांश होता है इति ।१३।। उत्तर गोल में मध्यान्ह में खस्वस्तिक और निरक्षखस्वस्तिक के मध्य में याम्योत्तर बृत्त में रवि के रहने से रवि से निरक्षखस्वस्तिक पर्यन्त रवि की मध्यक्रान्ति है, तया रवि से खस्वस्तिक पर्यन्त रवि के मध्यनतांश है, इन दोनों का योग करने से खस्वस्तिक से निरक्ष सस्वस्तिक पर्यन्त अक्षांचा होता है, दक्षिण गोल में निरक्षसस्वस्तिक से दक्षिण में सूर्य के रहने से नतांस में से क्रान्त्यंश को घटाने से अक्षांश होता है, उत्तरगोल में खस्वस्तिक से उत्तर में रवि के रहने से रवि से निरक्ष सस्वस्तिक पर्यंत क्रान्त्यंश में से नतांश को घटाने से अक्षांक होता है, सिद्धांतशेखर में ‘उदगिनापमभागसमन्विता नतलवा इतरत्र विशेषिताः । स्वबिबवे हि भवन्ति पलांशका' इससे औपति, तथा सिद्धान्त शिरोमणिमें नतांशापमन्तरं तुक्स्चेि नुतिभिन्नदिक्त्वे पलांश्च भवेयुः' इससे भास्कराचार्य भी आचार्योंक्त ही को कहते हैं इति ॥१३॥ त्रिप्रभ्नाधिकारः ३४१ इदानो मेषादिराशीनां चरघइसाधनमहं । मेषवृषमिथुनर्जात्रा स्वाहोरात्रार्धचरदलप्राणन । प्राग्वत् कृत्वा स्वराघो विशोध्य चरखण्डकप्रारणाः ॥१४।। बा. भा.-मेषवृषमयुनानां जीवाः कार्याः ताश्च भूताग्निरमश— १३३५ वृषस्यदन्लाघ्यमा २८३२ मियु रम्य वखमुदा २७० अतः स्वाशयाश्च प्राग्वत्र द्भवन्तीत्यर्थः । जिनभागज्यागु गताः मूर्य ज्योतिन्यायेन पथक क्रांनिया कायां ताश्च मेषस्य वेदरसषट्कम्मार्धा ६६४३० वृषस्य चंद्रशरभवाः ११५१ मिथुनस्य नवरदचंद्र १३२९ । एताभिश्च प्राग्वत् । स्वाहृात्राणि । इष्टापक्रमवगं त्रिज्यावर्गाद्विशोध्येति यावत् नद्यथा मेषस्य ३२०२ . वृषम्य ३०६, मिथुनस्य २९८७, एताश्चरदलप्राणाः क्रान्तिज्यावषुवच्छायया गुणेयादिना प्राग्वत्। स्वदेशे विधु वच्छायया कार्या । ताश्च स्वाधो विशोध्य स्वदेशज्याश्चद्दलखंडकानां पृथक् प्राणा भवन्ति । मेषवृषमिथुनानां त एव क्रमेण कर्कसहकन्यानमधः क्रमेण तुलावृश्चिक धनुषां पुनरुत्क्रमेण मकरकुम्भमीनानामत्रवासना। ‘वक्रत्यग्रे स्वाहोरात्रवृत्तानि विन्यस्य प्रदर्शयेत्, स्फुटगत्यध्याय एव चरददानयने मया प्रदशतानि विशेषश्च प्रदर्यते स्वदेशे । यत् क्षिति स्वाहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं प्राणाः यदेव लग्नार्कादुद्दिश्य तदन्तरकालं पृच्छति । म्बदेशराश्युदयवशोध्यते । तथा च युज्यते । स्वागतु कृत्वा मिथुनाहोरात्राभं क्रियादहोरात्रदलः वृषान्तगुणितं तज्ज्याभिरिति न्यायेन लोकोदयवत्प्राणाः कार्याः तथादेव चरदलप्राणानामेष वृषमिथुनानामेत एव क्रमेण यदि मकरादौ रवरयकन्यादौ राशिशुद्धः तत्प्राण गणयोरैक्यं कार्यम् । तथा कृते प्राणलिप्तानुसारं कल्प्यास्ततो यदि मेषादौ राशित्रये रविस्तयो रशिकला अष्टादशानि । कर्णादौ रविस्तत्रादौअथवा मुक्त लिप्ताभ्यो विशोध्या शेषर्वभुक्तलिप्तासंसाधनं ततो लग्नादपि स्वाहोरात्रवृत्त रवौ जीवादिकं कृत्वा मिथुनाहोरात्रमिति न्यायेन संकोदयवत्प्राणाः कार्याः स्वबर प्राणाश्च तयोरपि प्राणगणयोरन्तरयोगे मृगकन्यादिषु लग्नवशात्ततो मेवादि पदविकल्पना लग्नवशाद्भववदेकं लग्नस्यापि भुक्तकालमिष्तामधनं ततो लग्तयुक्तकाललिप्ताभ्योऽर्कभुक्तकमलिनः शोध्याः सर्वथा न पतन्ति चेत् ? लग्नालप्ताभिरधिकाचिलिप्ताः कृत्वार्कभुक्तलिप्ताः शोध्या-एवं कृते याः च लग्नलिप्ताः ते सर्वे च परिकल्प्याः तावत्प्राणीविलग्नान्तरं तावता प्राणानां तल्लग्नं कृतं रख्युदयादथय सग्नभुक्तकावलिप्तारविमुक्तकालिप्तभ्यो विशो ध्यन्ते । तद्रब्युदयाद्वैपरीत्येन कासः शष्यरत्यत्र वासना संकोदयानां त्रिप्रधना ध्यायोक्तत्र तत्र राप्तंबूदयकोटयः दशिताः । इह रासिमभ्येष्यसि स्वाहो २८२ ब्राह्मस्फुटसिद्धान्ते रात्रादिभिर्गाल प्रदर्य तयोश्चरदलर विलग्नयो र्लकोदयान्विजानातीत्यस्य प्रश्न स्योत्तरमार्यामाह ।। वि. भा.- मेषवृषमिथुनज्याभ्यः स्वाहोरात्रार्थं युज्यावृत्ते प्राग्वत् (स्पष्टाधि कारोक्तं न जिनभागज्या गु’णतेत्यादिना) चरासून् कृत्वा स्वाधो विशोध्य मेषादराशित्रितयस्य चरखण्डकप्राणा (चरार्धासवः) बोध्या इति ॥१४॥ अत्रोपपत्तिः अथ मेषादि राशित्रय चरानयनम् । कृष्या. त्रि पलभा. ज्याक्रां पलभा. ज्याक्रां =चरज्या, परन्तु -कुज्या, अतः १२ १२ ज्याजि. ज्याभु =ज्याक्र : पलभा.ज्याजि . ज्यामु =चरज्या तथा घु १२ =चरज्या, अत्र भुजज्यास्थाने मेषादिराशित्रयज्यास्तथा द्यज्या स्थानेऽपि च तेषां राशित्रयाणां द्युज्याः संगृह्य पृथक् पृथक् यानि फलान्यागच्छेयुस्तञ्चापानामधोऽधः शोधनेन तेषां राशीनां चरखण्डकानि भवन्तीति । सिद्धान्तशेखरे 'अजवृषमिथु नानां ज्या दिनज्याक्षितिज्याः सहचरदलजीवाश्चानयेत्तद्धनुभिः। त्रिभिरपि चर माण्डैस्तैरधोऽधो विशुद्धेश्चरदलमपि साध्य मित्यनेन सिद्धान्त शिरोमणौ भास्क राचार्येणापि 'मेषादिराशित्रितयस्य यानि चराण्यधोऽधः परिशोधितानि । तानि चरखण्डकानीत्यनेनाऽऽचार्योक्तानुरूपमेव, कथ्यत इति ।।१४।। अब मेषादिराशियों के चरखण्ड साघन को कहते हैं । हि. भा– मेष, वृधमिथुन राशियों की भुजज्याओं से युज्यावृत्त में पूर्ववत् ‘स्पष्टा धिकारोक्तजिनभागज्या गुणिता’ इत्यादि से चरासु साधन करके अधोऽधः शोधन करने से मेषादि राशित्रय के बरार्धासु प्रमाण होते हैं इति ।१४।।


कुज्या. त्रि, पलभा. ज्याक्रां पलभा. ज्या चरज्या, परन्तु =कुज्या, अत: उत्थापन से १२ १२ • =परज्या तथा "याजि. ज्यामु =ज्या : पलभा. ज्याजि. ज्यामुळेचरल्यायहां , . १२ भूबा के स्थान में मेषादि रञ्चित्रय की ज्या, तथा उज्या, स्थान में भी उन राशियों की वृज्या लेकर पृथक् पृथक् बो फल आये उनके खापों को अधोऽधः शोधन करने से उन राशियों के त्रिप्रश्नाधिकारः चरखण्ड होते हैं, सिद्धान्त क्षेत्र में ‘अज धृषमि शृताना ज्या इदि पर्त श्लोक से, आचार्योक्तानुरूप ही कहते हैं इति ॥१४॥ में कि वह इदानीं लङ्कोदय माधनमाह । मिथुनाहोरात्रावं क्रियायहोरात्रदलहृतं गुणितम् । तज्ज्याभिराप्तचापान्तराणि लङ्वयप्राणः ॥१५॥ वा. भा.-मिथुनाहोरात्राद्वै वृषमिथुनीवाभि गृणितं मन । मेषाद्या होरात्रदलहृतं कार्यं लव्धानां चापानि कृत्वा तानि स्वावो विशोध्य तं कोदयभागणा भवन्ति । मेषवृषमिथुनानां त एवोत्क्रमेण कर्कटसिंहकन्यानामघः क्रमेण तुला वृश्चिकचापधराणां पुनरुत्क्रमेण मकरकुम्भमो नानामिति अत्र वासना खगोना दक्षिणोत्तरस्वस्तिकयोरधः शलाकाग्रे निर्क्षे प्रदेशे गोलं प्रदश्यंते नद्यया विषुवन्म ण्डलादुत्तरतो मेषवृधमिथुनानां क्रान्त्यग्रेषु स्वाहोरात्रत्रयं बध्नीयाद्गोले तदेव कर्कटसिंहकन्यानां उत्क्रमेण एवं विषुवृत्ताद् दक्षिणेन तुलादीनां त्रयाणां म्वाहो रात्रत्रयं बध्नीयात् । तदेव मकरादीनामुत्क्रमेण भवति ॥ ततो मेषज्यातुल्येन व्यासार्धेन वृत्तं भगोलमध्ये । दक्षिणोत्तरावगाहि बध्नीयात् । तस्य मध्यं भूविनिर्गश पूर्वापरा सूत्रे भवति । तद्दृषज्या व्यासायै- नान्यं बध्नीयात् । मिथुनज्यया च व्यासावंतुल्यया याम्योत्तरमंडलांन्तेष्वित्येव एवं वृत्तत्रयेपि स्वजीवाकरणात् यत्क्रांतिज्या दक्षिणोत्तरायताभुजः कोटिदच शोध्या मेषवृषयो मिथुनस्य च स्वाहोरात्रावं स्वाहोरात्रवृत्तकोटिकृतमेवास्ति ते व्यासाउं वृत्ते ज्ञाते कोट्यानयनायं त्रैराशिकद्वयं भक्ता गुणिना कमैयम् । तद्यथा यदि मिथुन वृत्तकर्णस्य त्रिज्यातुल्यवृत्तस्य मिथुनाहोरात्रार्थं कोटिः तन्मेषज्याकस्य का कोटि रितिफलं स्वाहोरात्रवृत्ते प्रथमं त्रैराशिके भागहाः तेन तयोनशे कृते तुल्यत्वात् मिथुनाहोरात्रार्धस्य भेषज्यागुणकारस्तदहोरात्रावं भागहारः फलं व्यासाधं कुनि गुणिता भार्घवृषस्यापि मिथुनस्य च प्रथमे त्रैराशिके गुणकारभागहारयोः तुल्यत्वात्तदहोरात्रार्धमेव स्वाहोरात्रकोटिः ततो व्यासार्धपरिणत विषुवत्ताका लिकतुल्यत्वात्रिज्यैव व्यासार्धवृत्तकोटि: ये क्षेत्रवल्चेह प्रदयंसे । तद्यथापमंडसे मेषांते सूत्रस्यैकमनं बद्ध वा विषवतो दक्षिणेन मीनादौ बध्नीयात् । एवं मेषान्ते कुम्भादयो योज्या । एवं मिथुनांतमकराक्षोरपि तानि सूत्राणि पूर्वप्रदशतवृत्तानां व्यासास्तेषामवस्थितानि, यान्यूनि शल्यपरायतसूत्र- वच्छिन्नानि ते कर्णः ततो निरकं क्षितिजे पूर्वस्यां दिशि कत्थन्त्रेषु सूत्रश्रयं बद्धा परस्यां दिशि स्थित्वा क्षितिज एवं त्यनेषु बध्नीयादन्यानि तत्र तेषामुदयास्त सूत्राणि क्षितिजोन्मंडलयोरेकत्वादतः प्राप्यषरयोरनयोस्तास्त्रयोबदन्तरं ब्राह्मस्फुटसिद्धान्ते स्ववृत्तमध्यात्तावत्प्रमाणं सूत्रद्वयं दक्षिणोत्तरायतं बध्नीयात् । तत्क्रांतिज्या भुजज्या पृथक् । ततो मेषान्तरे सूत्रं बध्वोर्वमानीय स्वक्रांत्यग्रे बध्नीयात् सूत्रे एवं वृषमिथुनयोरपि ताः पृथक् कोटयः पूर्वप्रदर्शताः स्वकोट्यूदयेन मेषादीना मुदयो भवति, तिर्यक् स्थान यत विषुवन्मंडलवशेन सर्वस्यैव भपंजरस्य भ्रमण मतस्तासां कोटोनां चापानि क्रियन्ते यतो वृत्तगत्या भपंजरोदयः तस्मादुपन्न चापानि चातः क्रियन्ते । यतो मिथुनकोट्या राशित्रयमप्युदेति । वृषकोट्या राशिद्वयं पृथगुदयप्रमाणानि ज्ञातुमिष्यते । तस्माच्चापान्तराणि युज्यन्ते, चाप- लिप्ताश्च प्रणाः भवन्त्येवं यतः प्राणेन कक्षाभमंडलं भ्रमतीति प्रागेव प्रतिपादितं कर्कादीनां क्रमेण वासना योज्या दक्षिणतस्तुलादीनां क्रमेण मकरादीनामुतन मेण च योज्येति । तद्यथा मेषादयः प्राणाः खमुनिरसेन्दवः १६७० वृषोदयप्राणाः शरनवाग चन्द्रा १७९५ मिथुनोदयप्राणाः पंचाग्निनवशशिनः १९३५ मेषस्य खागषट् चंद्राः शरनंदन गेदवः वृषस्य मिथुनास्याथ पंचाग्निनवरात्रियः । इदानीं प्रका रान्तरेण निरक्षोदयान्प्रदर्शयन्नार्यामाह । वि. भा.-मिथुनाहोरात्रार्ध (मिथुनांत द्युज्यमानं 'परमाल्प द्युज्यमानं) तज्ज्याभिः (मेषादिराशित्रयभुजज्याभिःगुणितं क्रियाद्यहोरात्र दलहृतं (मेषादि शशिधृज्याभक्त) फलनां यानि चापानि तदन्तराणि लङ्कोदयप्राणाः लङ्कोदया सवः) स्युरिति ।।१५।। राश्यादिविन्दुर्यदा निरक्षक्षितिजे समागच्छति ततोऽनन्तरं यावता कालेन राश्यन्तबिन्दुस्तत्क्षितिजे समागच्छेत्तदेव तद्राशेर्लङ्कोदयमानमर्थाद्रश्या- द्युपरि ध्रुवप्रोतवृत्तं राश्यन्तपरित्र ध्रुवप्रोतवृत्तं कार्यं तयोरन्तरे नाडीवृत्ते यच्चापं तत्तद्राशेर्लङ्कोदयमानमिति निम्नलिखितक्षेत्रेण स्फुटं भवति, यथा गो-गोलसन्धिः=मेषादिः। मे=


मेषान्तः = वृषादिःवृ = वृषान्तः =

मिथुनादिःमि=मिथुनान्तः । श्न = | भ्रवः । गोमे=मेष भुजांशः, गोवृ=वृष भुजांशाः । गोमि= मिथुनभुजांशाः। गोन=मेषोदयमानम् । नम=वृषो दयमानम् । मच=मिथुनोदयमानम् । घ्र मेमेषान्त झज्याचापम्, ध्र वृ=वृषान्त वृज्याचापम् । भूमि=मिथुनान्त त्रिश्रश्नाधिकारः चुचा=परमाल्य वृज्याचषम् । ध्रगोमि =परमाप खूयां भृगोमे चापोय त्रिभुजेऽनुपातेन भेपोदयया परमामयनाथं चन श्रावृ मानमॐ एवं . वापीय त्रिभुजे प्रनुपातः परमारस घुया. ज्यावृ= ज्या ( मेघोदयमान ज्याभि वृषोदयमान, श्रगोभिचरेय त्रिभुजेऽनुपातेन = परमात्प. भिथुनान्न परमापद्य. ज्यामि = ज्यामि=ज्यामे, ज्यावृ, ज्यामि मेषादि राशीनां .त्रि, अत्र परमापद्य ज्याः । पूर्वोक्तानां चापान्यधधः शुद्धानि नदा मेषादिराशोनां लङ्कोदयमानानि भवन्ति । सिद्धान्तशेखरे अन्त्यद्युज्याविनिघ्नाः क्रियवृदमियु रज्या हृताः स्त्रषु मौव्यं प्राणानां चापलिष्न विरचित विवराः म्युनिक्षोदयास्ते'नेन तथा सिद्धा न्तशिरोमणौ 'मेषादिजीवात्रिगृहयुमव्य क्षुण्णाहृताः स्वस्वदिनज्यया वा । चापीकृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवः स्युरित्यनेन, भास्कराचार्य- णाप्याचार्योक्तानुरूवमेव कथ्यत इति ।।१५॥ अब लङ्कोदय साधन को कहते हैं । हि. मा--मिथुनान्तज्या (परमाल्प.ज्या) को मेषादि राशियों की ज्या से गुणाकर प्रपन अपनी व्.ज्या से भाग देकर जो फल हो उनके आपों को अभोऽवः शुद्ध करने से मेषादि राशियों के लोदय मान होते है इति ॥ १५ ॥ राश्यादि बिन्दु जव लकूरा क्षितिज में आता है उसके बाद जितने काल में रास्यन्त बिन्दु लङ्काक्षितिज में ग़ता है वही उस राशि के लङ्कोदयमान, भर्याङ राषयादि और राश्यन्त के ऊपर भ्र.व प्रोतवृत्त करते से दोनों प्र.व श्रोतवृतों के अन्तर्गत गी तृतीग , होता है, यह संस्कृतोपपत्ति में सिक्षित (क) क्षेत्र से स्पष्ट होता है। जैसे - गो = गोलसन्धि-भैषादि, मे = मेषान्त=वृषादि, वृ=वृषान्त = मिथुनादि, मि=मिळुनान्त । श्र= ध्र.व, गोमे=भेषभुजांश, गोवृ=वृषभुषांश, गोमि= मिथुनांश, गोन=भेघोदयमान, नम=वृषोदयमान । मच= मिथुनोदयमान। भूमे=मेषान्ता ज्याचाष, श्रदृ=ान्तं वृज्याचाप, भूमि=मिथुनान्तचुचाप=परमाल्पबुचाप भृगोमे पापीय बिभुग में अनुपात से परमाल्पर्धे. ज्या मेघोदयज्यात्रिशज परमापर्- -, एवं भूगोलु पापीय में अनुपात ते =जया ( मेघोदयभात + वृषोदयभान ), पृ.गोमि पापी निमुच में धनुषात वे २८६ ब्राह्मस्फुटसिद्धान्ते परमामद्य. मि परमापद्य . म ='w®q° १'भ= ज्यजनि= त्रि = ज्या (मेघदय4वृषोदय + मिथु- मिथुनाद्य पूरमपE. दोदय) यहां श्यामे, ज्याघू, ज्यामि. भेर्यादिराशिया, पूर्व सघितोदय मानज्याओं के चाप को प्रघोऽध: शुद्ध करने से मेषादि राशियों ये लछुदयमहन् होते हैं । मिळालशेखर मे ‘अभ्य घृज्य विनिः क्रियङ्पनि ष्ठनाज्याह्ना' इत्यादि. मनुपपनि में लिखित इलोक से, श्रीपति नया सिद्धान्त शिरोमणि में 'सेपादिजीस्त्रिभृद्यम्य’ इयदि संस्कृतोपपनि में लिखित इलोक मे भान्तरात्रयं भी आचार्योक्तानुरूप ही कहते हैं, नूयं मिद्धान्तकार भी इसी तद् कहते है इति ॥ १५ ॥ इदानीं प्रकारान्तरेण् लङ्कोदयसाधनमाह । ज्याधर्गात् क्रान्तिज्या वर्गानात्तत्पदाहता त्रिज्या। स्वाहोरात्राभंहृताचाघश्चापान्तराण्यथवा ॥१६॥ वा. भा. - भेषज्यावर्गात् क्रांतिज्यावर्ग विशोध्य मूलं ग्राह्यम् । तेन त्रिज्यां हत्वा स्वाहोरात्रार्जुन विभजेत् । फलं मेषोदयकोटि व्यासार्थं निष्पन्नं । एवं स्वजीवा- क्रान्तिज्याभ्यां वृषमिथुनयोरपि स्वोदयकोटि: ततस्तासां चापानि कृत्वा स्वाधो विशोध्य प्राग्वङ्गिरक्षोदयप्राणा भवन्ति । अथवानेन प्रकारेणोत्पन्नेयं वासना पूर्वप्रदर्शितेषु वृत्तेषु स्वजीवा कार्या स्वक्रान्तिज्या ततः स्वकर्णवर्गेभ्यः स्वभुज वर्गान्विशोध्य स्वकोटि वर्गा अवशिष्यन्ते । तेषां पदानि स्वकोटयः स्वाहोरात्राणि निष्पन्नानि ततस्त्रैराशिकं यदि स्वाहोरात्रवृत्तेषु तावत्यः कोटयः तदा त्रिज्या वृत्तेषु कियत्यः इति पृथक् फलानि व्यासावृनकोटयो मेषवृषमिथुनोदयाम् यतोस्नियंगपमंडलमुदक स्थितम् । अतः स्वजीवा प्राणा न तेषामुदया भवन्ति । अन्यथा निरक्षदेशे पंचघटिका राश्युदया-अभविष्यन् । शेषा वासना प्रागाद्यायां कुरुते। लग्नमुदयो स्वैरिति प्रश्नं विवक्ष्य निरक्षोदयैः स्वचर खडकॅ२च स्वोदय वि. मा.--ज्यावर्गात् (मादिराशिज्यावर्गान) तुन्तिज्यावर्गहीनात्पदं (मूल) यत्तेन त्रिज्यागुणिता स्वाहोरात्रार्धहृता (स्वयुज्याभक्ता) अघशापान्तराणि चापानामधोऽधः शोधनेन यानि चापानि तानि, अथवा (प्रकारान्तरेण) लङ्कोदय मानानि भवन्तीति ।। १६ ।। अथ मेघान्तभुजांशाःकर्म एको भुजः। मेषान्तक्रान्तिद्वितीयो भुजः। तद्विषुवां शस्तस्सङ्कोदयमानं वा कोटिस्तृतीयो सुजः । एवं वृषान्तमिथुनान्तेऽपि तत्तद्भुजांशत्रिप्रताधिकारः न्यंमलङ्कोदयासुभिस्त्रिभुजद्वयं जायते । मेशसमभिक्षु बन्ध ज्यने मे कन्न ज्याकर्णः। क्रान्तिज्या भजन्गत नेत्र ६.मला फक्त दो:थलवज्या कोटिः । मेषान्नश्या - क्रांज्या = व्यक्षोदत्रनवज्य तथा श्र वाइनलमत्रिं यावदूगोल सन्धिगतश्रुवप्रोनवृते नवन्यंशाः मेषानोपरिगत श्रवघनवृनं श्रुवानाइवृन ध्रुवप्रोतवृनयोः मम्थानं यावनत्रगाः । मेघस विषुवागारबंदर्जाश्रयरून्पन्नाः पीयजात्यम्य ज्यक्षेत्रं त्रिज्याक वियुवांराज्यभुजस्तत्कोटिज्याटिरेतभुजश्रयं त्पन्न' )गोलकेन्द्रात्क्रान्तिज्या मूलं यावदद्युज्याकर्णः, व्यक्षोदयलवज्याभुजः । गोलके- न्द्रा भुजांशज्यामूलं यावत्कोटिसँभुजत्रयंत्पलत्रिभुजस्य सजातीयमतोऽनुषानो यदि द्युज्यया व्यक्षदयनवज्या लभ्यते तदा त्रिज्यय किं समागच्छनि मे शतत्रिगुवांन्या व्यक्षोदयलयात्रिमेयान्भय- 'क्रांज्या XIत्र=मेषोदय न वेदयज्या वा == मेच मेद्य ज्या । एवमेव 'वृषानक्या-त्रि • *= ज्या (मेशेदय+वृषोदय) द्यु एवं मिथुनान्तेऽपि, एतच्चापान्यधोऽघःशुद्धानि तदा मेषादानां लङ्कोदयमानानि भवन्तीति, मिखानशेखरे श्रीपतिना "तत्कान्तिज्याकृतिविरहिच्छिञ्जिनी वर्ग तो वा मूलं यत् स्यात् त्रिभवगुणताड़ितस्तेन भक्तः । स्त्रयुज्याभिविहितधनुषां तत्फलानामधोऽवः संशुद्धानांमतिरसुमपास्ते निरक्षोदयाः स्युः" नेन, भास्क राचार्येण चा “एकस्यराशेबृहतीज्यका या दुयोस्त्रिभस्यापि कृते कृतानां स्वस्वा पमज्याकृतिर्वाजतामित्यादिना” ऽऽचार्योक्तानुरूपभेव तप्यत इति ॥ १६ ॥


--- --


अब प्रकारान्तर से सञ्जोश्य साधन को कहते हैं । हि. मा.-मेषदि राशियों के ज्यावर्ग में मे क्रान्तिज्या वर्ग घटा कर मून सेने मे गो प्राप्त हो उनको त्रिज्या से गुणा कर अपनी अपनी युज्या से भाग देने से जो उपसध हो उनके चाप को मधोऽधः शोधन करने से मनवा प्रकारान्तर से मेषादि राशियों ने अवय मान होते हैं इति ॥ १६ ॥ उपपति । मेषान्त भुजांश कणे, भेषांत कान्ति गुष, और उसके नियुश या उसके अरब मान कोटि, इसी तरह वृधान्त और मिथुनान्त में भी उनके भुगध, मान्यता और अवय मानों से त्रिभुज बनते हैं। मेषान्तोत्पल त्रिगुण के ग्याक्षेत्र में येषान्तया कर्ने, मेवान्त क्रान्तिज्याशुग, तन्मूसगत रेल समारोत कक्षोबलसगळ्या , इख त्रिभुव में / मेषान्त'-मेषान्तक्रांज्या'=भेभ्यओइबसवण्या, वबा ज्ञान से न शनिवषर्षत लोग अनिवागत अवजोततृप्त में भवनं, मेषम्लोषविल अपभोरात में न ते श्रे,ग श्रोतमृत ८८ ब्रह्मस्फुटसिद्धान्ते और नाडीवृत के सन्त पर्यंत नत्रयंश, मेषान्हविषुवांश इन भुजों से उत्पन्न त्रिभुज के श्याक्षेत्र (त्रिज्या करी, वियुशंगज्या भुज, उसको कोटिज्या कोटि इन तीनों भुजों से उत्पन्न) नोल केन्द्र से फ्रान्तिज्या मूल नक युज्या कर्ण, व्यक्षोदयलवघ्या भुज, गोल केन्द्र मे भुजां गज्या मूल पर्यन्न कोटि इन तीनों भुजों से उन्पन्न विभुज के सजातीय हैं इसलिये अनुपात करते हैं यदि मेष लघुब्या में मेषान्त ध्यक्षे दयलबःया पाते हैं तो त्रिज्या में क्या इस अनु पात मे मैयान्न विपुवांग या मेषान्त लङ्कोदयज्या आती है–व्यक्षोदयलवज्या. त्रि मे द्य 1/मेपान्तज्य - मेऊया . त्रि = , वृषान्तज्या'-भृतांज्यादि = मेदयज्याइसीतरह वृ द्यु = ज्या (मेघदय संवृषोदय) इनी तरह मिथुनान्त में भी होता है, इनके चापों को अघो ऽवः शुद्ध करने से मेषादि राशियों के लङ्कोदय मान होते हैं। सिद्धान्त शेखर में श्रीपति "तत् क्रान्तिज्याकृति विरहितात्' इत्यादि मन छुनोपदनि में लिखित इलोक से भास्कराचार्य भी “एकस्य राशेधं इतीज्यका या” इत्यादि संस्कृतोपपत्ति में लिखित इलोक से आचार्योक्तानुरूप ही कहते हैं इति ।१६ ॥ इदानों स्वदेशोदयसाधनमाह स्वचरासुभिनयुताः क्रमोत्क्रमस्यैः क्रमोमस्थास्ते । उदयप्राण व्यस्ताश्चकं तात्कालिकं कृत्वा ॥ १७ ॥ वा. भा.--स्वचरखंडकें रूनयुताः किंभूताः क्रमोत्क्रमस्था अनन्तरं प्रक्रांताः निरक्षोदयाः किंभूतंश्चासुभिः क्रमक्रमस्थैः एवं कृते कि भवति। उदयप्राणाः भवन्ति । स्वदेशे राश्युदया इत्ययंः ते च द्वादशा भवन्ति । एतदुक्त भवति । निर क्षोदयान्मेषवृषमिथुनानि संस्थाप्य क्रमेण तत उत्क्रमेण संस्थाप्यंते चरखंड कानि तेषां पारर्वतः तद्वत्तेन त्रीण्येव चरखण्डकानि शोध्यंते यथा स्वं तत उत्क्रम स्थादिषु मेषादिषु चरखंड कान्युत्क्रमस्थान्येव योज्यन्ते । एवं मेषादीनां मानं स्वदेशे राश्युदया भवन्ति । व्यस्तास्तुलादीनां स्वदेशोदया भवन्ति । तत्रैवं जातं मेषमीन योस्तुल्योदयकालः एवं वृषकुम्भयोमिथुनमकरयोः कर्कधनुसिंहवृश्चिकयोः कन्या तुलयोरित्यर्कस्तत्कालिकं कृत्वा इत्येतत्सूचकखण्डकस्य कृतमुत्तरमत्र सम्बद्धं भविष्यतीति । अत्र या वासना मेषादीन या स्व कोटयः उन्मंडलप्रापिष्यः प्राक् प्रद शिता तासां संख्याचापानि यानि स्वाहोरात्रवृत्तगतानि तेषां ये प्राणास्तैरुदय स्तेषां मेषादीनां प्रतिपादितः । एवं स्वदेशे पुनः तिर्यगक्षवशात् विषुवन्मंडलस्य च तद्वक्षेन स्वाहोरात्रवृत्तानां तत्र मेषादीनां त्रयाणां स्वोदयकोटयोऽपचीयन्ते तद पचयाञ्चापानामथ पंचभिर्भवति अपचयश्च स्वे स्वाहोरात्रवृत्ते चरखंडतुल्ये तच्चरव्रतानि निरक्षमेषवृषमिथुनादय: कालेभ्यो विशोध्यन्ते । यावद्विषुवन्मंडल fत्रप्रताधिकारः ८१ पादम्योदयश्चरखंडनुल्यं खंडमनुचितं तिति । तावदयं मंडलमादः महल एवे देनि, विषुवन्मंडलप्रथमपादावशेषस्य द्वितीयपादेन सहितम्योदयनो यावान्लाल तावान् कर्कादिकभ्यापमंडलपादम्य तृतीयपादत्रनृर्थन्य प्रथमपादत्रद्वसना योग्य । गोलेप्येवं प्रदर्शयेदिति लग्नमृदयैः स्वैरित्यस्य प्रश्नस्योतमायांत्रयेशाह । वि. भा.-ते पूर्वप्रकागगता मेषादिराशिश्रयनिग्कोदयाः क्रमोन्क्रमन्थः. (क्रमस्या उक्रमस्याओं म्थाप्याः) यथाक्रमं कृमोकुमर्थाः वचनामृभिरुनचुना. मन्तो मेषादिषण् राशीनामुदयमाणुः (स्वदेशोदयासवः) भवन्ति, अत एव व्यना (विपरीताः) तुलादिषण्टां राशीनामुदय प्राण (स्वदेशोदयासवः) भवन्ति, अर्क तात्कालिकं कृन्वेत्यस्याने सम्बन्ध इति ॥ निरक्षस्वदेशाकदययोरन्तरं चरम् । मेषादिरेककालावच्छेदेन स्वदेशे निक्षे च ममुदेति, मेषान्तः प्रथमं स्वक्षितिजे ततः पश्चादुन्मण्डले लगत्यतश्चरखण्डन मेषोदयः स्वदेशोदयो भवति, वृषमिथुनयोरप्येवमेव, कक्षीदतु चरखण्डानामपवी. यमानत्वाद्धन तानि परिणमन्ति, तुलादौ तून्मण्डलस्य स्वक्षितिजादधः स्थितत्वान चरखण्डानि धनं भवन्ति, मकरादौ तु चरखण्डानामपचीयमानत्वादृणमिति । सिद्धान्त शिरोमए भास्कराचार्येण "कुमोत्कृमस्थाश्चर खण्डकैः स्वैः कुमोत्कूम म्यैश्च विहीन युक्तः । मेषादिषणामुदयाः स्वदेशे तुलादिमीच विलोम मंस्याः"प्यनेनाऽऽचायक्तानुरुपमेव कथ्यत इति ॥ १७ ॥ अब स्वदेशोदय साधन को कहते हैं। हेि. भा.- पूर्व प्रकार से आये हुए मेषादि तीन रासियों के निरओदेवमानों को कम से और उत्क्रम (जिसमसे स्थापित करना मया कम क्रमस्थित और उपस्थित अपनी परामु को हीन और मुत करने से मेशादि इः राशियों के स्वदेशजवामुमान होते हैं; इतने ही विपरीत तुलानि वः रासियों के प्रदेयौवयासु मान होते हैं : 'एक ताआनिलं संधा' इसका आपे से सम्बन्ध है इति ॥ १७ ॥ निरनकद और स्वदेशाफ्टब का अन्तर थर है, अपने देश में और निरत देश में मेषार्दिबिन्दु एक काल में उदित होता हैनैशान्तबिन्दु पहने अपने क्षितिज में आता है। उसके बाद पर कालान्तर में उभराडम में आता है इनए निरक्षरेणी मैचोपवमान में रे घर को घटाने में स्वदेशीय भेगोदयभान होता है, इसी तर वृष और मिथुन का भी होता है, यदि में वरत्रों के अपपौषणमनव (लाल) के कारण बन होते हैं। ब्राह्मस्फुटसिद्धान्ते तुलादियों में अपने क्षितिज से उन्मण्डल के नीचा रहने के कारण चरखण्ड घन होते हैं । मकरादियों में चरखण्डों के अपचीयमानत्व के कारण ऋण होते हैं, सिद्धान्त शिरोमणि में भास्कराचार्य भी ‘‘क्रमोत्क्रमस्थाश्चरन्नण्डकैः' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से आचार्योक्तानुरूप ही कहते है इति ।। १७ ।। इदानीं स्वदेशे लग्नानयनमाह रविमुक्तहीनराशेः कलगुणाः स्वोदयासुभिर्भक्ताः । राशिकलभिर्लब्धाः प्रदन्नासुम्योऽसवः शोध्याः ॥ १८ ॥ प्रक्षिप्य राश्यभुक्त शेपासुम्यः क्रमेण यावन्तः । शुद्धयन्त्युदयाः सूर्यं तावन्तो राशयः क्षेप्याः ॥ १८ ॥ शेषात् त्रशदगुणितादविशुद्धस्योदयासुभिंविभजेत् । लब्धं भागादिरवौ प्रक्षेप्य स्यात्तथा कृते लग्नम् ॥ २० ॥ वाः भा--यस्मिन्नभीप्टे काले दिवसगते लग्नं कर्तुमिच्छति, तत्काले तात्का लिकं रविं कृत्वा रविणा राशेर्भक्तायाः कलाः ताः ग्राह्यः ततस्ताः स्वोदयासुभि घृणयेत् । रव्याक्रान्तराशिप्राणैरित्यर्थः । राशिकलाभिरष्टादशशतैविभजेत् । फलंलिप्ताः ततस्ते लब्धसवः प्रश्न घटिकानां य असवः तेभ्यः शोध्याः रवावपि राश्यभुक्त भागादिक्षेप्यमेवं भागादिरहितो वा भवति । ततः पुनः प्रश्ना सूनां शेषासुभ्यः क्रमेण सूर्याध्यासितराशेरनन्तरं शुध्यति, उदया यावन्तः तेपि शोध्या । सूर्योऽपि तावन्तो राशयः क्षेप्याः । यो न शुध्यति राश्युदयस्तस्य येऽसवदतैर- शुद्धोदयासुभिविभजेत् शेषानसून् । त्रिंशद्गुणितात्फलं भगादिर्भवति । तच्च रवौ प्रक्षिप्य तथाकृते अभुक्तभागयुतेतरशुद्धराशियुते वेत्यर्थः । एवमनेन प्रकारेण खे लग्नं भवति । अय रात्रिगते काले लग्नं करोति । तदा तात्कालिकम मकं षड्भयुतं कृत्वा तद्भुक्तभागैरनन्तरस्थराश्युदयैश्च दिवालग्नवद्रात्रिगत कालेन कर्म कर्तव्यमित्यतिप्रसिद्धत्वान्नायमर्यो विस्तरेण मया ख्यात इति । अत्र वासना, अपमंडलस्योदयतो यत्र तत्र प्रदेशे क्षितिजमंडलेन सह युतिस्तत्र तत्र प्रदेशेऽामंडले लग्नं भवतीत्यतो लग्नमुच्यते । क्षितिजापमंडलयुतिलग्नमित्पा- चार्येण गोलाध्यायेनाभिहितं मयापि तत्रैव व्याख्यातं तदकोदयकाले यत्राप मंडलावयवे रविः । तत्रैव लग्नं राशेरपि तत्रैव काले क्षितिजासक्तत्वात्ततो यथा विप्रकृष्टो रविर्भवति । तथा तथाॐ क्षितिजान्तर स्थितेनाप रविः लग्नपदे सभागो भवति । अत उपचीयते तत्कथमिति जानामीतिवादो भुक्तराः कला इत्यादिकस्तद्यथा, यत्र राशौ रविस्ततो मुक्त रवेरग्रतः स्थितो यद्भागादिकं भुक्तियंतो कालेनोदेतीति कृत्वा तत्र राशिकादि लिता अचरणरावेदयत: स्वोदयेन सद्दषिको लग्नभागः प्राणा भवन्ति । तद ग्यानामवज्ञाते त्रिश्नाधिकारः ९१ भुक्तलिप्तानां क्रियते इनि फल प्राप्तः नम्य गरिशेषस्योदयनो भवति । अतस्तत्पूर्वापरायने मूयं परांगभुक्त दीयते । येन तदवधिके लग्नभोगः संगृहीतो भवति । तत्र प्रश्न्प्राभ्योऽन्येपि यावन्नोऽतंरराश्युदयाः शुध्यन्ति नावन्नोऽपि राशयोपमंड़ल उदिताः तत्र कने भवन्यतो रवौ प्रक्षिप्यन्ते । तावानपि लग्नभागसं गृहीता भवन्ति। यम्य गदा रुदयप्राणाः न गुद्द्धयन्ति । मा राशिरुदययि वर्तते । तदवयवान्वये पुन: त्रै- राशिकं यदि तदुदयप्राः त्रिशद्भागा भवन्ति । तच्छेषप्राणैः क्रियन्त इति फल भागा, एवं षष्ट्यादि तदपि रवौ दोयते । येन क्षितिजासक्ता स्वळ ब्रांति प्रदेश योरन्तरे अपमंड़लस्त्रण्डं संगृहीतं भवत्येतच्चाकंग तात्कालिकेन कर्म यतः मावना- होरात्रस्य घटिका नाक्षत्रम्य रवेर्गतिं मत्वा अन्यथैकदिन भागोत्थैः प्रागैरविका षष्टिघटिका नक्षत्राः स्युः न चैवं यस्माद्भतिथिकरणलग्नछयादिषु मावन घटिकाभिरेव व्यवहारः तस्मात् तात्कालिकी करणमुत्पन्नमर्कस्य यनः सौरेण दिनेनार्कमावननक्षत्रयोरन्तरं दिनमेकं भवति । रात्रिगतेऽपि-अर्कास्तमयाव योज्या वासनेयमिति तदेतत्साक्षावलंबचपखण्डस्योदयानयनं तत्सर्वं निरक्षदेने उत्तरे दक्षिणेन वा सर्वमन्यस्येति यथास्थितं गोले प्रदर्शयेदिति लग्नादटिकाया वेत्तीत्यस्य प्रश्नस्योत्तर मार्यात्रयेणाह ।। . विः भा-अर्क (वि) तात्कालिकं कृत्वा रविमुक्तकला रहितराशिकलाः (भोग्यकलाः) स्वोदयासुभिः (यस्मिन् राशो रविस्तद्राः स्वदेगोदयासुभिः) गुणाः राशिकलाभिर्भक्ता लब्धा असवः प्रश्नासुभ्यः (इष्टकालासुभ्यः) शोध्याःराश्यमुक्त (शिभोग्यांशान्) रवौ प्रक्षिप्य (संयोज्य), शेषामुभ्यः क्रमेण यावन्तो राश्युदयाः शुद्धघन्ति तावन्तो राशयः सूर्ये क्षेप्याः(योज्याः) दोषान् त्रिंशदगुणितात्-अविशुद्ध म्योदयासुभिः (अशुदरापुदयासुभिः) विभजेत्, लब्धमंशादिकं रवौ क्षेप्यं (योज्यं) तथाकृते सति लग्नं स्यादिति ॥१८१९-२०॥ उदयक्षितिजन्तिवृत्तयोः सम्पातो लग्नम् । यस्मिन् राशौ रविरस्ति तद्रक्षेर्भाग्यकलाभिरनुपातः क्रियते यदि राशिकलाभिस्तद्राशेः स्वोदयासबो सभ्यन्ते तदा रविभोग्यकलाभिः कि समागच्छन्ति रबिोम्यासवः। एतेऽसब इष्टमासु (विभोग्यासु सग्नमुक्तासु तदन्तरानोदशसूनां योगासु) भ्यः क्षोध्यास्तदा सग्न मुक्तासु रविलग्नान्तरालोदयास्वोर्योमा अवशिष्यन्ते, अत्र यावन्तो रागुदयाः शुद्धा भवेयुस्ते शोध्याः दोषादनुपातो अवशुद्धोदयासुभिः (यस्य राक्षेदवमानं न शुद्ध तदुदयासुभिः त्रिसदोखा लभ्यन्ते तदा वासुभिः कि समानतांशादि पञ्मेऽश्रुपूर्बमें २९२ ब्राह्मस्फुटसिद्धान्ते । षादिरादिभिर्युतं लग्नं भवेत् । परन्तु राशीनां स्थूलत्वात्तदुदयासवः स्थला भवन्ति स्वदेशोदयमानवशेनैव लग्नानयनं सर्वैः प्राचीनै: कृतमस्त्यतस्तल्लग्नायनं न समो चीनं तत एव सिद्धान्तशिरोमणेष्टिप्पण्यां बापूदेवशास्त्रिणा शुद्ध लग्नानयनं कृतं परं तदपि समीचीनं नास्ति । म. म. पण्डित सुधाकरद्विवेदिना तत्खण्डनं कृतम् । "आकाशमध्यविषुवांशवशात्प्रकुर्याद्यष्टि दिवाकरमपक्रमकोटिभागान् । यष्टिं जिनांशजगुरौ विषुवांशकं च स्वक्षायहीनदिनभागमितं क्रमेण । मौथा नुदग्गोलगते प्रकल्प्यसाध्यो भुजांशोऽथ भजाशरव्योः। युतेमितं सायनलग्नमनं भवेत्स्फुटं गोलविदां बुधानामित्यनेन शुद्ध लग्नानयनं च कृतमस्ति, प्राचीनैः सुयं सिद्धान्तकारादिभिनिरयणरवित एव लग्नानयन कृतमित्यपि तेषां दोषः, पभिः प्रकारैर्मयाऽघूर्व लग्नानयनं कृतमस्ति, तज्ज्ञानार्थ मदीयं ‘लग्नानयनम् पुस्तकमवलोकनीय मिति ॥१८-१९-२० अव स्वदेश में लग्नानयन को कहते हैं । हि. भा“रवि को तात्कालिक करके उनकी राशिभोग्यकता को स्वोदयासु (जिस राशि में रवि है , उसके स्वदेशोदयासु) से गुणा कर राशिकला से भाग देने से जो अस्वात्मक लब्धि हो उसको इटुकलासु में से घटा देना, राशि के भोग्यांश को रवि में जोड़कर शेषासु में क्रम से जितने राश्युदयासु घटे उतनी राशि सूर्यो में जोड़ देना, शेष को तीस से गुणा कर अशुद्धोदय (जिस राशि का उदयासु मान नहीं घटा है उससे) से भाग देकर जो अशादिक लातूध हो उसको रवि में जोड़ देना ऐसा करने से लग्न होता है इति ॥ १८-१६-२० ।। उपपत्ति उदयक्षितिज में क्रान्तिवृत्त का जो बिन्दु लगा है अर्थात् उदयक्षितिज और फ्रान्तिवृत्त का सम्पात बिन्दु लग्न है, जिस राशि में तात्कालिक रवि है उस राशि की भोग्यकला से अनुपात करते हैं यदि राशिकला में उस राशि के स्वोदयासुमान पाते हैं तो रवि भोग्यकला में क्या इससे रवि का भोग्यासु प्रमाण भाता है, इसको इष्टकालासु (विभोग्यासू, लग्नमुक्तासु और रविलम्नान्तरालोदयासुश्रों के योग) में से घटा देना तब जो शेष रहे उसमें जितने रायु दयमान घटे उन्हें घटा देना । शेष से अनुपात ‘यदि अशुदराश्युदयासू में तीस अंश पाते हैं तो जासु ॥ था' से प ओ शादिक फल पाता है उसमें मेषादि से प्रमुख राशि से अव्यवहित पूर्व राशितक राशि संस्था जोड़ने से लग्न होता है । परन्तु राशियों के स्थूलत्व के कारण उनका उदयमान भी स्कूल होता है, सब प्राचीनाचार्यों ने स्थूल राश्युदयमान ही के वल से लग्ना नवन किया है इसीलिये बहू ठीक नहीं है, अतः सिद्धान्त शिरोमणि की टिप्पणी में संशोधक (बापूदेव शशी) ने शुद्ध लम्नानम्न किया है। लेकिन वह भी ठीक नहीं है, महामहोपाध्याय अडित सुधाकर द्विवेदी ने उसका सडन किया है। और ‘आकाशमध्य विषुवांशवशात्त्रकुषाव इत्यादि शंसतोपपत्ति में लिखित श्लोकों से अपना भुव लस्नानघन प्रकार किया है, सुई त्रिप्रश्नाधिकारः २३ मिद्धान्तकार ब्रह्म गुप्त आदि प्राचीनाचार्यों ने निरयणरत्रि हो में लग्नानयन लिया है जो जो उचित नहीं है. सायन रवि मे लग्नानयन करना समुचित है ऊँस कि बहुत प्रचर्यों ने किया। है, मैंने छः प्रकार से प्रपूवं लग्नानयन किया है उसके लिये मेरी ‘लग्नानयनम्’ पुस्तक को देखिये । इति ॥ १-१६-३० ।। इदान लग्नात् कालानयनमाह रविराश्य भुक्तलिप्तास्तदुदयगुणिता हृता गृहकलाभिः । लब्धं प्राणः स्थाप्याः प्रक्षिप्याकं गृहाभुक्तम् ॥२१॥ तावत्सूर्ये राशोन् क्षिपेत् समं राशिभेद्यावत् । क्षिप्तग्रहाणां प्राणान् प्रक्षिप्य स्थापितेष्वमुखा ॥२२ ॥ तदघक कलादयवर्षे राशिकलाभिर्भजेत् फलप्राणान् । प्रक्षिप्य प्राणेषु प्राणाः सूर्योदयावसकृद् ॥२३॥ मु. भायया कालात् लग्नानयनमेवं लग्नाद्वैपरीत्येन कालानयनं सिद्धमपि प्रनेनार्यात्रयेणोच्यते । यदेकानिकं लग्नमुद्दिश्य कालं कश्चित् पृच्छति नदोदयिकादादित्याद्राविभुक्तिलिप्ता ग्राह्या । ताश्च तेनैव स्वराश्युदयेन मंगुणय्य हकलाभिर्भविभजेत्, अष्टादशशतैरित्यर्थः । फलं प्राणास्तदैकांते स्थाप्य तनो राशिभुक्त सूर्यं क्षिप्त्वा अन्यानपि राशींस्तावत् क्षिपेत्। समो मनरालिभिव भजेत् । क्षिप्भराशीनां प्राणान् संकलय्य पूर्वस्थापितेषु योज्या, ततस्तस्य राशेरधिकं भागादि तस्याधिकस्य याः कलाः तासां तदुदयप्राणानां च यो वधः तं च राशि कलाभिवभजेत् फलं प्राणाः तां प्रक्षिप्य पूर्वम्थापितेषु प्राणा दिनगता भवन्ति । सूर्योदयात्तदधिकं मागादिसूत्रं प्रक्षिपेदेवं प्राणा उत्पद्यन्ते । ते स्यूसा यतस्तात्कालि केनार्केण कृतास्तदर्यमसकृद्ग्रहनं तेत कालेन रविं तात्कालिकं कृत्वा रविराशिभुक्त लिप्ता इत्यादिना कालानयनं तावद्यावत्स्थिरकालो भवति रविशं तत्र कालेन सग्न- मघ रात्रिगते काले तदा षड् भर्तार्कलग्नयोरंतरात्प्राग्वदिति । अत्रापि वासना संव रख्याकान्तक्षितिजासक्त देशयोरन्तरासे यदपमंडलसंयं तक्षगतो वे प्राणाः स कालः पूर्वमेव तात्कालिकॉपरिवदसङ्करणमपि कालस्योपपन्नं दिवारात्रि मग्नाभ्यामिति । अष रात्रिदोषकाले सनं कर्तुमिच्छति तदांमार्याउंमाह । वि. भा. -रविराश्यमुक्तलिप्ताः । रबिराधयापिहितभोग्यसाः तदुदय गुणिताः राब्युदयगुणिताः गृहकलाभिः अष्टादशशतकसाभि' ताः । सब्धं प्राणा भोम्यासषो भवन्ति ते एकत्र स्थाप्याः। ततो सम्म राक्षितः पूर्वं मावन्तो रासय:स्युः तान् राशीन् सूर्यं क्षिपेत्, तेषां रविक्षिप्ताराचानां प्राणान् संकसय्य पूर्वस्नापितेषु २९४ ब्राह्मस्फुटसिद्धान्ते असुषु पूर्वानीतभोग्यासु प्रमाणेषु प्रक्षिप्य संयोज्य स्थापयेत् । तदविरुकलोदयवधं लग्नभुक्तकला तदधिष्ठित उदयासवश्च अनयोर्वधः, तं अष्टादशशतकलामिभक्त लब्धासवः लग्नभुक्तासवः पूर्वानीतेषु असुषु प्रक्षेप्याः तदा इष्टघटिकासवो भवन्ति ‘सूर्योदयमारभ्य आसां घटीनां सावनार्कमत्वात् असकृत् कर्म कर्तव्यं सावनेष्टया घटिकया वा । अत्रोपपत्तिः । ४ "अत्र’ अर्कस्य भोग्यः तनुभृक्तयुक्तो मध्योदयाद्भः समयो विलग्नात् "इति भास्करीयलग्नात् कालानयनविधानेन तात्कालिकार्कस्य भोग्यासून लग्नस्य भुक्तासूनां च तदन्तरालयरायुदयास्विनाश्च समाहारेण तात्कालिकाकपरिगता होरात्रवृत्तक्षितिजवृत्त सम्पातावधिसावनेश्वघटिका प्रमाणा भवनोति गोले प्रत्य क्षमेव स्पष्टम् । ल=लग्नम् N र=तात्कालिक रवि कं= रविंराशेरन्तः कच =तन्तरालराशयः रस=सावनेष्टधट्यः स=व्युपरिगताहारोत्रवृतक्षितिजवृत्ति सपातः । अत्र रस चापात्मकेषु प्राणेषु रक चापासवः कच चापासवस्तया चल ॐ चापासव वर्तन्ते तदर्यमाचार्येणेह = रकचापासवः रावरादयभुक्तक उ अ _ १८०० भोग्यासु । एवं लग्नमुक्तासवः चल चापासवः = , एवं च उअxलग्नभुक्तफल १८०० क ख पूर्णराश्युदयासवद् ये स्युस्तान् सर्वान् संयोज्य रविसावनेष्टघटिकासु मानं भवात । एषामसूनां चलत्वादसकृत्कर्मकरणेन स्फुटं साबनेट्घटोमन भवति । अतएव भास्कराचार्याः । "लग्नाद्यामिष्टघटिका यदि सावनास्तास्तात्कालिकार्क करणेन भवेयुराक्ष्ये" इति गोले विशेषं विहितवन्तः॥ २१-२२-२३ ॥ भी. भा.-पूर्व अन्य में तात्कासित्र सुर्य और इष्ट काल दान कर सम्न बनाया गया त्रिप्रश्नाधिकारः २९५ है अब इस ग्रन्थ से तात्कालिक के रवि और लग्न झात करके इष्ट काल बनाते हैं। गोल युक्ति से तात्कालिक रवि केन्द्र के ऊपर जो अहोरात्र वृत्त होता है, उसमें क्षिनि जपयंन्त इष्टकाल कहा गया है, इस इष्ट काल में उदयक्षितिज से ऊपर सूर्य के रहने पर रवि के भोग्यासु, लग्न के भुक्तासु और तदन्तर्गत राशियों का उदयासु, इन सबों का योग है । अत एव आचार्य कहते हैं कि रवि के भोग्यांश को वर्तमान राश्युदय से गुणा कर राशि कला (१८००) से भाग देकर जो लब्धि आया वह रवि के भोग्यासु हैं, उसमें लग्न के भुक्तानु अर्थात् लग्न के भुक्तांश को राश्ययुदय से गुणा कर राशि कला से भाग देकर लब्बि तुल्य रवि के पूर्वानीत भोग्यामु में जोड़ते हैं, और अन्तरवर्ती राशियों का उदयासु जोड़कर सावनेष्ट घटी आचार्य बनाते हैं, परंचसावनेषु घटी चल है इसलिये आचार्य यहां असकृत् कर्म करते हैं। आचाय का सकृत् कर्म कहने का तात्पर्य यह है कि नाक्षत्रेष्ट घटी ज्ञात नहीं है, ज्ञात . है सावनेषु घटी अत एव उक्त प्रकार द्वारा नाक्षत्रेष्ट घटी ज्ञात नहीं होगी। इसलिए सकृत् क्रिया द्वारा इष्ट घटी स्थिर की जाती है। भास्कराचार्य भी कहते हैं कि ‘‘लग्नाद्यामिष्टघटिका यदि सावनास्ताः तात्कालिकार्ककरेण भवेयुराक्ष्यं:’ का गोलाध्याय में विशेष वर्णन है ॥ २१ २२-२३ इदानीं विलोमलग्नं ततः कालानयनं चाह प्राणुदये प्रश्नासुभिरू नोऽकों भुक्तराशिभिर्लग्नम् । कृत्वैवमूनमकं लग्नसमं प्राग् भवेत्कालः ॥ २४ ॥ वा. भा.-अक्रदयात्प्राग् यदा क्रियते तदा रात्रिशेषघटिकाभिः स्वोदये प्राग् वत् कर्म यदि नामभुक्तराशिभिरेतदुक्त' भवति । तात्कालिकाद्रवेभुक्तभागान् संलिख्य लिप्ता कार्याः तदुदयाकून्तराश्युदयप्राणैः शेषं संगुणय्य अष्टादशशतैः विभजेत् फलं प्राणाः प्राणेभ्यो विशोध्य सूर्याच्च राशिभुक्त विशोधयेत् । विशेष प्रेभ्यो भुक्त राशिप्राणास्तावच्छोध्या यावच्छुध्यन्ति सूर्यादपि तावत्संख्या यश्व शोध्या अशुद्धराश्युदयप्राणैः शेषप्रश्नप्राणेभ्यस्त्रिदशादिगुणितेभ्यो यत्फलं दि तदपि रवेः संशोध्य रात्रिशेषे लग्नं भवति । वासनामुखे पश्वाल्लग्नमतो भुक्तेन राशिखण्डेनापचितोऽर्को लग्नं भवति गोले चन्द्र प्रदर्शयेदिति द्वितीये न रात्रिशेषलग्नात्कालानयनमाह । यथाकालेननोऽर्कस्वदेशराश्यु दयेनोनत्वं प्राप्तः एवं वैपरीत्येन लग्नस्य समें त: कालांकितो भवति एतदुक्तं भवति लग्नाद् भुक्तभागैरच्च भुक्तभागैरंतरा युदयैश्चैभिस्तै यैः कालः स रात्रिशेषो भवति रविरट्यूनो लग्नसमो भवति । नाप्यत्र क्षितिजादधः स्थिते नापमंडलखण्डेन योज्या प्राग्वदित यच्छाया गत्तेन शृण नतञ्च वेत्तीत्येतस्य प्रश्नस्योत्तरं बहुभिः प्रकारैः वक्ष्यति तत्र तावदेकेन २९६ ब्राह्मस्फुटसिद्धान्ते प्रकारेण गतशेषाच्छेदानयनमार्यासार्थमाह । वि. भा–प्रश्नासुभिः प्राक् (पूर्व) उदये (लग्ने) उपेक्षिते भुक्तराशिभिः (भुक्तांशैर्युक्तराशिभिश्च) अर्कः(विः) ऊनः (हीनः) तदा लग्नं भवेत् । लग्नाका लानयने चार्कलनग्नसममूनं कृत्वा एवं प्राक् (सूर्योदयात्पूर्व)इष्टकालो भवेत्। एतदुक्त भवति तात्कालिकरवेर्मुक्तांशादिकं रख्याकान्त राश्युदयमानेन सङ्ग ण्य त्रिंशद्भि भक्ता लब्धमिष्टासुभ्यो विशोध्य रवेश्च राशिभुक्त शोधयेत् । शेषासुभ्योऽपि यावन्तो राशयोऽभुक्ताः शोधयितुं शक्यन्ते तेषामसून् विशोध्य रवावपि तावन्तो राशयः शेषा सुंश्च त्रिशता संगुण्याशुद्धराश्युदयेन विभज्य लव्धमंशादिक रवेः शोध्यं तदा रात्रिशेषे लग्नं भवति । एवमानीताद्रारात्रिशेषलग्नात्कालानयनार्थं यथापूर्व कालेन हीनो रविः स्वदेशराश्युदयलव्धराश्यंशादिभिर्लग्नत्वं प्रापित: एवं वैपरो त्येन लग्नस्य समतां नीते सति तस्मिन् रवौ रात्रिशेषगतकालः स्पष्टो भवति । एतदुक्त ' भवति, लग्नादभुक्तांशैरन्तरराश्युदयैश्च संमिलितैरसकृद्भर रात्रि- शेषे स्फुटः कालो भवति । रविंरभुक्तांशराश्यादिरहितो लग्नसमो भवतीति ॥ २४ ।। अत्रोपपत्तिरपि भाष्यरूपैव बोध्या। सिद्धान्तशेखरे ‘प्रागुद्गमादपि रविर्गत- राशिभागैः प्राग्भोदयंवरहितश्च विलग्नमेवमूने रवौ तनुसमे च कृते स कालः श्री पत्युक्तमिदं शिरोमणौ ‘मुक्तासुशुद्ध विपरीतलग्नमित्यादिभास्करोक्त चाऽs चार्मोक्तानुरूपमेवेति ॥ २४ ॥ अब विलोमलग्न को तथा उससे कालानयन को कहते हैं । हि. मा-इष्टासु से पूर्व लम्न अपेक्षित हो तो भुक्तांश ओर भुक्तराशियों को रवि में से घटाने से लग्न होता है, तात्कालिक रवि के भुक्तांशादि का जिस राशि में रवि हो उस राशि के उदय मान से गुणाकर तीस से भाग देकर जो लब्धि हो उसको इष्टासु में से घटा कर सूयं में से मी राशिमुक्त को घटा देना चाहिए । शेषासु में जितनी अभुक्त राज्युदयमानासु घट सके उन्हें घटा कर रवि में से भी उतनी राशियां घटा देना, शेषासु को तीस से गुणाकर अशुद्धरात्रि के उदयमान से भाग दे कर जो अंशादिक लब्धि हो उसको रवि में से घटाने से रात्रि क्षेत्र में लग्न होता है । इस तरह लाए हुए रात्रि शेष लग्न से अभुक्तांश और रवि तथा सम के अन्तर में जो राशियां हैं उनके उदयमानों के योग से असकृत् कमी से रात्रि क्षेत्र में स्फुट इgज्ञान होता है । २४ ॥ इसकी उपपत्ति माध्य रूप ही है । सिद्धान्त शैखर में "प्रागुद्गमादपि रविर्गतराशि आमैः इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से, औषति तथा सिद्धान्त शिरोमणि में “जसु च विपरीतलनं' इत्यादि से भास्कराचार्याक्त के अनुरूप ही कहा है इति ॥२४॥ t त्रिप्रनाथकारः इदानमिष्टश्चकृमातृ । गतशेषाल्पस्यान्हः सौम्येतरगोत्रयोश्चरा धन । ऊनाधिकस्य जीवा स्वाहोरात्रार्धसंगुणिता ॥२५॥ त्रिज्याहृता युना क्षितिध्यया सौम्ययास्ययोश्छेदः । वेदोऽवलम्बकगुणो ध्यासार्धविभाजितः शंकुः ॥२६॥ वा. भा.ज्यत्राभीष्टफाले दिनगतच्छायां कर्तुमिष्यते । नानुकालिकेदिन गतकालो ऽल्पः क्रि शेषात्तयोर्योऽन्यः स गृह्यते तस्य दिनगतम्य बाल्याद्री जीवा कार्या कि भूतभ्रराधेनोनाधिकम्य उत्तरगोले चरदलं घटिकाभिरुनस्य याम्ये युतस्य ततः सा जीवा स्वाहोरात्रार्धसंगुणिता त्रिज्याहृता सती युना कार्या कये स्याह क्षितिज्यया यथासंख्यं मौम्ययाम्यगोलयोः म्यितेऽर्के छेदो भव॥ । अत्र वास- नास्वदेशाक्षग्रयोगोंले विन्यस्य प्रदर्शयेत् । तद्यथाभीष्ट दिनस्वाहोरात्रं धटिकांकित विन्यस्याग्राः मूत्रे च दक्षिणोत्तरायते प्राग्वद् बध्वा क्षितिजमण्डले पूर्वापरयोम्नदग्र यो पूर्वापरयोर्मध्ये उदयाम्नसूत्रं च । बध्वा उन्मण्डल स्वाहोरात्रसंपातयोः पूर्व परायतं निरक्षोदयास्तसूत्रं च बध्नीयात् । एवं स्थिते क्षितिजस्वाहोरात्रसंपातात् यावत्यो घटिका दिनगताः तावत्यः स्वाहोरात्रवृत्तेन संगुणय्य तदने कोऽपि लक्षितं चिह्न कार्य तावानुदयस्तत्र काले रविगतिघटिका एव ताभ्यश्नरदलधटिका उत्तरगोले शोध्यन्ते यत उन्मण्डालावधेरुपर्योधश्च क्रमज्या प्रवर्तते । तन्चन- मंडलमुपरिक्षितिजात्स्यितम् चरदलाख्येन । स्वाहोरात्रखंडलकेनासनदेवं विमोध्यने क्षितिजाकतरस्थितस्वाहोरात्रखण्डात् । येन शेषघटिकानां या ज्या तस्योन्मंडला- वषि भवति । दक्षिणगोले चरदलघटिक योज्यन्ते दिनगते काले मनः क्षितिजादध उन्मण्डलं तच्च क्रमस्य प्रवृत्ती रवेरुन्मण्डलाक्रांतस्थितं स्वाहोरात्रसंडे संगृहीतं भवति तस्य ज्योन्मंडलावधि भवति । व्यासवंवृत्तकल्पनाशः सतः स्वाहोरात्रवृते परिणम्यते तदर्यमिदं त्रैराशिकं यदि व्यासार्घवृत्त एतावतो स्वाहोरात्रे कियतीति फलं स्वाहोरात्रवृत्तनिष्पन्नरव्युन्मंडलान्तरज्या भवति । स्वक्षितिजाऊनरज्या च स्वाहोरात्र निष्पन्नेष्यते । अतः सौम्यगोले क्षितिज्यायुना क्रियते क्षिभिजस्याधः स्थितत्वात्, क्षितिज्यया होना जियते येन स्वक्षितिजावषेज्यं भवति संव स्वाहो- रात्रेऽभीष्टज्योच्यते स्वक्षितिज्या आर्यभटादिध्वस्मत्सिद्धान्ते न वेद इत्यभि- धीयते । तावत्प्रमाणं सूक्त' मेषतुलादौ क्षितिज्यया युतं सत् द्विगुणं वा तत् सूत्रस्यैकमनं रविषिले स्वाहोरात्रवृत्ते गप्पा द्वितीयमत्रं निरक्षक्षितिषेधः ९८ ब्राह्मस्फुटसिद्धान्ते नावत्येव धनुः स्वाहोरात्रवृत्त एव बध्नोयात् तत्र स्वोदयास्तसूत्रावच्छिन्नं छेदः नम्यैव सूत्रस्य निरकोदयास्तसूत्रेण सह यत्र संपातः तदवच्छिन्ना जीवेत्युच्यते । युमंडलयोरन्तरज्या पूर्वप्रदशता। छेदतुल्येन व्यासाधन दक्षिणोत्तरायतं वृत्तं छेदोदयास्तदमध्ये सूत्रं कृत्वा विन्यसेत्, तन्य छेदः कर्णः शंकुः कोटिशंकुतलं भुजा यथा विषुवमध्याहं व्यामार्धकणऽवलंबकोटिरक्षष्या भुजज्या याम्योत्तर मंडलस्येत्यनेन बीजेन सर्वाण्येव छायानयनानि भवन्ति इत्येतत्सर्वं गोले प्रदर्शयेदिति नदिदानीं शववानयनार्यमुत्तरमार्यामाह । । छेदोऽवलंबकगुणो व्यासार्ध विभाजितः शक्वोरन्तरमेव छेद आनीतः सोऽव लबकगुण्व्यासार्धविभजितशंकु र्भवति । अत्र वासना स्वाहोरात्रवृत्तेरव्युपलक्षित चिह्न सूत्रस्यैकमनं बद्ध्वा द्वितीयमजं गुरु कुन्वाऽवलंबयेत् । ततो भूमध्यात् द्वितीयं मूत्रं प्रसार्यवलंबितसूत्रस्पृक क्षितिजे बध्नीयात् । तयोः सूत्रयोः यः संपातस्तत्र शकुमूलं तस्मादुपरि रैव यावत् शंकुभूगोलमध्यं यावत् छाया तस्य शंकोच्छेदमूलं यावच्छकुंतल छंदश्च कण त्रैराशिककल्पनेयं यदि व्यासार्धतुल्येऽवलंबकतुल्यः शंकुः तदत्र छेदतुल्ये याम्योत्तरमंडले कियान् शंकुरिति फलमिष्टकाले दिनगतश्चक्रुर्भवत्येव, एवमपराद् अपि योज्या वासना । तुल्यत्वाद्रविछायास्ते इत्येतत्सर्व गोले प्रदर्शये दिति इदानीं छायां द्वितीयप्रकारेणानयनार्यमार्यार्धमाह । वि. आ.-अन्तं दिवस्य गतशेषाल्पस्य (गतशेषयोर्योऽल्पस्तस्यार्थादुन्नत- कालस्य) सौम्येत रगोलयोः (उत्तरदक्षिणगोलयोः) चरार्चन क्रमेणोनाधिकम्य जीवा (सूत्र) स्वाहोरात्रार्धसंगुणिता (युज्यगुण) त्रिज्याहृता (त्रिज्याभक्ता) तदा कला भवति, सा सौम्ययाम्ययोः (उत्तरदक्षिणगोलयोः) क्षितिज्यया (कुज्यया) युतोना तदा छेदो (इष्टहृतिः) भवेत् । छेदः, अवलम्बकगुणः (लम्बज्यागुणितः) व्यासाची विभाजित: त्रिज्याभक्तः) तदेष्टनंकुर्भवेदिति ॥२५ २६ ॥ अत्रोपपत्तिः । याम्योत्तरवृत्तात्पूर्वमर्थान्मध्यान्हृत्पूर्वं यत्र रविवंत्तंते तत उदअक्षितिमी यावद्दिनगतकालःरवितोऽस्तक्षितिजं यावद्दिनशेषकालोऽत्र दिनदोषकालादिनगत कालोऽल्पोऽस्त्यतः स एवोन्नतकालोऽक्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगत- भ्र.वप्रोतवृत्तनाडीवृत्तयोः सम्पाताद्व्युपरिगतश्रुवप्रोतवृत्तनाडीवृत्तयो : सम्पातं भवत्। उत्तरपोले क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतश्रवश्रोतवृत्तं नाडीवृत्ते त्रिप्रश्नाधिकारः पूर्वेस्वस्तिकाञ्चरान्तरेऽधोलगत्यत उन्नतकाले तच्चरमाननीक्रियते तदा पूर्वस्वस्ति काद्रव्युपरिगतश्रुवप्रोवृत्तनाडीवृत्तयोः सम्पातं यावत्सूत्रचापं भवेदेतस्य ज्या सूत्र संज्ञकम् । दक्षिणगोले क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतध्रुवप्रोतवृत्तं नाडीवृत्ते पूर्वस्वस्तिकाच्चरान्तरं उपरिलमत्यत उन्नतकाले चरयोजनेन सूत्रचापं भवति, तज्ज्या सूत्रमर्थाद्व्युपरिगतध्रुवप्रोत मृत्तनाडीवृत्तयोः सम्पातात्पूर्वापरसूत्रोपरिलम्बः, ध्रु पूर्वस्वस्तिकं यावदुन्मण्डले नवत्यंशाः श्रवादेव रव्युपरिगतध्रुवप्रोतवृत्तनाडीवृत्तयोः सम्पातं यावत् ध्रुवप्रोतवृत्ते नवत्यंशाः नाडीवृत्ते सूत्रचापम् । एतदुभुजत्ररुत्पन्न- त्रिभुजस्य ज्याक्षेत्रं (त्रिज्याकर्णः सूत्रं भुजः, सूत्रकोटिज्या कोटिः) ध्रुवाद्रविं यावद् द्युज्याचापम् ध्रुवादुन्मण्डलाहोरात्रवृत्तयोः सम्पातं यावद् युज्याचापम् । अहोरात्र वृत्ते ध्रुव प्रोतवृत्तोन्मण्डलयोरन्तर्गतं चापमेतत्रिभुजस्य ज्याक्षेत्रेण (युज्याकर्णः रवितो निरक्षोदयास्तसूत्रोपरिलम्वः कलासंज्ञको भुजःकलामूलादहोरात्रवृत्तगर्भ केन्द्र यावत्कोटि) सजातीयमतोऽनुपातो यदि त्रिज्यया सूत्रं लभ्यते तदा द्युज्यया किमिति समागच्छति कला =सूत्रॐ द्यु रवितः स्वोदयास्त सूत्रोपरिलम्ब इष्ट हृतिः, स्वोदयास्तसूत्रनिरक्षोदयास्तसूत्रयोरन्तरमिहृतिखण्डं कुर्याऽस्ति, उत्तर गोले निरक्षोदयास्तसूत्रात्स्वोदयास्तसूत्रस्याधः स्थितत्वात् कुज्यया युता कलेट् हृतिर्भवेत् । दक्षिणगोले तु कुज्यया हीना कलेष्टहृतिः । ततस्त्रिज्याकर्णः अक्षज्या भुजः । लम्बज्या कोटिरिति भुजत्रयैरुत्पन्नमेकमक्षक्षेत्रम्। तथेष्टहृतिः कर्णः। इष्ट- शंकुः कोटिः शंकुतलं भुजः एतद्भुजत्रयैरुत्पन्न द्वितीयमक्षक्षेत्रमेतयोः सजातीय त्वादनुपातो यदि त्रिज्यया लम्बज्या लभ्यते तदेष्टहृतौ किं समागच्छतीशंकुः = लंज्या . इह एतेनोपपन्नमाचार्योक्तम् । सिद्धान्तशिरोमणौ भास्कराचार्येण ‘अथोन्नताह्नयुताच्चरेण कमादुदग्दक्षिणगोलयोज्य । स्यात्सूत्रमेतद्गुणितं द्यमौव्र्या व्यासार्धभक्तं च कलाभिधानम्” ऽप्यनेनाचार्योक्तानुरूपमेव कथ्यत इति अंब इष्ट शंकु के साधन को कहते हैं। हि. भा--दिनगतं और दिनशेष में जो अल्प रहता है वह उन्नत काल है, उत्तर गोल में उन्नत काल में चरार्ध को घटाने से और दक्षिण गोल में उन्नत काल में चंरार्ध को जोड़ने से जो होता है उसकी ज्या (सूत्र) को घुज्या से गुणा कर त्रिज्या से भाग देने से कला होती है, उत्तर गोल में कला में कुज्या को जोड़ने से और दक्षिण गोल में कला में कुज्या को घटाने से छेद (इष्ट कृति) होता है, इष्टहृति को लम्बज्या से गुणा कर त्रिज्या के. अयं देवे से इष्ट होता है इंति॥ २५.२६ ॥ ३$© ग्रहयुत्यधिकारः उपपत्ति मध्यान्हू से पूर्व जहां रवि हैं वहां से उदयक्षितिज पर्यन्त दिनगत काल है, और रवि मे अस्तक्षितिज पर्यन्त दिन शेष काल है, यहां दिन शेष काल से दिनगत काल अल्प है। इसलिये वही (दिनगत काल) उन्नत काल होता है, दिनगत काल से दिनशेष काल के अल्प रहने से बही (दिनशेष काल) उन्नत काल ( क्षितिज वृत्त और अहोरात्र वृत्त के संम्पातोपरि गत ध्र.वश्रोतवृत्त और नाड़ी वृत्त के सम्पात से व्युपरिगत ध्रुवश्रोतवृत्तनाड़ी वृत्त के सम्पात पर्यन्त नाडीवृत्त में) होता है, उत्तर गोल में क्षितिजभृत्त और अहोरात्रवृत्त के सम्पातोपरिगत श्रव प्रोतवृत्तनाडीवृत्त में पूर्वस्वस्तिक से चरान्तर पर नीचा लगता है इसलिये उन्नन काल में से चर को घटाने से पूर्व स्वस्तिक से रव्युपरिगत ध्रुव श्रोतवृत्त नाडीवृत्त के सम्पात पर्यन्त नाडीवृत्तीय चाप चापसूत्र होता है इसकी ज्या सूत्र संज्ञक है, दक्षिण गोल में क्षितिजघृत और अहोरात्र वृत्त के सम्पातोपरिगत ध्रुवप्रोतवृत्त नाडीवृत्त में पूर्वस्व स्तिक से चरान्तर पर ऊपर लगता है इसलिये उधत काल में चर को जोड़ने से सूत्रचाप होता है इसकी ज्या ( व्युपरिगत ध्र वप्रोतवृत नाडीवृत्त के सम्पात से पूर्वापर सूत्र के ऊपर लम्बरेखा) सूत्र है, ध्रुव से पूर्व स्वस्तिक पर्यन्त उन्मण्डल में नवत्यंश, ध्रुव से रव्युपरिगत ब्रुवप्रोतवृत्त नाडीवृत्त के सम्पात पर्यन्त ध्रुवप्रोतवृत्त में नवत्यंश, नाडीवृत्त में सूत्रचाप, इन तीनों भुजों से उत्पन्न त्रिभुज का ज्याक्षेत्र (त्रिज्या कणं, सूत्र भुज, सूत्र कोटिज्या कोटि) घाव से रविपयंन्त द्युज्याचाप, ध्रुव से उन्मंण्डलाहोरात्रवृत्त के सम्पात- पर्यन्त उन्मण्डल में छूज्याचाप, अहोरात्रवृत्त में ध्रुवप्रोतवृत्त और अहोरात्रवृत्त के अन्त गंत चापइन तीनों भुजों से उत्पन्न त्रिभुज के ज्याक्षेत्र (अहोरात्र वृत्त के गर्भकेन्द्र से रवि पयंन्त द्युज्या कणं, रवि से निरक्षोदयास्त सूत्र के ऊपर लम्ब कला संज्ञक भुज, कलामूल से अहोरात्रवृत्त के गर्भ केन्द्र पर्यन्त कोटि) का सजातीय है इसलिये अनुपात करते हैं यदि त्रिज्या में सूत्र पाते हैं तो वृष्या में क्या इससे कला आती है, इ. द्यु =कला, रवि से स्वोदयास्त सूत्र के ऊपर लम्ब रेखा इष्टहृति है, स्वोदयास्तसूत्र और निरक्षोदयास्तसूत्र का अन्तर इष्ट इति की खण्ड कंज्या है, उत्तरगोल में निरक्षोदयास्तसूत्र से स्वोदयास्त सूत्र नीचा है इसलिये कला में कुज्या को जोड़ने से इष्ट कृति होती है, दक्षिण गोल में कला में से कुज्या को घटाने से इष्ट हूति होती है, त्रिज्या कर्ण, अक्षज्या भुज, लम्बज्या कोटि इन तीनों भुजों से उत्पन्न एक प्रक्षक्षेत्र, तथा इष्टहृति की, इट्टशंकु कोटि, शंकुतल भुजइन तीनों भुजों से उत्पन्न द्वितीय अवक्षेत्र, दोनों अक्ष क्षेत्र सजातीय हैं इसलिये अनुपात करते हैं यदि त्रिज्या में लंघ्या. इंट्स सम्बच्या पाते हैं तो इषुहत में क्या इससे इशृशंकु प्रमाण आता है इस, = इवसे आचार्योंक्त खडपन्न होता है, सिद्धान्त शिरोमणि में भास्कराचार्य भी "भयोशतादून ताबरेल' इत्याधिं तस् तोपपत्ति में लिखित श्लोक से आचद्भक्तानुरूप हो कहते हैं इति । २-२६॥ त्रिप्रश्नाधिकारः ३०३ इदानीं प्रकारान्तरेण शंकु ततो दृष्यां चाह- विषुवत्कर्णविभक्तश्छेदो वा द्वादशाहतः शंकुः। शंकुकृतिविहीनाया व्यासध्रकृतेः पदं दृष्ट्या ॥ २७ ॥ वा. भा.अथवा अन्तरानोतछेदो द्वादशगुणो विषुवधिभक्तश्च शंकुर्भवति । अंत्र वासना यदि विषुवत्कर्णव्यासार्ध वृत्ते द्वादशिका कोटिः तच्छेदव्यासार्धवृते क्रियतेति फलं कोटिळ्ध्र्वा शंक्वाख्या अत्र विषुवन्मध्याह्न याम्योत्तरमण्डलस्य व्यासार्धस्थाने विषुवत्कर्णः कल्पितोऽवलंबस्थाने द्वादश शंकुं कुर्यात् । प्रागेवोक्त शंकुतलमिति । तत्सर्वमुपपन्नमिति तदान गम्यबृहच्छुकोश्छायानयनार्थं द्वितीयमा यर्थमाह । शंकुकृतिविहीनाया व्यासार्धकृते फलं दृग्ज्या । अनन्तरानोत शं ओवंगं कस्याः व्यासकृतेः यच्च मूलं दृग्ज्या सा भवति । दृग्ज्या छायोच्यते वासना तु स्वाहोरात्रवृत्ते ऽप्युपलक्षितचिह्नमध्यं यावणस्तिर्यक् तत् एव रवि- चिह्नादधः सूत्रं भूमध्यवनिर्गतक्षितिजभ्रान्तसूत्रावच्छिन्नं शंकुकोटिः। तन्मूला दुभूमध्यं यावत् दृग्ज्या छाया भुजःकर्णकृतेः कोटिौति विशोध्य मूलं भुज इत्यर्थः। सर्वे गोले प्रदर्शयेदिति एवं महाशंकुछायामानीय द्वादशांगुलछायानयनार्थमार्याउँ माह ॥ २७ ॥ वि- भा–छेदः (हृतिःद्वादशाहतः (द्वादशभिर्गुणितः) विषुवत्कर्ण विभक्तः (पलकर्णभक्तः) तदा वा (प्रकारान्तरेण) संक्रुर्भवेत् । शंकुकृतिविही- नाया (शंकुवर्णरहितायाः) व्यासाचीकृतेः (त्रिज्यावर्गाल) पदं (मूलं ) तदा हृज्ज्या भवतीति ॥ २७ ॥ श्रुस पलभा भुजः, द्वादशांगुलशंकुः कोटिः, पलकर्णः कर्णः, अनयोरक्षक्षेत्रयोः शंकुतलं भुजः, इष्टशंकुः कोटि, झेदः (हृतिः) कर्णः’ सजातीयत्वादनुपातों यदि पलकणं कर्णं द्वादशांगुल शंकुः कोटिर्लभ्यते तदा हृतिक्रणं किं समागच्छतीर्थ १२४हुर्ति, ततो दृष्या भुजः। इष्टशंकुः कोटिः। त्रिज्या कर्ण, एतैर्गुज- कोटिकणैर्हत्पन्न छायाक्षेत्रे त्रि-इशंकु'=दृग्ज्या। एतावताचार्योक्तमुपपन्नम्। शंकु पंक e = ब्राह्मस्फुटसिद्धान्ते अब प्रकारान्तर से शंकु और दृग्ज्या को कहते हैं हि. भा.-हृति को बारह से गुणा कर पल कर्ण से भाग देने से वा (प्रकारान्तर में) इध्वांकु होता है। त्रिज्यावर्ग में से शंकुवगं घटा कर मूल लेने से दूग्या होती व इति २७ उपपत्ति पलभा= भुज, द्वादशाङ्गलकु= कोटि, पलकर्ण = कर्ण अक्षक्षेत्र सजातीय हैं } ये दोनों । शंकृतल=भुज, इटुभंकु = कटि, छेद (हुति)=कर्ण इसलिये अनुपात करते हैं यदि पलकर्ण में द्वादशांगुलशंकु पाते हैं तो वेद(इष्टहृत)में क्या इससे

  • १२ xइहृति

इष्टशंकु आता “लङ् = इशंकु । दृग्ज्या =भुज, इष्टसंकु= कोटि, त्रिज्या=कणं इस छाया क्षेत्र में त्रि’- इशंकु = दृग्ज्या, इससे आचायत उपपन्न हुन ॥ २७॥ इदानीं छायाकर्णावाह दृग्ज्या द्वादशगुणिता विभाजिता शंकुना फलं छाया । व्यासध ठेबहूतं विषुवत्कर्णाहतं कर्णः ॥ २८ ॥ वा भा–दृग्ज्यानन्तरानीतां द्वादशगुणितां शंकुना विभक्तां छायामानीय द्वादशांगुलस्य शंकोरिति वाक्यशेषः अथवा दृग्ज्यानेनैव गृहतरुपर्वतादीनां प्रमाणेन संगुणिता तस्मै तावती छाया तत्र काले भवति अत्र गैराशिकवासना यदि वृहच्छै कोई ज्या छाया द्वादशांगुलस्य शकोवेंति फलं द्वादशांगुलञ्चकोश्छाया यतो व्यवहा रार्थ शंकुलक्षणमनेनैव यंत्राध्याये कृतम् । मूले द्वय गुलविपुलसूच्यग्रो द्वादशांगुल छायाशंकुस्तलाग्रबिद्रोग्रबोघलंबेति । अथवा छेदादन्येन प्रकारेण छायानयनमुत्त व्यासार्थं छेदहृतं विषुवत्कर्णहतं कर्णः। व्यासार्घ विषुवत्कर्णेन संगुणय्य छेदेन विभजेत् फलं तात्कालिका छाया कणं भवति । द्वादशांगुलस्य शंकोः कर्णकृते द्वादशांगुलशंकुकृत विशोध्य मूलछाया द्वादशां गुलस्य शंकोरेवेत्यत्र वासना । भूमध्या हे परीत्येन तद्यथा यदि पूर्वापरछाया कर्णस्य द्वादश शंकुःकोटिः तद्वघासाधं कर्णस्य पूर्वापरस्यैव दृमण्डलगतस्य का कोटिरिति फलं तात्कालिको बृहच्छंकुः कोटि रूपः ततो द्वितीयं वैराशिकं यदि विषुवत्मध्याह्न याम्योत्तरमण्डलगता यावलंब कोटि व्यासार्धकर्ण तदिष्टशकुकोटिर्याम्योतरछेदव्यासवं गतो यः कर्ण इति फलंच्येद इत्यत्र लंबेकस्थाने द्वादशकोटि: परिकल्पिता व्यासार्श्वस्थाने विषुवत्कर्षास्तेन प्रथम त्रैराशिके द्वादशगुणकारो द्वितीये भागहारस्तयोर्नेष्टयोव्र्यासार्धस्य विषुवत्करणं गुणकारस्थितछायाकर्णी भागहार: प.ल थेद: यदा पुनव्र्यासार्धेच्चेदेन भागो दीयते त्रिप्रताधिकारः तदा फलं छाया ऋणं भवति । एवं वैयरीत्याद्त उन्नं गोले चेल प्रदर्शयं दिदि। अपरेण प्रकारेण अयानयनार्थमागधंमाह। वि. भा.-दृग्ज्या द्वादशगुरिना, शंकुन । विभाजिता (भक्ता) फलं छाया भवेत् । व्यासार्ध (त्रिज्या) विषुवदह इनं (एल कगुणिनं छेददृद्व7 (हृद्विभक्त। तदा कर्शः (छायाक्रःभवेदिति ॥२८॥ } प्रनयोध्यायाः छाया=भुजः। द्वादशांगुलशंकुः=कोटि । छायाकर्णः = कर्णः । दृग् ज्या-भुजः । इष्ट्यंकुः=कटिः। त्रिज्या=कर्णः क्षेत्रयोः सजातीयन्वादनुपातो यदि शंकुना दृग्या लभ्यते सदा द्वादशांगुलमोङना किं ममागच्छति छाया= ज्या x १२ , तथा यदि संकुना त्रिज्या लभ्यते नदा शंकु त्रि ४१२ १२ x = द्वादशांगुलशंकुना किं समागच्छति छाया फणैः परन्तु पक त्रि ४१२ शिxपक शंकुःअनेन शंकोरुत्थापनेन छायाकर्ण = एतेनाऽऽचार्यो १२ $हति है क्तमुपपद्यते, श्रीपतिना व्यासदने विषुवच्छूवणध्ने चेदहते यदि वेप्सितकर्णी : ऽप्यनेनाऽऽचार्योक्तमेव कथ्यते, पूर्वानुपानतद्वयेन समागते छाया-द्यया कर्णे एव ‘दृग्ज्या त्रिजीवे रविसंगुणेति शेतदधुते भाश्रवणौ भवेतामिति भास्करोत इति ।२८। – = अब झापा और कर्ण को कहते हैं । हि. मा.--दृग्ज्या को शरह से गुखा कर कसु से भाग लेने से धबा होती हैं, निम्बा को पलकर्ण से गुणा कर वेद () से भाग देने से या कर्ण होता है इति ॥ २८ ॥ उपपति । आगा } ने तोतों वाला क्षेत्र वालीगt = भुज, द्वादशांगुस अंकुटिशकवं=बलं दृष्ण = मुष , इष्टसंकु कोटि, त्रिज्या = कर्ण इसलिये अनुपात करते हैं । यदि शंकु में आ पाते हैं तो दक्षांजुल में इवते या आती है इकया. १२ =ा, तवा महि शइ. में त्रिज्या पाते हैं तो आर.न . . १२ अइ. में का था इससे श्वपापहं आता है कि- आवाक, पर १२xइति । ३०४ ब्रह्मस्फुटसिद्धान्ते fत्र . १२ त्रि. पक =शंकु, इससे शंकु को उडत्यापन देने से = छायाकर्ण -इससे आचा १२४हृति हृति यक्त उपपन्न होता है । सिद्धान्त शेखर में श्रीपति भी व्यासदले विषुवच्श्रवणघ्ने छेदहृते यदि वेप्सितकर्णः’ इससे आचार्योक्त ई को कहते हैं, पहले अनुपात द्वय से आई हुई छाया और छायाकर्ण ही को 'दृग्ज्या त्रिजीवे रविसंगुणे ते शंकूदृते भाश्रवणौ भवेताम्' से भास्क राचार्य भी कहते हैं इति ॥ २८ ॥ इदानीं प्रकारान्तरेणच्छायाकर्णानयनमिष्टान्त्यां चाह गुणितं वा द्वादशभिव्यसाचं शकुना हृतं कर्णः। जोवाक्षयवृद्धिज्यायुतहीना ज्या क्रियतुलादौ ॥ २८ ॥ वा. भा–द्वादशभिव्यंसार्ध संगुणय्य बृहच्छुकुना विभजेत् । फलं छाया कर्णः प्रथवानेन प्रकारेणोच्यते, इयमुपपत्तिर्यदि बृहच्छंकुकोटेः पूर्वापरकर्णव्या सार्धद्वादशांगुलस्य कोटेः क इति फलं छायाकर्ण इत्युपपन्नम् । दृङ् , मण्डलक्षेत्र- इति तत इदानं ज्याऽऽनयनार्थमुत्तरमार्यार्धमाह । जीवाक्षयवृद्धिज्यायुतहीना ज्याक्रियतुल्यादौ । गतदोषाल्पस्याह्नसोम्योत्तर गोलयोराधेन ऊनाधिकस्य जीवा कृता सात्र गृह्यते तेनायमर्थःजीवा मेषादो क्षयवृद्धिज्यया युता सती ज्यारव्या भवति तुलादिराशिषट्केस्थेऽर्के क्षयवृद्धिज्यया हीना सती ज्या भवति अत्र वासना क्षितिजाकतरस्थाहोरात्र वृत्तखण्डाश्चरदलाख्यं स्वाहोरात्रखण्डलकं कर्णाद् विशोध्य शेषस्य या जीवा क्रियते । सोन्मण्डलावधिज्या व्यासार्धवृत्तनिष्पन्नजवा भवति पूर्वमेव प्रर्दशिता क्षयवृद्धिज्या चरदलखण्डलस्य जीवातीतोत्तरे गोले योज्यते क्षिति जस्याधः स्थितत्वाद् दक्षिणे गोले शोध्यते क्षितिजस्योपरि स्थितत्वादुन्मण्डलादेः एवं कृते क्षितिजरव्यंतरज्या व्यासार्धवृत्ते भवति निष्पन्नछेद इत्यर्थः प्राग्वत्क्षेत्रं प्रदर्शयेत् प्रामाणीकृतछेदेन सह भेदानसंस्थान कृत इति इदानीं छेदानयनार्थमार्यार्चमाह ॥ २९ ॥ वि- भा.-व्यासार्ध (त्रिज्या) द्वादशभिर्गुणितं शंकुना हृतं (शंकुभक्त) तदा बा (प्रकारान्तरेण) छायाकणों भवेत् । जीवा (दिनगत दिनशेषयोरल्पस्य गोल क्रमाच्चराघोंनयुतस्यार्थात्सूत्रचापस्य ज्या) क्रियतुलादौ (उत्तरगोले दक्षिणगोले च) क्षयवृद्धिज्यया (चरज्यया ) युतहीना तदा ज्या (इष्टान्त्या) भवतीति । २७ ॥ यदि शंकुन त्रिज्या लभ्यते तदा द्वादशेन किमिति समागच्छति त्रि. १२ बायाकर्णः = क्षितिबाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्रुवप्रोतवृत्तमुत्तर गोले पूवंस्वस्तिकाँचैरान्तरेऽधो दक्षिणगोले तूपरि नाडीवृत्ते लगति तद्विन्दुतः । त्रिप्रश्नाधिकारः •x (क्षितिजाहोरात्रवृत्तसम्पातोपरिगतश्रुवप्रोतवृतनाडीनृतयोः सम्याना) पूर्ण परसूत्रस्य समानान्तरारेखा कार्या तदुपरि ग्रहोपरिगतयुगप्रोतबूतनाशकृतोः सम्पाताल्लम्बः कार्यः सेष्टान्त्या, दिनगतशेषयोर्दपं तदुभत (उन्नतकालः) मुतर- दक्षिणगोलयोदचरार्चने हीनं युतं तदा सूत्रपापं (ग्रहोपरिगतश्रुण्प्रतगृत नाडीवृत्तयोः सम्यातात्पूर्वस्वस्तिकं यावत्) भवेदेतस्य ज्या, सूत्र (महोपरित ध्रुवप्रोतवृत्तनाडोवृत्तयोः सम्पातात्पूर्वापरसूत्रोपरिलम्बः) पूर्वकृतपूर्वापरसूत्र- समानान्तररेखा पूर्वापरसूत्रयोरन्तरं चरेज्या उत्तरगो से दक्षिणगोले यो परज्यया क्रमेण युतं होनं सूत्रमिष्टान्त्या भवत्यत्राऽऽधार्येण सूत्रस्य नाम ‘वा’ इष्टान्रभाषा नाम 'ज्या' ऋध्यते सिदान्तशेखरे श्रीपतिना ‘दशमिगुणिते यदि वाऽस्मिन् कर्णमवेहि नरेण विभक्त’ तथा ‘प्राग्वदोन्नतकालतश्चरदमन्यूनाधिकार्डिञ्जिनी युक्तोना गरीबया भवति सा ज्यास्या दिनज्याइता । भक्ताऽण त्रिभधीलया हृतिरसौ वेदो हो वा तत: स: पूर्ववदेव भाश्रवणयोसिद्धिस्ततश्चोक्तयः ऽऽचार्योक्तयो 'गुणितं वा द्वादशभिरित्यादिश्लोकस्य साइरात्रार्षगुणेत्याग्नि श्लोकस्य च' नयोरनुरूपमेव कथ्यते, इति ॥२८ अब प्रकारान्तर से अनाकनिबन और इष्टम को करे ३ ई. मा-त्रिज्या को बारह से घटकर क्ष- डे शण देने से ना (अकारान्तः ) ऋणकर्ण होता है, भीमा (बिनगत और दिन में जो अस्प है वह उनत काल है उनमें गोस काम से पानी को ऊन औौर शुत करने के बा होता है इस वाट यून) की तर गोम में मर दक्षिण गोस में कम से करण्या को जोड़ने और अटले. या (धामण) होती है इति ॥२८॥ यति मयि च में किया जाते हैं तो हाथ हैं या इव बाई अर्थ है Fि.१२ =बाकी, क्षितिज तबाहो रागयुत के चम्पावर्तित करने के पूवंस्वस्तिक से गरान्तर पर नौ और दखि नल में गान्तर पर असर गति से भगता है, उख वि रे (नितिबाहेबपृष्ठवारिबगुण र वर्ण के खम्पा से) पूर्वोतर सूत्र की छमानान्तर हैख कर मैन, व जर अधिक + मत तृत पौर गीत के वश बिगड़ के बो अम्ल का है : उमा है कि सौर विश्व में घौ बल रहता है वह रथ कब है वै सखर १ र २ ग म ङ पापं को नष्ट करते हैं जो व हे कसे या (पोलिश व और लुख के दशक के प्रार र ४ कर च), शयर है और नर सूत्र न बन्चर करण्या ३ उशव हेर दर्ता में इन दो शतक को ३०६ क्रम से युक्त-हीन करने से इष्टान्या होती है, यहां आचार्य सूत्र के नाम जीवा' तथा इष्टान्या का 'ज्या' कहते हैं, सिद्धान्तशेखर में श्रीपति द्वादशभिर् णिते' इत्यादि तया प्राव दोन्नतकालतश्चरदलन्यूनाधिकात् ’त्यादि संस्कृतोपपत्ति में लिखित श्लोक से ‘आचार्योक्त गुणितं व इ दशभिः' इत्यादि के तथा ‘साऽहोरात्रार्धगुण’ इत्यादि अप्रिम इलोक के अनुरूप ही कहते हैं इति ॥२८ इदानीं पुनरछेदाद्यानयनमाह साऽहोरात्रार्धगुणा व्यासार्धविभाजिता ऽथवा छेदः । शङ्खवादि प्राग्वजया स्वाहोरात्राव्रघातहृता ।।३० ॥ वा. भ.--ज्येत्यनुवर्तते ज्यास्वाहोरात्रार्बन संगुण्य व्यासार्धेन विभजेत् । फलं छेदो भवति। त्रैराशिकेन वासनात्र यदिव्यासार्घवृत्त एतावती ज्या तत्स्वाहो शत्रवृत्तं कियतीति फलं स्वाहोरात्रेष्टज्याछेद इत्युच्यते । तेन छेदेन शंक्वादिकं गोले क्षेत्रे वा प्रदर्शयेत् प्राग्वदिति । शंक्वादिभ्राग्वज्ज्यास्वाहोरात्रार्धधातहृता व्यासाचुंकृतिगुणिता विषुवत्कर्णेन वा भवति कर्णः। छेदेन शंक्वादिप्राग्वदिति गतार्थोऽयं ग्रन्थः ज्याय: स्वाहोरात्रस्य च यो घातः परस्परगुणना तेन घातेन हृतार्कसौरव्यासार्धकृतिरिति कि भूतेत्याह ।।३०।। वि. मी-सा(पूर्वानीतेष्टान्त्या) होरात्रार्ध (युज्या) गुणा, व्यासार्ध (त्रिज्या) भक्ताऽथवा (प्रकारान्तरेण) छेदः (इष्टहृतिः) भवेत् । ततः प्राग्वत् (पूर्ववत्) शकादि भवेत् । ज्यास्वाहोरात्रार्धघतहृता इत्यस्याग्रिमश्लोकेन सम्बन्ध इति ॥३०२ भूकेन्द्राद् ग्रहोपरिगतश्रुवप्रोतवृत्तनाडीवृत्तपोः सम्पातगतरेखा त्रिज्या। प्रह परिगतध्रुव प्रोतवत्तनाडीवृत्तयोः सम्पातात्पूर्वोक्तपूर्वापरसूत्रसमानान्तररेखोपरिलम्ब इष्टान्त्या, तन्मूलगतारेखा चैतद्भुजत्रयेणोत्पन्नमेकं त्रिभुजम्। अहोरात्रवृत्तगर्भ केन्द्राद् ग्रहगता रेखा चूज्या, ग्रहात् स्वोदयास्तसूत्रोपरिलम्बरेखेहृतिः तयोमू' लगत रेखा चैतद्भुजत्रयं रुत्पन्न द्वितीयत्रिभुजम् । एतयस्त्रिभुजयोःसाजात्यादनुपातो वटि त्रिज्ययेऽन्त्या लम्यते तदा वृज्यया किमित्यनेनाऽगच्छतीष्टहृतिः = :न्स्-च, ततः पूर्ववच्छमवादि भवेदेवेति ॥३०॥ त्रिप्रश्नाधिकारः ०७ अब पुन: वेदादि के प्रनयन को कहते हैं। हि भा.-पूर्व साधित इप्टान्रया को घुया मे गुणा कर त्रिज्या में भाग देने में वा (प्रकारान्तर से) छेद (इप्ट्ह्त) होता है । उससे पूर्वावतु शङ्कु आदि होता है, ज्या स्त्रहो रात्रर्वधनहू' इस अग्रिन इनोक के साथ सम्बन्ध है इति ॥३०॥ उपपति भूकेन्द्र से ग्रहोपरिगत ध्र,वप्रोतवृत्त और नाडीवृत्त की सम्पातगतुरेव त्रिज्या, प्रहोपरिगत ध्रुवप्रोतवृत्त और नाडी वृत्त के सम्पात से पूर्वोक्त पूर्वापर मूत्र की समानान्तर रेखा के ऊपर लम्बरैखा इष्टान्त्या, भूकेन्द्र से इष्टान्या मूलगतरेखा, इन तीनों भुग मे उत्पन्न एक त्रिभुज, अहोरात्रवृत्त के गमंकेन्द्र से ग्रहगत रेल द्युज्या, प्रह से स्वोदयास्त सूत्र के ऊपर लम्ब रेखा इष्टहृति, अहोरात्रवृत्त के गर्भकेन्द्र से इष्टद्°त मूनतरेखा, इन तीनों भुजों से उत्पन्न द्वितीय त्रिमुत्र, ये दोनों त्रिभुज सजातीय हैं इसलिये अनुपात करते हैं यदि त्रिज्या में दखल्या पाते हैं तो युज्या में क्या इससे इष्टद्दति मानी है। इष्टान्या. =इष्टहृति, इससे पूर्ववद् वङ्कु आदि का ज्ञान मुगम ही है इति ॥३०॥ इदानीं प्रकारान्तरेण छायाकर्ण शंकु चाह व्यासाद्य कृतिऍणिता विषुवत्कर्णेन वा भवेत् कर्णः । लम्बगुणो वा घातः शङ्कुर्यासार्धकृतिभक्तः ॥।३१॥ घातो वाऽर्कगुणस्त्रिया विषुवत्कर्वषहृतः संक्रुः। कर्णकृतेः संशोध्य ( द्वादशवगं पदं यया ॥॥३२॥ वा. भा--अत्रेयं वासना भूमध्याद्वैपरीत्येन त्रैराशिकत्रयं भवत्या प्रकल्पिता। तद्यथा यदि छायाकर्णस्य द्वादशशंकुस्तद्वयासर्घकर्णस्य कः शंभुरिति में बृहच्छकु: ततो यदि लंबककोटेव्यमर्चक्रणंः तदस्या वा कुकोटे कणं दक्षिणतर वगाहिन वृत्ते फलं वेद: ततस्तृतीयं यदि स्वाहोरात्रवृत्तेऽयं वेदः । तदुभ्यासार्षतुं क इति फल ज्या एवमवस्थिते लंबकस्थाने द्वादशशंकुः कोटिः ईसायंस्थाने विषुवत्कर्णः कर्णः प्रथमत्रैराशिके द्वादशक गूढः झारो द्वितीये भागहारस्तुल्य त्वातयोर्नाशे कृते व्यासाचंस्याब्यासार्धमेव गुणकार विद्युबकश्च स्वाहोरात्रार्ध छायाकर्णयोघांतो भागहाः फलं ज्या भवति । 'दा पुनस्तस्येण भज्यराः स्वाहोरात्रायंज्योषतेन भागो हि क्रियते तदा फलं यथाकर्ता अवस्थेतसर्षे मोले प्रदर्शयेदिति ज्याप्रकारान्तरेण ङमवानयनमुर रानाह 'संबञ्चरो वा त: ओड् व्यासार्धकृतिभक्तः' अथवा घ्याबाहो शत्रर्षे 7d न्यवेशवसम्बज्थया संज्ञाप्य सुदृढं भुज्यते यावदिहोन्मंडलादयो रविः ितिबाधोपरि ष्वुन्मुंडसन्तरणस्य स्व गोरा ३०८ ब्राह्मस्फुटसिद्धान्ते खंडस्य जीवऽत्रापि गृहीता स चोन्मंडलादेवघः प्रवर्तते तच्चरदलप्राणेभ्यो गतप्राण शेषं वा विशोध्यते येनाहोंन्मंडलांतरे स्वाहोरात्रवृत्तखंडस्य या ज्या सा जीवेत्युच्यते । उन्मंडलादधस्तद्रवेश्चरदलमित्यर्थः । क्षयवृद्धिज्या च क्षितिजोन्मंडलयोरन्तरथस्य स्वाहोरात्रवृत्तखंडस्य जीवातोऽवलम्बनं क्षयवृद्धिज्यातो विशोध्यते । येन क्षितिज दुपरि रवेरधश्च स्वाहोरात्रवृत्तखंडस्य ज्याखण्डे संगृहीतं भवति सैव ज्योच्यते । तस्मादुक्त जीवोना क्षयवृद्धिज्या IT सा भवति । यदा पुनस्तदेवावलम्बनं स्वाहोरात्रार्बन विभज्यते । तदा स्वाहोरात्रपरिणता क्षितिजा भवति । तस्मात्तस्या: स्वावलम्बनं विशोध्य छेदो भवति । अथ प्रश्नचरदलकालो तुल्यौ भवतस्तदोन्मंडल एव रविभ- वति । तत्र स्वाहोरात्रापेक्षया क्षितिज्याछेदः तावानुझायो रवेर्भवतस्तदोन्मंडलएव रविर्भवति । तत: स्वाहोरात्रव्यासाचं क्षेपेण क्षयवृद्धिजा या । तावानेवंच्छय इति तावता व्यासार्धेन प्राग्वत्त दर्शयेत् दक्षिणोत्तरावगाही । तस्यापि तात्का लिकशंकुकोटिः शंङलं भुजे ज्यादिका त्रैराशिकवासना योज्या छेदोऽवल बक- गुण इत्यादिभिः सूत्रैर्यदुक्तमुक्तवच्छेषमिति तस्मात् सर्वमुपपन्नम् । यथास्थितं गोले प्रदर्शयेदिति इदानीं युदलान्तरज्यार्घयोरानयनमाह ॥३१ ॥ अथवा ज्या स्वाहोरात्रघातं द्वादशभि: संगुणय्य त्रिज्या विषुवत्कर्णयो र्वघेन विभजेत् । फलं बृहृच्छंकुर्भवति । प्रागाद्यार्धेनात्र वासना । द्वितीये त्रैराशिके व्यासार्श्वस्थाने विषुवत्कर्ताऽवलंबक्रस्थाने द्वादशका कोटिरितोयान्विशेषः । तस्मा- दुपपन्नम्। गोले प्रदर्शयेदिति । इदानीं छायपकर्णछायानयनमुत्तरार्यार्चनाह। कर्णकृते: संशोध्य द्वादशवर्ग पदं छाया । छायाकर्णवर्गाद्वादशशंकोवंगै विशोध्य मूलं तस्यैव शकोछाया तात्कालिको भवति । वासनात्र छायाकणं कर्णं द्वादशक शंकु कोटि: छाया भुजा तस्मात्कर्णाकृतेः कोटिकृति विशोध्य मूल भुजा इत्युपपनम् । एवं यथेष्टप्रमाणस्य शैकोश्छायाकर्णेन योज्यम् । तरुगृहपर्व तादीनां वेति । अथ यत्र दिने चरदलकालादथाल्पप्रश्नकालो भवति दिनगतः शेषश्चोत्तरगोले तत्र छेदः ज्ययोरानयनार्थमार्यामाह ।३२। वि- भा-व्यासाचुंकृति: (त्रिज्यावर्गः) विषुवत्कर्णेन (पलकर्णेन) गुणिता, ज्यास्वाहोरात्रार्धघातहृता (इष्टान्या द्युज्याघातभक्ता) तदा वा (प्रकारान्तरेण) कर्णः (छायाकर्णःभवेत् । घातः (इष्टान्त्या द्युज्याघातः सम्बज्यागुणितःव्यासार्धकृतिभरहः (त्रिज्यावर्गभक्तः) तदा वा (प्रकारन्तरेण) इष्टशैकुर्भवेत् । वा घातो द्वादशगुणितः, त्रिज्यापलकर्णघातभक्तस्तदेष्टशंकु- भवेत् । छायाकर्णवर्गात् द्वादशवगं संशोध्य पदं (मूल) ग्राह्य तदा छाया अवेदिति ॥३१-३२॥ निधनाधिकाः हैहै यदि त्रिज्ययेष्टान्त्या (ज्या) सम्यते तदा युज्यया कि समागच्छतीष्ट- इष्टान्या•द्य _ज्या-द्यु हृतिः =, ततो व्यासाचं वेदहतं विषुवत्कर्णाहतं कर्ण त्रि त्रिपलक_त्रि-पकत्रि-नि:पक इत्यनेन छायाकर्णः =पक_ तत इष्टशैर्युः इह्वांत ज्यायुज्यायु-घात' त्रि१- ति:१२-त्रि५२-ज्या-घु-त्रि-१२, ज्या-बु-लंब्या-ज्या = घात लंघ्याघात_वंलंज्या , भात– १२ , घात एतेनाऽऽचार्योक्तमुपपद्यते ॥३१-३२ ॥ अन प्रकारान्तर वे याकणं भर इष्टयंसे को कहते है हि- भा.-त्रिज्या वर्गों को प्रसङ्ग से गुणा कर इष्टान्नया () और प्या घात से भाग देने से था करें होता है । बा आत को आम्बर् वे मुख कर त्रिज्या गर्न से भाग देने से इष्टशंक होता है, या माता को बारह से गुखा कर लिया और असकी के भा5 से भाग देने वे इष्टचीङ होता है, चाफी वर्गों में बदल बों में काटा और युद्ध मेने से या होती है इति ॥३१-३२॥ यदि विश्व में इष्टान् गाते हैं वो ज्या में कण इखये इष्यति आती है इष्टान्वा-वृ=न •=d, -इति ‘आश्चर्य वं विलयं कङ ' इले • वि.पत_क्रि.पक_कि वि.१२_श.१२ अगङ् ---न हे इख इष्ट इति वा. या चक त्रिक . .१२.अ.खू_वि.१२. अ. १२ . ब --, इव आशय इन टु हि ३१-३२॥ मनः प्रलाप आदि अल्वरश्चक और ३१० ब्राह्मस्फुटसिद्धान्ते वा भा.-अल्पा दिनगता शेष वा उत्तरगोले यदा प्रश्नघटकानां प्राणा भवन्ति । तदैवसिकचरदलप्राणेभ्यः तदा विपरीतशोधनं कार्य कृते च येऽघिकाअ- दलप्राणश्च भवन्ति तेषां क्रमज्या कार्या सा जीवेत्युच्यते । ततस्तां स्वाहोरात्रार्जुन सगुणय्य व्यासाचें । विभजेत् । फलं हृत इत्युच्यते क्षितिजाहृतयोना कार्या स छेदो भवति । क्षयवृद्धिज्या जीवना सती ज्याख्या भवति । अथ प्रश्नकालच रदलेन ममो भवति । तदा क्षितिजैव छेदः क्षयवृदिज्यावज्ज्या भवति । उक्तवच्छेदमिति छेदेन ज्यायाश्च यथा छायनयनानि प्रागुक्तान्येवमत्रापि काले कार्याण्यतइचोत्तर गले सम्भवन्ति । यत उक्त शेषप स्याद्भवति इति अत्रेयं वसना उत्तरगोले गतकलाच्छेषाद्वा तच्वरदलकालो विशोध्यते । यत उन्मंडलोपरि रवेरघश्च स्वाहो रात्रवृत्तखंडस्य यः शलाकाया अधः स्वोदयास्तसूत्रे स्थितं स्वक्षितिजादुन्मंडलस्यो- परिस्थितत्वाद् दक्षिणगोलेऽन्यथाऽतस्तदन्तरं विशोध्यते । तच्चान्तरं क्षितिजा तस्मादुपपन्नं यदा पुन: तदेव स्वाहोश्राद्धं व्यासार्थं परिकल्प्यते तदा क्षितिजापि क्षयवृद्विष्या तदनुसारिण्या तयापि त्रिज्यायुतविहीना सौम्येतरगोलयोरन्त्या युज्यत एव वासनातृदयत्वात्तदप्युपपद्यते । युदलत्यज्यान्ययोरभिघानमग्न युज्यते यतः सेव परावृद्धिः तत्र दिने तयोविषुवद्दिने युतः क्रान्त्यभावादु । व्यासार्धतुल्यं स्वाहो- रात्रार्धक्षतिजोन्मंडलयो संयोगात् । तत्र दिने चरदलस्याभवः प्राच्यपरैर्वा निरक्ष स्वदेशयोरुदयास्तसूत्रं तस्मात्तस्यासर्बमेव युदलांत्या ज्यांत्या च सर्वेमेव तदुगले प्रदर्शयेत् । निरक्षदेशे तूत्तरेणोपपद्यन्ते सर्व एव छायानयनप्रकारा इति । इदानीं युदलांत्यज्यछायानयनार्थमार्याद्वयेनाह ॥३३ वि. भा–यदि प्रश्नासूनां (इष्टासूनां) संख्या अल्पाः, चराशंसवो बहवः स्तदोत्तरगोले चरासुभ्य इष्टासून् विशोध्य शेषस्य वा सूत्रसंज्ञा स्यात्, स। युज्या गुणा त्रिज्याभक्ता । तदा कला भवेत्। तया हृतयोना क्षितिजा (कुज्या) छेदो भवेत्। क्षयवृद्धिज्या (चरज्या) जीवोना (सूत्रसंज्ञया हीना) तदेष्टान्त्या स्यात्तत इष्टहृत्यन्त्याभ्यां शेषं शङ्कादिसाधनं पूर्ववत्कार्थमिति ।।३३।। अत्रोपपत्तिः ‘यत्र क्वचिच्छुद्धिविघो यदेह शोध्यं न शुध्येद्विपरीतशुद्धी' इत्यादिभास्कर फचितविधिना विलोमशोघनेन स्फुटैवास्ति, सल्लाचार्येणा “अल्पीयांसो भवेयुः वितृचरदलादिष्टकालासवश्चेत् सौम्ये गोले तदानीं चरदलसमयात् पातयित्वे- ष्टकालस । कार्या शेषस्य बवा चरशकलगुणस्तद्विहीनोऽन्त्यका स्यात् त्रिज्या भक्ताऽथ सैव बृगुणा विगुणिता वेद इष्टः प्रदिष्ट:" प्येवं ऋच्यते, सिद्धान्तशेखरे औपतिना "अभीष्टप्राणश्चेद्धरक्षकसतः स्मुस्त्वनखिका उदगमो पात्याश्च शकतो ज्या घरगुणः। तयोनत्रिज्याप्ता दिनगणगुणोऽसावभिमतो भवेच्चे यस्तस्मात् कथितविधिना स्त: अबणमे’नेन अशोक्तमेवोक्तमिति ॥३३॥ त्रिप्रश्नाधिकारः ३११ अब इष्टछेद भर इष्टान्त्या के विषय में विशेष कहते हैं। हि- भा.-यदि इष्टासु की संस्था अल्प हो और चरार्धासु की संख्या अधिक हो अर्थालु चरासु यदि इष्टासु से अधिक हो तो उत्तरगोल में चरासु में इप्टासु को घटाकर क्षेत्र की बीवा सूत्र संज्ञक होती है, उसको युज्या से गुणा कर त्रिज्या से भाग देने से कसा होती है, कुज्या में उसे घटाने से इष्टंति होती है, चरज्या में जीवा (सूत्र) फ भटाने से इष्टान्या होती है, तब इष्टहृति और इष्टान्य से पूर्ववत् शङ्कु आदि का साधन करना चाहिये इति ॥३३॥ उपपत्ति 'यत्र स्वविद्युदविधो यह शोष्यं न शुध्येद्विपरीतशुदपा’ इत्यादि भास्करचित विधि से विलोम शोधन से स्पष्ट है, लल्लाचायं ‘अल्पीयांसो भवेयुःइत्यादि संस्- तोपपत्ति में लिखित श्लोक से आचार्योक्तानुसार ही कहते हैं । सिद्धान्तसर में श्रीपति ने अभीष्टप्राणश्च स्वरशकलतः इत्यादि संस्कृतोपपत्ति में सिविल इनोड से, लल्लोक्त ही को कहा है इति ।।३३॥ इदानीं हृत्यन्त्ययोः साधनमाह स्वाहोरात्रार्षमुदग्दक्षिणयोः क्षितिजया युतविहीनः चुवलान्ट्यन्या त्रिज्या क्षयवृत्रिज्या युतोनाऽन्त्या ॥३४ वा.भा-इष्टदिनस्वाहोरात्रयं तदैवसिक क्षितिज्यया मेष दो युतं तुलादौ च हीनं युदलान्तरज्या भवति । एवं क्षयवृद्धिर्यया युतव्यासार्हमुत्तरगोत्रेऽन्त्या भवति । दक्षिणगोले हीनमन्त्या I भवति । विषुवदिने युदलमन्यज्याध्यासाधं तुल्ये भवत इत्यत वासना पूर्वविन्यासे निरक्षोदयःत्सूत्रस्याधः शलाकया सह यत्र संपातस्तत्र सूत्रस्यैकमन बद्ध्वा द्वितीयमग्रमूध्वं नीत्वा याम्योत्तरमंडसस्याहोरात्र मंडलयोः संपाते बध्नीयत्। तत्स्वाहोरात्राद्धं सादेशे तियंस्थितं भवति । तत्र निरक्षोदयास्तसूत्रयोरन्तरमुत्तरगोले योज्यते । ततो व्याखTषं कृत्वा बिभषेप फस बृहच्छकुभं भवति । अत्र वासना त्रैराशिकद्वयेन यदिष्यासार्घवृत्ते एतावत् ज्या तत्स्वाहोरात्रवृत्त कियतीति फलं वेदः । ततो द्वितीयं यदि स्याताम्रकर्षस्य लंबGश कोटितदस्य सव्यबस्य इ कोटिरिति फलं गृहच्चंदुस्तस्मादुपपन्नं यथास्थिते क्षेत्रे प्रदर्शयेदिति ज्ययैवान्येन प्रकारेण संमानयनमार्यार्षीनाह ॥३॥ वि. भा.-उत्तरदक्षिणगोसयोः स्वाहोरात्राओं (c.या) जितिबया (इज्यया) यथाक्रमं सुतथिसेनं तदा दसान्यज्या (इaि:) भवेत् । तथा भोलयो स्त्रिज्या क्षयवृद्धिर्यया (वरज्यया) वृताना । तदाऽन्यो भवेदिति ३ ३१२ अत्रोपपत्तिः क्षितिजाहोरात्रवृतयो: सम्पातोपरिगतं ध्रुवप्रोतवृत्तमुत्तरगोले दक्षिण गोले च क्रमेण नाडीवृत्त पूर्वस्वस्तिकाच्चरान्तरेऽध ऊध्र्वे लगति ताभ्यां पूर्वापर सूत्रस्य समानान्तररेखे कार्यं तदुपरि ग्रहोपरिगतश्रुवप्रोतवृत्तनाडीवृत्तयोः सम्पाता लम्बरे गोलयोरिष्टान्ये पूर्वापरमूत्र-समानान्तररेखयोरन्तरं चरज्याऽस्ति, मध्याह्नकाले याम्योत्तरवृत्ते रवेः स्थितत्वात्तदुपरिगतश्रुवप्रोतवृत्तनाडीवृत्तयोः सम्पातो नि रक्षखस्वस्तिकमेव तस्मात् पूर्वापरसूत्रसमानन्तररेखोपरिलम्बरेखा निरक्षध्वधरस् सूत्रमेव तेन भूकेन्द्रान्निरक्ष खस्वस्तिकं यावत् त्रिज्यायामुत्तरगोले पूर्वापरसूत्र-समानान्तररेखयोरन्तर्गतं निरक्षोघरसूत्रखण्डं (चरज्या) योज्यं तदा निरक्षखस्वस्तिका समानान्तर रेख यावल्लम्बरूपाऽन्त्या भवेत् । दक्षिण गोले तु त्रिज्यायां चरध्यायाः शोधनेन तत्प्रमाणं भवति । तथा चाहोरात्रवृत्तगर्भ केन्द्राद्रव यावद् युज्यायां निरक्षोदयास्तस्वोदयास्तसूत्रयोरन्तर्गतं कुज्यमानं गोलयो युतं विहीनं तदा दिनार्धे रवितः स्वोदयास्तसूत्रपर्यन्तं लम्बरूपा हृतिर्भवति । सिद्धान्तशेखरे "स्वाहोरात्रदलं युतोनमवनीमौव्यं दिनाद्दन्त्यका व्यासार्ध चरजीवया भवति स चान्त्याऽर्कगोलक्रमात्ऽनेन श्रीपतिना, भास्करेण ‘क्षितिज्ययैवं घुगुणश्च सा हृतिश्चरेज्ययैवं त्रिगुणऽपि सान्त्यका ऽनेनाऽऽचार्योक्तमेव कथ्यत इति ॥३४॥ अब इति और भन्या को कहते हैं हि. भा.-उत्तरगोल में चुज्या में कुज्या । को जोड़ने से भर दक्षिणगोल में युष्मा में कुज्या को घटाने से हृत (मध्यहृति) होती है । तथा उत्तरगोल में त्रिज्या में चरज्या को जोड़ने से और दक्षिणगोल में त्रिज्या में चारज्या घटाने से अन्या (मध्याह्नकाल में) होती है । । उपपत्ति क्षितिजाहोरात्रवृत के सम्पातापरिगत ध्र.वश्रोतवृत्त उत्तरगोल में और दक्षिण- गोल में क्रम से नाडीवृत्त में पूर्वेस्वस्तिक से चरान्तर पर नीचे और ऊपर लगता है, उन दोनों बिन्दुओं से पूर्वापर सूत्र की समानान्तर रेखाओं के ऊपर ग्रहोपरिगतत्र वस्रोतृवृत्त और नावृत्त के सम्पात से सम्बरेशा इष्टान्त्या है, मध्याह्नकाल में रवियाम्योत्तरवृत्त में होता है इसलिये अहो (वि) परिंगत ध्रुवप्रोतवृत्त (याम्योत्तरवृत्त) और नाडीवृत्त के सम्पात मिरक्षास्वस्तिक से पूर्वापरसूत्र के छमानान्तररेखा के ऊपर लम्बरेखा निरको बयर रेखा ही है। शुद्र से निरक्षस्वस्तिक पर्यन्त त्रिज्या में पूर्वापर तत्र समानान्तर रेखयों के अष्यगत निरक्षोघ्षरसूत्रखण्ड (वरज्या) को उत्तरगोल में घोड़ने से शौर वसिष्ठगोक में पटाने से निरक्षखगस्तिक से समानान्तररेखा पर्यन्त सम्बपरेखा अन्या २१ होती है । तया मध्यहङ्काम में निरकदयास्तसूत्रस्य अहोरात्रवृत गर्भकेन से रवि पर्यन्त बृज्या में गोलक्रम से निरकोदयास्तसूत्र और स्वोदयास्तमूत्र के अन्तर्गत कुज्या को जोड़ने और घटाने से रवि से स्वोदयास्त सूत्र पर्यन्त समरेक्षा हुति होती है । सिद्धान्तक्षेपर में 'स्वाहोरात्रदसं युतोनमवनीमौम्य' इत्यादि संस्थेत उपपति में लिखित श्लोक से औपत तथा 'क्षितिर्यथैवं युगुणश्च सा इति:’ इत्यादि से भास्कराचार्य भी आचार्योंक्त बात को ही कहते हैं इति ।। इदानीं प्रकारान्तरेणेष्टकर्णास धनमाह हृता धवलान्त्या बिनाघीकर्णेन सङ्गुणः कर्णः। भक्ता ययाऽथवान्त्या विनार्षकणहता कर्णः ॥३५॥ व• भा. -मनन्तरमेवानीतां शूदलान्यज्यां तदैवसिक्रदिनार्धछायाकर्णेन संगुणय्य छेदिना विभजेत् । फलं छायाकर्णस्ताकलिकस्तच्छायानयनं प्रारभत्यत्र वासना मध्याह्न यु दलांत्यज्यैव छेदः तदिष्टछायाकर्णस्य कवेद इत्येवं स्थिते द्यदलकर्णी संगुणय्य यावच्छायाकर्णेन भागो दीयते तावच्छेद मागच्छति । भागहार लमध्योद्यंत्ययात्तस्मादुपपन्नं पूर्वंन्यस्तेषु इदतांत्यादिसूत्रेषु गोले सर्व प्रदभ्येदिति मन्यथा च छायाकर्णानयनमुत्तरार्यार्चनाह । "भक्ता ज्ययाऽयवान्त्या दिनार्धकर्णाहता कर्णः अपवानन्तरमेवानीतामंत्यां दिनाघंकर्णेन हा । ज्यया विभजेत् । फलं छायाकर्णस्तात्कालिको भवति । वासना प्यत्र प्रागर्यार्चत तुल्या यतो दिनार्धेऽन्त्यज्या भवति सैव स्वाहोरात्रपरिश्णता वृद शांत्यज्योच्यते । इष्टकालिकापि ज्या स्वाहोरात्रपरिणता वेद इत्युच्यते । तस्मातंरा शिकवासना संवत्र विवक्षा कुतो भेद इछि । एवं दिनगतयेयाच्छेदानयनं प्रयुक्त मिदानीं नतकालाद् वृसान्त्यज्यया चेदानयनायं मार्यामाह ३५॥ वि. मा–चुदत्तान्त्या (हतिः) दिनाघेरॉन (मष्यवाणेन) सुणिता बेहता (इष्ट्झतिभक्ता) तदा कर्णः (इष्टद्ययाकरणं) भवेत् । प्रयोज्या दिना चंकणहता (मध्यच्वयकर्मृदा) च्या (इष्टान्यग) होता तबेटच्या कथं भवेदिति ॥३५॥ १२x अब सध्या* –१४ ततो यदि हत्वा महाबामहे श्रेष्ठ अब& भवनमनेन १२xx खाबत टाय गx ३६४ ब्रह्मस्फुटसिद्धान्ते १२xत्रि इअन्या ='ततो दृग्ज्या त्रिजोवे रविसङ्गुणे तेशङ्क्लवृते भाश्रवणौ मछाक अस्य भवे समितिभास्करोक्त्या = = इछाकर्ण=- १२XX मछाकxडू १२xत्रि इष्टशङ्कु १२x त्रि इदं _मछाक+ह्= मछाक. अन्त्या . ह्य् अन्य इट्स इअन्त्या इंह्-एतावतऽऽचायत इअन्या मुपपन्नमिति, सिद्धान्पशेखरे "प्रद्याऽथ युदलोत्यकर्णगुणिता छेदोधुता वा ४ तिः स्यादन्त्याऽपि दिनार्धकणंगुणिता ज्यप्ता च कणऽश्रये" त्यनेन श्रीपतिनाऽऽचाय क्तमेव कथ्यते इति ।३५।। अब प्रकारान्तर से इष्टच्छायाकर्ण साधन को कहते हैं। हि माहृति को मध्यच्छायाकर्ण से गुणाकर इष्टहृति से भाग देने से इष्ट च्छाया र्ण होता है, अथवा अन्या को मध्यच्छाया कर्ण से गुणकर इष्टारया से भाग देने से इदच्छया कर्ण होता है इति ।।३५।। त्रि. १२ मध्यशङ्कु तब अनघत करते हैं यदि हृति में मध्यशङ्कु पाते हैं तो इष्टहृति मछ मशै. इदं. में क्या इस से इष्टशङ्कु आता है । "ठूS= इष्टशै. इसमें मध्यशङ्के को उत्यापन देने से न→ १२ इशी त्रि. १२. इह – त्रि. १२ . इमन्त्य :इष्टशङ्कं तब अनुपात से अयक. ङ अछाक अन्य —त्रि. १२. मछाक , हृ _मञ्चाक. ह—मछाक. अन्या :- हे इयाफएँ त्रिी १२- इदं इदं इ अन्या इह == = क्षुन्या इससे आचार्योक्त उपपन्न हुमा, सिद्धान्तशेखर में “प्राचार्य कृइत्वर्ण- गुणित" इत्यादि संस्कृतोधपति में लिखित पव से श्रीपति-आचार्य (जह्मगुप्त)क्त ही को कहते हैंइति ॥३५ इदानीं प्रकारान्तरेणेष्टहृतिमाह बलान्नतोमयां स्वाहोरात्रार्धसङ्ग. विभजेत् । यसअॅन फ़सोन दलान्यथाऽथवा केवः ॥३६॥ ग.भा.–यस्मिन्नभीष्टकाले छया क्रियते गते दिनखेषे वा तस्य कालस्य त्रिप्रश्नाधिकाः ३१५ दिनार्द्रस्य चान्तरे यावत्यो घटिका: ताः दिनदलोन्नता उच्यन्ते । तासां प्राणोकृता नामुत्क्रमेण या जोखा भवति सा नतोक्रमण उच्यते । ततस्तां युदलान्ननोक्रम ज्यां स्वाहोरात्रार्धेन संगुणश्य ६मासार्धेन विभजे । ततो यत्फलं तेनोना द्य दनन्त्य- ज्या छेदो भवति । छेदेन च छायानयनानि पूर्वदर्शनघटिका पंचदशघटकांप्रोऽधिका भवन्ति । तदा पंचदशानां घटिकानामुत्क्रमज्या त्रिज्या भवति । शेषघटिकानां क्रमज्यां कृत्वा तया संयुता त्रिज्या दोषमुक्तवदित्यत्र वासना स्वाहोरात्रवृत्तेऽङ्ग लक्षितचिह्न सूत्रस्यैवमग्न बदध्वा द्वितीयमग्नयाम्योत्तरमंडलमध्ये नापरस्यां दिशि नीत्व तावत्येवोङ्किते स्वाहोरात्रवृत्तिप्रदेशे बध्नीयात् त् पूर्वापरायतं सूत्रं यावद् स्थितं भवति । तत्परिच्छिन्नस्य स्वाहोरात्रवृत्तधनुषो यः शरः सा नतोक्रमज्या युदलांत्यज्या सूत्रे भवति । व्यासार्धवृत्तनिष्पन्नाः । अतः स्वाहोरात्रवृत्त परिणा म्यते । यदिध्यासर्घवृत्त एतावती तत्स्वाहोरात्रवृत्ते कियतीति फलं स्वाहोरात्र निष्पन्ना नतोत्क्रमज्या भवति तयोना यावद्धृदयांत्यज्या क्रियते तावच्छेदतुल्यं युद लांत्यज्याखण्डमवशिष्यते सैवात्र घटिकानां स्वाहोरात्रनिष्पन्दा ज्या भवति। स्त्र क्षितिज्या पुनः पंचदशघटिका भवन्ति तदा रविरुन्मंडले गर्तते । तत्र नतोक मज्या त्रिज्या भवति । यावत्स्वाहोरात्रवृत्त' परिणाम्यते । तावत्स्वाहोरात्रार्धमेव फलं भवति । पंचदशभ्योऽधिका नतघटिका भवन्ति । तदा क्षितिजन्मंडलयोरन्तरे को वर्तते । तत्रोन्मंडलादधः पुनः क्रमज्या प्रवर्तते । अत्र पंचक्खषटिकाभ्योऽधिक घटिकानां क्रमज्या व्यासत्रं योज्यते । येनाकंवृ दलांतरस्थितानां भटिकानां स्वाहो रात्रवृत्ते नतोक्रमज्या भवति । तस्मादुपपन्नं यथा स्थितं गोले प्रदर्घवेदिति । इदानीं नतकालज्य्नयनमंत्यया छेदं छायासंस्पां चार्चयाह ॥३६॥ वि. भा.-वृदलाद्य नतोक्रमज्या भवेदयदिष्टकाले मध्याह्नवो नत कालस्तस्योत्क्रमज्या या तां स्वाहोरात्रार्ध (दू ज्या) सङ्ग एणां ब्यासार्मोन त्रिज्यय) विभजेत् फलेन होना युदलान्त्यज्या (हृदिः) अथवा (प्रकारान्तरेण) वेद:(इष्टद्दतिः) भवेदिति ॥३६॥ क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्रुवप्रोतवृत्त गाड़ीवृत्तं अत्र सगति तदिन्दोः पूर्वापरसूत्रस्य समानान्तरारेखा आर्या तदुपरि निरभक्षस्व स्तिकास्सम्ब रेखाऽन्त्या, ग्रहोपरिंगतधृव प्रोतवृत्तनाड़ोवृत्तयोः सम्पातास्समरेश चेष्टान्पा, हो परिगतत्र वनोतवृत्तनाडीवृत्तयोः सम्पातान्निरत्रोषरसूत्रोपरिलम्बो नतावब्या तन्मूलान्निरक्षसस्वस्तिकं यावन्नतोकमवाऽस्त, नोत्कमप्यनाऽष्टान्या भवताततोऽनुपाने ‘यदि त्रिज्यवेष्टन्त्या सभ्यते तदा वृष्या सिबिति' ष्टुतिः इष्टान्त्या. . = (अग्न्था--नतमण्य) - अ. म् ३१६ स्फुटसिद्धान्ते नतोत्क्रमज्या छ. नतोत्क्रमज्या = इति- नतो मूल्य एतावताऽऽचायक्तमुपप ध, द्यते, सिद्धान्तशेखरे “नतोत्क्रमज्यागुणिता भ्रमेण हृता त्रिमौव्यऽथ फलेन हीना । दिनार्धजान्त्या यदि वा हृतिः स्याद्’ ऽनेन श्रीपतिनाऽऽचार्योक्तानुरूपमेव कथ्यत इति ।३६। अब प्रकारान्तर से इष्टहृति को कहते हैं। हि. भा.-इष्टकाल में मध्यान्ह से जो नतकाल की खरक्रमज्या है उसको युज्या से” गुणा कर त्रिज्य से भाग देने से जो फल होता है उसको हृति में घटाने से वा(प्रका रान्तर से) इटहृति होती है इति ॥३६॥ क्षितिबाहोरात्रवृत्त के सम्पातपरिगतश्रुवप्रोdवृत्त नावृत में जहाँ लगता है उस बिन्दु से पूर्वापर सूत्र को समानान्तर रेखा कर देना उसके कपर ग्रहोपरिगत ध्रुवम्रोतवृत्त भर नाडीवृत्त के सम्पात बिन्दु से लम्बरेखा इष्टान्स्या है, प्रहपरिगत ध्रुवश्रोतवृत्त और नाडीवृत्त के सम्पात बिन्दु से निरक्षोर्वाधर सूत्र के ऊपर लम्बरेखा नतकालया है, नतकासज्या मूल से निरक्षसस्वस्तिक पर्यन्त नतोत्क्रमज्या है। अन्या में नतोत्क्रमज्या को घटाने से इष्टान्रया होती है तब अनुपात करते हैं यदि त्रिज्या में इष्टान्या पाते हैं तो युज्या में क्या इस अनुपात से इष्हति माती है, इष्टानाञ्च_(मन्या-नतोरूमज्या )व_अन्याबुध्नतोत्क्रमज्याड्- नतोऽमज्यादा =इष्टहृति, इससे आचार्योल चपपन्न हुआ। सिदान्तशेखर में ‘नतोत्क्रमज्या मुणिता अमेए इत्यादिसे श्रपतिआचार्यEनुरूप ही कहते हैं इति ॥३६॥ इदानीं प्रकारान्तरेणेष्टान्त्यां छायानयनभेदांश्चाह अस्या नलोतकमया हीना क्याथ पृथक्कु ठेवः । क्षाम्य व सह फलानि इयानयनानि यत्र ३७ व, भा–येयमनन्तरमेवानीतांत्या सा घटिकानामुक्रमबीवया होना स्त्रिया भवति । तया इयानयनानि प्राग्वत् । वासनाप्यत्र भूदलांत्यज्यसुत्रे अवश्यं वेदवचवः अस्य कृत्वा वानयोर्भेदो न संस्थानः कुतः एवं बुदनादेकक स्वाद भेदात् । क्षयानयनं पृथक्पृथक् अतएव वीक्ष्याचार्येण कृता । तत् बैबाटै उठषटिाभिः कमलयाष्टादश्वानयनानि । तथा नतघटिकाभिः (क) यष्यान्वयादवनन्दनान्वेव षडङ्वन्ति । तदा उम्रतकासात त्रिप्रश्नाधिकारः ३१७ शेषाल्पाद् इत्यादिना एकछेदो जीवा । क्षयवृद्धिज्यायुतहीना ज्येत्यादिना द्वितीय छेद तथानेनै व सूत्रेणैक्र उया। अथ नतकालाच चदलनतोत्क्रमज्यामित्यादिना एकश्छेदः अस्या नतोत्क्रमज्याहीना ज्येत्यादिना प्रावदेनां स्वाहोरात्रतां वप्रासबून विभजेत् । फलं द्वितीयछेदो भवत्येवं द्वाभ्यां ज्याभ्यां सह षड्वेद इति । अथ छाया नयनानि प्रदश्यन्ते । तद्यथा छेदोऽत्रलम्बकगुण इत्यादिना एकः शंकानयनप्रकारः विषुवत्कर्णाविभक्तछेदो वा द्वादशाहतः शंकुरिति द्वितीयं एवं शंक्वानयनयं व्यासाची छेदहतमित्यादिना एकछायानयनप्रकारः । एवं शंकुट्टयेन कर्णचतुष्टयेन षट् छाया नयनानि । एकस्माद् द्वितीयादप्यन्यानि षडेवेवं द्वादश भवन्ति । तथा ज्यातो ज्या स्वाहोरात्राघंघातहतेत्यादिनैकः कणैः गुणो वा घातहृतेत्यादिनैकः कर्णः गुणो वा घात इत्यादिनैकः शंकुतो वार्कगुण इत्यादिना द्वितीय: श: पुनरनेन शकृद्येन गुणितं वा द्वादशभिव्यसार्धमित्यादिना छायाकारद्वयं भक्ता ज्ययाथवेत्यादिना चतुर्यः कर्णःएवं ज्याइचत्वारः कर्णः। द्वौ शं एभि षभिः षड्ड्यानयनानि एवं छेदानि ते द्वादशभिः सहाष्टादशछयानयनानि भवन्ति । उन्नतघटिकाभिनंत घंटिकाभिरध्यष्टादशैव । चेदज्यानां तुल्यत्वादेवं षत्रिंशद्वाचार्येणोपवेशिता अन्य- थापि कलयितु शक्यते । परमार्थतया च नतोन्नतपीटकानां क्रमोक्रमज्ये एव कारणमत्र । प्रथमस्तु छायाक्षेत्राणां प्रदर्शनायोन्मंड्रॉक्षितिजांतरस्थे रवो ब्याडेदो तौ छेदसंख्यात पतितो न भवतो यत उन्नतघटिकाभिरानयनं प्राग्वदेव तयो सिखें विपरीतशोधनं चोन्मंडलादधः स्थितत्वाद्रवेर्गणितवासनया युज्यते एव । एवाधोमुखी यतस्तदा क्रमज्या। अतोऽयमेवायं आचार्येण सूत्रितो बालयुक्त्या।तेनोक्कमल्पप्रलभूत वा यदि बहवश्चरदलासव इत्यादिकमार्यासूत्रं गोले प्रदर्शयेत् । स्वाहोरात्रहरुमंड- तयोरिति गतशेषनता घटकाछयातो यो वेत्तीत्यस्य प्रश्नस्योत्रमयत्र णाह ।३७। भविः भा.घ्नतकालोत्क्रमज्यया होनाऽन्त्या ज्या (ष्टान्त्या) भवतीनं द्वाभ्यामन्वेष्टान्त्याभ्यां सह बेदः (इद्दतिः) पृथक् षट् अत्र तु वेदस्य चत्वारः प्रकारा अन्यायमा प्रकारद्वयस् । जीवा क्षयडिज्यातहीनेत्यनेनैकः प्रकारः। अन्त्या नोक्रमज्याहीना ज्येत्यनेन द्वितीयः प्रकारः । एमिष्टान्त्यायाः प्रकार द्वयम् । दास्यामिष्टान्रथाभ्यां 'पृथा स्वाहोरात्रार्थगुणा घ्याखार्घनिभाविताऽधया वेदः' अनेनेष्टहृतेः प्रकारद्वयम् । वनाधिकस्य बीवा स्वाहोरात्रार्थखलितेत्यनेन वेदस्यैकः प्रकारः। ‘युदलान्नतोत्क्रमज्या' नित्यादिना तोगः प्रकाराः। एवमत्रे ष्टान्यया द्वाविष्टहृतेश्वरो बखोगेन षड् भवन्ति ’वेवोऽबसवनगुरूःअभंग विजुषत्कर्णाविभवेदो वा' इत्वनेल श्वः श्रव। बाखार्य बैटरिया मेनच्याकलूनयमस्वैः । मूख्या द्वावयेित्यनेन द्वाभ्यां षड्भ्यां याया: प्रकारद्वयम् । लुलिी या द्वादश्वजिरित्यनेन द्वाभ्यां कन्यां सकलविधने प्रण्डवय। मैथता गुइलाखा बिगवंङमयापि भरतनाकलने एक भव : । एवं क्षाकवचने शरणङ्गम् । न च ३१८ ब्राह्मस्फुटसद्धान्त द्वादशवगंमत्यनेन कर्णतश्छायानयने प्रकारचतुष्कम् । छेदजन्यशकुनः प्रकार द्वयं सिद्धमेव तेनात्र छेदतश्छायानयने षट्प्रकाराः । ज्या स्वाहोरात्रार्धघातहृते- त्यादिनैकः प्रकारः कर्णवशतः लम्वगुणो वा घातः शङ्कुरित्यादिना शङ्कुतो ‘दृग्ज्या द्वादशगुणिते’ त्यनेन 'गुणितं वा द्वादशभि' रित्यादिना च प्रकारद्वयम् । घतो वाऽर्कगुण इत्यादिना शड्कुतः पुनः पूर्ववत् प्रकारद्वयम् । भक्ता ज्ययाऽथवान्त्या दिनार्धकणहता कर्ण इत्यादिना कर्णत एकः प्रकारः। इष्टान्स्यायाश्छाया नयनेऽपि प्रकारषटकम। पूर्वमिष्टहृतेश् चत्वारो भेदा इष्टान्याय द्वौ भेदाविति षड्भेदा येभ्यश्छायानयने षत्रिंशदानयनानि भवन्तीति ॥३७! अत्रोपपत्तिः क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्र,वश्रोतवृत्तं नाडीवृत्ते उत्तरगोले पूर्वस्वस्तिकादघो दक्षिणगोले चोपरि लगति तद्विन्दुभ्यां पूर्वापरसूत्रस्य समानान्तरे रेखे कार्यं तदुपरीष्टस्थानस्थितग्रहोपरिगतश्रु वप्रोतवृत्तनाड़ोवृत्तयोः सम्पाताल्लम्ब- रेखे गोलयोरिष्टान्ये। मध्यान्हकाले ग्रहो याम्योत्तरवृत्ते भवति तेन ग्रहोपरि ध्वश्रोतवृत्तं याम्योत्तरवृत्तमेव तस्य नाडीवृत्तस्य च सम्पूतो निरक्षखस्वस्तिकम् । समानान्तररेखयोरुपरि निरक्षखस्वस्तिका लम्बरे गोलयोरन्त्ये । इष्टस्थानस्यग्रहो रिश्नवश्रोतवृत्तनाडीवृत्तयोः सम्पातान्तिरक्षोर्वाधररेखोपरिलम्बो नतकलया, तन्मूलान्निरक्षखस्वस्तिकं यावन्नतकालोत्क्रमज्या, निरक्षखस्वस्तिकात् समानान्तररेखां यात्रन्निरक्षध्वघररेखाखण्डमन्त्याऽस्ति, नतळलज्जमूलात् समानान्तररेखां यावन्निरक्षोध्र्वाधररेखाखण्डमिष्टान्त्या तुल्याऽस्ति, अन्यायां यदि नतकालक्रमज्य विशोध्यते तदा संवे। नतकालयामूलात्समानान्तररेखां यावन्निर क्षत्रधररेखाखण्ड) ष्टान्या भवतीति गोले स्फुटमेवावलोक्यत इति सिद्धान्त शिरोमणा ‘नतोत्क्रमज्या शर इत्यनेन हीनाऽन्यका वा ऽभिमतान्त्यका स्यात्' चित्यनेनाऽऽचार्योक्तानुरूपभेव कथ्यत इति ॥३७॥ अब प्रकारान्तर से इष्टान्त्या को घर छायानयन भेदों को कहते हैं। हिं. भुः-अन्त्या में नाकाल की ठतमज्या को घटाने से इष्टान्या होती है. अन्या भर इटन् के साथ इष्टहृति पृथछः प्रकार की होती है; सर्वान् थेइद्दतके चार प्रकार और अन्रया के दो प्रकार‘बीवा क्षयवृदिज्या युत होना' इस से एक प्रकार‘अन्या गलोकमध्या हीना अथा’ इस से द्वितीय प्रकारइस तरह इष्टान्या ने दो प्रकार, दोनों इष्टन्यायों से "या स्वाहोरात्रार्धगुण व्यासमंविभाषितऽघवा वेः' इसी से इष्टहृति के दो प्रकार ‘कनाधिकस्य बीवा क्षाहोरात्राव्रसंगुणि' इव से वेद का एक प्रकार‘च दलाल नेत्रय’ इत्यादि से द्वितीय प्रकार, इस तरह इष्टान्स्या के दो प्रौ९ इष्टहृति के चार लियों में वे : होये हैं। इनोऽजसकगुरूः' इ8 से तग विखुवंविभक्तवेदों का इस जे ख के दो , आचार्य एवं इस से आयकर्तानियन का एक प्रकार, हा द्वादञ्च १६ गुणिता' इस से दोनों शङ्कुसों से छाया के दो प्रकार ‘गुणितं वा द्वादशभिः' इन दोनों शकुओं में छपाकर्णनयन के दो प्रकार'दह्नता छ.दलान्या दिनार्धकर्णेन' इश्यादि से छेद में छाया कर्णानयन का एक प्रकार, इस तरह वेद से छायाकर्णनयन में चार प्रकार'कीर्तेः संशोष्य द्वादशवर्ग’ इससे छपाकर्ण से छायानयन में चार प्रकारछेदजनितशङ्कु मे दो प्रकार सिद्ध ही हैं। इसलिये छेद से छायानयन में छः प्रकार हुये, 'या स्वहोरात्रघंघाकडून ' इत्यादि से कर्णवश एक प्रकार, ‘सम्बगुणो वा घrतः शङ्कुः’ इत्यादि से शङ्कु से दृग्ग्पा द्वादमा गुणिता' इससे ‘गुणितं वा द्वादशभिः' इत्यादि से भी दो प्रकार‘घातोषऽकं गुण इत्यादि से शङ्कु वश पुनः पूर्ववत् दो प्रकारभक्ता ज्यय£पवान्रया दिनार्धफणहता कर्ण' इत्यादि से कर्ण -वश एक प्रकार, इष्टान्या से छयानयन में दो प्रकारपहले दुष्टहृति के चार भेद और इष्टान्या के दो भेद ये दोनों मिलकर छः भेद होते हैं जिन से गानयन में टीश ३६ आनयन होते हैं इति ॥३७॥ उपपति क्षितिजाहोरात्रवृत्त के सम्पातोपरिगत ध्रुवप्रतन्त नाडीवृत में छतर मन में पूर्वस्वस्तिक से नोखा और दक्षिणगोल में सूर्घस्वस्तिक से ऊपर सगता है उन दोनों बिन्दुओं से पूर्वापर सूत्र की समानान्तर रेखाढ्य करना उनके ऊपर इष्ट स्थानस्थित ग्रह के ऊपर धुब श्रोतवृत्त और नाडीवृत्त के सम्पात बिन्दु से सम्ब रेसाद्य दोनों गोलों में इष्टान्या होती है, मध्याह्नकाल में ग्रह याम्योत्तरवृत्त में रहते हैं इसलिये अपरिगतधृक्श्रोतवृत्त (याम्यो त रवृत्त) और नाडीवृत्त के सम्पात बिन्दु (निरक्ष झस्वस्तिक) से समानान्तर रेलय के ऊपर लम्भरेखा गोलय में अन्या होती है, इष्टस्थानस्थग्रहोपरिगतश्रुबपौतवृत्त और नाडीवृत्त के सम्पात बिन्दु से निरक्षोणीधर रेखा के ऊपर सम्म रेका नतालया है. उसके मल से निरक्ष सस्वस्तिक पर्यंन्त नतन्नास की उत्तमया है, निरक्ष शस्त्रस्तिक से समानान्तर रेखापर्यन्त निरक्षधर रेस का अधद् अन्न्पा है, नतपासण्या मूग से समानान्तर रेखापर्यन्त भिरक्षोघ्षर रेखा सड इष्टान्या के बराबर है, अन्या मे यदि नतकास की ठऊमज्या को घटाते हैं तो नरकासज्वा मम से समानान्तर रेखा पर्दछ निरक्षर रेलखण्ड (ष्टाना) होता है ने चब बातें गोल के घर स्पष्ट झेलने में आती है, सिद्धान्तशिरोमलि में भास्कराणारी ‘शतमाम शर इत्यनेन इत्यादि के आयक्त के अनुरूप ही कहते हैं इति ॥३७॥ इदानीमुलतफ़ासं नतभासं प्राह चम्याकरविभक्त विषुवत्कर्येन सङ्गुक्षा त्रिवया। सब सौम्वेतरयोः क्षितिभया हीनसपुतम् ।।३८ बुदितं क्वासाबून स्वहोराश्वायंभतसषधनुः। शतरबोने के बाम्बे हैं। गाः ॥३॥ ३२८ दिनगतशेषमाणः प्रागपरविनाशं योविशोध्याप्तम् । व्यासार्षात् शेषोत्क्रमजीवाचापं | नतप्रारणाः ॥४०॥ व- भा.- इष्ट दिने इष्टकाले यां छायामुद्दिश्य कश्चित्कालं पृच्छति तस्मात्कालिकश्छायाकर्णः कार्यः ततस्तेन छायाकर्णेन विषुवत्कर्णहशं त्रिज्यां विभजेत् । लब्धं छेदो भवति । याम्योत्तरगोलयोर्यथासंख्यं क्षितिज्यया हीनं संयुतं कृत्वा व्यासार्धेन गुणयेत् । तत: स्वाहोरात्रार्धेन विभजेत्। लभ्यते तस्य प्रसंज्ञा तस्य च चापं कृत्वा चरदलप्राणेभ्यो विशोधयेत् । शेषप्राणा दिनगतशेषा भवन्ति। एवं दिनगतशेषानयनमथ नतकलानयनं विशोध्याप्तं व्यासात् । यद्याप्त- संज्ञा त्रिज्यातो विशोचयेत् । शेषा प्राणा दिनगता शेषा भवन्ति । एवं दिनगतशेषा नयनमथनतकालानयनं विशोध्याप्ताद् ब्यासार्धात् तदाप्तसंज्ञां तत्रिज्यातो विशोध्य शेषस्योत्क्रमज्याधैश्चापं कार्यं तत्र या लिप्ताः तवक्षी प्राणा भवन्ति। अत्रापि यद्विपरीतशोधने आप्तमानीतं तत् व्यासात्रं योजयेत् । तदुत्क्रमज्या व क्रमजपाभिरुक्तत्रतयंम् । तल्लिप्तासंख्श नतप्राणा भवन्त्यत्र वासना, यथाकाला छायानयनं प्रभवत्पदशतमेवं छायातो वैपरीत्येन कालानयनं सिद्धमथानेनाद्यात्र येण प्रदश्यते । तद्यथा भूमध्याद्रविपृच्छया कर्णस्य द्वादशकोटेविषुवत्कर्णः कर्णः इष्टशंकुकोटे इत्येवं स्थिते प्रथमे द्वादशको गुणकारो द्वितीये भागहारस्तुल्यत्वा नाशे कृते छायाकर्णहता विषुवत्कर्णेन संगुणय्य त्रिज्यालब्धं यत्र छेदो त्रिज्यया- हीनमुत्तरगोले दक्षिणे युक्त क्रियते । येनोग्मंडलाक़न्तरज्या स्वाहोरात्रनिष्पन्ना भवति तस्या व्यासार्घवृत्तपरिणमने नै राशिकमेवं गुणितं व्यासार्धेन स्वाहोरात्रायं भक्तमिति ततो यल्लब्धं तज्ज्यारूपं व्यासार्धपरिणतं रव्युन्मंडलान्तरं तच्च चापरूपं तदैवान्तरं स्वाहोरात्रपृष्ठे भवति । तदुतरगोले चरप्राणैरुपचीयते । स्वक्षितिजस्याधः स्थितत्वात् । दक्षिणगोले न्यथा तेनोक्तमुत्तरगोले युक्त' याम्ये हीनं चरप्राणेंदिनगतप्राणा दिनार्धयोः प्राग परयोरिति। यत्रः पुनश्छेदः क्षितिज्ययाऽत्यल्पो भवति । तत्रमंडलक्षितिजांतरे रविवर्तते । यदश्व क्षितिजादुपरि रवि यावत् अतस्तत्र विशोध्य क्षितिज्यातः शेषं क्षितिध्यायाः संड रब्युन्मंडलन्तरस्थं भवति । तदुव्यासार्थं परिणामं कृत्वा यावच्चापं क्रियते । तावदुन्मंडलार्कयोरन्तरे स्वाहोरात्रवृत्तप्राणा भवन्ति । तांश्चरदप्राणेभ्यो विशोध्य दिनगताः शेषा वा प्राणा भवन्ति । यत उन्मंडल- क्षितिधमंडलयोरंतरं चरदलप्राणा: अत उपपत्तं दिनगतशेषानयनं । अथ नतकाला नयने वासना यत्तदाप्तसंज्ञातुल्यमवशिष्यते । यतदकपलक्षितास्वाहोरात्रवृत्त श्रवणं नपूर्वापरायतं सूत्रं भवत्। बुदतान्नतोत्क्रमज्यामित्यस्य सूत्रस्य वासनाया- स्तत्रषरचिनस्य धनुषो यः शरः स भवतीत्यर्थः तस्य ज्याखंडस्य यावदुक्रमेण पाप्त्रलिप्तानमन्ते तावद् दिनदसं विवस्वत उत्तरं प्राज्ञा भवन्तीत्युपपन्नं यदाष्ठं पिनाधिकारः ३२१ विपरीतमोघनेन तदुन्मंडलादवस्तदङ्गतरज्या तेन ज्यामघं योज्यते येन पूर्वाय - यतमूत्रात्रच्छिन्नस्य धनुषः गरो भवति । शरीरक्रमचपेनावनतः प्राग: प्रग्त्रस्त्रि उयानोधक या नको क्रमज्याया क्रमेण चषमत: क्रियते । यत उमं इयम: होशत्रवृत्तस्योभयतोपि नृल्यमवशिष्टम् । तं याम्योत्तरमंडलं यावत्तत्र च ननभावः नमसर्वमुपपन्नम् । गोले छायानयनं क्षेत्रेषु वैपरीत्येन योजयेत् क्रमोक्रमाभ्या- मिनि । एवं छेदेन च्छयानयनं प्रागुक्त तद्वैपरीत्याश्नतोन्नतळलानयनमभिधये- दनीं ज्याया यच्छायानयनं तवे परोयेन नतोन्नतकालानयनार्यमार्याश्रयमाह ।३८ ३६.४० वि. भा-त्रिज्या विषुवदन रॉन (पलकर्णेन) गुणिता, छायाकर्ण-भक्ता लब्धं सौम्येतयोः (उत्तर दक्षिणगोलयोः) क्षित्रिज्यया (इज्यया) हीनं युक्तं, व्यासार्धेन (त्रिज्ययः ) गुणितं स्वाहोरात्रार्जुन (घूज्यया) भक्त यल्लब्धं तस्य धनुः (चापम्) उत्तरगोले चरप्राणैः (चरासुभिः) युक्तं, याम्ये (दक्षिणगले) होने प्रागरदिनार्धयोः (पूर्वापरकपालयोः) दिनगतशेषप्राणाः (उन्नतासवः) भवन्ति, आप्तं (सूत्रं ) व्यासार्धात् (त्रिज्यातः) विशोध्य शेषं नतकालोत्क्रमज्या, उरक्रमज्याखण्डेस्तच्चापं पूर्वापरकपालयोनंतप्रासाः ( नतासवः ) भवन्तीति ३८-३-४०॥ अत्रोपपत्तिः पक -= "कर त्रि-१२ अय इष्टशङ्कु, ततोऽनुपातेनेष्टहृति: इछाक १२ १२ त्रि-१२_पक-त्रि , उत्तरदक्षिणगोसयोरिष्टहृतौ कूज्याया विक्षोघनेन योजने न ६छक इछक कला भवति, सा त्रिज्यया गुणिता बुज्यया भक्ता तदा सूत्रं भवति, तचापमु- न्मण्डलादुन्नतकालस्तत्र चरसंस्कारेण पूर्वापरकपालयोः संवदेश नूतकाल एव दिनगतशेषप्राणाः । प्राप्तुं (सूत्र) नतशतकोटिज्यासमं त्रिज्यातः शोध्यं तदा नतकालोत्क्रमज्या भवेत् । उत्क्रमज्याखस्तापं पूर्वापरकपलयोनंतप्राणा भवन्तीति ॥३८-३६-४०।। अध जन्नत काल को और गीतका को ठे हैं हैि. भा.-कन्या को पतकरं ये तु कर पातलं वे आय में वे यो स होता है सुखमें उत्तर और दक्षिख मेल में इन दो या दो बडापे और गोणे ठे यो फल होतर है उसकी त्रिज्या से शुला कर या खे ण देने के बो खल होता है उखडे ष में उखर नव में घट चुने है और बिल व जैव करने के बाद वह पवित्र कण में सिद्ध छ गैर लिखे हे से बचा () विश्व में इतर ३२२ ओ शेष रहता है वह नतकसौत्क्रमज्या है, उरक्रमज्याखण्ड़ों से उसके चाप पूर्वोकपाल में और पश्चिमकपाल में नतासु होते हैं इति ॥३८-३४४०॥ टपपत्ति त्रि-१२ पक-इश पक इषक =इष्टहृति== इशङ्कु, प्रक्षक्षेत्रानुपात से १२ १२ त्रि.१२_पक.श्रिउत्तर गोल में और दक्षिण गोल में इष्टहृत में कुज्या को घटाने से , इछक इच्छाक और जोड़ने से कला होती है, उसको त्रिज्या से गुणाकर छ.ज्या से भाग देने से सूत्र होता है, उसका चाप उन्मण्डल से उन्नतकाल होता है, उसमें चर संस्कार करने से पूर्वं कपाल और पश्चिम कपाल में स्वदेश में उन्नतकल होता है, पूर्वागत सूत्र (नतकाल कोटिज्या) को त्रिज्या में घटाने से नतकाल की उत्क्रमज्या होती है, उत्क्रमज्य खण्डों से उसका चाप पूर्वोकपाल में और परिषम कपाल में नतासु प्रमाण होता है इति ॥३८ ३९-४०॥ इदानीं प्रकारान्तरेणोन्नतकालं नतकालं चाह स्वाहोरात्रार्जुन छायाकर्णेन भक्तायाः । विषुवत्करगुणाया व्यासपुंकृतेः फलं सौम्ये ॥४१॥ क्षयवृद्धिज्याहीनं युक्तं याम्ये घनुश्चरप्राणैः । सौम्ये युतं विहीनं याम्ये प्रागपरयोः प्राणः ॥४२॥ प्रन्ते गतावशेषाः फलमन्याया विशोष्य शेषस्य धनुरुत्मजीवाभिः पूर्वापरयोर्नत iतप्रणाः ॥४३॥ वा. भा.ज्यस्याश्छायाया दिनगतशेषानयनमिष्यते तस्याश्छायायाः छाया कणं कृत्वा तेन स्वाहोरात्राद्धे गुणयेत् । ततस्तेन स्वाहोरात्रार्थान छायाकरणंहतेन भक्ताया कस्या व्यासार्धकृतेः किं भूतया विषुवत्कर्णगुणायाः फलं ज्या भवति । तत्फलं सौम्ये गोले क्षयवृद्धिज्याहीनं याम्ये तयैव युक्त कृत्वा यद्भवति । तस्य धनुः भेण कायंस्तद्धनुस्तदैवसिकचरदलप्राणैः सौम्ये गोलेषु युतं याम्यैर्हनं कृत्वा प्रागपरयोः प्राणा भवन्ति । अह्नौ गता शेषं यथासंख्यमथोत्तरगोले क्षयवृद्धिज्या साम्न शुध्यति । तद्विपरीतशोधनेन यच्चापं तच्चरदलाद्विशोध्य गता दोषा प्राणा अवन्ति एवमुन्नतकूलानयनम् । अथ नतकालानयनं फलमन्त्यामपि विशोध्य यत्फल खंज्ञकं तिष्ठति । तदन्याया विलोध्य केषस्योक्रमज्यार्धे घनुः कार्यं तत्र या लिप्ताः ठेन शणा नता भवन्ति । अथ फतेऽत्याया विशोध्य व्यासार्धमधिकमेवावशिष्यते । चिकटवः अव्याधश्चायं वा त्रिज्याचाचे चतुष्पञ्चाशत्संख्ये या ज्या मताः त्रिप्रश्नाधिकारः ३२३ प्राणाः भवन्यत्रेयं वासना वैराशिकत्रयेण भूमध्या ध्यानयनं तद्यया यदि छाया कर्णस्य द्वादशिकाकोटि: तदुब्यासअॅक्रर्णस्य किमिति फलं वृङ्कच्छेकुःततो द्वितीयं यदि द्वादशांगुलाया: कोटि: विषुवत्कर्णः तद्वृहच्छुकोटेः क इति फल छेदः । ततस्तृतीय यदश्वाहोरात्रवृत्तेः एव छेदः तद्व्यासर्घवृत्त कियानिति फलं ज्या भवति । एवं स्यिते प्रथमे द्वादशक्रो गुणकारो द्वितीये भागहारः क्षितिजाऊन्सरस्थितस्य स्वाहोरात्रवृसखंडस्य व्यासार्धवृत्तनिष्यन्ना ज्या भवतीत्ययं:। उत्तरगोले ततः क्षयवृद्धिज्या विशोध्यते । क्षितिजस्याधः स्थितत्वाद् दक्षिणे या ज्या उन्मंडलस्मयाः स्थितत्वाचैनाकमंडलान्तरज्या भवत । तस्याश्चापं तदक्षरे स्वहोरात्रवृत्तखंड तच्चरप्राणैरुत्तरगोले उपचीयते । दक्षिणेऽन्यथा येन क्षितिजास्त्रभृति दिनगता शेष: प्राणा वा भवन्ति शेषं पूर्ववत् । ननकालानयने यद्यत् फलं स ज्या तामन्यात विशोध्य शेषज्याखंड प्राच्यदञ्चितपूर्वपरायतसूत्रावच्छिन्नस्य धनुषः शरो भवति । तेनक्रमचापशरानयनवसना शग्वद्योज्याः यदा फलक्षयवृदिज्या न शुध्यति, तदा विपरीतशोधनदिका वसना प्राग्वत्तक्रालानयने फ नमंत्याया विशोध्य यदिव्यासार्धमधिकमवशिष्यते तदपि चापक रणवासना प्रग्वदेवोपपद्यते । यथा स्थितं सर्वं गोले प्रदर्शयेदिति । इदानीं यदुन्नतकालाद्यायाश्छायानयनमुक्त तद्वैपरीत्येन नतळालानयनमार्याह ।४१-४२-४३॥ वि. मा.-विषुवत्कर्णगुणाया (पलकर्णगुणितायाः) व्यासार्धकृतेः स्वाहो- रात्रार्धेन (युज्यया) छायाकर्णेन च भक्तायाः फलं प्राप्त तत् सौम्ये गोले (उत्तर गोले) क्षयवृद्धिज्यया (चरज्यया) हीनंयाम्ये (दक्षिणगोले) युक्तं यद् भवेत्तस्य धनुः (चापं) सौम्ये (उत्तरगोले) चरप्राणैः (चरासुभिः) युतं, याम्ये (दक्षिणगोंले) विहीनं तदा प्रागपरयोः (पूर्वापरफलयोः) अन्हो दिवसस्य गतावशेषाः प्राणः (उन्नतकालासवः) भवन्ति । फलं (पूर्णगतं) अग्रय या विशोध्य शेषयोत्क्रमज्याभिः (जरक्रमज्याचष्टेः) धनुः (चापं) कार्यं तदा पूर्वापर- कपालयोनंतासवो भवन्तीति ॥४१-४२-४३-। अत्रोपपतिः क. भट्टाछु = 'बलि खानुगतेनेति = "ई -"१२ = पुक नेि ततो रसमा यषीष्टसिसंस्मते तदा . १२ इफ ईक पक. त्रि.नि_. त्रि' त्रिज्यया कि समगच्छतीप्टान्या क. द -=सम् तत उत्तर ५ ई., दक्षिणगोलक्रमेण इष्टान्त्याबरज्या==सुत्र। एतच्चापं सुत्रष्पं, उत्तरदक्षिण गोलयोः सुत्रलापtषरासु=पूर्वापरासयोर्विनवतायाशास्त्रकाराः । तथा ३२४ अन्त्या-> फल=अन्या-इष्टान्त्या =नतत्क्रमज्या, अस्या उक्रमथाखण्डैश्चापं कार्य तदा नतासवो भवन्तीति सिद्धाहःशेखरे "यदि वा पलकर्णताड़ितायास्त्रिभ जीवोत्थकृते विभाजितायाःश्रुतिसइगुतिभ्रमेण लब्धं चरजीवोनयुतं यथोक्तव तल्’ ॥ अथ तस्य धनुश्चरासुयुक्त रहितं गोलवशाद् गतावशेषाः ! तदमय फलं तदन्त्यकाया नतमाहुविपरीतधन्व यद्वै ” त्यनेन श्रीपतिंभा, सिद्धान्तशिरोमणो “पल अतिघ्नस्त्रिगुणस्य वर्णो द्युष्टकर्णाहतिकृदित्यादिना” भास्कराचार्येण चाऽऽचार्योक्ता- नुरूपमेव सर्वमुक्तमिति ॥४१-४२-४३॥ प्रब प्रकारन्तर से उन्नत काल को और नत काल को कहते हैं। हि. भा -त्रिज्यावर्ग को पलकण वगं से गुणाकर वूज्या भर इष्टच्छाया की के घात से भाग देने से जो फल होता है उस में उत्तर गोल में चरज्या को घटाने से और दक्षिण गोल में जोड़ने से जो होता है उसके चाप में उत्तर गोल में चराचु को जोड़ने से दक्षिण गोल में घटाने से पूर्व कपाल में और पश्चिम कपाल में दिन के गतासु और दिनशे घासु होता है अर्थात् उन्नत कल होता है, पूर्वागत फल को अन्या में घटाकर जो शेष रहता है उत्क्रमज्याखण्डों से उसके चाप करने से पूर्वकपाल में और पश्चिम कपाल में नतासु प्रमाण होता है इति ।।४१.४२-४३॥ उपपत्ति त्रि. १२ पक. इशं पकत्रि१२ इष्टाङ्कु=• अक्षक्षेत्रा नुपात से इष्टहृतिः = इथाक =--== १२ १२ इछ। इसकी अब ममुपात करते हैं यदि ध या में इष्टहृति पाते हैं तो त्रिज्या में बया । प्रक, त्रि. त्रिपक त्रि इस अनुपात से इष्टान्त्या आती है । " = = इष्टन्या= फल, उत्तर इछाक . द्य, इछक• छ. गोल और दक्षिणगोल क्रम से इष्टान्त्याक्चरज्या=सूत्र, इसका चाप=सूत्रचाप, उत्तर गोल में और दक्षिण गोल में सूत्रचा==चरासु= पूर्वकपास में और पश्चिम कपास में उन्नत ल, तथा अन्या--फल= अन्या-इष्टान्नया-नत-नमज्या उत्क्रमज्याखण्डों से इसके पाप करने ते गतासु अभाव होता है सिद्धान्तलेखर में "यदि वा पलकर्ताड़िताया स्त्रिभवोयकृते:" इत्यादि संस्कृतोपपति में लिखित श्लोक से श्रीपति, तथा पशुः तिघ्नस्थिमुखव वर्षों व ष्पेष्टतिडन्' इत्यादि से भास्कराचार्य ने भी प्राचार्यांत के अनुरूप ही कहा है इति ॥४१-४२-४३ इदानीं पुनः प्रकारान्तरेणाह बवतपुळान्र बकर्यांता फकोनान्त्वा दैवयोगाय अतृविनायकदासाः ॥r६४॥ त्रिपुरनाधिकारः ३२५ चरबलजोवनाधिकफलक्रमज्या धनुश्चरात्रं न । युतहीनं पूर्वान्हे दिवसगतं शेषमपरान्हे ॥५ ॥ या- भ-दिनार्धक्रऍनन्त्यां संगुणय्य छायाकर्णेन विभजेत् । फलं च्या भवति तमन्यातो विशोध्य शेपस्योत्क्रमजीवाभिश्चपं च दिनाज्जनता प्राणा भवन्ति । विपरीतशोधनादिविकल्पा प्राग्वत् दिनार्धमित्येव ज्या यतो न व्यस्त बै रासशिकवसनेयं यदि दिनहुँ छायाकर्णस्यत्यातुल्या ज्या तदा पृष्ठ्यायाकर्ण स्य केति । अतो दिनाङ वर्णेन वा संगुणिता छायाकर्णेन विभजेत् । येन फलमिष्टकालिका ज्या भवति । शेषवासना प्रारवदिति । अर्थात ययैव यदून्नतकाल छायानयनं सुकृतं तद्दे परीत्येनोन्नतकालानयनार्थमार्यामाह ॥४४॥ चरदलजीवाक्षयवृद्धिज्या T तदा फलमुत्तरगोले ऊनं कर्तव्यं दक्षिणे वा युतं तस्य तादृश सत क्रमज्याधैश्चापं कायं तवापं चरदलप्राणंयुत- मुत्तरगोले कार्यम् । दक्षिणे हीनमेवं कृते या लिप्ताः तत्ते प्राणा: भवन्ति । पूर्वाह्न यदि प्रश्न तदनगता । अथापराह्न तदिनशेषः तत्रापि विपरीतसोधनं प्राग्वत् । अत्र फलं ज्योच्यते चरदलीवक्षयवृद्धिया त्रिज्यावृत्त तेनात्र वासना क्षिति जाकतरस्थेन स्वहोरात्रखण्डेन योज्या पूर्वप्रदशतछायाक्षेत्रमिति । अथ यत्र क्षितिजग्मंडलांतरे रविवर्तते । तत्र नति घटिकाभ्यः छयानयने यायातश्च नाति घटिकानयने यद्विशेषक्रमं तदार्यार्जुनाह १४॥ वि. भा.- अन्या दिनदलकर्णगुणा (दिनार्धच्छायाकर्णगुणिता) छायाकर्ण भक्ता फलेन हीनाऽन्या यच्छेष तस्योमज्याखभङ्गश्चापं कार्यं ’ तदा दिनार्धात् नतासवो भवन्ति । चरदलजीवया हीनं युतं च फलं यद् भवति तस्य कमज्यासहै चापं कार्यं चराचैन युतहीन तदा पूर्वाह्र दिनगतमपराह्न दिवसशेषं भवतीति ४ ४५॥ दिनार्धशङ्कुः दिनत्रंक' त्रि. १२ त्रि. १२ इटलः == ततोऽशुमतो यदि दिनार्धशङ्कुना इति संम्यते तदाऽभीष्टदा किं खगमवतीति = इति- इति ~ इति दिनार्धक . ॥ . त्रि. १२. विनर्दछ दिनवंशं त्र. १२” इति ततोऽनुपातेनेष्टान्त्याः ‘--. .. इति त्रि वि. हितखंड वि. ३२६ ब्राह्मस्फुटसिद्धान्ते अन्या. दिन .बैंक -= फलम् । ततः अन्या-फल=अन्या-इष्टान्त्या = इच्छक नतोक्रमण, एतस्या उत्क्रमज्याखण्ड श्वापं कार्यं तदा नतासवो भवन्ति. उत्तर दक्षिणगोलक्रमेण इष्टान्याचरज्या=सूत्रम्, अस्य चापं चराधेन युतं हीनं तदा दिनगतं दिनशेषच भवतीतिसिद्धान्तशेखरे अन्त्यां दिनार्घश्रवणेन हत्वा भजेत् स्वकर्णेन फलोनितान्याःशेषस्य घन्वोत्क्रमशिञ्जिनीभिर्नता दिनार्धादथवाऽसवः स्युः ” इत्यनेन श्रीपतिना, ‘दिनार्धकर्णादयवाऽन्यकाघ्नाव् इत्यादिना भास्कराचा यंण चाऽऽचार्योक्तानुरूपमेवोक्तमिति ॥४४-४५॥ अब पुनः प्रकारान्तर से कहते हैं । हि.भ.-अन्या को दिनार्ध कर्ण से गुणा कर इष्ट छायाकर्ण से भाग देने से जो फल होता है उसको अन्त्या में घटाने से जो शेष रहता है उसका उत्क्रमज्या खण्डों से चाप करने पर नतासु प्रमाण होता है । फल (इष्टान्या) में उत्तर और दक्षिण गोलक्रम से च ज्या को होन पर युत करने से जो होता है उसका क्रमज्या खण्डों से चाप करना उसमें चराधं को जोड़ने और घटाने से पूर्वाह्न में दिनगत और अपराह्न में दिनशेष होता है इति ॥४४-४५॥ उपपत्ति दिङ - त्रि१२- इष्टशङ्कु- ह इछाक अब अनुपात करते हैं यदि दिनावंशङ्कु में हुति पाते हैं तो इष्टशङ्कु में क्या इससे इष्टहृत आती है, इति इशं _ हृति. त्रि. १२. दिदंशं – हृत. डिट्रैक अब इससे इष्टान्य दिश त्रि. १२. इयक

इद्दति. त्रि -हृतदिक- त्रि = अन्या. दिक[सम्पाद्यताम्]

इछक =

Eएफूल, अन्त्या—-फल[सम्पाद्यताम्]

• इक अन्या-इष्टान्त्या=नतोहक्रमज्या, उक्रमज्याखण्डों से इसका चाप नतासुमान होता है । उखर मोल और दक्षिण गोल क्रम से इष्टान्त्याः चरण-सूत्र, इसके चाप में चरासु को बोड़ने और घटाने से दिनगत और दिनलेख होता है, सिद्धान्तशेखर में अन्य दिनार्ध अषणेन हत्वा' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से औषति ‘दिनार्चक्रणदथवन्त्य काष्नादित्यादि से भास्कराचार्य भी भाषायानुरूष ही कहते हैं इति ॥४-४५॥ इदानीं नवत्यधिकचापस्योनमज्यां त्रिज्यातोऽत्रिकाया उत्कमध्यायाश्चापं चाह उत्क्रमणीवाम्याधिकक्रमत्रया संयुतं धनुर्धनुषह. । स्तविौ हैनमथरासय पूर्ववदेवम्. अ४६ त्रिप्रश्नाधिका ३२७ वा. भा.अभ्यधिकस्य क्रमज्याभ्यधिकक्रमज्या छायानयनेन वा घटिका पंचदशभ्योऽधिका भवन्ति । तासां क्रमज्येत्यर्थः । तया संयनव्यामार्धमरक- मजीवा तदा भवतीति यावत् । एवं नतकालानयने घनुषां संयुतं कार्यम् । एनदुक्तं भवति । फलोनाऽन्त्या यदि व्यासार्धादधिका भवति तदधिकक्रमघनुषा ब्यमात्रं धनुरधिकं कृत्वोत्क्रमचापं तदाऽयमर्थः सूत्रे सवासभिको व्याख्यायते । अथ तत्रस्थ- रवेरुन्नतकलानयने तद्विशेषकर्म तदुत्तरार्यार्जुनाह । व्यस्तविशुद्धौ हीनश्चरासवः पूर्ववच्छेषम् । लब्धं सौम्ये क्षित्रिज्यया होन म्युिक्तं तत्र च क्षितिज्याचिका भवति । तदा विपरीतसाधनं कृत्वा गुणितं व्यासा धेन स्वाहोरात्राद्धद् घनुर्यद्भवति तस्य ये प्राणाः तैः सर्वदा हीनाश्चरासवः कार्याः एवं कृते तत्र काले दिनगतकालशेषो भवत। एवमादिष्टं कर्म यत्र यत्र च संभवति तत्र तत्रास्माभिः पूर्वमेव व्याख्यातो वासनया सह । उन्नतळालाच्छायनपने तत्र प्रदेशे यत्कर्म तत्पूर्वमेवोक्तमल्पः, प्रश्नासूनमित्यनयायंयाचार्येण तथा वासनिको मया व्याख्यातः । पूर्ववच्छेषमिति स मयात्र शेष एव प्रदाशत इति प्रायः एव छयात: कालानयनमित्यभीष्टदिनदलइयां बहूधार्कक्रान्त्यान्दृष्ट्वा यो वेत्ति इत्यस्य प्रदनस्योत्तरमार्थाचतुष्टयेनाह ।४६। वि.भा–नवत्यंशकला ५४०० म्यो यावन्तः कला अपघकास्तासां क्रमज्यया युतं वासार्ध (त्रिज्या) नवत्यंशकलाधिक्रचापस्योक्तमज्या स्यात् । तथा त्रिज्यातो यावधिकोक्रम्ब्या क्रमधखण्डेस्छ वयं नयत्यंशऊनायां ५४०० युतं तदा चापं भवेत् । उत्तरगोले यदि बरासुभ्य उन्नतलासवोऽल्पास्तदा व्यस्तवशुदिस्त स्यां सत्यां धनुष (उनकलासुभिः) बरासबो होनास्सञ्ज्या विपरीतं सूत्रसंज्ञ भवेत् । ततः शेषमिष्टहृत्यादिकं पूर्वत्रष्क यं किन्तु धनर्णयोरन्तरमे योग इति युक्त्या योगे वियोगो विधेयः ।४६। अत्रोपपत्तिः अत्रोपपत्तिस्तु व्यख्यारूपैब बोध्येति. सिद्धान्तलरे "तिथिभ्यो घटोम्योऽ चिकं चेन्नतं स्यात् त्रिजीवाधिकोत्यवक्रमज्या सभेत । भवेदुत्क्रमज्याऽधिकस्य कमो त्यं धनुः तपस्तचापम्" औोपतिनाट्याचार्योमशस्यैव स्पष्टीकरणं । खादभागTघक कृतमिति विज्ञे विवेचनोय ॥४६ अब गवत्यंशाधिक चाप की उत्तअन्या को भी विषय है कि जना के भाप को ठे हैं हैि• सा.-नवत्यंश्वका १४०० चे घिटमी कथा वर्णित है उस अवस्था के त्रिया में बड़ने से नवयव भाषिक या बी यच्या व ४ चा शिष्या हे ब्धो ३२८ ब्राझस्पूटसिघ्दान्ते जितनी अधिक है क्रमज्या खण्डों से उसके चाप को नवत्यंशकला में जोड़ने से चाप होता है । उत्तर गोल में यदि बरासु से उन्नत कालासु अल्प हो तो विलोमशोधन होता है अर्थात् चरासु में उन्नत कालासु को घटाने से शेष की ज्या विपरीत सूत्रसंज्ञक होती है, इससे शेष (इष्ट हति आदि) पूर्ववत् समझना चाहिए, किन्तु धन और ऋण का अन्तर ही योग होता है इस युक्ति से योग में वियोग करना चाहिये इति ।४६। उपपति उपपत्ति व्याख्यारूप ही समझनी चाहिए, सिद्धान्तशेखर में तिथिभ्यो घटीभ्योऽ धिकं' इत्यादि संस्कृतोपपत्तियों में लिखित श्लोक से श्रीपति ने आचार्योक्ळ का ही । स्पष्टोकरण किया है इति ॥४६॥ इदानीं दिनार्धोन्नतनतांश्रशसाधनं, दिनार्धछायानयनं मध्यच्छायानयनं हृत्यादीनां बहुसाधनत्वञ्चाह दिनमध्यार्कक्रान्त्यश्रमागयोगान्तरं समान्यविशोः । नतभागा नतभागान्नवतेः प्रोटोन्नताः शेषाः ४७। नतभागज्याि द्वादशगुणोन्नतांशज्यया हृता लब्धम्। इष्टदिनार्धच्छाया यथोक्तकरणैदिनार्धाद्वा ॥४८॥ उन्नतजीबाभक्तं व्यासायं द्वादशाहतं कर्ण: । मध्यच्छायाकरणं द्वादशकृत्यन्तरपवं वा ||४e|| धृवलान्त्या या डेबो मध्यच्छया यशोककरणैर्वा। अन्य घ्या वेदाभैर्मध्यच्छयाऽथवा बहुधा ५०॥ वा. भा.--- इष्टदिने दिनादैकालिकां स्फुटार्कक्रान्तिज्यां कृत्वा नतभागाः अवन्ति । दिनमध्याकंक्रान्तिभागास्तेषां स्वाक्षभागैः सहैकदिग्योगं भिन्नदिगन्तरं कृत्वा नतभागाः भवन्ति । तेषां योगे दिग् ज्ञायते । एवं रवियोगे च ये शेषास्तेषां या दिक् सा नतभागानां भवति । ताश्च नवतेः संशोध्य शेषभागा उन्नतभागाः अवन्ति । ततो नतभागानां ज्यां कृत्वा द्वादशभिर्गुणयेदुन्नतभागज्यया विभजेत् । फलभिष्टदिनाउँछयांगुलरूपा द्वादशांगुलस्य रौकोरेवं येनैव प्रमाणेन संभव वृद्धिदननतभागज्यागुणितोन्नतांशष्यया विभज्यते तस्यैव दिनार्धे वार्बछाया अवति । यथोक्तकरणैर्दिनाद्युदैति दिनदलप्रमाणिक परिकल्प्यागतशेषाद् इत्यादिभिः सूत्रैरुन्नतकालेन बहुधा छायादिनाङ्कद्वा या अवति । अथवा व्यासार्ध द्वादश्वहृतमुन्नतभागज्यया विभजेत् फलं दिनादलकर्णः कर्णं द्वादशीकृत्योरंतरपदं बानेन प्रकारेण मध्यया भवन्ति । अथवा बुदसांतज्यामध्याह्न थेदं परिकल्प्य वरेण यवनय कर्षत्वं दिनार्षज्यां परिकल्प्य ज्यया केदेन वा बेअभय नः अङ्ग बया की इम दश्रिसोदरत्वं नतम्बपेन ३२३ दक्षिणैरुत्तराभिमुखी सौम्यैश्च दक्षिणमुखी भवति । सा दक्षिणमुखमागा च चतवशतेरून यत्राक्षस्तत्र संभवतीति । अत्रेयं वसुना स्वदेशयाम्योत्तरमंडला- वगाहिनिसहस्रकिरणेभ्यो दनद्धं भवति । स्त्राक्षश्च समंडलविषुवन्मंडलयोरंतरं तत्रान्तर्गतविपुत्रन्मंडलादुत्तरेण सममंडलदक्षिणे च रविर्भवत्यतोऽक्षभागेभ्यः ऋांत्यंशा वियोध्यन्ते । यदा स्वाक्ष- दल्पा नतभागा भवन्ति सममंडलस्यासक्तत्वाद्रवेः यस्मात्स ममंडलाकस्तरे ये भागास्ते नताः दक्षिणेन यदिसममंडलदक्षिणगो रविरथ सममंडल न प्रविशति तच्च क्रान्तिभागेभ्योऽक्षभागा विशोध्यन्ते । स्वाक्षस्योनत्वदुतया: क्रान्तेयेतो विषुवदपमंडलान्तरं क्रान्तिभागेभ्योऽक्षभागाः त्रिशोध्यन्ते । स्वाक्षस्योनवा दुत्तरायाः कान्तेयंतो विषुवतो नतभागाः भवन्ति । दक्षिणगोले च सममंडलाद् दक्षिणेन विषुवन्मंडलं स्वाक्षभागैः ततश्च दक्षिणोत्तररविकान्तिभागै। अतस्तेषां योगः सर्वदा नतभागा भवन्ति । तेनोक्त दिनमध्यार्कजन्यक्षभागयोगान्तर समान्यदिशो नतभागा इति । यदान्तरोत्तराक्रान्तिरक्षभागतुल्या तदा मध्याह्न शंक्वादीनां छायाभावः सममंडनमध्ये यो विवस्वान्न स्थितस्तदा तत्र नतभाग तीतः नतभागा स्वेष्टादीनझांस्ताम् । मागान्नवतेः संशोध्य था उन्नता भवन्ति । यतो दक्षिणक्षतिजादुत्तरक्षितिजाह्ना याम्योत्तरमंडलगत्या सममंडलमध्यं नवतिभागाः । तस्मादुन्नतभागस्तथैवसिकारु बकभाषा भवन्ति । एवं नतभागज्या दृग्ज्याक्षज्यावदुन्नता भागज्या शंकुलँबज्यावतदुर्गमूलं कथं यासाईं सर्नुयाम्योत्तर मंडले गोले । प्रदर्शयेत् । सममंडलादुत्तरेण दक्षिणेन वा तत्रैवंस्थिते धै राशिकेन छायानयने यद्युन्नतांशज्या व कोनंतभामा ज्या खया तत् द्वादशांगुलस्य अंको केति फलं दिनदलछया । तेनोक्तं नतभागज्या द्वादशगुणोन्नतांशज्य।हता सन्धुमिष्ट दिनाउँछायेत्येवमिष्टशकुप्रमाणेनापि यथादिनगतदोषादेवं दिनाद्धेतुल्यं गतफलं परिकल्प्य दोषकालेनोक्तत्रय्यामानयेतदप्युपपद्यते कालत्वात् स्वाहोरात्रवृत्ते वासनाभेद एव अनया की प्रेरगि कयानवनं यन्नखन्याईको म्याराडै कृऍ: तद्द्वादशांगुलमको इ इति कस दिशठंडाकर्णस्तक्षडंते कोटित विशोध्य मूलं सृजेति व्या भवति । अयोपधप अनया मुदसांपया। प्रदखिलं मध्याह्न बे परिक चेष यानवनखनामिमव्यय नयनं वदषि युज्यते । अस्यां मा यो परिकस्य बृदयांत्यसूत्रे ते मध्यज्याङदेनचयानवनातिशयोनिङ पयपि शुष्यवे । तस्मस्वं- मुपपन्न गणस्थितं बोले प्रसिद्धि वयोत्तङ्गडेवनातल्यात्यस्य सूत्रं संडस्य अर्थवमनन्तरोनिः स्याम छ महि पति शडयमंड व नोंद नामोबाइ ७२el 6. ग.--ज्ञ पदिगोपंष्यन्दनिकरनिन्दाखोर्योगो मिडिल

                 ब्राह्मस्फुटसिद्धान्ते
३३0॥

योस्तयोरन्तरं तदा मध्याह्न नतांशा भवन्ति, नवतेर्नतांशान् विशोध्य शेषा उन्नतांशा बोध्या इति।।४७।।

                 अत्रोपपत्तिः

यदि मघ्यान्हकाले खस्वस्तिकनिरक्षखस्वस्तिकयोर्मध्ये याम्योत्तरवृत्ते रवि- स्तदा रवितो निरक्षखस्वस्तिकं यावद्रविक्रान्तिः। खस्वस्तिकनिरक्षखस्वस्तिकयोरन्त- रमक्षांशा अत्र द्वयोरन्तरेण विनतांशा रवितः खस्वस्तिकं यावत् । यदि च निरक्ष- खस्वस्तिकाद् दक्षिणे रविस्तदा रविनो निरक्षखस्वस्तिकं यावत्क्रान्तिः। अत्राक्षां- शरविक्रान्त्योः समदिक्कयो (अक्षांशाः सर्वदा दक्षिणा, नाडीवृत्ताद्रविर्दक्षिणेऽस्त्यतः क्रान्तेरपि दिक्ढक्षिणा) यौगेन रविमध्यनतांशा भवन्ति, खस्वस्तिकासमस्थानं यावन्नवतिरत्र नतांशशोधनेन रवितः समस्थानं यावन्मध्योन्नतांशः स्युः । सिद्धान्त- शेखरे “मध्यन्दिनोष्णक्रिरणापमचाषभागस्वाक्षांशयोगविवरं सदृशान्यदिक्त्वे । याम्योत्तरा नतलवास्तरणेः खमध्यात् तेऽयुनत निपतिता नवतेर्भवेयुरिति" श्रीप- युक्त सिद्धान्तशिरोमणौ "पलावलम्बवपमेन संस्कृतो नतोन्नते ते भवतो दिवादले लवादिकं वा नवतेविशोधितं नतं भवेदुन्नतमुन्नतं नतम्" इतिभास्करोक्तञ्चा- ऽऽचार्योक्तानुरूपमेवेति॥४७।।

     मव मध्याह्नकालिक नतांश और उन्नतांश साधन को कहते हैं।

हेि. भा.-एक दिशा में रविमध्यक्रान्ति पौर अक्षांश का योग करने से और भिन्न दिशा में अन्तर करने से रवि का मध्यनताम्श होता है, नतांश को नवत्यंश में घटाने से शेष उन्नतांश होता है इति ॥४७।।

               उपपति

मध्याह्नकाल में यदि खस्वस्तिक और निरक्षखस्वस्तिक के मध्य में रवि है तब रवि से निरक्ष सस्वस्तिक पर्यन्त रवि की मध्यजन्ति उत्तर दिशा को है क्योंकि नाडीवृत्त से रवि उत्तर में है, तया अक्षांश की दिशा सर्वदा दक्षिण है इसलिए भिन्न दिशा की रविक्रान्ति और अभय का अन्तर करने से रवि से सस्वस्तिक पर्यंत रवि का नताम्श् होता है, यदि निरक्ष क्षस्वस्तिक से रवि दक्षिण है, तब अक्षांश ओर क्रान्ति की दिशा एक ही दक्षिण होने के फारस दोनों का योग करने से नताम्श् होता है, खस्वस्तिक से समस्थान तक नवत्यंश्च में नतांत्र को घटाने से निरक्षन्खस्वस्तिक से समस्थानपर्यन्त मध्य उन्नतांत्र होता है, सिद्धान्त- शेखर में "मध्यन्दिनोष्णुकिरणापमापभागस्याक्षांशयोगविवर" इत्यादि संस्कृतोपपत्ति में निश्चित असोक वे भलपति तथा विद्वान्तशिरोमलि में "पतावलम्बावपमेन संस्कृते’ इत्यादि संस्कृतौषपति में विधित इतोक से भास्कराचार्य ने श्री | आचार्योक्तमनुरूप ही कहा है ।।४७।। त्रिप्रश्नाधिकारः ३३१ वि. भा.-नतभागज्या (नतांशज्या दृग्ज्या) द्वादगुणिना, उन्ननमज्यया (शङ्कना) भक्त लध्वमिष्टदिनार्धच्छाया भवति, वा दिनाङ्कसकाशाद्यथोक्त- कर्णादं त्यादिभिदनार्धच्छाया सध्येति ॥४८॥ अत्रोपपत्तिः इरज्या भुजः । शङ्कुः कोटिः। त्रिज्याकर्णः } छायाभुजः । द्वादशाङ्गुलशङकुः कोटि: । छायाकर्णः कर्णः एतयोस्त्रिभुजयोः साजात्यादनुपातः दृग्ज्य.१२ =छाया. सिद्धान्तशेखरे ‘ना शङ्कुरुन्नतगुणः स च कोटिरुक्ता शङ्कु दृग्ज्या भुजा नतगुणस्तु भवेद् प्रभा च। अर्कपत्रततनरेण हृते च दृग्ज्या त्रिज्ये दले दिनदलोत्यविभा श्रुती च" श्रोपत्युक्तमिति छायासाधनं, सिद्धान्त शिरोमणौ ‘दृग्ज्या त्रिजीवे रविसङ्गुणे ते शङ्कतदुधृते भाश्रवणौ भवेतास” भास्क रक्त छायासाधनञ्चाऽऽचार्योक्तानुरूपमेवेति ।।४८। अब इष्ट दिनाषं में पानसन को इते हैं हि. भ.-नतांशज्या (हल्या) को बारड़ से गुणा कर शङ्कू से भाग देने च लन्धि इष्टदिनार्घकालिक छया होती है, वा. दिनार्ध से पूर्बहुविोपकरणों (इति आदि) से दिनार्धन्यया साधन करना इति ॥४८ उपपति हृष्या भव, शङ् कोटित्रिज्या क्षणं वाया सुष, वसुनश्च कोटि, . कर्तुं ये दोनों त्रिभुज सजातीय हैं इसलिए अनुपात करते हैं दृग्ज्या. १२

=ा, सिद्धान्डशेखर में ‘ना श्वकुलचगुणः' इत्यादि वंशोपयति

में लिखित पुसोक से ओपति तया खिड़ान्त शिरोमटि में "ह्या बीिचे "इत्वारि वे आक राचार्य ने भी बवासाधन माधुर्यंतनुरूप कहा है इति ॥८॥ वि. भा.--व्याघ्रर्षे (त्रिज्या) द्वादशगुणितं, खातपीवा (मध्यक्ष) भक्तं तदा मध्यच्याकणं, भवेत् । कीडादपाहरथन्तरपदं (याकर्णदख वर्गान्तरमूर्ती) या (प्रकारान्तरेण) मध्यमा बवेदिति । mwe ३३२ अत्रोपपत्तिः त्रि-१२. छायाक्षेत्रानुपातेन छायाकर्ण ततः /छयाकर= छाया, शङ्कु इति ॥४६ अब प्रकारान्तर से मध्यच्छायानयन को कहते हैं हि. भा.-त्रिज्या को बारह से गुणा कर मध्यशंकु से भाग देने से मध्यच्छाया कर्ण होता है, छायाकर्ण और द्वादश (१२) क_ वर्गान्तर मूल प्रकारान्तर से मध्यच्छाया होती है इति ।४६। उपपत्ति पूर्वे लोक को उपपत्ति में प्रदशित छायाक्षेत्रों के सजातीयत्व से अनुपात करते हैं त्रि-=मछायाकर्ण, .. १/छायाक२-१२=मध्यच्छाया, इति ।ve॥ १२ मसंकु वि. भा. --यथोक्तक्ररणैः (दिनगतशेषाल्यस्येत्यादिप्रकारैः) मध्यान्हे युदलान्या (हृति:), ज्या (इष्टान्या) छेदः (इष्टहृतिः) मध्यच्छाया प्रसिद्धा, इति सर्वे वा भवति, अथवा -अन्या ज्या छेदाद्धेः (अन्त्येष्टान्येष्टहृत्यादिभिः) पूर्वक्रयितविचिनाऽनेकधा मध्यच्छाया साध्येति ।I५० अत्रोपपत्तिस्तु श्लोकोक्तोपकरणैबोध्येति ।५०। अब हृति आदियों के बहुसाधनत्व को कहते हैं। पूर्वं कथित उपकरणों (दिनगतशेषाल्पस्य इत्यादि प्रकार से) से मध्यान्हकाल में इति, इष्टान्त्या, छेव (इष्टहृति) मध्यच्छाया ये सब होते हैं। अथवा अन्त्या, ज्या (इष्टान्य) इ इइति) आदि से पूर्व बित विधि से अनेक प्रकार मध्यच्छाया साधन करना इति ॥५०॥ इनोक में कथित उपकरणों से अनेक प्रकार मध्यमानयन करना चाहिए इति ॥५०॥ इदानीं समझञ्झुसाधनमाह बिजुलढून शुठे विसृवच्छबोद्धूतोतरा कान्तिः । बनावाय बम उपमण्डलन्डै ५४ ॥ । त्रिप्रश्नाधिकारः ३३३ वा.भा. यत्र चोत्तरा निः स्वदेशाक्षज्या ऊना भवति । तदेशे तदा मम मंडलप्रवेशो भवति । तत्प्रवेशकाले च शंक्वानयनार्थ प्रगायत्रेि तेन यमथः क्रन्दि ज्या विषुवव गुणा विषुवच्छायाहरू सममडलप्रवेशे भवेन । वृधेच्छंभूर्भवतीत्यर्थः। अत्र वमनागोले अकदयस्तसूत्रं स्वहोरात्रवृतं च विन्यस्य प्रदर्शयेत् तद्यथा सममंडलमेव तत्र काले दृङमण्डलं तस्य स्त्रहृत्रेण सह यत्र संशत: तत्रावलत्र कमूत्रमवलंबते । तच्च भूविनिर्गतप्रागपरायतसूत्रस्पृगेव भवति । तावानेव शंकुः सममंडलप्रवेशकले स्वदेशप्राच्यपररेखा स्थापितापि तावानेतन्मूलस्य सोदयास्त- सूत्रेण सह यावदन्तरं तावच्छंकृतलं तच्चाग्रातुल्यं भवति । अतस्त्रैराशिकद्वयेन समंडलशववनयनमेतत् । यदि तंत्रककोटेव्यसार्धकर्णस्तक़तियाकोटेः क इति फलमलीग्रा तावदेव सममंडलप्रदेशकले शंकुतलं ततो द्वितीयं वैराशिकं यदि स्वाक्षज्याशंसुतलस्य लंबक शंकुस्तदग्रानुल्यशंकुतलस्य कः शंकुरित्येवावलंबक- स्थाने द्वादशिकाकोटिअक्षज्यास्थाने विषुवच्छायाभुजा व्यासाठंस्थाने विषु वत्कर्णः। तेन प्रथमत्रैराशिके द्वादशको भागहरो द्वितीये गुणकारः तृल्पत्वाच तयोः क्रान्तिज्याया विषुवत्कणं गुणकारो विषुवच्छाया भागह फलं सममंडल शंकुर्भवति । अयोत्तराक्रान्तिज्याक्षज्यातोऽधिका भवति । सममंडलादुत्त रेणैव मध्याह्न करोति । तत्रसममंडलप्रदेशाभावो दक्षिणाभिमुखी च दिनार्ध छाया । तदाऽक्षज्यातुल्योत्तरान्तिज्या भवति । तदा मध्याह्न एव सममंडलं प्रदर्शयति रवि तत व्यासार्द्धमंडलशङ्कु अथ दक्षिणक्रान्तिज्या भवति । तदा सम- मंडलत् दक्षिणेनदयास्तमयौ तत्र सममंडलेन एव "---इत्येतत्सर्वं गोले प्रदर्शयेत् । स्वाहो रात्रोपमंडलसंपातेषु रव्युपलक्षितं चिह्न कृत्वा निरक्षदे च कदाचिदपि सममंडलप्रदेशोनसंक्यते विषुवद्दिवसे भुक्ता भगोलस्याक्षत्तरभवादिति । अथवा प्रकारद्वयेन सममंडलमेवानयनार्थमाय माह ॥५१ ॥ वि. मा.-उत्तरा क्रान्तिः (क्रान्तिज्या) यद्यक्षज्याया अल्पा तदा कान्तिया पलकर्णगुणा पसभया भक्ता तदाऽकं सममण्डसस्ये शकुः (सभक्षकुः भवेत् ॥५१॥ पसमा भुजः। द्वादशकोटिः । पसरुणैः कर्णं इत्यक्षाक्षेत्रमेकम् । क्रान्तिज्या भुजः । कुज्योनतदुति: कोटि: । समयः कर्ण इति द्वितीयमक्षक्षेत्रमनयोः पलक-क्रान्तिज्या ==समय, अदोत रान्तिरांश्चापा सजातयमादनुपातः तदैव रथेः सबमण्डलम्बेयो भवति, डिन्खखिरीमद भास्करेण मार्तण्डः सममण्डलं प्रविशति स्वरूपैशंपणे वावडित्याविन' क्षुबंध समय-प्रोशडंबये आचायतनृपमेव कस्यत इति ॥५॥ ३३४ प्रब समशंकु साधन को कहते हैं। हि- भा.--उत्तर क्रान्तिज्या यदि अक्षज्या से अल्प है तब फ्रान्तिज्या को पलकर्णी से गुणा कर पलभा से भाग देने से रवि के सममण्डल (पूर्वापरवृत्त) में रहने पर शङ्कु (समशंकु) होता है इति ।५१। उपपत्ति पलभा भुज, द्वादशाङ्गुलशङ्कुकोटि, पलकणं कर्णं रान्तिज्याश्रुजकुज्योनतदृति कोटि, समशंकु कर्ण ) दोनों अक्षक्षेत्र सजातीय हैं इसलिए अनुपात करते हैं पलक.न्तिज्या =समशङ्कु । जब उत्तराक्रान्ति अक्षांश से अल्प होती है तब ही पलभT रवि के सममण्डल में प्रवेश होता है । सिद्धान्तशिरोमणि में भास्कराचार्य ने भार्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात्पलाव इससे' रवि के सममण्डलप्रवेश के सम्बन्ध में आचार्योंक्त के अनुरूप ही कहा है इति ॥५१॥ इदानीं प्रकारान्तरेण समशङ्कुसाधनमाह सूयंज्या जिनभागज्यया गुणाऽक्षज्ययाऽथवा भक्ता । अग्रा द्वादशगुणिता विषुवच्छाया विभक्ता वा ॥५२॥ व- भा.--सूर्यज्य जिनभागज्यया गुणितां नवरदचन्द्रेरित्यर्थः, अक्षज्यया विभजे । फलं सममंडलशंकुमॅवति । वासनात्र राशिकत्रयं यदि व्यासार्द्धतुल्यया सूयंज्यया जिनभागज्या तदिष्टसूयंज्यया केति फल क़ातज्या ततो द्वितीयं यदि लबककोटिव्यासाद्भकर्णः तत्क्रान्तिज्याकोटे क इति फलमग्रा ततस्तृतीय यद्य क्षज्यातलस्य लंबकशंकुः तदग्राश कृतलस्य क इति । एवं स्थिते प्रथमत्रैराशिके व्यासार्बभगहारद्वितीये गुणकारः तयोर्नाशे कृते इति द्वितीये त्रैराशिक लम्बकः तृतीये गुणकारः तयोनशि कृते सूर्येज्यया जिनभागज्या गुणकारस्यितेऽक्षया भागहरश्च फलं सममंडलशंकृपैर्वात द्वितीयनयने त्रैराशिकं यदि विषुवच्छाया संकुतलस्य द्वादशकः शंकुः तदव ग्राशकुतलस्य कः शंकुरिति फलं सममडलश कृभ्वति । संस्थानवासना प्राग्वत्प्रदश ये गले इति सममंडलकरणं च योऽक्ष- संबघ्यां जानातीत्यस्य प्रश्नस्योत्तरमार्यामाह ॥५२॥ वि. मी.-सूयंज्या (बिभुजज्या) जिनज्यया गुणऽक्षज्यया भक्ताऽथवा (शकारान्तरेण) समच्छङ्कुमैवेद । वा अग्ना द्वादशगुणिता पलभया भक्ता तदा २ त्रिप्रश्नाधिकारः ३३ अत्रोपपत्तिः यदि त्रियया जिनज्या लभ्यते तदा विभुजज्यया कि संगच्छन जिज्यभाज्या क्रान्तिज्या =(सृज्या, अक्षज्या मुजः । लम्बज्या कोटिः त्रिज्या वर्ण त्रि इयक्षक्षेत्रं प्रथमम् । क्रान्तिज्या भुजः । कुज्योनतद्धतिः कोटिः । समशङ्कुः कर्ण इयक्षक्षेत्रे द्वितीयमनयोः सजातीयवादनुपातो यद्यक्षज्या त्रिज्या लभ्यते तदा त्रिxांज्या त्रि जिज्•भृज्य क्रान्तिज्यया कि समगच्छति समशङ्कुः == त्रि जिज्या जपयज्ञया , तथा पलभा भुजः । द्वादशकोटि: । पलकर्णः कर्ण इत्यक्षक्षेत्र ज्य अज्य अज्या समशडकः प्रथमम् । अग्रा भुजः। समशङ्कुः कोटिः । तद्वतिः नणं इत्यक्षक्षेत्र द्वितीयमनयोः सजातीयत्वादनुपातो यदि पलभया द्वादशकोटिस्तदा ऽप्रया किं समगच्छति ='एतेनाऽऽचार्योक्तं सर्वमुपपन्नम् । सिद्धान्तशेखरे श्रीपतिना १२•अग्रा ‘दोज्य रवेः पृथगघो जिनभागमौट्य शुष्णां विभज्य पललम्बकशिञ्जिनीभ्याम् । आ।धं फलं हि सममण्डल शत्रुसंसमित्यनेन' ऽऽचार्योक्तानुरूपमेव समशङ्करा नयनमभिहितमिति ॥५२॥ अब प्रकारान्तर से समबंङख्षन को कहते हैं। हि. भा.- रवि मुजण्या को जिनज्या से सुखाकर अक्षज्या से भाग देने से वा (प्रकारान्तर से) सम होता है, वा अशा को गढ से शुणाकर पतभा से भाग देने से सुमशङ्कु होता है इति ॥५२॥ यदि त्रिज्या में जिनज्या पाते हैं वो रवि भुजया में या इससे अन्ठिस्या आती है जिज्या .भुज्या =मंज्या, अक्षज्या मुब, सम्ममा कोटि, त्रिज्या कडें बह प्रवम अक्षक्षेत्र है, अन्तिज्या सूज, भुज्योनतवृति कोटि, समझकु कलं मह तीिव अक्षक्षेत्र है, दोनों श्वजातीय हैं इसलिये अनुपात करते हैं यदि अक्षज्या में लिया पाते हैं तो अन्तिष्था में क्या इखवे त्रिज्या अभ आता है द्या-फु

  • - - '-', ३३६

पलमा भुज, द्वादश कोटि, पलकणं कणं यह प्रथम अक्षक्षेत्र; अग्रा भुज, समशंकु कोटि, तदृति कथं यह द्वितीय प्रकक्षेत्र; दोनों प्रकक्षेत्र सजातीय हैं इसलिये अनुपात करते हैं यदि १२.अग्रा फ्लभा में द्वादश को टि पाते हैं तो आग्रा इस्रसे है। ?x= समशंकु में क्या समशंकु प्राता । प्रभा इससे आचार्योंक्त उपपन्न होता है, सिद्धान्तशेखर में श्रीपति ने ‘दोज्यं रवेः पृथगधो जिनभाग भौव्, इत्यादि संस्कृतोपपति में लिखित श्लोक से समशंकु का साधन आचार्योक्तानुरूप ही कहा है इति ॥५२॥ इदानीं सममण्डलच्छायाकर्णसाधनमाह द्वादशविषुवच्छायागुदिते पृथगझलम्बवावे वा । क्रान्तिहृते सममण्डलकण प्राग्वत् पृथक् छाये ॥५३॥ व- भा.--अक्षज्यां द्वादशहतां क्रान्तिज्यया विभजेत् । फलं सममंडलप्रवेश- काले छायाकणं भवति । अथवा लम्बज्यां विषुवच्छायासंगुणय्य क्रान्तिज्यया विभजेत् । फलं सममंडलप्रवेशे छायाकर्णः ततस्तच्छायानयनं प्राग्वच्छायया चोक्तवद्धटिकानयनमिति, अत्र भागहारफलयोयंपने छायानयनं त्रैराशिकत्रयं भक्रान्त्यानयनं यत्रतः प्रकल्पितं तद्यथा यदिसमंडलकर्णस्य द्वादशकः शङ्कुः तद्वत्रि फलं सममंडलशङ्कुः । ततो द्वितीयं यदलम्बकःशंकोरक्षतुल्यं शंकुतलं तदस्य कियदिति फलमलीग्रातुल्यं शीतुल्यं ततस्तृतीयं यदिव्यासार्द्धवर्णस्य लंबककोटि: तदग्राकणस्य द्विगुण कृत्वा त्रिज्यावर्गाद्विशोधयेत् । शेषस्य पदं कोणशंकृर्भवति । उत्तराया क्रान्तिज्याया उत्तरयो विदिशोः दक्षिणादक्षिण योश्चेत्येवं शंकुमानीय यच्छायाप्राग्वत्कार्या सा कोणछया भवति यथा आर्मीय छाया तश्च नतोन्नतघटकानयनमपि प्रग्वदित्यत्र वासना तद्यथा गोले स्वक्षतिजे यथा भूमध्याधैभदिपूर्वापरायतं सूत्रं तिष्ठति दक्षिणोत्तरायतं च (ख) अपरं सूत्रद्वयं भूमध्यार्धभेद्यग्रे विन्यसेत् । एकमैशांनीनैऋत्यायत द्वितीयमाग्नेयी च यथायतं ततश्चतुं ष्वपि कोणेषु सूत्राणि बद्धान्यानि चत्वारि सूत्राणि ज्यासंस्थानानि कोणाकोणे बनीयादेवं समचतुरस्रक्षेत्रमुपपन्नं भवति । कर्णद्वयसहितं कर्णसंपातश्च भूगोलमध्ये ततः पूर्वापराय दक्षिणोत्तरायत सूत्राभ्यामवस्थितानि चत्वारि समचतुरस्राणि क्षेत्राणि प्रकल्प्यान्यान्यस्मि- अपि क्षेत्रे तानि चतसृणामपि विदिशां सम्बद्धानि भवन्ति । भूमध्यवनिर्गत रूप्रतिसूत्रकर्णयुतानि । यथा तदैवसिक्रममासूत्रगोलाध्यायप्रदशैतविचिना स्वसिति दक्षिणीत्तराखतुं पूर्वापरयोः बद्धं तदभ्योश्च पूर्वापरायतमुदयास्त इयं भाष। ततः वक्षो महोराकालं विन्यस्य हृञ्चंबा नेब त्रिप्रश्नाधिकारः गाह विन्यसेत् । उपर्यधश्च जनितस्वस्तिकद्वयमेवमवस् िते व्यक्त गरा देन वामनां प्रदर्शयेत् । मध्यमाहरएबीजसूत्रेण कूट्टकाध्ययोपनिबढ नोनभव' दिक्तः शोध्य., यस्माङ्गाणि तद्यस्तद्वर्गाहतरूणामव्यक्तधैर्नसंयुतानां यन्पद- मय्यक्तःधंनं तद्वर्गाँवभक्तमव्यक्त इति । अत्र तावद् दक्षिणगोलस्थे रवावाग्नेय्यां शंकु' प्रदर्शयेत् । तद्यथा तत्को दृङमंडलस्वाहोरात्रयोयंत्र संपातः तत्रावलंबमत्र बध्वऽत्रलम्बयेत् तेनावलम्बक सूत्रेण बएसूत्रस्य यः प्रदेशः स्पृष्टः तत्र शत्रुमू में तस्य शांमूलस्य स्वोदयस्तसूत्रेण सह यावदन्तरं तावच्छंकुनल यावच्च प्राच्यवरसूत्रोदयास्नसूत्रयोरन्तरं तावत्यकग्रा शंझुनलयोगो भुजो भवति । प्राच्यपरा शंकुमूलयोरंतरं तदेव बहु भवति । कोणप्रवेशकाले समचतुरस्र तदेवं प्रथमं स्थिते राशिके व्याधं गुणकारः तृतीये भागहरतयोनशे कृते द्वितीयेऽ-लबको भागहार: तृतीये गुणकारतयोश्च नाशे कृते अक्षज्या द्वादशगुणा यावच्छायाकर्णेन विभज्यते तावत्फलं क्रान्तिज्या भवति । यवञ्चाक्षज्य द्वादश वघ: क्रान्तिज्यया विभज्यते तावदफनी छायाकर्णा भवतीत्युपपन्नम् । य व नेत्र द्वादशकक्षज्ययोर्वधः तावानेव विषुवच्छायालंबर्ययोर्वधो भवति । भागहर इचैक एव अत्र फलेन कश्चिद्भवति । ततोऽपि सममंडल छायाक् एनयनं सिद्ध शेषं प्राग्वद्योज्यत्र संस्थानादिकमिति यो जानाति कोणश कुछायाटिक् इत्यस्य प्रश्नस्योत्तरमार्यात्रयेणह ।५३।। वि. भा-अक्षज्या लम्बज्ये पृथक् द्वादशपलभागुणिते काम्सि ज्यया भवते तदा सममण्डलकथं भवत: । ततपूर्ववत् पृथक् खाये भवत इति । । अत्रोपपत्तिः झज्य त्रि अथाऽक्षक्षेत्रानुपातेन त्रज्या=श्वमधः । ततो यदि समशङ्कना त्रिज्याकर्णस्तदा द्वादशाङ्गुमशङ्कुना कि खमागच्छन् िसममष्टसकर्णः= त्रि-१२ त्रि.१२ _१२.अश्या .भा.सर्या हरभाज्यौ सम्बज्या गुणितौ समशत्रिज्या ज्य =त१२ सेम्या.या अज्य =प्लभान्ज्या=सुममण्डलकणैः, एताववssार्योऊमुपपन्नं सर्वमिति सिद्धान्त- ज्य नेक्षरे ‘लम्बाक्षजीवेपसभा रविप्ने त्वपमज्या विदृते अमेघ । यद्वा खेत समवृत्त करणं ताभ्यां अभे पूर्ववदेव साध्ये इत्यनेन' औपतिनाऽऽचार्वाक् शुपमैवोक्तमिति. सूर्यसिद्धान्ते 'सम्बाक्षये विद्युबाया द्वादस्रसंगुठे। कान्तिपाठे तु त कहीं सममब्डमचे रवौ' ऽयनेन तदैव कथ्यते इति ॥२॥ ३३८ अब सममण्डल छायाकर्णनयन को कहते हैं हि. भा.-अक्षज्या और लम्बघ्या को पृथक्-पृथक् द्वादश और पस भ से गुणाकर क्रान्तिज्या से भ।ग देने से दो प्रकार के सममण्डल कणं होते हैं उनसे पूर्व व छाया साघन करना चाहिए इति ॥५३॥ अक्षज्य त्रि.ज्य अक्षक्षेत्र के अनुपात से प्राप्य =समशंकु इससे अनुपात करते हैं यदि समर्शकै में त्रिज्या कणं पाते हैं तो द्वादशाङ्गुलसङ्कु में क्या इससे सममण्डलकणं माता , त्रि.१२ त्रि.१२ अब्या.१२ ==सममण्डल कणं हर और भाज्य को लम्बज्य है । सरां वि.ज्य क्रांज्या अज्या प्रज्या-१२•लंज्यांपभा-लंज्या गुणने से =सभमण्डली, इससे आचार्योक्त उपपन्न लज्या-ज्या ज्या हुआ, सूर्यसिद्धान्त में भी ‘लम्बाक्षजवै विषुवच्छाया द्वादशसङ्खुणे । क्रान्तिज्याप्ते तु तौ कर्णं सममण्डलगे रवौ' इससे तथा सिद्धान्तशेखर में "लम्बाक्षजीवे पलभा विध्ने त्वषह्मण्याविहृते क्रमेण । यद्वा । भवेत" इत्यादि से श्रीपति भी आचार्योक्तानुरूप ही कहते हैं इति ॥५३ इदानीं कोणशङ्करानयनमह अर्कोग्रावvनं त्रिज्यावर्गाषेमकंकृतिगुणितम् । आद्योऽन्योऽगाद्दशविषुवच्छायावो हृतयोः ५४ विषुवच्छायाकृत्या ह्यगसंयुतयाऽन्यकृतियुतादाश्चत् । पदमन्ययुतविहीनं सौम्येतरगोलयोः शङ्कुः ॥५५॥ विदिशः सौम्येतरयोरुत्तरगोले । पदोनयुक्तोऽन्यः । सममण्डलदक्षिणगेनच्छाया नाडिकाः प्राग्वत् ॥५६। वा- भा.--अत्र तावत्कोणजंकूनां प्रभवं प्रदरॉयेत् तद्यथा यत्राक्षभा मधुक्कानि सप्तांगलानि विषुवच्छाया तत पंचपंचाशदक्षभागाः तत्र मिथुनान्त- बरमिरैन्यामुदेति । धनुर्घर्तगश्चाग्नेयं तस्माद् देशादुत्तरेण चतसृषु अपि दिक्षु अवाक्कोिणको केवः संभवन्ति । रववुत्तरगोलस्थे दक्षिणगोलस्थे च कृदाचि पशवोपि खंभतं । वरुमा देखा दक्षिणेन यत्र चतुर्विंशतिरभागः त्रिप्रश्नाधिकारः ३३६ सन्दचेतरेएत गोलरथे २ वावाग्नेयीनै झरयोरेव मर शंकसम्भव: नैशन वायव्य: दक्षिणगोले च यत्र भागश्चतुविंशतेरयोनाक्षः सत्रोनगलम्येऽ॥ कदाचिदाग्नेयनैऋत्यो शंसम्भवः कदाचिदेशानीवायवयोः स्त्र क्षण नोन घिकायां यथासंरूपं क्रान्तिज्यामित्यर्थः । दक्षिणगोलस्थे चाग्नेयीनैर्छ त्योरेव तेय कोणशंकूनां प्रदर्शनार्थमिदमार्यात्रयम्। तद्यथेष्टदिनेऽकग्रां कृत्वा तस्य वर्गः कार्यः नोनं त्रिज्या वणव्रषु विशोध्य ततोऽकंकृत्या वेदकृतचंद्रसंख्यया गुणयेत् । एव' कृते यो राशि सपडते तस्यद्य इति संज्ञा । ततोऽकग्रा द्वादशस्वदेशविषुवच्छायां तिसृणामपि यो वधो भवति । तम्यन्य इति संज्ञा । ततः स्वदेशविषुवच्छ।यःकृत्या द्वयगसंयुनया अनया द्वावपि विभजेत् पृथक् पृथक् । तयोः फले तय फुटावाद्यन्यौ कर्मयोग्यौ भवतः। ततस्तस्य कृतिं कृत्वा तया प्राद्यो युतकायंस्तस्मात्सूल तस्य पदसंज्ञा भवति । एवं तावत्कर्मसामान्यं सर्वेषु गणशंकुषु विशेषञ्चात्र पदमपि युतविहीनं यथासंख्यं याम्योत्तरगोलयोः स्थितेऽर्के शकुविदिशो सौम्योत्तरयो भवति । यदा सममंडलैशान्योरंतरग्रहविधिः रवे सम्मंडलं यदुत्तरेणैव यत । तथा पदमन्येन युतं कृन्वंशानीप्रवेशशङ्कुर्भवति । वायव्यप्रवेशेऽपि स एव तुल्यान्ताद् दिनमतशेषया यदा पुनः सममडसाद द क्षणेनाग्नेयोत्तरेनेदयं सममंडलाद् दक्षिणेनैव याति । तदा पदमन्येन विहीन इत्वाग्नौ प्रवेशक्षकुभवति । नैऋते स एव प्राग्वत् यदा च सममंडलादुत्तरेणैव प्रविष्टः प्रागपरयोः सममडल- प्रवेशद्यं कृत्वा प्रस्तमेति तदा सूयं मंदसमेतदुत्तरगोले पदोनयुतान्यः सम मंडल दक्षिणग इति । तत्रेनं यज्ञेशानी सममंडमोक्षितः सममंडल प्रविश्य दक्षिण विदिशे प्रवेश करोति तदैवोक्तत्ररझर्म कुन पदान्याबानोय ततः पदेनान्या युक्त काय स च श भवति । अथ यत्रेशानीमद्युत् मोतरेण वित्रस्वानुदेति तत्राकग्रा वर्गा त्रिज्या वर्गधन्न शुष्यति । तेन तत्र विपरीतशोषनं कुर्वी क्षेवस्य द्वादशवर्गाहतस्य चेति वर्गान्न शुध्यति । तेन तत्र विपरीतसोधनं कृत्वा शेषेति संशा । शेष फर्म प्राग्वत्कृत्वा पादान्यायनीय तत्र एकत्र पदेनोनान्यः : स एवैखानीबाययोः या कॅमॅबत्यत्र पदेन मुक्तोऽन्यस्य कार्यः । स आग्नेयीनंश्योः अर्भवति । अथ यत्राग्नेयमतिक्रम्य दक्षिणेनार्कोदयः तत्रावकबर्गः त्रिज्याः । शुध्यति । यदि नाम तथाग्नेयादिभिर्न प्रयोजनं कणश कोरखंभा बेष सखे देशे कोणतवानयनं निरक्षदेशे पुनः कान्तिमयाबरी क्षेत्रकस्य धूमशविनिगंठ शंसुझावन्खिन्न कोलसूत्रकलोडकस्य द्वितीयोऽपि बाह्रः तावानेवातो भृगवर्नः द्विगुण: जकुमूलभूमध्य तरस्य वर्णं भवति । अत्रशंकुटं भयावर्गे अवतीर्थः afत्रज्यावर्गादपास्य दोषस्य मूलं कोणधनुर्गत: कोख्षङः कोटिः तदा दुः भ्यासःई कvः तस्मदुपपन्नं स्यादियंसनं आमते, तब न जायते अतः कोटषष्ट्य परिषद ठेग गैरार्षिक देवि स्व अंकोवियुववलुपं ॥ ३४० ब्राह्मस्फुटसिद्धान्ते शंकुतलं तद्यावच्छंकोः किमिति फलं यावत्कस्य द्वादशशविषुवच्छायाहुल्य श सुतलं तद्यावच्छंकोः किमिति फलं यावकस्य द्वादशांश विषुवच्छ।याहुर्यं शकुनल प्रमाण तदग्रेऽर्कग्रातृल्यानि रूपाणि विन्यसेत्तदेवं श कुतलाग्रा योग: कृतो भवति । स एव भुजस्तस्य यावद्वर्गः क्रियते तावत्प्रथमे स्थाने ये वर्ग विषुवच्छाया कृत्वा तुल्या भवति । तेषामधश्चेदर्ककृतिः ये स्थाने यावकाः भवन्ति । द्विगुणविषुवच्छाया कृततुल्या भवन्ति । तेषामधश्छेदोऽकुंकृतिः द्वितीयस्थानेऽर्काग्रातुल्यानि रूपाणि भवन्ति । एवं भुज्यावर्गः कृतो भवति । तं त्रिज्यावर्गाद्विशोध्यावशेषा द्विगुणाः क्रियन्ते । येन श कुवणं भवति । इत्येवं विधिना भुजवर्णास्त्रिज्यावर्गाद्विशोध्यन्ते । शोधिते च जातौ राशियें वर्गराशियवकराशिश्च द्वावप्यगतौ भवतः । अकग्रवर्गश्च रूपराशिरतः साक्षा प्रिज्यावर्गाद्विशोध्यते इत्यर्थः । एव कृते जातं शकुवधं यावर्गार्ध यावर्गात् ऋणगता विषुवच्छायाकृतितुल्यास्तेषां द्वादशवर्गछेदः प्रथमस्थाने द्वितीयस्थाने यावकात् ऋणगत्या गुणविषुवच्छायाकग्रावधतुल्यास्तेषां द्वादशको छेद तेन पुनद्वादशभिः संगुणिते येन प्रथमराशि सवर्णा भवति । द्वादशकृतिछेद इत्यर्थः । अस्य राशेरवूनेव प्रयोजनं भविष्यति। कृत्वार्धमेवाचार्येणोपनिबद्धं वासन गुप्तये यावद्याधं क्रियते तावद् वर्गद्वादशकंकगुणा विषुवच्छायावध इति तृतीय स्थानेऽfग्नावर्णेन त्रिज्यावर्गार्धस्यावशेषाणि रूपाणि सकलान्येव भवन्ति । तानि वार्ककृतिगुणितानि सवर्णानि भवन्ति । पूर्वराशेरतः तथैव कृत्वा यो राशिर्भवति तस्याचे तिसज्ञा । तेनोक्तमग्रावगनं त्रिज्यावर्गाषेमकंकृतिगुणितमाद्यति । वर्ग स्यापि शंकुवांर्धात्मकस्यैक एव छेद कृतिसंख्धा सचखं: क्रियते येन सकल शंकोर्वणं भवति । छेदोऽों कृते मानद् द्विगुणो भवतीत्यर्थः । स चार्धकृतो द्वयग संख्यो जत: एवं प्रथमपक्षद्वतीयपक्षे चे यावगं विन्यसेत् । ततो यावक एवं शंकुः द्वितीयपक्षश्च प्रथमपक्षछेदेन द्विसप्तत्या सर्वाणतो जातो ह्यगसंख्यो यावर्गः एवं समवस्थिते सूत्रवर्गाव्यक्तः शोध्यः यस्माद् रूपाणि तदव्यस्तदित्यत: प्रथम पक्षे चवर्ग: ऋणगता विषुवच्छाया कृत्वा तुल्या यावऽिशोच्यते । द्वितीयपक्षे यावगैम्योऽघस्तेभ्यस्तावदमी भवन्ति । तेन तयो राश्योय सर्वा विपुत्रच्छाया कृतिः तद्वयगसंयुता भवति । प्रथमपक्षे यावता अन्यसंज्ञा अष्टगुणितास्तेपि द्वितीयपक्षे शून्याद्यावद्विशोध्यन्ते तावत्त ऽपि वनिनो भवन्ति । द्वितीय पक्ष रूपराशिश्च शून्यं तत्प्रथमपक्षरूपेभ्यो विशोध्य तावत्येव रूपाण्येवावशिष्यन्ते आद्यसंज्ञकानि । एवं कृते पि पक्षयोः साम्यं तेन त्रयणमपि राशीनां सर्वदा प्रवर्तको विषुवच्छाया भूते या कृते संयुता यास्तुल्याः परिकल्पितस्तेन सदाप्रवत्तंने कृते यावर्गस्थाने सूर्बमेव रूपं भवति। तस्विहग्नेय्यां धनगतां यावकस्थाने स्फुटान्यो भवति। स चापोह धनगत संवलि स्फुटावो भवति । सोपीहधनमतरूप इत्येव स्थिते सूत्रं वरौक्ष्यक्तधै त्रिप्रश्नाभिरा ३४१ कृतिसंयुतानां यत् पदमव्यक्ताधं तद्वगंविभक्तमन्य इत्यत एकेन वर्गेण रूपाणि । हनःनि तावत्येव सर्वदा भवन्ति । स्फुटाद्यनुल्पनि अव्यक्तार्ध च स्फुशन्धन स्तस्य कृत कृत्वा तय संयुतानां रूपाणां यत्पदं तदव्यक्तार्चनन्यसंज्ञक्रेननं कुत्र तहर्गविभक्त क्रियते । सर्वे द वर्गस्थाने रूपमेकेन विभक्ते तदेवमिङ्ग्राद्य घनतत्त्वाद्राशीनां पदमन्यहनं कणशंखुस्तेनोक्तो हसो त्रिपुच्छायाकृषा दाद्यवर्गसंयुता यान्यकृतियुनादाद्यात्पदमन्दविहीनं दक्षिणगोलस्थेऽर्के शंञ्चदिशि दक्षिणायामिति तदुपन्नं यदा सममंडलैशान्यान्तरेभ्यो उदिते रवौ सममबुना दुत्तरेणैव मध्यदं वृत्रास्तमेति । तत्रैशानां शंक्वानयनं शंकुञ्जलमग्नो विशोव्य शेषो भुजो भवत । तत्र प्रवद्दिनस्सकोणदृझुमंडलुस्वाहोरात्रसंतादवलंबित सूत्रस्य कोणशंक्वभिघनस्य कोणसूत्रेण यदन्तरं तस्य शंकुसूलस्य शच्यपरा च तावदन्नरं भवतीत्यर्थः । तस्य वर्गा त्रिज्यावर्गाद्विशोध्य••••शेषस्य द्विगुणस्य मूलमैशान शंकुभवति । तेन यावकशंकोः तदेव शकुतलस्थान -Sripathy K N (सम्भाषणम्) १०:३८, २१ दिसम्बर २०१७ (UTC)‘अन्यस्य श कृ- लाष्टवर्गागतं कार्यम् । एवं कृतेऽग्ना शकुतलेनोना भुजा भवति । तस्य ब• - प्रथमस्थाने यावर्गाः विषुवच्छायाकृत्या तुल्या भवन्ति । धनगता ऋणवर्णी यतो धनमधेश्चर्ककृतिछेदेन द्वितीयस्थाने द्वितीयविषुववायाग्नावषतुल्या यात्रका ऋणगता भवति । घनीयोवंधो यतः ऋणं भवति । तदधो द्वादशदः । तृतीयस्थानेऽारूपाणां वधोऽभावनमेवम् । वि. भा.-रव्यग्नावगहीनं त्रिज्यावर्गाय द्वादशवर्गगुणितमाचखझाए। अग्रा द्वादशमेल आघातोऽन्यसंज्ञकःदूधगसंयुतया विषुवच्छायाया ( द्विसप्ततिगुतः पलभावगैण) हृतयोः (भक्तयो: आद्यन्थयोर्नामनी विशिष्टाऽवन्यो मधतः । अन्यवर्णयुतादाद्यान्मूलं ग्राह्यमन्येन युतं होनं तदतरदक्षिणगोसयोः कोणधकु भवेत् । शेषस्य व्याख्या स्फुटैवास्तीति ॥५४-५५-५६॥ कोणवृत्ताहोरात्रवृत्तयोः सम्पाताल (कोणवृत्तस्थरवेः) क्षितिधधरातसो परि यो लम्बः स कोणशङ्कुः । तन्मात्पूर्वापररेतोपरि यो सम्बः स भुवः । भुजमूलकेन्द्रं भाव वा शकुद्माम्बोत्तररेसपरिजम्बः कोटि: भूकेन्द्र- कोणसङ्कुमूलपर्यन्तं दृग्ज्या कर्घः । वो शुषः कोटि कोटिरिति त्रिभुवे कथंकोeषोत्पन्नः कोणः =x, तेन मुंबयेत्पद्मकाऽपि = अत्र शुजटी सभी अबतस्तेन भुबबग जूिलित दृगकर्षो भवतीति । अषा को कोणार्कप्रभाण=, तदाऽनुगतेन शीतसय् -श, अपशकुतलवः .मी संस्करैलोररवव्रिव्योमश: अमेषु शुषनष = अ +. प । भव अनन्त ३४२ Iह्मस्फुटसिद्धान्ते य भग्रा, भुजवर्गः = ( प पमा.)=प्र' = २प्र.पभा.यएव द्विगुणित- स्तदा दृग्ज्यवर्ग = १४४५*+२४प्र..य+पभ'.य '= त्रि-य२ समशोधना- ७२ २४ दिना (७२+पभ' ) य' + २४ अपभा.य८७३त्रि-१४४प्र'=१४४ (ई-g') त्रि पक्ष (७२+ प भा') भक्तो तदा यकी रकमबर्=१४४ (--अ)अत्र १४४ ७२पभा' २ प्रन्य, (1---अ' ) =अद्यसंज्ञकः । १२.अ.पभा =अन्यसंज्ञकः तदा यकी - ७२पभा' = ज्वरशर- '+२ अन्य—आी, पक्षयोः अन्य ' योजनेन य८२ अन्य+-अन्य ' = आ+अन्य' मूलेन यजन्य ' = */ आ+अन्य ' ततः य= अ+अन्ये ' +अन्य एतेनाऽऽचार्योक्तमुपपन्नम् । यदा त्रि' <आ’ तदोत्तर गाले आद्यस्य ऋणत्रच होणशङ्कुचतुष्टयमुनद्यते, दक्षिणगोले तु कोणशङ्कर- भावःसिद्ध न्तशेखरे– ( प्रग्राकृत्या विहीनं त्रिगुणकृतिदलं वेदशक्रन्नमाद्यः सूर्याग्नाक्षप्रमाणामभिहतरपरो भक्तयोरक्षभायाः । कृत्या दृषद्रथाद्घया तपरकृतिसहितादाद्यतो यत्पदं स्यादन्येनाढध विहीनं घनदयमककुब्गोलयोः कोणशङ्कुः । उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक् परः। दक्षिणेन सममण्डलात्ततो भामि तीष्टघटिकाश्च पूर्ववत् । औपचुतमिदं कणशरानयनमाचायतानुरूपमेव, सूर्यसिद्धान्तेऽपि "त्रिज्यावर्गावंतोऽरज्यावर्गानाय द्वादशाहतात् । पुनर्बादशनिनादित्यादिनाऽयमेव एकानयनप्रकार उत्क्त, सिदान्तविरोमणौ "अप्राकृति द्विसूणितां निपुणस्य वफादत्यादिना" भास्करेण विदिताऽभ समं भुजं मत्वाऽसकृत्प्रकारेण सावित्र्योतुं द्विगुणिताऽगावचैः (दिगुणितशुषवर्णः) दृग्ज्यायगसम:, विषयों द्वगुणिताग्रा वर्षे विश्वोभतेऽवास्तवः कृणशङ्कुवर्गस्तन्मूलं गृहीत्वा यः तचमी भवाय खंस्क्रियते तदाऽबास्तबक्षुबो भवेदेवमसमेंख त्रिभ्रश्नाधिकारः ३¥ वास्तवकोशङ्कृज्ञानं भवेत्। पर यदिभुत्रमानम्=ड्या४५= y'fत्र' तदाऽल्प प्रकारस्य अभिचारो भवेद्यथा-भु'==अग्र'=श्रि'=दृग्ज्पा ' तन’’'त्रि -प्रमों = त्र-lत्र =०=कोणाकुतनः शङ्कुनलस्=० अग्रायामेनस्य संस्कारेण पूर्वभुज एव भवेदनश्रेऽमकृकर्मगुः प्रवृत्ते रभावः । यदि च भुजः >या ४५ तदा कोपाकुप्रमाणमृणामकं भवेत् । ननो भु ममानम् =ञ्या ४५ स्वीकृत्याग्र- प्रमाणं यद्यानोयते तदा ततोऽपlघायामग्रायामुत्तरगोले भास्करोतव्यभिचारो भवेत्, यया. भास्करोक्स्या ।'-म' = कोणशङ्कुःततः शङ्कृनलम्ः = प्रभ१ त्रि-२प्र-अ=ज्या४५ततश्छेदगमदिन त्रि-२म'मतो भुजः १२ १२ पभाWत्र--२म'=१२.ज्या ४५+P.१२=१२(प्र+ज्या४५)वगङ्गरणेनपभाति' -पभा'२म'=१४ ('+२म.ज्या ४५+ज्या' ५)=पक्षौ द्वाभ्यां भक्तो तदा पभ. त्रि* -भा' प्र'=७२म' +१२१मज्या५+७२ज्याg=पभाज्या ' पभा./= -.म'समशोधनेन पभाज्या ४५-७२ ज्या° ४५=पभा'. भ'+१२'अ.ज्या ४५+७२ मतुल्यगुणक गृथक्करणेन=ज्या'(पभा–७२)= प्र' (पभा' +७२)+१२.'अ'ज्या ४५ ततः कथा'४५(पभा' -७२ )='+१..ज्या वर्गपूतिकरणेन पभ' +२ qभ'+७२ या४५ ' (पभ" -७२)+(७२ज्याG५) , -१२°qअज्य४५, (७२ज्याg' अ'+ प्रभा' +७२ (पभ।' +७२) पभ'+७२ (पश'+७) प्रथमपक्षे समवेदादिना, ज्या *५० पभा ‘_, , :७२म.४५+(७२धशN५' भूसेन (भा '+२अT प्रभा'+७२'(षम”+२) म्याG५.पभ'+ ७२. ज्या =ाठ:प्र–ऊया.प्रभा'_७२.या =" प्रभा'+७२ ' पभ*+७२ प्रभा' +७२ पश'+७२ या ४४ (मा'-७९) एतेनोपपद्यते म.कसुकरषदेसूत्र पर्ब +२ २ शुभाश्मनाभप्रभावबॅनिक बादावपंथा कि बिश.। जवाबी काचवे म्यूना गतिवर्ष वयोवे ? ३४४ ह्मस्फुटसिद्धान्ते दक्षिणगोले व्यभिचारश्च सिद्धान्तशिरोमणेष्टिप्पण्यां संशोधकेन प्रक्ष प्रभाळू तेविहानदृढनिनः पञ्वह्निभग गुण विहृतो lद्व कवचेरिश्रदिन प्रदशितोऽस्ति. = अथ कुत्र कोणशङ्कुचतुष्टयं भवतीति प्रददयंते यत्र देशे परमान= ज्या ४५ ’ तदेशीयपलभाप्रमणमीयते । कर्प्यते । पलभामानम् =य, तदा पक,'=य३+१२ * ततः . (य२+१२२) ज्याजि परमाग्र १२ = '४५ छेदगमेन य' . जि+१२ : यजि=१२. G*४५ समशोधनेन य. ज्याजि={२. ज्या'४५-१२. ज्या 'जि=१२’ (ज्य*४५--ज्याजि) ः:य'= १२ (ज्य'४५-ज्या 'जि) मलेन यः १२v*४५--ज्य।जि १७५॥२२ एतेन ज्य। जि. ज्यजि सिद्धं यद्यत्र देशे पलभा=१७५२२ तत्र परमाग्र-ज्या ४५० यत्र देशे (७५२२ आभ्यऽधिकाः पलभास्तत्र दक्षिणगोले कोणशङ्कोभावो भवेद्यतस्तत्र २ य अग्रा > त्रि' उत्तरगोले तु तत्र कोणशङ्कुचतुष्टयमुqइत एतेन भास्करोक्तभयमप्यु पपन्नं भवताति ॥५४-४५-५६॥ आ= = अब कोणशङ्कु के मानयन को कहते हैं हि.भा.-त्रिज्या वर्गार्ध में रवि को भग्नावणे घटाकर बाहर के वर्ग से गुणा कर बो हो उसका नाम आया है, अग्रा, द्वादश, और पलभा के घत का नाम अन्य है, पलभावर्ग में बहत्तर (७२) जोड़कर गद्य और अन्य में भाग देने से विशिष्ट प्रभाव और अन्य होता है, साथ (विशिष्ट आच) में अन्य (विशिष्ट अन्य) वर्ग जोड़कर मूल नेमा, उसमें अन्य (विशिष्ट मन्य) को जोड़ना और घटाना तब उत्तरगोल में और दक्षिण मोल में कोणशङ्कु होता है । शेष की व्याख्या स्पष्ट है इति ॥५४-५५-५६॥ उपपत्ति कोणवृत्सस्य रवि खे क्षितिजघरातल के ऊपर जो सम्ब होता है। उसका नाम फएसइड है, उसके मूल से पूर्वापर रेखा के ऊपर सम्ब शुज संज्ञक है. भुजसूल से भूक्रेन पर्यन्त वा कोडच मूल से याम्योत्तर रेखा के ऊपर सम्ब कोटि संज्ञक है, केन्द्र से कोणासनपर्यन्त ह्याङ्कणं, भुज-क्षुधा, कोटि-कोटि इव त्रिभुज में की और कटि वे चत्पन्न कीU=zeइसलिये करें और सुज से उत्पन्न कोषु भी=¥५५ मतः सृष ==टि इजिथे २g= €च्या', यहां कमना करते हैं फएखाङ्कं प्रमाण=य, तब अर्थ वे शतक =संभव , अषा शौर ऊतक के संस्कार से उत्तरपोल में भर ३२ = v 1 ■ %vm ntt ?riTiWr t Crei 4-*9-? it t /fit* V ^yr-tout-^ ftr" — ^vv ?yv Vfcff q?fiJr +->-,) ii i i t i i i / i 1 .'iii ij«r ^ ^ jj + naj=A / . , .i= a/ «n» irar' ±W5»r fir 1 R |, fean^iiR *r "wrfwft^sf ft**?! ftar" iwrfc tfqF#rifor i| ft»f*ra fg^wfa d nfisr t 'wriffir fttfftgaf ffniyw ^rrflr % wrmnrni % fSfpRr «nrr *v*x * mt tfwc smx % *r to hm wzi% I aswa* »h3?i^ %n ?$anr srew f«r fare <bi*ft *^tt w % swaw tier iter |, W** *ft fw=wiT *** « /J Saw *s s*nc «i hPwtt |^t| i#, ^ wa'^ft*- paw' wVf*^— ^ wi k c=»«lflfs»|, l*r* <t»», fpftww ३४६ यदि भुज>ज्या ४५ तब कोणशङ्कू का मान ऋणात्मक होता है, इसलिये भुज=ज्या ४५ स्वीकार कर यदि अग्रा का मान लाते हैं तो उससे अल्प अग्रा में उत्तरगोल में भास्करोक्त प्रकार का व्यभिचार होता है, यथा भास्करोक्ति । से vत्रि-२ अ*=कोएशङ्कं, इससे शङ्कुतलः सूत्र२म' इससे भुज-मा A/ त्रि' -२9-अ=ज्या४५' चेदगम आदि से, पभ/fत्र -२अ =१२.ज्या ४५+प्र-१२=१२ ( अ+ज्या४५ ) वर्ग करने से पभाई. त्रि –-प्रभा-२४ '= १४४ (म'+२स्रग्ज्य४५+ज्य ४५ ) दोनों पक्षों को दो से भाग देने से २ २ पभा, १-प्रभा'अ' = ७२फ़्' +१२'अ-ज्या४५+७२•ज्या ४५=पभ .य'४५ -प्रभ-भ समशोधन करने से पभाज्य४५-७२ ज्या°४५=पभा'.*' + १२२.प्र.ज्या४५+७२ अ तुल्यगुणका को अलग करने से ज्या*४५ (पक्ष '-७२)=ओ' (पभा'+७२)+१२म-ज्या ४५ ज्य४५ (पभा' -७२) १२२-अ-ज्या४५ =अ + वर्ग पार करने से एभा'७२ "' ७२ पभा+

५१ + ='

ज्या ’५(पभा’-७२ )+(७२.ज्या ४५ ) =+१२.सच्या४५,( 7७२ज्या४५६ः पभा'+७२ ' प'+७२ पभr+७२ प्रथम पक्ष में समन्वेदादि करने से ज्या५नपभा”=-म' + २•७२प्र-ज्य४५ (पभा’+७२) पभा'+७२ ज्या ५४पम=9+ +(७२-)'. +c)लेने से प्रभा' + ७२ ७२-ज्या४५ पभा'+७२ _ ख्या४४ -या४५ प्र= पभा'~- ~७२__ज्या४५ (पभा'-७२) - " इससे युग्मारुषोना प्रभा' +७२ पो'+७२ प्रभा'+७२ शभावनॅनिष्” इत्यादि संस्कृतोपपत्ति में लिखित म. म. पण्डितसुधाकरद्विवेदी का सूत्र पन्न हुआ । दक्षिसगोत्र में व्यभिचार सिद्धान्तशिरोमष्टि की टिप्पणी में 'पद श्रवास्तबिीन' इत्यादि से संशोधन किया जया है । खि बेत हि श्व में घर कोख होते हैं उसके बिने विचार करते हैं त्रिप्रश्नधिकारः ३४० जिस देश में परमाप्रा=ज्या४५ उम्र देश की पलभ मापन करते हैं, कस्पना करते हैं पलभ मान=य तब पक' =य'+१२ ' :. () य4१३२९षाजL>= पुरमा अपा४५ छेदगम करने से य' ज्या जि+१३ज्या'जि= १३:ज्य’ ४५समशोभन से य.ज्या'जि=१२. ज्यो'८५-१२- ज्याजि =१३ (ज्या' ४५–ज्या'जि):.य'=१२' (ज्या' ४५-ज्य'f) मूनलेने से यe =१२४५= ज्य। जि. =१७५।२२ इससे सिद हुआ कि जिस देश में ज्यानि पलभr= १५२२ होगी उस देश में परमाग्ना=पा४५ होगी, १७५२२ ईससे अधिक पलभा जिस देश में होगी उस देश में दक्षिणगोल में कोणाङ्कं का प्रभाव होगा। योंकि वहाँ २ अग्ना >fत्र, उत्तरगोल में कोणशङ्कं चतुष्टय (पार कोणशङ्कु) यत्पन्न होते हैं, इससे भास्करोक्त आष्य उपभन्न होता है इति ॥५४-५५-४१॥ इदानीं भुजद्वयज्ञानात्पल भानुनमाह प्राच्यपराशकुतलान्तरढयब्यस्तकर्णवधविवरम् । समदिशि विषुवच्छायान्यविोक्यं करणंबिबट्सतम् ॥७॥ सु. भा---प्राच्यपराशइकुतलान्तरं शङ्कुमूलप्राच्यपरान्त रम् । अर्थात् द्वादशाङ्गुलशङ्कोभुजः । एवं भुजद्वयस्य व्यस्तकर्णवधस्य समदिशि विवरमन्य- दिश्यैक्य कर्णयोविवरेण हृतं विषुवच्छाया भवति । अत्रोपपत्तिः । ‘भाद्वयस्य भुजयोः समाश्वयोपैस्तकर्णहृतयोर्यदन्तरम्' इत्यादि मास्करविधिना स्फुटा ॥५७॥ वि. भा.-शच्यपराशकृतलान्तर शङ्कुसूलपूर्वापरान्त रमाद्भुजः । एवं भुजद्वयस्य व्यस्तकर्णवघस्य समदिशि (एकदिखायां) बिबरं (प्रन्तर) अन्यदिशि (भिन्नदिशायां) ऐक्यं (योगः) कर्णान्तरेण भक्त तदा विषुवाया (पसभा) भवति ॥५७॥ अत्र पसभामानम=य,छायाकर्णगोसे सुषः=शु। तदा याकीमोले द्वितीय भुजः=श्रु। द्यायाङ्गणं , छे तदा ऋऍकृतज्ञा=। य–भृ=एंवृत्ता ततस्त्रिज्यायनेऽT=(49) नि, । एवं (य¥x) त्रि_स.त्रि + चं.णि ३४८ त्रिज्यागोलेऽग्रा=प्र =यत्रिॐ त्रि-भु छेदगमेन यत्रिक¥भुत्रिक=यत्रिक =त्रि.मु.क वा य-क+मु.क= क + भु.क समशोधनेन भु.क भु.क=य.क य.क=य (क८ऋ) :. भु.क-भु.क =यः एतेनोपपन्नमाचयॉक्तम् सिद्धान्त क== शेखरे ‘‘छायाफ्रेन्द्रघपरान्तरद्वयविपर्यस्तस्वकर्णाहतिप्रोद्भूतं विवरं दितेः सदृशयो रैक्यं च भिन्नाशयोः । तद्भक्त श्रवणान्तरेण विषुवच्छाया स्फुट जायते। श्रीपतेरयं प्रकारःसिद्धान्तशिरोमणौ ‘भाद्वयस्य भुजयोः समाशयोर्युस्तकण' हतयोर्यदन्तरम् । ऐक्यमन्यककुभोः पलप्रभा जायते श्रुतिवियोगभजितम्" भास्करा चायंप्रकारोऽप्याचार्योक्तानुरूष एवेति ॥५७ अब भुजद्वयज्ञान से पल भा ज्ञान को कहते हैं । हि. भा.-शङ्कुसूल और पूर्वी पर रेखा का अन्तर भुज है, इस तरह भुजद्वय और व्यग्तव णं (उटा एं) घlत अत्र प्रथम भुज और द्वितीय छ।यlव एंघात तथा द्वितीयभुज प्रथमछायाकर्णघत के एक दिशा में अन्तर भिन्न दिशा में योग को छाया कर्णान्सर से भाग देने से पलभा होती है इति ॥५७ ॥ कल्पना करते हैं घनशः य । छायाकर्णगोल में भुश्च । छापक एंगोल में द्वितीयमुज=मु। छायाकर्णय =क । क तब कर्णवृत्ताग्रा=य +भु । कर्णावृताग्न=य (य + ) गोल में प्रश- मत्रि (य==भू) त्रि +भु इससे त्रिज्या =अ । एवं ' यत्रि==भ.त्रि यत्रि==भूत्र गसि.=त्रिज्यागोल में अग्राः =य=अ , छेदगम से यक+गुरू =पकडॅकी समशोचन से भ्रू-.क=यक¢यक=य कंक सु. भु-क

य=* इससे प्राचार्यांत उपपल हुआ । सिद्धान्तशेखर में "छायागं न्द्रय-

परान्वख यविषयंस्तस्वकर्णाहति इत्यादि संस्कृतोपपति में लिखित श्रीपतिप्रकारतथा सभमिति में "गढ़वस्य ध्रुवमोः समाघ्योः ’ इत्यादि भास्करोक्त प्रकार आचार्यलक्षनुरूप ही है इति ॥१७॥ त्रिप्रश्नाधिकारः ३४६ इदानीं प्रकारन्तरेण् पनमान्नानमाह छायावृत्तागोना सौम्येन युतान्तरेण यग्येन । विषुवच्छायाऽजादिषु तुलादिष तथऽन्तरं हीनम् ॥५८॥ सु. भा.-छायावृताया यथादिका कवृत्ताया मौम्येन अनटूरा हे दम- इथूलशङ्खुनलप्रच्यप रानरेण भुजेनोन याम्येन भुजेन च युता । एवम्- जादिषु राशिषु अर्थादुत्तरगोले । तुलादिषु चार्थाद्दक्षिगोले नयैव तदनरं भुजमानं हीन्छयावृत्ताग्रया तदा विषुवच्छाया भवतीत्यर्थः । अत्रोपपत्तिः । बृहच्छङ्कुलाग्रासंस्का”ण मु जो भवति । लघुशरे तु शकुतल विषुवती । अग्रा ययाकवृत्ताग्रा यथा दि । पुनरगोले सममण्डल प्रवेशात् पूर्वं छायावृत्ताग्रा पलभोना सौम्यो भुजोऽत: सौम्येन भुजेनना छाया वृत्ताग्रा पलभा । सममण्डलप्रवेशदुपरि पलभातदछयावृनाग्रा शुद्धा भवति ततोऽत्रशिष्टं दक्षिणो भुजोऽतस्तेन युता साम्रा विषुवती भत्रेति । दक्षिणगोले सवंद विषु वनयवृत्ताग्रयोर्योगेन भुजमानमतस्तच्छायत्त प्रया होनं पलना भवेदिति स्फुटमेव ॥५८॥ वि. भा.-छायावृत्ताग्रा (कर्णवृत्तग्रा)यथा सिक्काजादिषु (मे शादिषु)राशिषु अर्थादुत्तरगोले सौम्येन(उत्तरेए) अन्तरेण (द्वादशाङ्गुलशकू मूल पूर्वापरान्तरेणार्था दु भुजेन) ऊना (होना). याम्येन (दक्षिणेन) भुजेन युता तदा विषुवच्छया (पल) भवति, तथा तुलादिषु राशिध्वर्याद्दक्षिणगोले तदन्तरं (सुजमानं) हीनं छायावृत्ताग्रया तदा विषुवच्या भवतीति ।।८।। अत्रोपपतः

-.

छायाकर्णगोले शङ्कुतलं पलमातुल्यं भवति कथमिति प्रदश्यंते. पभ. इस १२त्रि पभा. १२. त्रि १२ = शङ् कुतलम् । यह प्रत १२• वाक = शङ्कु = इशं उत्थापनेन षभा.१२. तलम् । छायाकर्णगोले घाइतलग्= १२. कवि प्रम, श्रतलाभासंस्का- रेण भुजो भवति, छायाकर्णवृत्ताग यथा दिला, उत्तरयोसे रवेः समप्रवेशात् पूर्वं छायावृत्ताग्रा शङ्कुतलतुल्यया पसभया हीना तदोत्तरभुजो भवेदत उत्तरेण भुन हीना याच ऐवृत्ताश्रा पण भा भवेत् । समप्रवेशादुपर पसभायां छायाव गंवृत्तान गुढा भवति, ततोवशिष्टं दक्षिणे सुबोऽनुस्तेन मुख पवमा भवति, दक्षिणगोले सर्वदैव छायाकर्णवृत्तात्र यसभयमेन सुबो भवस्यतश्यावृत्ताश्रया हीनं भुज मानं पलमा भवेदित सिद्धान्तमीश्वरे शायावक्षयविहिता सैव सौम्यान्तरेण ३५० ब्रह्मस्फुटसिद्धान्ते हीना युक्ता नियतममुना दक्षिणेनाक्षभा स्यात् । एवज़ मेषप्रभृतिषु गते भास्करे भेषु षट्सु कादिस्थे द्यतिमति तत्रैवान्तरं वजितं रया" श्रीपत्युत्त मिदमचर्योक्तश्लो- कान्तरमात्रमेवेति ।५८।। अव प्रकारान्तर से पलम ज्ञान को कहते हैं हि- भा.-मेषदि छः राशिम में अर्थात् उत्तर गोल में उत्तर प्रन्तर अर्थात् द्वादश इगुल इड्कु मूत्र और पूर्वापर रेखा के अन्तर (भुज) को छायावणं वृत्ताग्रा में घटाने से तथा दक्षिण अन्तर (दक्षिण मुंब) को जोड़ने से पलभा होती है, तुलादि छः राशियों में अर्थात् दक्षिण गोल में उस अन्तर (४ जमान) में छायाकर्णवृत्ता को हीन करने से पलभ होती है इति ॥५८॥ उपपत्ति .. पभा. इशं छायाव एंगोल में शकुतल, पलभा के बराबर होता है जैसे १२ त्रि. १२ पभा. त्रि. १२ तल, :- “इशं अतः उत्यापन देने से - छक-= शङ्कुतल, इसको छाया क १२• पभा. त्रि. १२. छ क कणं गोल में परिणामन करने से १२. छक=िपभा =छायाकणंगोलीय शकुतल, उत्तरगोल में समप्रवेश से पहले छाया वृत्ताम्रा में शङ्कुतल तुल्य पलभा को घटाने से उत्तर भुज होता है इसलिये छायावृत्त ग्र में उत्तर भुज को घटाने से पलभा होती है, सम प्रवेश से ऊपर पलभा में छायाकर्णवृत्तग्रा घटाने से शेष दक्षिण मुज होता है इसलिए इस भुष को उस पpा में जोड़ने से पलभ होता है, दक्षिण गोल में सदा छायाकर्णावृत प्रा और पलभा का योग करने से भुज होता है अत: भूत्र में छायाकर्णं वृत्ताग्रा को घटाने से पल भा होती है, सिद्धान्त शेखर में "अग्राच्छायावलयविहिता सैव सस्यान्तरेण’ इत्यादि संस्कृतो पपति में लिखित भीपति-प्रकार आचार्योंक्त के अनुरूप ही है इति ॥५८ इदानीं मिष्टच्छायावृत्त पलभाप्रयो संस्थानमाह इष्टच्छायावृत्तं तदप्रयोर्यदुदयास्तमयसूत्रम् । अनुपातात्तच्छवष्णुवच्छायान्तरमिहाग्रा ॥५॥ सु. मा-इष्टेच्छयावृत्ते पूर्वापराशयोर्ये तदग्रे अर्थाच्छायावृते परिणते अन्न तयोर्गतं सूत्रमुदयास्तसूत्रम् । तच्छङ्कोः । तस्य रवेः शङ्कुस्तच्छइकुस्तस्याः नृषाता प्रपातात्मूलादुदयास्तस्त्रपर्यन्तमन्तर विष्वङ्ग्या भवति । एवमिह स्मिन् ॐ यादृतं भूषविब्रुवतोभ्यामश्रा च ज्ञ या इति फलितार्थो बोध्यः । त्रिप्रश्नाधिकारः ३५१ अत्रोपपतिः । महाभाद्वुदयास्तसूत्रात् शइकुमूलऽयंन्तं शइकुंतलं लघुद्वादश इगुलझे चाक्ष अमात्याच्छायावृत्तीयोदयम्ममूत्रानुलघुइझुमूल पर्य न्तमन्तरं पलभेति सर्व गोलविदां स्फुटमेवेति ॥५॥ वि. भा. -इष्टच्छायावृत्त तदग्रयोरर्यापूर्वापरदिशः परिणनाग्रयोगंतं मूत्र मुदयास्तसूत्रम् । शोरनुपातादयच्छङ्कुमूलात्तदन्तरं (उदयास्तमूत्रपर्यन्तमन्नर) विषुवच्छाया (पलभ) भवति, इह (प्रस्मिन् छायावृत्त) भुजपल भाश्रमग्रा च बोध्येति ॥५॥ b अत्रोपपतिः छायाव्यामर्धवृत्तपरिणतयोः पूर्वापरदिशोरप्रयोगंतं मूत्रमुदयास्तमूत्र संज्ञकम् । तत्रोदयास्तसूत्रशङ्कुमूलयोरन्तरं शङ्कुनलम् । छायावृत्ते शङ्कुत लं पलभातुल्यमेव भवति, तेन छायावृत्तीयोदयास्तसूत्रे रचिते यथानियमं द्वादश इगुलशङ्को स्थापिते च तयोरन्तरं गणितेन पलमातुल्यं स्वरूपेणाङ्गुवादिना मापिते च प्रत्यक्षत: पलमातुल्यं भवतीति । सिद्धान्तशेखरे ‘ईष्टप्रभया वमये तदग्रया सूत्रं हि यत् स्यादुदयास्तसश्चितम् । त्रैराशिचे नास्य नरस्य बान्तरं पलप्रभाऽसौ प्रकटैव लयते ” श्रीपत्युक्तमिदमाशयतानुरूपमेवेति ॥॥५॥ अब इष्टद्ययावृत्त में पसमा और अघ्रा को संस्थिति को कहते हैं हि.भ.-ईष्टछायावृत में परिणत पूर्व और "हिम दिशा की प्रभागों का अलबत सूत्र उदयास्त सूत्र है, शङ्कु मूल से उसका प्रन्तर पसभा होती है, पर इव वावृत्त में सुण और पसभा से प्रश्न सभनन थाहिए शeि 1940 बाया यासर्गवृत में परिखत पूवं धौर पचम दिवा की मात्राओं का पति सूत्र उदयास्त सूत्र है, से उबगस्त सूत्र के ऊपर का तल है, परशु षबाबूत में शतम भौर पक्षग तुरूप होता है, (इसके जिले भुवं सो की उषषति वेदिरे) अत: आणार्वोक्त मुक्ति का है, खिडग्धोखर में "आशा भवे’ इत्यादि बंसोथति में लिखित औपवि प्रकार आचार्योवानुम ही है इति ॥ इदानीं शुषवषाम्यां कान्तिधानयनमाह आकुञ्जयपरान्तारविषयस्यानुसारं शस्बे सबथैलब अमी इकड़ी शान्तिः ॥२०॥ सुबाकान्छपयन्तरं गृखंबी इमाः । विरुवा पक्षमा ५२ ब्राह्मस्फुटसिद्धान्ते प्रसिद्धा । याम्ये याम्यभुजेऽनयोरङ्ग लान्तरमृदगुत्तरभुजेऽपोरैक्य यत्तल्लद्वगुणं लम्बज्यागुणं छयाकणहृतं फलं क्रन्तिः क्रन्तिज्या स्यादिति । अत्रोपपत्तिः । उत्तरगोले पूर्वविधिना याम्यो भुजः=वि-कpग्रा=नु । अत: कर्णहृताग्र=त्रि-भु । दक्षिणगोले स वेद यश्रो भुः=वि+कग्र=नु अत: कर्णवृत्ताग्रा=भु-वि । एवं याम्ये भुजे भुजपलभयोरन्तरं कर्णवृताग्रा फलता । उत्तरगोले सौम्यो भुजः=कअ–वि=भु । अतः कअ=व+भु । एवं की दृतग्रानयनमुपपन्नम् । कर्णवृत्ताग्रा त्रिज्यागुणा छायाकर्णहृता जाताग्रा अ• त्रि । इयं लम्बज्यागुणा त्रिज्याभक्ताऽक्षक्ष त्रसाजात्याज्जाता क्रान्ति छाक लंज्या- कअ । अत उपपद्यते क्रान्तिज्यानयनम् ॥६०॥ छ। क वि. भा.-शङ्कुप्राच्यपरान्तरं (लघुद्वादशाङ्गुलसम्बन्धी भुजः) विषु वच्छाया (पलभा), याभ्ये (दक्षिणभुजे) ऽनयोरङ्गुलान्तरं, उदकु (उत्तरभुजे) अनयोरैक्यं यत्तल्लस्वगुणं लम्बज्यागुणितं), छायाकर्णभक्तं तदा क्रान्तिः (क्रान्ति ज्या) भवेदिति ।६०। ( अत्रोपपत्तिः . उत्तरगोले (५८ श्लोकोक्त्या) दक्षिणभुजः=पभा-कर्णवृत्तग्रा=नु अतः क्षंवृत्ताग्रा=पलभा-छु । एतेन दक्षिणे भुजे भुजपलभयोरन्तरं कर्णवृत्तग्रा निष्पन्न, उत्तरगोले उत्तरभुजः = कर्णवृत्तग्रा-पलभा,= भु, अत: कर्णवृत्ताग्राः पलभा+भु, ततोऽनुपातेना ‘यदि छायाकर्णने कर्णवृत्ताग्रा लभ्यते तदा त्रिज्यया किमिति'ऽनेनाग्राः कर्णवृत्ताग्रात्रि ततो यदि त्रिज्या लम्बज्या लभ्यते तदाऽग्रया छ|क लंज्य.अग्रालंज्यागंवत्ताग्रात्रि विकमित्यनुपातेन क्रान्तिज्याः छ।कत्रेि लंज्या करीवृत्ताग्रा एतेनाऽऽचायॉक्तमुपपन्नम् । सिद्धान्तशेखरे "खानरान्तरपल छक प्रभयोर्भवेद्यद् याम्येऽन्तरं युतिरुदद्युतिवृत्तजग्रा 1 लम्बाहता भवति कर्णहृताई पमज्येत" श्रीपयुक्तमिदमाचार्योक्तानुरूपमेव, सूर्यसिद्धान्तेऽपि “इष्टाग्री तु सम्बष्या स्व फर्णाङ्गुभाजितेत्यादि ब्रह्मणुमो (आचार्टी) तसदृशमेवेति ।६०॥ अब भुज और छाया से नन्तिज्यानयन को कहते हैं। हेि. आ-त्रिभुव में पसभा सौर सञ्चदशाङ्गुत खम्बची मुंज के अन्तर को ३५३ और उनर भुज में इन दोनों के योग को लम्जश्या से गुणाकर छायाएँ से भाग देने मे निज्या होती है इति 1६० उपपत्ति उमर गोल में (५८ इलोको क्तं मे। दक्षिणभुग =पमा-कर्घृतप्रा= मु. प्रत: कर्घृताप्र =पभ-भ इममे दक्षिण मुद्र में मुख र पलभा व Eन्तर कवृताग्रा मिद हुई, जत रगल में उत्तरभुज=कर्णावृतप्रा-पभT=भु प्रनः करणशृशप्रा = पभा+¥, अब अनुमत करते हैं यदि छायाकणं मे कथं वृत्तान पाते हैं न त्रिज्या = प इसने कर्णावृतप्रfित्र अगा आती है। " = -प्रग्र, इससे अनुपात करते हैं यदि त्रिज्या में मGश ., छ। पाते हैं तो प्रमाण में मय, इससे लिया ग़ाती है, संE= .संण्या.द्रशालंय.कर्णधृतप्र.नि__ त्रि डाक. समय. वूिनाम्ना. = फ्रांज् धा इससे आचार्योक्त ठपषम हुआ, सिद्धान्तशेलर में "रेसाभरान्तर- पलप्रभयो:" इरपःदि संस्कृतोपपति में लिक्षित इलक से औपनि आचार्योतानुरूप ही कहते हैं. मूर्यसिद्धान्त में भी "दुष्टानामनी तु बम्बम्या स्वकर्णाङ्गुलभाजित" इत्यादि अवगत सदृश ही है इति ॥६०॥ । इदानीं क्रान्तिज्यातो रआनयनमाह कान्तिर्यासार्थगुणा जिनभागत्रयाहता चतुरभावे। कक्षीय कार्षात् प्रोझा तुलादी सभार्योन ॥६१॥ धक्राव् प्रभु भृगणे स्फुटोऽसकृद् धनमृद्ध बनेत्रकम्। अस्मद् अन्तरयुगपुणतो मध्यमः प्रायद ॥६॥ सु.भा.-कान्तिःन्ति ज्या ध्यासनेत्रिज्यया गुण जिनज्यया इतादोग्य भवति । तद्धनुर्वयंस्यं प्रथमपादेऽजादौ राशित्रये स्फुटः सूर्यःकदो रात्रि त । मुश्चकाद्वत् प्रोग दोषं स्फुटार्कः। एवं तुमादौ राशिये तनुषा सभार्बन समः स्फुटोऽर्कः । मृगदं गलित्रये च षड् द्वादशराशिभ्यस्तनुः श्रोष्ट क्षेत्रं भूटो

तत्रासकृद्ग्रहणे मन्दफले धनं धने च खं मन्दफलं देव तदा स्वदेहे भक्ष्यभोज्ञ

भवति । अस्माद् देशान्तरयुगयुगत:। अर्वाक् शश्वन्तरञ्जसश्वर्तित पश्चिम देशान्तरञ्जमर्राईसदस्मल् स्वदेशयमध्यमाञ्जलिं प्रययुखिता गतो भयमः ३५४ अत्रोपपतिः । विपरीत क्रियया स्फु। 'तद्धनुराचे चरणे वर्षस्यर्कप्रजायते अन्येषु' इत्यादिभास्करविधिना पदवशद्रविज्ञानं सुगममिति ॥६१-६२।। वि. भा-क्रान्तिः (क्रांतिज्या) व्यासधै (त्रिज्या) गुणा, जिनज्यया भक्ता तदा रविभुजज्या भवति, तद्धनुः (चापं) →जादौ (मेषादिराशित्रये प्रथमपदे) स्फुटो रविर्भवेत् । कक्षादिराशित्रये (द्वितीयपदे) तच्चापं चक्रशंत् (राशिषट्का) विमोध्य शेषं स्फुटो रविः। तुलादौ राशित्रये (तृतोयपदे) सभाधन (राशेपटक- सहितेन) तच्च पेन तुल्यः स्फुटो रविर्भवति, मृगादौ राशिश्ये (चतुर्थपदे) तच्चापं चक्राव (द्वादशराशिभ्यः) विशोध्य शेषं स्फुटो रविर्भवेत् । तत्रासकृह्णे मन्दफले मनं, धने च ऋणं मन्दफलं देयं स्वदेशे मध्यमो रविर्भवति, अस्माद्देशान्तरयुग युगतोऽर्थात् प्राग्देशान्तरफलयुतात् पश्चिमदेशान्तरफलरहितात् स्वदेशीयमध्यम रवितः प्राग्वत् गणितागतो मध्यम इति ॥६१-६२॥ यदि जिनज्यया त्रिज्या लभ्यते तदा रविक्रान्तिज्यया किमिति क्रान्तिक्षेत्रा त्रि. नुपातेन समागच्छति रविभुजज्या तस्वरूपः – क्रांज्या अस्याश्चापं रवि जिया भुजांश भवेयुः । प्रथमपदे त्वयमेव स्फुटरविः, द्वितीयपदे चक्रबृद्विशोधनेन तृतीय पदे चक्रार्धयोजनेन चतुर्थ दे च चक्राद्विशोधनेन स्फुट रविर्भवतीति गोले प्रत्यक्षमेव दृश्यते, सिद्धान्त शिरोमणो "तद्धनुराचे चरणे वर्षस्यार्क: प्रजायतेऽन्येषु’ इत्यादिना भास्करेणाऽऽचार्योक्तानुरूपमेव कथ्यते । किन्तु भास्करादिभिराचारैः पदज्ञानमृतु- वर्णानद्वारा प्रदशितमस्ति तन्न समीचीनमित्येतदर्थं सिद्धान्ततत्त्वविवेके कमलाकरैणे- “ऋतुचिह्न दिं पूर्वैर्युक्तं सर्वत्र तन्नहि । केवलं कुकविप्रये पदज्ञप्त्यै न तद्रवेः” त्यादिना सोपहासं प्रत्याख्यातम् । तथा तज्ज्ञानार्थं स्वकीयप्रकारश्च "आधे पदेऽपच यिनी पलभापिका स्यात् छायापिका भवति वृद्धिमती द्वितीये । छायाचिका भवति वृद्धिमती तृतीये तुयें पुन: क्षयवती तदनल्पिता च” प्रदशितः, अस्य युक्तिः-भेषदिगे सायनभागसूत्रं दिनार्धजा भा पलभा भवेत्सेतिमास्करोक्तेविषुवद्दिने मध्याह्न या छाया सा पलभा, तस्माद्दिनादारभ्य प्रतिदिनं निरक्षादुत्तरे देशे "नतांशज्या १२ राज्य. १२ छाया” इति छायास्वरूपदर्शनन्मध्यनतांशस्या- नतीशकोज्याशङ्कु पचयान्मध्यशङ्कोरुपचयान्मध्यच्छायाया उत्तरोत्तरमपचयो भवेत् । तेन मध्य स्त्रयायाः पलमाल्पाया उत्तरोत्तरमपचये रवेः प्रथमपदं भवेदेवेति । द्वितीयपदे अध्यनतांशा उत्तरोत्तरमुपचीयमाना भवन्ति तेन मध्यच्छाययामुत्तरोत्तरं वृदि अस्यां पलमालोऽल्पाय रवेद्वित्तोयपदं भवेदेव । तृतीयपदे पलभाघिका मध्यर्द्वयोत्रिप्रश्नधिकारः ३५५ [ मरोनरं वृद्धिमनी भवन (रवेईक्षिणगमना) । चक्रुर्थे पदे ननांगस्थोनरोनरम- षडयन् पलभघि छाय!?यने, निरक्षाद्दक्षिणे देही प्रयमदे मयाननशोपचय मध्यच्छषोपच्यः । तत्र छायाग्रं दक्षिणदिश्येत्र भवेत् (त्रम्घम्मिशहून रम ग्वे- दधानः) । द्वितीयपदे मध्यनदशपचयान्मध्यच्छापत्रयः (२ वेनरोतरं दक्षिगमनात्) तृतीयपदे चतुर्थपदे च ननांगोपचयापचययनियमो नाम्नि तेन तथैठेन नियमेन मञ्श्रछायया पदज्ञनं न भवितुमर्हति, नैव हेने ‘‘वृद्धि पयान्तं यदि दक्षिरुग्राच्छाया तथापि प्रथमं पदं स्यात् । हृ.सं व्रजन्तीमथ नां त्रिलोकन रवेविजानीहि पदं द्वितीयम्” त्युक्तम् । सिद्धान्तशेखरे प्रारम्यस्य चमत्कारकार कस्योल्लेखदर्शनात् अवे पदेऽचयिनी पलभापिका स्यादित्यादि" प्रकारः कमलाकरस्य नास्ति, वस्तुनोऽयं प्रकारश्रीपतेरेवेति ।।६१-६२ मण कसिया से रति के प्रनयन ' को कहते हैं हैि. भा- क्रान्तिज्या को त्रिज्या से गुणा कर जिगज्या से भाग देने से रवि भुषा होती है, उसका नाप मेषादि तीन राशियों (प्रचमपद) में स्फुट रवि होता है. कादि तीन राबियों (द्वितीय पद) में उस बाप को छः राशियों में बटाने से तुलादि तीन राशियों (तृतीय पद) में चाय में छः राशि जोड़ने से, मकरादि तीन राशियों (गनुषे पद) में आप को बारह राशि में घटाने से स्फुट रबि होता है, शेष की अवस्था स्पष्ट है इति ६१-६३।। । यदि बिनया में त्रिज्या पाते हैं तो २ बि की निया में गा इव eिण के अनुपात से रविभज्या आती है, त्रिज्या = रविधुरज्या, इसका जाप भयम पद में स्फुट रि होता है । तीिय पक्ष में fअउण उस पाप की छः राक्षि में चटने से तृतीय पक्ष में बाप में अः शशि बोड़ने से, चतुर्ष पर में आप को बारह राशि में घटाने से स्ट रवि होता है । यह गल के प्रत्यक्ष देला आता है, सिद्धान्तशिरोमणि में "द्नुराह धरणे वर्षस्यर्क: प्रबाधतेऽन्येषु " इत्यादि से भास्करा- आयं प्रायक्ति के अनुरूप ही कहते हैं, लेकिन भाकरादि आचार्य ने रण पक्वल इतुकर्रन द्वारा किया है जो ठीक नहीं है इसके लिये सिद्धान्ततत्वविवेक में कभार ने “तुबिन्दैरिदं पूर्वे’ इत्यादि संस्कृतोपपत्ति में सिञ्चित सत्र में उसका निराकरण किया है । तब उसके बाद आन के लिये अपना प्रकार "आछे पदेऽपयबिन पनशअप्रिया स्याव्इत्यादि दिलसाया है। इसी युक्ति भार बघु दिग में अप्य अत्र में पांतुन छ । यो बाजा होती है वह षणभा है, उस विष से लेकर अनेक दिन नतांश. १२ कया. १२ निरख देख ठे उधर देश में स, शाशन का भाइ इ p: ३५६ देखने से मध्यनतांश के अपचय (ढ्स) से मध्य सङ्कु के उपचय (वृद्धि) से मध्यच्छाया का उत्तरोत्तर अपचय होता है इसलिए पलभा से अल्प मध्यच्छाया का उत्तरोत्तर अपचय होने से रवि का प्रथम पद होता ही है, द्वितीय पद में मध्यनतांश उत्तरोतर बढ़ है जबतक तुलादि सम्पात में रवि जता है. इसलिये प्रलभा मे अत्र उत्तरोत्तर वृद्धिमती मध्यच्छाया होने से द्वितीय पद होता है, तृतीय पद में मध्यच्छाया पलभा से अधिक उत्तरोत्तर उपचित होती है (वि के दक्षिण गमन के कारण से), चतुर्थे पद में पुनः उत्तरगमन प्रवृति से उत्तर तर नतांश का अपचय होता है इसलिए पल भा से अधिक या प्रश्चयमती होती है, अत: ‘‘मधे पदेऽपचयन’ इत्यादि युक्तियुक्त कहा गया है । निरक्ष देश से दक्षिण देश में प्रथम पद में मध्यनतांश के उपचय से मध्यच्छाया का उपचय होता है लेकिन वहां स्वखस्वस्तिक से उत्तर में रवि के रहने के कारण छयग्र दक्षिण दिशा ही में होता है इसलिये “वृद्धि प्रयान्ती यदि दक्षिणाग्रा इत्यादि संस्कृतोपपत्ति में लिखित पद्य युक्तियुक्त कहा गया है. द्वितीय पद में रवि के उत्तरोत्तर दक्षिण गमन के कारण अध्यनतांश के अपचय से मध्यच्छाया का अपचय होता है, तृतीय पद में और चतुर्थ पद में नतांश के उपचय और अपचय के अनियम से वहां मध्यच्छया द्वारा एक नियम से पदज्ञान नहीं होता है, ये सब बातें गोल को देखने से स्पष्ट हैं, सिद्धान्तशेखर में ‘‘आी पदेऽपचयिनी” इत्यादि चमत्कृतियुक्त प्रकार देखा जाता है । इस से सिद्ध होता है कि यह रवि का पदज्ञानप्रकार वस्तुन: श्रीपति ही का है, कभलाफ़र का नहीं है इति I६१-६२॥ इदानीं दन्द्रशृङ्गोन्नतो रविशङक्वर्यु विशेषमाह शशिभ्ङ्गवेन्नत्यर्थं रात्रेर्गतशेषनाडिका शङ्कुः। विपरीतगोलविधिना रात्रपर्धार्यान्तराभिर्वा ६३॥ सु. भा–पश्चिमदिशि धुञ्जन्नत्यर्थं रागेतनाडिकाभिरुन्नताभिः प्राग्दिशि च रात्रिशेषनाडिकाभिरुन्नताभिः ‘शतशेषमस्याह्नःइत्यदिना विपरीत- गोलविधिना रवेः शङ्कुः साध्यः । यदि नताभिनडीभिरर्कशङ्कुरपेक्षितस्तदा राभ्यर्घकन्तराभिनंतनाट्टिकाभिः स शङ्कुरानेयः । अत्रोपपत्तिः । ‘निशावशेषेरसुभिर्गीतैव' इत्यादि भास्करश्चह्नोन्नतविचिना दृश्यशृङ्गोन्नतो रवेः क्षितिजाधःस्थितत्वादधोयाम्योत्तरवृत्तान्नत कालोऽपेक्षितोऽतो राज्यर्वान्तरतो नतनाडिकासाघनायातिदेशं चकारा ऽऽचार्यः ॥३॥ वि. भा.-पश्चिमायां दिशि चन्द्रशृङ्गोन्नत्यर्थं रात्र गंतनडिकाभिः (:) पूर्वस्यां दिशि राविशेषनाडिकाभिः (उन्नताभिः) ‘गतचेषाल्स्याद् इत्यादिना विपरीतगोलविधिना रवेः शङ्कुः साध्यः । यदि नाभिनन त्रिप्रयनाधिकारः ३५७ रविशङ्कुरपेक्षितस्तदा राज्यञ्चकन्तराभिनंतनाडिकाभिः शङ्कुः साध्य इति ।। ६३ ॥ अत्रोपपत्तिः क्षितिजादधः स्थिते रवावेव चन्द्रशृङ्गोन्नतिट्टी या भवतीत्यधो याम्योतर- वृत्तान्तकलज्ञःनाय रात्र्यर्धश्नन्ति रतो नतनाडिकासाधनमुक्तमाचार्येण, सिद्धान्त शेखरे “हिमांशुश्रुङ्गोत्रतये तु रात्रेर्गुहावशेपैरसुभिर्नतैर्वा । प्रसाधयेदुक्तवदेव शङ्कुं स्वसाघनैर्गालविपर्ययेण श्रोपयुक्तमिदं, सिद्धान्तशिरोमणौ ‘निशाविशे बैरनुमिगतैर्वा यथाक्रमं गोलविपर्ययेण । रवेरधः शङ्कृरिति” भास्करोक्तञ्चाऽऽचा- यक्यनुरूपमेवेति ॥ ६३ ॥ अव चन्द्रशृङ्गोन्नति में रविशङ्कू के लिये विशेष कहते हैं हि. भा.--पश्चिम दिशा में चन्द्रश्नोन्नति के लिये रात्रि की गतषटी (उन्नत घटो) से, पूर्व दिशा में रात्रि की शेष घटी (उम्नत घटी) से ‘गतोषाल्पस्याह्नःइत्यादि से विपरीत (उल्टा) गोलविधि से रवि का अघः शङ्कुसाघन करना । नतनाड़ी से भी आचार्यो कथित विधि से शकुछ साधन करना चाहिये इति ।।६३।। उपपत्ति क्षितिज से नीचे रवि के रहने ही से चन्द्र शृङ्गोन्नति दृश्य होती है, इसलिये अघोयाम्योत्तरवृत्त से नतकाल ज्ञान के लिये रात्र्यधै और रवि के अन्तर से नतनाड़ी का साधन आचार्य ने कहा है । सिद्धान्तशेखर में हिमांशुश्रुङ्गोन्नतये तु रात्रेः इत्यादि सं० उपपत्ति में लिखित श्लोक से श्रीपति तथा सिद्धान्तशिरोमणि में 'निशावशेषेरसुभिः’ इत्यादि संस्कृत उपपत्ति में लिखित पद्य से भास्कराचार्य ने भी आचार्योंक्ति के अनुरूप ही कहा है इति ।। ६३ ।। इदानीमुदयास्तसूत्रमाह क्षितिजेऽग्रा प्राच्यपराक्रान्तिस्त्रिज्यागुणाऽवलम्बहूता । द्विगुणमुदयास्तसूत्र तत् त्रिज्याकृतिवियुक्तपदम् ॥६४ ॥ सु. भा.-क्रान्तिः शान्तिज्या त्रिज्यागुणाऽवलम्बेन लम्बज्यया हृता तदा । स्यात्। इयमग्रा क्षितिजे प्राच्यपरा भवति । अर्थात् क्षितिजे प्राचि प्रतीच्यां च प्रागपरस्वस्तिकाभ्यां यथा दिबकाऽग्ना भवतीत्यर्थः । तत्त्रिज्याकृतिबिंयुक्तपदं द्विगुणमुदयास्तसूत्रं भवेदिति । ३५८ ह्मस्फुटसिद्धान्ते अत्रोपपत्तिः। कुज्या : । क्रान्तिज्या कोटिः। अग्रा कर्णः। इत्यक्षक्षेत्रे प्रसिद्धम् । ततो यदि लम्बज्याकोट्या त्रिज्या कर्णस्तदा क्रान्तिज्याकट्या किं क्रांज्या त्रि जाताग्रा=क्रया- त्रि। अग्रावगनात्रिज्यावर्गात्पदमग्रा कोटिज्या तद् द्विगुणमे- वोदयास्तसूत्रं प्रसिद्धमिति ।।६४।। लज्य विव. भा.-क्रान्ति: (क्रान्तिज्या) त्रिज्यागुणिता लम्बज्यया भक्त तदाऽग्रा स्यात् । इयं क्षितिजे प्राच्यपरा (पूर्वापरा) भवत्यर्थात् पूर्वस्यां दिशि परेिंचमायां दिशि च पूर्वस्वस्तिकपश्चिमस्वस्तिकाभ्यां यथा दिक्का भवति, तत् त्रिज्यावर्गान्तर मूलं द्विगुणं तदोदयास्तसूत्रं भवतीति ॥६४॥ अत्रोपपतिः यदि लम्बज्यया त्रिज्या लभ्यते तद क्रान्तिज्यया किमित्यक्षक्षेत्रानुपातेन त्रि. क्रांज्य समागच्छत्यम् =.त्रिज्यावर्गेऽग्रवर्गविशोधिते पदे च गृहीतेऽप्रकोटिज्या त्रि-अश्रा एतद् द्विगुए मेवोदयास्तसूत्रो भवतीति । सिद्धान्तशेखरे “पूर्वा लंज्यो /' पराया क्षितिजे कृताग्रा तत् त्रिज्यकावर्णविशेषमूलम् । द्विनिघ्नमुक्तं खलु याम्यसौम्यं गोलप्रवीणैरुदयास्तसूत्रम्” श्रीपत्युक्तमिदं सिद्धान्तशिरोमणौ 'क्ष्म:जे शूरात्रसम मण्डलमध्यभागजीवाऽ मुका भवति पूर्वपराशयोः साॐ भास्करोक्तमिदं चाऽऽचाय क्तानुरूपमेवेति ॥६४॥ सब उदयास्तसूत्र को कहते हैं। हि.भा. -क्रान्तिज्या को त्रिज्या से गुणा कर लम्बज्या से भाग देने से अग्रा होती है, यह मग्रा पूर्व दिशा में और पश्चिम दिशा में पूर्वंस्वस्तिक और पश्चिम स्वस्तिक से यथादि होती हैइसके और त्रिज्या के वर्णान्तरसूल को हिंगुणित करने के उदयास्त सूत्र होता है इति ।।६।। नृपपति यदि लम्बज्या में त्रिज्या पाते हैं तो कांतिज्या में क्या इस अक्षक्ष अनुपात से लगा त्रि. व्या आती है, =प्रग्रा, त्रिज्या वर्गों में प्रश्न वर्गों को घटाकर मूल सेने से अग्राकोटिया -- -- होती है। इसको द्विध्रुवित करने से उदयास्त सूत्र होता है, सिद्धान्तशेखर में ‘पूर्वापरा वा त्रिप्रश्नाधिकारः १५१ क्षितिजे त्प्र' इयादि सं उपपति में लिवित इलोक से औपति तया सिद्धान्तशिरोम७ि में 'माजे पुरात्रमममण्डसमध्यभागी वाऽप्रका' इत्यादि से मास्कराणायं भो माणायातु रूप ही कहते हैं इति ॥६॥ इदानीं शकुंतलानयनमाह अक्षज्याशकुवषाल्लम्मकलग्घोबयास्तमयसूत्रात् । दक्षिणतः शङ्कुतलं विववे | रात्रौ तदुत्तरतः ॥६५।। ङ. भा.स्पष्टायंम् । अत्रोपपत्तिः । अक्षवशतो दिवाऽहोरात्रवृत्तानि दक्षिणतो रात्रावुत्तरतो नतान्थतो दिवा शकुतलं दक्षिणं रात्रावुत्तरं भवति । मक्षक्षेत्रनुपातेन शकुतः लानयनं स्फुटम् ।।६५।। वि. भा.-अक्षज्याशङ्कुधातात् लम्बज्यया भक्ताल्मषं शकुतसं भवति, तद दिने उदयास्तसूत्राद् दक्षिणतो रात्रावृत्तरतश्च भवतीति ॥६५॥ अत्रोपपतिः . ती प्रहात् क्षितिजघरातलोपरि यो लम्बः स शन्न:। श-मूलादुदयास्तसूत्र पर्यन्तं शङ्कतलम् । क्षितिजादुपरि दक्षिणतोहोरात्रवृत्तस्गं गतत्वाद दिने तब्धत लमुदयास्तमूत्राद् दक्षिणतः क्षितिजादघश्चाहोरात्रवृत्तस्योत्तरतो गतत्वाद्रात्रादुत्तरत उदयास्तसूत्राच्,तलं भवतीति गोलोपरि स्फुटं दृश्यते । प्रक्षफूत्रानुपातेना 'यदि लम्बज्ययाऽक्षज्या लभ्यते तदा शइना किमिति' ऽनेन इ के.तसम्- 'स ” - सिदान्तशेखरेपलज्यया सङ्ग.णितत् स्वशॉन भक्तात् असमाप्यते यत् । यम्योत्तरं शतलं भवेतद् दिवा २बन्योरुदयास्तसूत्रातू" श्रीपयुक्तमिदं, सिद्धान्त- शिरोमण ‘सूत्राद् दिवाशतसं यमाशं याम्य गत हि निश्च' कुणोष्णे। प्रथए सौम्यां निशि सौम्यमस्मात् सक्तियुक्तं नृतलं निरुक्तम्’ भास्करोक्तमिद' णम् क्तानुपमेवेति. ॥६५।। प्रब बतलानवल को कहते हैं हि. भा.-प्रक्षया और इ.के बात को सम्बया से भाग देने के बल परग होता है वह दिन में उपचास्तसूप से दकिए बौर रात्रि में उत्तर क्षेत्र है | प। अरि सम्म में अखाच्या पाते हैं में का अनुभव वह ३६० ब्राह्मस्फुटसिद्धान्ते । अज्य. शं आता है 'ज्या =शङ्कतल.। ग्रहस्थान से क्षितिज धरातल के ऊपर जो लम्ब होता है । वह शकू. है, शक, मूल से उदयास्तसूत्रपर्यन्त शकुंतल है, क्षितिज से ऊपर अहोरात्र वृत्त के दक्षिण जाने से दिन में वह शङ्कुल उदयास्त सूत्र से दक्षिण होता है, क्षितिज से नीचे (रात्रि में) अहोरात्रवृत्त के उत्तर बाने से वह शतल उदयास्त सूत्र से उत्तर होता है, यह विषय गोल के ऊपर स्पष्ट देखने में आता है. सिद्धान्तशेखर में ‘पलज्यया सङ्गणि त' इत्यादि से सं उपपत्ति में लिखित इलोक से श्रीपति तथा सिद्धान्तशिरोमणि में सूद दिवाशङ्कतलं यमाशं” इत्यादि स उपपत्ति में लिखित इलोक खे भास्कराचार्य भी आचा- यक्तानुरूप ही कहते हैं इति ॥६५। इदानीमव्यायोपसंहामह दिग्लम्बाक्षस्वोदयलग्नच्छायादिधूपदिष्टेषु । षट्षष्ट्यार्याणां त्रिप्रश्नाध्यायस्तृतीयोऽयम् ६६॥ ॥ भासष्टायं । मधुसूदन नुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्ते । हृदि तं विनिधाय नूतनोऽयं रचितः प्रश्नविधौ सुधाकरेण । इति श्रीकृालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतनतिलके त्रिप्रश्न। घिकारस्तृतोयः ।।६६। वि. भा.-कथितेषु दिग्ज्ञानलम्बांशाक्षांशस्वदेशोदयमानलग्नच्छायादिसाथ नेषु आर्याछन्दोबद्धषट्षष्टिप्रमितश्लोकैरयं तृतीयस्त्रिप्रश्नाध्यायः समप्स गत इत।।६६। इति ब्राह्मस्फुटसिद्धान्ते त्रिप्ररनाध्यायस्ततीयः हि भा.-पूर्वकथित दिग्ज्ञानलम्बांशअक्षांश–स्वदेशीयराश्युदयमानलग्न-व्यादिर्भ के साधन में विपासठ आर्याछन्द के श्लोकों से यह तीसरा त्रिप्रश्नाष्याय समाप्त क्षुषा ॥६६ इति श्राद्मस्फुटसिद्धान्त में त्रिप्रश्ना नामक तृतीय अध्याय समाप्त हुआ ब्राह्मस्फदसिद्धान्तः चन्द्रग्रहणाधिकारः पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७९ ब्राह्मस्फुटसिद्धान्तः चन्द्रग्रहाधिकार अथ चन्द्रप्रहणाधिकारो व्यख्यायते तत्रादौ तदारम्भप्रयोजनमाह कालज्ञानं प्रायः पर्वशानामिध्यते सः । शशिभास्करग्रहणयोर्वास्तवभेदः स्फुटा भेदैः १॥ विग्वर्णवलनवेलानिमीलनोन्मीलनस्थितिविमः। स्पर्शांच्यामोक्षप्रासेष्टप्रासपरि लेताः २१॥ भैबावचतुर्दश तयोरिन्दुकंग्रहणयोः परिशनात् । यस्माद् भेदज्ञानं तस्मात् प्रहले प्रवक्ष्यामि ॥३॥ मु- भा.-सद्भिः सद्गणकै: प्रायो बाहुल्येन पवंशानाथं कामानमिष्यते । तद्विपरीतेनार्थात् पवंज्ञानात् कालज्ञानं च स्फुटम् । कालशानाद्यज्ञादिक्रिया स्फुटेति फलितार्थः। शिभास्करग्रहणयोनौं ये वास्तवभेदा दिग्देशकालावरणाचास्ते भेदैर्वक्ष्यमाणैः स्फुटाः । चतुर्दशभेदाश्च दिग्वर्णवलनबेलाद्याः स्फुटाः । (दिभेदद्व न्द्रस्य प्राकू प्रग्रहणं रवेः पश्चात् । वर्णभेदश्चन्द्रस्यार्धापाद्यादिप्रासे झप्रादयो वर्णा रवेः सवंद कृष्णः । वलनभेदश्चन्द्रग्रहे स्पर्शमोक्षोद्भववलने प्रायश्चिमतो देये र विग्रहे परिचमपूर्वतः । वेलासमयश्चन्द्रग्रहे सदा तिच्यन्त एव मध्यग्रहः सूर्यग्रहे स नियमो नैव । निमीलनोन्मीसने च शशिसूर्यग्रहणयोमियो यस्ता शतो भवत इति तत्रापि भेदः स्थितिर चन्द्रग्रहे महतो रविग्रहे लक्षुरिति । एवं विबड़े कासश्च चन्द्रग्रहे महान् रविग्रहे लघुः । स्पसैः पञ्चलक्षनिर्णयश्च धनहे स्थित्यर्धाद्दविग्रहे सम्बनसंस्कृतस्थित्यर्धव । छायाभेदश्य प्रश्नहणादिषु स्वस्वश्च कुभेदात् प्रसिद्धः । मोक्षमेददल धन्द्रग्रहे पद्धविग्रहे प्र मोक्षः । असफेद-धन ग्रहे झरती रविग्रहे नतिसंतावरतः । इष्टाखश्चन्द्रशेहे तसारा- मणितागतास्विस्य विग्रहे मतङस्तथराव स्पष्टस्वित्या । परिश्रे- भेदश्च चन्नप्रहे यणितागतश्चात् रविषहे गतिसंस्कृतात् । एवमश्र जित् । वर्ल्ड २। बसन ३। सा ४। निमोसन । उन्मीशन ६। निटि 91 बिबई छ । स्वर्ण है क्या ९० । मया ११ । आख १२ । इआण २३ । परिनेछ । ३६४ चतुर्दशभेदाः।) यस्मादिन्द्वर्कग्रहणयोपरिज्ञानादिति चतुर्दशभेदज्ञानं भवति तस्माच्छशिरविग्रहणे अहं प्रवक्ष्यामीति ॥१-२-३।। वि. भा. सद्भिः (वेदज्ञः सगणकंवf) प्रायः (बाहुल्येन) पर्वज्ञानार्थं कालज्ञानमिष्यते (अमावास्यापूणिमादिपर्वणां प्रारम्भन्तसमयौ प्रधानतया वेदविहितकर्मानुष्ठानाय तद्विदां प्रयोजनीभूतो भवतोऽतएव ज्योतिःशास्त्रेऽपि मुख्यतया तत्तपर्वणामेव कस्मिन् काले आरम्भः कस्मिन् कालेऽत इत्यस्यैवात्र गम: क्रियत इति भावःचन्द्रसूर्यग्रहणयोर्शनार्थं ये वास्तवभेदा: (दिग्देश कालावरण द्याः) तेऽधोलिखितभेदैः स्फुटा भवन्ति । दिग्भेदः (चन्द्रग्रहणे प्रक प्रग्रहणं, सूर्यग्रहणे च पश्वान्), वर्णभेदः (चन्द्रग्रहणे-छर्धग्रासार्धाधिकग्राससर्व ग्राससादिषु चन्द्रस्य कृष्ण-कृष्णरक्त-पिशङ्गवर्णादयो भवन्ति । सूर्यग्रहणे सूर्यस्य वर्ः सर्वदा कृष्ण एव भवति) वलनभेदः (स्पाशिकमौक्षिक्वलने पूर्वपश्चिमतश्चन्द्र- ग्रहणे, सूर्यग्रहणे च पश्चिमपूर्वतः) वेला (समयभेदः) चन्द्रग्रहणे सर्वदा तिथ्यन्त एव प्रग्रहः, सूर्यग्रहणे स नियमो नास्ति, निमोलनोन्मीलने (चन्द्रग्रहणे सूर्यग्रहणे च परस्परं वैपरीत्येन भवत इति तत्रापि भेदः) स्थितिभेदः (चन्द्रग्रहे महती स्थितिः, सूर्यग्रहे लघुरिति), विमर्दकालभेदः (चन्द्रग्रहणे महान् भूयं ग्रहणे चाल्पःस्पर्शः (स्पर्शकालनिर्णयः) चन्द्रग्रहणे स्थिरयञ्च, सूर्यग्रहणे च लम्बन संस्कृतस्थिरयत्छायाभेदः (स्वस्वशङ्कुभेदात् प्रग्रहणादिषु भवेदेव) मोक्षभेदः (चन्द्रग्रहे पश्चिमतः सूर्यग्रहे च पूर्वतो मोक्षः) प्रास भेदः (चन्द्रग्रहे शराव-सूर्यग्रहे च तसंस्कृतशरतः ) इष्टप्रासभेदः (चन्द्रग्रहे तत्कालशराद् गणितागतस्थित्यधच्च, सूर्यग्रहणे नतिसंस्कृतशरात्-स्फुटस्थित्यर्धेच) परिलेखभेदः (चन्द्रग्रहणे गणिता गतशरात्सूर्यग्रहणे च नतिसंस्कृतशरात्एवमत्र चतुर्दश भेदा भवन्ति, यतो रविचन्द्रयोर्ह्णज्ञानाच्चतुर्दशभेदज्ञानं भवत्यतश्चन्द्रसूर्यग्रहणे अहं प्रवक्ष्यामीति । १-२३॥ हि. भा–अच्छे गणक लोग प्रायः पर्वज्ञान के लिये समयज्ञान को कहते हैं अर्थात् अमावास्या-पूणिमा आदि प्रयों के प्रारम्भ और अन्त समय प्रधान रूप से बेदोक्त कर्मा नुष्ठान के लिए सगणकों च वेदकों को प्रयोजनीभूत होते हैं अतएव ज्योतिःशास्त्र में भी मुख्य रूप से उन पब का किस समय में आरम्भ होता है और किस समय में अन्त होता है इसी आ शांन किया जाता है, चन्द्रग्रहण और सूर्यग्रहण के ज्ञान के लिये जो वास्तव भेद (दिकं देखकालादि) हैं वे निम्नलिखित भेदों से स्फुट होते हैं, दिग्भेद (चन्द्रग्रहण में पूर्व दिशा में प्रश्नहख होता है और सूर्यग्रहण में पदिचम में होता है) वर्णभेद (चन्द्रग्रहण में प्रथैलसघिकग्रास-सर्वग्रासदि में चन्द्र के वर्ण कृष्ण-कृष्णरक्त-कपिलवर्ण प्रदि होते ३६ सूर्य हुख में सूर्ये आ वणं सदा कुष्ठ ही होता है ) वतनभेद (चन्द्रग्रहण में स्पाश्चित्र असम और भौतिक वसन पूर्वी और पश्चिम से सूर्यग्रहण में पश्चिम और पूर्वे) वेला () के (चन्द्रइव की दुवा तिच्यन्त ही में बह होता है, सूपंग्रह में वह मिलबम चन्द्रग्रहणाधिकारः देह है । नि मलन भेद और उन्मीलन भै (वे चन्द्रग्रहण में मोर यंत्रण में परस्पर विपरीत हते हैं ) दिन भेद (बद्रग्रहण में म्यिति महत होती है और सूर्यग्रहण में सम्र) विमर्दकाल (जन्भगृह में मात्र और सूर्यग्रहण में मग्) अपनं (स्पगंज मसर्गय) भेद (बन्द्रप्रहृण में स्थिरयर्षा से और सूर्य ग्रहण में नम्बन मंस्थित्यर्ध में) याभेद (प्रपसे-प्रपने इक्षुभेद से प्रग्रहादियों में होते हो है) मोक्षभेद (चन्द्रग्रहण में पश्चिम में पर सूर्यग्रहण से पूर्व में मोक्ष होता है) आमभेद (चन्द्रग्रह में भर से और सूर्यग्रहण में नतिमंस्कृतशर से) इcडग्रसभंद (चन्द्रप्रस्र में लाकालिकर भी मर गतािन स्थित्यर्ध में भी, मुथैशहण में नतिसंकुनशर में और स्फुटम्धिस्यघं से भी) पनिलेख भेद (चन्द्रग्रहण में गणित गतभर से भर सूर्यग्रह में नतमस्कृतभार ले ) इस तरह यहां दह भेद होते हैं, जिस कारण से चन्द्रग्रहण और मूषेपण के दान से इन चौदह भेदों का नान होता है । इस क्षेत्र से मैं बन्द्रग्रहण और सूर्यग्रहण को कहता है इव ॥१-२-३॥ ॥ इदानीं तात्कालिकीकरणमाह तिथिगतगम्ये भुक्तिगुणे भुवस्पन्तरहते फलोनयुते । रविशशिनौ समालिप्तौ पातस्तात्कालिको भवति ॥४॥ सु. भाI.-तिथिगतगम्ये तिथिगतगम्यतले भुक्तिगुणे रविभुक्त्या चन्द्रभुक्त्या च गुणे । उभयन र त्रिचन्द्रभुक्यन्तरेण हृते । गतासने फलोनौ गम्ये फलयुता रविशशिनौ । एवं तो तात्कालिकौ तिथ्यन्ते समलिप्तौ भवतः। एवं पातगस्था पातोऽ प तावकलिको भवति । अत्रोपपत्तिः । तिथिगतगम्ये कले षष्टिगुणे रविचन्द्रगत्यन्सरभक्त गतैष्य घटिकास्ता गतिगुणाःषष्टिहृताश्चालनफलाः स्युः । एवमत्र षष्टितुल्पयोर्गुणहरणे नशाखथोक्ता क्रियोत्पद्यते । वि. भा. -तिथियतमम्ये (तिथिगतगम्यकसे) भुक्तिगुणे (चन्द्रगस्था रविगरया च गुणिते ) भुक्न्तरङ्गते (रविचन्द्रयोर्गत्यन्तरेण भक्ते) भतासने फलेन होनौगम्यचालने फसेन युतौ चन्द्ररवी, तिच्यन्ते ताकालिक समलिप्त चन्द्ररवी अखतः । एवं स्वगत्या पाशोऽसि वालिको भवतीति । यढिरविचन्द्रगत्यन्तरहसायां षष्टिपटिका लभ्यन्ते तदा तिथिव6कलायां मम्यफलाय च किमित्यनुपातेन तिबिमलद गम्यगक्षय समावयति, खe: षष्टिपटिकायां स्वस्वगतिकक्षा सम्बन्ठे ख शिविधतादृशं तिथिमभ्य ३६६ ब्राह्मस्फुटसद्धान्ते च किमिति । जातषालनकलाश्चन्द्रस्य=-६० तिथिगक रंगकला = रविचन्द्रगत्यन्त रक ६० तिथिगकxचंगकला ६०xfतथिगम्यक ८ चंद्रकला एवं गम्यचन्द्रचालनकला:= रविचन्द्रगत्यन्तरक रईवचन्द्रगत्यन्तरक ६० - = तिथिगम्यकxचंगक एवमेव रवेर्गत चालन कलाः= ६०४तिथिगतक रविचन्द्रगत्यन्तरक' एवभ९ १० १: रविचन्द्रगत्यन्तरक रविगक _तिथिगतक ¥रविगक ६० रविचन्द्रगत्यन्तरक रवेर्गम्यचालनकला : = ६°xतिथिशस्यकर्हरविलक _तिथिगम्यकx-विगक = रविचन्द्रगत्यन्सरक + ६० रविचन्द्रगत्यन्तर एतेनाऽऽचार्योक्तमुपन्नमिति ।। प्रब ताकालिकीकरण को कहते हैं। हि. भा.-तिथिगत कला को और तिथिगम्यकला को चन्द्रगति और रविगति से पृथक् गुणाकर रवि और चन्द्र के गत्यन्तर से भाग देने से जो फल हो गतचालन में उन फलों को चन्द्र और रवि में होन करना और गम्यचालन में युत करना तब तिप्यन्त में तात्कालिक चन्द्र गौर रवि समलिप्तिक (समान कलात्मक) होते हैं, इस तरह प्रपनी गति से पात (चन्द्रपात) भी तात्कालिक होता है इति ।। उपपति यदि रवि और चन्द्र की गत्यन्तर कला में घटी पाते हैं तो तिथिगतकसा । साठ भौर तिथिगम्यकला में क्या इस अनुपात से तियिगतघटी और तिथिगम्यषटी आती ३ ६० ‘तिथिगतक शितध. =तिथिगम्यघटी पुनः अनुपात १. ६०xfतथिगम्यक रविचन्द्र गत्यन्तरक रव चन्द्रगत्यन्तरक -हा करते हैं, यदि साठ घटी में अपनी-प्रपनी गतिऋसा पाते हैं तो तिथिगत घटी में और तिथि ६०४ गम्य षटी में क्या इस अनुपात से चन्द्र की ग़लचाल कला = तिथिगतक रविचन्द्रगत्यन्तरक चंग_तिथिगतक xचंगक

  • ६47रविचन्द्रगत्यन्तरक

६०४निधियम्यक’चंगक_तिथिषम्यक xचंगको ६ यद्रणस्थ बहन काळ इसी तरह रविनन्द्रगत्यन्तरकॐ६विचन्द्रगत्यन्तरक ३६७ गवि को गतचालन कला = ०४ yतिथिगत नाविक रविरतिथिरक = ><हारक , नई रविचन्द्रगएयरक ६० ववन्नरः । ६० नथिगम्यक, रविगक निथिगछ » वर की गम्यचालन = ----------------- , इसमें रविचन्द्रगत्त्रन्तरका ६० रवचन्द्रगन्यनर के आचार्यो के उन हुप्रा ।।४।। इदानीं तिष्ठन्ते शरकलानयनमह तंत्रिघन २७० गुण व्यासार्धमजिता चन्द्रपातयोगज्या। विक्षेपकलाः सौम्याः षड्राश्यूनेऽधिके याम्याः ॥५॥ । सुः पङ्गयूने चन्द्रपातयोगे सौम्या प्रदिके याम्या विक्षेपकला भ.- भवन्ति । शेषं स्पष्टायं । अत्रोपपत्तिः । ‘सशातताकालिकचन्द्रदोज्य खगैर्हते' त्यादिभास्करविधिना स्फुटा ॥५॥ वि. भा–चन्द्रपातयोगज्या (सपातताकालिकचन्द्रभुजज्या) सत्रिघन २७० गुणा. व्यासार्ध (त्रिज्या) भक्ता फलं विक्षे (शर) कला भवन्ति, तेन्द्र- पातोगे षड्श्यल्पे सौम्याः (उत्तराः) भवन्ति, इन्द्रपातयोगे यद्राश्यधिके सति याम्याः (दक्षिण:) भवन्तीति ।५।। कान्तिविमण्डलयो: सम्पातः पातः, पातस्थानान्नवत्यंशेन घृतं कार्यं तस्मिन् वृत्ते क्रान्ति विमडलयोरन्तर्गतं चापं चन्द्रपरमशरःविमण्डले यत्र चन्द्रबि केन्द्रमस्ति तदुपरगतं कदम्बप्रोतवृत्तं यत्र क्रान्ति मृत्ते सगति तत्र चन्द्रस्थानम्। चन्द्रबिम्बकेन्द्राश्चन्द्रस्थानं यावत्कदम्बप्रोतवृत्ते चन्द्रमध्यमशरः। पातस्यनाचान्द्र बिम्बकेन्द्रं यावच्चन्द्रविमष्ठलयशुबशाः । पात स्थानाइन्द्रस्थानं याव-इस्पानीय भुजांशा: (सपातात्कासिकचन्द्रगुगांडा )पातस्थानान्नवत्यंशवृत्तं श्रमान्तरतम् । पातस्थानत्परमान्तरबृत्तविमण्डलयोः सम्पातं यावद्विमण्डले नवत्यंशाः। षत- स्यानादेव परमान्तरमुत्तअन्तिवृत्तयोः सम्पा याबदा अन्तिं नवत्वंशः । परमान्तरवृत्ते कान्तिविमच्डसपोरन्तरे चन्द्रपरमशःइति सुषशचैत्पन्न क्षेत्र त्रिभुजम् । पातस्थ नाचन्द्रबिम्बफेन्द्र यावडिमण्डले निमज्जनबशुशः कर्त्तः सुपाततक्तालिक चन्द्रभुजांशः कन्टिबुत्ते कोटि: । यदुबिम्बकेन्द्रस्थानयोरन्तरे कदनोतवृत्ते वनमध्यमश्वरो भुव इति शुगेर तीियं पापीयं वाय शुिबमेढबपीयभावनिजयोच्चखाबावानुभावः कि, यदि नियम ३६८ चन्द्रपरमशरज्या लभ्यते तदा चन्द्रविमण्डलीयभुजज्यया किमित्यनुपतेनाऽऽगच्छति चन्द्रपरमशरज्या चन्द्र विमण्डलीयभाज्या चन्द्रमध्यमशरज्या तत्स्वरूपम्= अत्र विमण्डलीयभुजांशस्याज्ञानाद्विदितस्थानीयभुजांश सम एव विमण्डलीय चन्द्रपरमशज्या. सातताकालिकचभुजज्याः भुजांशाः स्वीकृता आचार्येण, तदा चन्द्रमध्यमशरज्या, तथा ज्याचाषयोरभेदस्वमपि स्वीकृतम् तदा चन्द्रपरमशरसपततात्कालिचन्द्रभुज्या, =दन्द्रमध्यमशरः । चन्द्रस्य परमशरांशाः त्रि २ ७० आँसपाततात्कालिकचन्द्रभुज्या = २७०, ततः =चन्द्रमध्यमशर: अयं शरः fत्र सपातचन्द्रगोलदिग्भवत्येतावताऽऽत्रर्योक्तमुपपन्नम् । इदमानयनं न समीचीनं यतः स्थानयवम्बीयचन्द्रभुजांशयोः समत्वं स्वोकृतं शरज्याचापयोरभेदत्वं च स्वीकृतमचर्येणततो वास्तवानयनं क्रियते, स्थानीयचन्द्रभुजांशविमण्डलीय भुजांश-शरशंकुत्पन्नचापीयजात्यत्रिभुजे स्थानीयचन्द्रभुजांशविमण्डलीयभुजांश- योरुपन्नकोणः=चन्द्रपरमशरः, तदा मध्यजा दोज्य त्रिज्यागुणा प्रत्यपश- रेखाकृतिर्भवेदनेन स्थाने श्रवणकोणयोस्तत्कोटिमेव गृहणीयादित्यनेन च परमदा कोज्या. त्रि=स्पविमण्डलीयभुको स्प स्थानीय भुजांश ततः परमशकोज्या त्रि =स्पविमण्डलीयभुको, एतेन चन्द्रस्य विमण्डलीयभुजांशज्ञानं स्प स्थानीय भुजंश भवेदेव, तदोक्तचापीयजात्यत्रिभुजे भुजकोटिज्याकोटिकोटिज्ययोर्जातस्य त्रिज्या कर्णकोटिज्ययोघृतेन समत्वात् त्रि1. विमण्डलीयभुकोज्या=शरकोळ्या. स्थानीयभुकोज्या=शरकोज्या. सपाततत्कालिकचन्द्रभुकोज्या, ततः त्रि. विमण्डलीयभुकोज्या =ारकोज्या सधाततात्कालिक चं भुकोज्य । अस्याश्वपं नवतेविशोध्यं तदा चन्द्रस्य मध्यमशरो भवेदिति । सिद्धान्तशिरोमण भास्कराचार्येणे “सपाततात्कालिकचन्द्रदोज्यसमे २७० हंता व्यासदलेन भक्ता। सुपातिीतद्युतिगोलदि स्याद्विक्षेप इन्दोः स च बाणसंज्ञ" त्यनेनाऽचायक्तानुरूप मेवोक्तम्, सिद्धान्तशेखरे श्रीपतिना 'पातोनितस्य समलिप्तकगीतरश्मेर्पा तेषु ५४ गुणिता त्रियजतुं ६८३ भक्ता । क्षेपो भवत्यनेन, चन्द्रशरानयनं कृतमिदम आचार्यो नु ममेव, केवलमत्र पातस्य क्षेत्रत्वात् सपातचन्द्रमृज्यास्थाने पशुबधा छीता तथा बिखतचन्द्रगुज्ज्याया गुणकस्य चन्द्रपरबखर चन्द्रग्रहणाधिकार ६ २७० स्य, श्रीपन्युक्तत्रिज्याया ३४१५ भाजकरूपायाश्च पञ्चभिरपवनेन ध्रपन्युक्त- पद्ममुपपन्नौ भवतीति ॥ ५ अव तियन में चन्द्रशरकलानयन को कहते हैं । हि. आ-सपात नाकालिक चन्द्रमुजज्या को दो सौ मनर २७० में गुणा कर त्रिज्या से भाग देने से फल चन्द्रशर कला दोनी है, संपात चन्द्र के छः राशि से कम रहने से उम (मारकला) की दिशा उनर होती है, तथा छः राशि से अधिक रहने में मारकला को दिशा दक्षिण होती है इति ।। ५ ।। क्रान्तिवृत्त और विमर्डन के सम्पात पात संशक है, पात स्थान से नवत्यंश्च भ्यामात्रं वृत्त उन दोनों (क्रान्तिवृत्त और विमडल) वृनों के परमान्तर वृक्ष है, क्रान्तिवृत्त और विमण्डल के अन्तर्गत परमान्लर तृतीय चाप परमार है, विमण्डन में जहां चन्द्रबिम्ब केन्द्र है। उसके ऊपर कदम्ब प्रोत वृत करने से क्रान्तिवृत्त में जहां लगता है वह अन्द्र स्थान है, चन्द्रबिम्ब केन्द्र से चन्द्र स्थान तक कदम्बश्रोतवृत्त में चन्द्र के मध्यमशर है, पात स्थान से चन्द्रबिम्ब केन्द्र तक चन्द्र के विमण्डलीय भुजांस कणं, पातस्थान से चन्द्रस्थान तक सात चन्द्रभुजांश कोटि, चन्द्र मध्यमशर भुज इन तीनों मुषों से उन्पन्न एक चापीय चात्य त्रिभु तथा पातस्थान से परमान्तर वृत्त और विमग्डम के सम्पात पर्यन्त विभडल में नवत्षंश, पातस्थान ही से परमान्तरवृत्त और क़ालिबूत के मग्पात पर्यन्त क्रान्तिवृत में नवमोक्ष, परमान्तर वृत्त में चन्द्र परमशरइन तीनों पुत्रों से उत्पन्न द्वितीय चापीय भाषा त्रिभुज, इन दोनों चापीय जात्य त्रिभुजों के ज्याक्षेत्र जातीय है इसमिये अनुपात करते हैं यदि त्रिज्या में चन्द्र परमशरज्या पाते हैं तो विमण्डलीय बन्द भुषज्या में या इस अनुपात से घन- चन्द्रपरमस. बनविमडभाष या मध्यम शरज्या आती है तभरीम" " ऽ = बंमध्यमशरथा, परन्तु यहां इन्द्र विमग्नसीब भूयांस विदित नहीं है, बलिवागत सुपात बनशुद्धांश्च विदित है इसलिए आचार्य ने अनात विमर्हसीय क्षुवांश तुल्य ही सुपात बन्द भुबांक्षा को स्वीकार किया है तब परमशण्या. सुपातयज्य = "अध्यमक्षरन्या, ला क्या और पथ में परमबxशात भगेइल की स्वीकार किया है तल पर प्रस - सवार = २७०४ संघात पंगुश्या वह क्षर पात बन गोल विश्व का होता है अर्थात् वर्षात बन बिल गोल में रहते हैं उसी बोस का हो है इस्रोचे आखार्यात उषष हुआ, परशु यह आगमन ठीक नहीं है क्योंकि विपदशीव बन चुका हो गया है और यह बलमुचां कोटेि माप = ७० ब्राह्मस्फुटसिद्धान्ते है इन दोनों का आचार्य ने तुल्य मान लिया हैं तथा चंपरमशरज्या = चंपरमशरएवं चंमध्य शरज्या=चंमध्यमशर स्वीकार किया है, जो कि अनुचित है, अतः वास्तवानयन करते हैं । चन्द्र विमण्डलीय भुजांश, सपात चन्द्रभुजांश, और चन्द्रमध्यमशर इन तीनों अवयवों से उत्पन्न चापीय जात्य त्रिभुज में चन्द्र विमण्डलीय भुजांश और सपात चन्द्र भुजांश से उत्पन्न कोण - चंप रमशर, तब उक्त त्रिभुज में ‘भव्यजा दोज्य त्रिज्या गुणा प्रान्त्यस्पर्श रेखा हृतिशैत्रे ’ इससे तथा ‘तत्कोटिमेव गृहणीयात् स्थाने श्रवणकोणयोः' इससे भी चंपरमशकोज्या त्रि= चंपरमशकोज्याः त्रि स्पर्चाविमण्डलीय भुकोज्याः स्पसपातचं भुज्या अतः स्पसपात चक्षुज्या लीय भुकोज्या, स्पर्शरेखा खण्डों से इसका चाप कर के नवत्यंश में से घटाने से चन्द्र विमण्डलीय भुजांश का ज्ञान हो जायगा, तब पूर्व कथित चापीय जात्य त्रिभुज में भुजकोटिज्या और कोटि कोटिज्या का घात त्रिज्या और कर्ण कोटिज्या के घात के बराबर होता है इस नियम से त्रिं. (विमण्डलीय भुकोज्या = बशर कोज्या सपात चं भुकोज्या त्रि. चंविमण्डलीय भुकोज्या =चंशर कोज्या, इसके चाप को नवत्यंश में से घटाने से चन्द्रमध्य सपात चं भुकोज्या मशर होता हैसिद्धान्तशिरोमणि में भास्कराचार्य ने ‘‘सपाततात्कालिकचन्द्रदोज्य' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से आचार्योंक्त के अनुरूप ही कहा है, सिद्धान्त शेखर में श्रीपति ‘पातोनितस्य समलिप्तशीतरश्मेः" इत्यादि संस्कृतोपपत्ति में लिखित पद्य से चन्द्र का शरानयन किया है यह भी आचार्योंक्त के अनुरूप ही है केवल श्रीपति ने पात के चक्र (बारहराशि) में शुद्ध होने के कारण सात चन्द्र मुजश्या स्थान में विपातचन्द्रभुजज्या ग्रहण किया है, और विपात चन्द्र भुजया के गुणक चन्द्रपरमशर २७० को तथा श्रीपयुक्त त्रिज्या = ३४१५ हर को पांच से अपवर्तन कर देने से श्रीपति का पद्य उपपन्न होता है इति ॥ ५ ॥ इदानीं रविचन्द्रतमसां बिम्बान्याह रविशविमुक्ती भवदशगुणे नखैः स्वजिनेवैते माने । तत्त्वाष्टगुणितमुत्तयोर्विवरं षष्यहृतं तमसः ॥ ६॥ सु० भा०--रविशशिभुक्त भवदशगुणे नखैः स्वरजिनेतृते अर्थाद्रविगति रेकादशगुणा नख २० हूता । चन्द्र गतिदंशगुणा स्वरजिलै २४७ हृता तदा रवि चन्द्रयोर्मानेि बिम्बमाने भवतः । तत्त्वाशुणितभुक्त्योः पञ्चविंशति गुणरविंगतेरष्ट गुणितचन्द्रगतेदेव विवरं षष्टयाहृतं तमसो राहवम्बमानं भवेत् । अत्रोपपतिः। ‘भानोर्गतिः स्वदशभागयुताचिता वेत्यादिभास्करविचिंना चन्द्रग्रहणाधिकारः रवि ११ रग ३ चा चंग - १० घंग - १० चग ७४ ५० न्नरान् । ‘भानोर्गनिः शरद्वता रविभिन्नभक्ता' इत्यादि भास्करविधिना राहूव= २चंग ग ग ८चग -३० रग । अत उपपन्नं सर्वम् ॥ । ६ ॥ १५ वि.भा.-रविशभुिक्ती (रविचन्द्रयोगंत) भवदनुगृणे (एकादशदशगुणिने) नम्नैः स्वरजिनं २४७ भक्ते ऽर्थादविगतिरेकादशगुणा विंशत्या भक्ता, चन्द्रगतिदंशगुणा स्वरजिनं ४७ भक्ता तदा माने (रविचन्द्रयोबिम्ब प्रमाणे) भवतः । तत्त्वाष्टगुग्नि- भुनयोः (पज़्वंशति गुग्मित रविगतेरष्टगुर्ति चन्द्रगतेल) विवरं (अन्तरं) षष्टि (६०) भक्त तदा तमसः (राहोः) बिम्बमानं भवेदिनि ॥ ६ ॥ अत्रोपपत्तिः भानोर्गतिः स्वदशभागयुतार्धिता वेत्यादि भास्करोत्तथा रविधिः २० ग+' _=+रगविघोस्त्रिगुणिता यगरौलभक्तति भास्करोक्तं १० १० रग_११ रग २० विधिना चंबि८३ चंग८३ चंगx१०: =३ चंगX १०८चंग x१० = गंगx१० । ७४ ७४X१० ७४० २४७ ७४० अथ दिवाकर निशानाथ परलम्वन संयुतिः रविबिम्वार्षरहिता भूभा बिम्ब दलं भवेदिति संशोषकोक्त विधिना रपलं+अॅपलं-वि३=भूभागं, गतिकसाया रग, अगम ग्रेम स्तिथ्यंशः परलम्बन लिप्तिकेत्युक्तेः परमसम्बनोत्थापना + १५ ' १५ २०४२ भूभाबंद = रग , अंग_११ रग__रग १ रग, अंग_८ रग-३३ रग. ५ ' १५ ४० २५ ४ b १५ १२० बंग–२५ रग, बंग, _५ रग . बंग_ अंग_५ रग दिगुणी करणेन १५ --+--'+- २० ५ २४ ५ ५ २४ २ अंग_५ रमशंभाविं---(१) अत्र प्रथम वर्ग ठे हर भाष्य चतुनि ५ १२ = . ३७२ ब्राह्मस्फुटसिद्धान्ते ८चंग २५ रग गुणितो तथा द्वितीयखण्डे हर भाज्यौ पञ्चभिर्गुणितो तदा ६० ६० ८ चग-२५ रग एतावताऽऽचायोंक्त सर्वमुपपन्नम् । (१) एतेन च “भानोर्गतिः शरहता रविभिविभक्ता चन्द्रस्य लोचनगुणा तिथि भाजितेत्यादि " भास्करोक्त भूभा बिम्बानयनमुपपद्यते । सिद्धान्तशेखरे "द्: ११ पंतचा १० रविशशिगती ताड़िते वा विभक्ते कृत्या २० भूभृज्जलविनयनं २४७ स्ते तयोर्मान लिप्ताः । वाणै द्वाभ्यामथ विनिहतेऽर्के १२ दिने १५ स्ते विभक्ते लब्ध्योर्यद्वा भवति विवरं सैहिके यस्य बिम्बम्" अपत्युक्तमिदमाचार्योक्तानुरूपमेव, आचार्योक्तभूभाबिम्बर् ८चंग- २५ रग = २ चंग - ५ रग = श्रीपयुक्त भूभाव“भानोर्गतिः । १५ १२ स्वदशभागयुताऽधता वा चन्द्रस्य विस्वं विधोस्त्रिगुणिता युगझल ७४ भक्ता " भास्कराचार्योक्तमिदं रविचन्द्रयोबिम्बकलानयनं तथा ‘‘भानोर्गतिः शर ५ हता रवि १२ भिर्विभक्ता चन्द्रस्य लोचन २ गुणा तिथि १५ भाजिता च। लब्धान्तरं भवति वाऽवनि भा प्रमाणम् ।। इति भूभाविम्बानयनं चञ्चोपत्यनुरूपमेवेति ।। ६॥ = अब रवि चन्द्र और भूभा के बिम्बानयन को कहते हैं । हि. भा–वि गति को ग्यारह से गुणा कर बीस २० से भाग देने से रवि विस्म्ब का मान होता हैचन्द्रगति को दस से गुणा कर दौ सौ सैंतालीस २४७ से भाग देने से चन्द्र बिम्ब का मान होता है, पचीस गुणित रविगति और आठ गुणित चन्द्रगति के अन्तर को साठ ६० से भाग देने से भूभा का बिभ्बमान होता है इति ॥ ६ ॥ ‘भानोर्गतिः स्वदशभागयुताऽधता वा’ इत्यादि भास्करोक्त विधि से रविव = रग + 'बिम्बं बिघोस्त्रिगुणिता युगशैलभक्ता इस भास्करोक्ति १० रग + रग_११ रग २० से घेवि = ३ घंग – ३ बंगx१०- ३ चंग ४ १० = चंगx १० = बंगx१० ७४ ७४ x १० ७४० ७४० = = = = = = = =

=[सम्पाद्यताम्]

= २४७ स्वल्पान्तर से, भुभा बिम्मानयन के लिये '‘दिवाकरनिशनाच परलम्बन संयुतिः । रविबिम्बाधं र द्वाि शुभा बिम्बदनं भवेद" इस संशोधकोक्त विधि से रपन्न+उंपलं-वं १ = भूभावंड चन्द्रग्रहणाधिकारः ३३ ग एल सी- झ. नन- - • नथा रविबि६= ११ र ११ ११ ग , चग रग भग ११ रग रग इन से उत्थापन करने से--- + ---------- १५ १५ ') ० १५ ४० १५ ८ रग- -३ ३ रग , मग ५ रग, बग ५ रग बग याग ५ ग्रग +- - १२० १५ १२० ' १५ २४ १५ १५ ३ ४ ३ २ घंग ५ १ ३ रग -भ्रमालिङ, द्विगुणित करने में - ग् =भूमावि••(१) यह प्रथम सड के १५ हर भर भाज्य को चार से गूगगने से तया द्वितीय सड के हर और भाज्य को पांच में । गुणने से ८ अंग_ २५ रग=द यंग-२५ . भूभाव इमे आचार्योंक्त सब उपपन्न हुए । (१) इममे "भानोर्गति: सहता रविभिविभक्त" इत्यादि भास्करोक्त भूभा जिम्णनयन उपपन्न होता हैं; सिद्धान्त शेखर में "रुद्भः ११ पंतया १० रविशशि गती ताड़िते" इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति प्रकार प्रचायक्त के अनुप ही हैं, आचार्योत मूभानि = श्रीपयुक्त भूभागं "भागनगतिः स्वदसभाग- ६० १५ १२ पुताद्धेषता वा" इत्यादि संस्कृतोपपनि में मिलित, भास्कराणयक्त रवि और अन्न केबिया कलानयन तथा ‘भानोर्गतिः शरहता रविभिविभक्त" इस्यादि असतोपपति मे लिखित पत्र में भूभाबिम्बानयन श्रीपयुक्त के अनुरूप ही हैं इति ॥ ६ ॥ ८ बग २५ रग २ अंग ५ रण ६० इदानीं ग्रासमानमाह चञ्चच्छक मानंयावं विक्षेप होनितं बलम् । सर्वहरं प्रावधिक साझसूने ॥ ७ ॥ सु० भा० अत्रोपपतिः । यश्वावसादकमण्डलोक्यमण्डं शरोनं स्थगितप्रमाण ’ मित्यादि भास्करविधिना स्फुटा ॥ ७ ॥ वि. भा. -चवडाबकमानैक्यायं (शाहक बिशपोर्योमाषं मन्त्रहणे चन्द्रशंभा बिम्बयोर्योगाधं सूर्यग्रहणे सूर्यचन्द्र बिम्बयोर्योगधंमिथःबिपहोनितं (चन्नसरेण रहितं) तदा चन (शासमानं) भबेल् । शाह (यद्यबिम्बात्) अधिके प्रासभाने सर्वप्रहणं भवति, अधबिम्बपे जाने सहखं भवतीति ॥ ७ ॥ ३७४ ब्राह्मस्फुटसिद्धान्ते भू=भूभा विम्वकेन्द्रम् । च=चन्द्र बिम्बकेन्द्रम् । भूच=चन्द्रशरः। () भूर=भूभाबम्बव्यामार्धम् । चन = चन्द्रबिम्बव्यासार्धम् । नर= ग्रासमानम् । भूर+चन = भूर+रच + नर= भूच+नर=चन्द्रश+मास + भूभाबिम्बव्यासाधं + चन्द्र बिम्बव्यासार्ध =मानैक्यार्धम् अतः मानैक्यार्ध-चन्द्रशर=ग्रासमानम् । चन्द्रबिम्बादधिके एतद्ग्रासमाने सर्व ग्रहणं भवेदेवेति। सिद्धान्तशिरोमणो “यच्छाद्यसंछादकमण्डलंक्य खण्डं शरोन" मित्यादिना भास्करेण, क्षेपोभवत्यथ पिधान पिधेय बिम्बयोगार्धमूनममुनेत्यादिना श्रो पतिनाप्याचार्योक्तानुरूपमेवोक्तमिति ॥ ७ ॥ अब ग्रासानयन को कहते हैं। हि- भा.-छाद्य छादक मानैक्यार्षे (चन्द्रग्रहण में चन्द्रबिम्ब और भूभा बिम्ब के योगांधी, सूर्यग्रहण में सूर्यबिम्ब और चन्द्रबिम्ब के) योगाधं में से चन्द्रशर को घटाने से शेष प्रास मान होता हैं, ग्राह्य बिम्ब से ग्रासमान अधिक रहने से सर्व ग्रहण होता हैं, श्राद् बिम्ब से ग्रासमान अल्प रहने से खण्ड ग्रहण होता हैं इति ॥ ७ ॥ ] यहां संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । भू–भूभा बिम्ब केन्द्र, च= चन्द्रबिम्ब केन्द्र, भूच=चन्द्रशर, भूर=भूभाबिम्बव्यासार्ध, चन=चन्द्रबिम्बव्यासार्ध, नर= प्रासमान, भूर+चन= र+रच+नर=भूच+नर=चन्द्रशर+ग्रासमान= सँभाबिम्ब व्यासार्घ+चन्द्रबिम्बव्यासार्धमानैक्यार्षी, अत: मानैक्यार्ध-चन्द्र शर=ग्रासमान । चन्द्रबिम्ब (श्राद् बिम्ब) से प्रघिक ग्रासमान होने से सर्वे ग्रहण होता ही हैं, यह क्षेत्र स्वरूप देखने से स्पष्ट है इति, सिद्धान्त शिरोमणि में भास्कराचार्य "यच्छाद्य संछादकमण्डलैक्यखड्" इत्यादि से तथा सिद्धान्त शेखर में श्रपति ने "क्षेपो भवत्यय पिधानपिधेयबिस्बयोगार्चनममुना स्थगितं वदन्ति” इस प्रकार आचार्योंक्त के अनुरूप ही कहा हैं इति ।। ७ ।। इदानीं स्थित्यर्धविमर्दीर्घयोरानयनमाह धेन युतोनस्य च्वदकमानस्य तद्दलकृतिभ्याम् । विक्षेपकृति प्रोह्य पदे तिथिवत् स्थितिविमर्दायें ॥ ६ ॥ चन्द्रग्रहणाधिकारः मु० भा०-पदे तिथिवन् । अर्थात्पदे पष्टिगुणे रविचन्द्रगन्यन्तरे देते स्थितिबिमद्धं भवतः। शेषं स्पष्टार्थम् । अत्रोपपत्तिः । 'मानार्धयोगान्तयोः कृतिभ्या' मिन्यादि भास्करविधिना स्फटा ।। ८ ।। वि. भ.-छाद्यन (छाद्यमानेन) युतोनस्य (महिनस्य रहितस्य च) छादन मानस्यार्थात् छाद्यम् च्छदकबिम्बयोगस्यान्तरस्य च दलकृतिभ्यामर्थान्मानंक्षाधं वर्गमानान्तरार्धवर्गाभ्यां विक्षेपकृति (शरवर्ग) प्रो (न्यक् वा) तत्पदे (मूले) तिथिवत् कृते मती अर्थात् षट्घा गुणिते रविचन्द्रयोर्गत्यन्तरेण भक्तं तदा स्थित्ययं विमर्दार्धे भवेतामिति ॥ ८ ॥ अत्रोपपत्तिः यदा भूभा चन्द्रबिम्बयोर्बहिः स्पषों भवति तदा चन्द्र केन्द्रोपरिगतं कदम्बश्रोतवृत्तं क्रान्तिवृत्ते यत्र सगति ततो भूभा बिम्बाकेन्द्र यावत् क्रान्ति वृत्ते स्थित्यर्पकला, चन्द्र केन्द्रो परिगतकदम्बप्नोतवृत्तान्तवृत्तसम्पाताश्चन्द्र N, केन्द्र यावत् कदम्ब श्रोतवृत्ते स्पाशिकःसरः। तथा यदाऽन्त:स्पशो भवति तदा चन्द्र केन्द्रो परिगतं कदम्बप्रोलवृत्तं कान्तिवृत्ते यत्र सगति । ततो भूभाबिम्बकेन्द्र यावतक्रान्ति कृते विमर्दीर्घ कला, कदम्बप्रोतवृत्ते चन्द्रकेन्द्रातकान्तिवृतं यावदन्तःस्पर्मकालिक ( संमीलनकालिक ) शरः । अन्द्रकेन्द्रभाकेन्द्रगतं बुसं कार्यं भू–भूभाबिम्बकेन्द्रम् । चं=बहिः स्पर्घकालिक (स्पाशिऊ) चन्द्रबिम्ब केन्द्रम् । चरं=स्पाशिकशरः। रभू=स्थित्यर्षकला, अं= अन्तःस्पर्धाकालिक (संयमन कालिक) चन्द्रबिम्ब केन्द्रम् । वंश=संमीसन सिकक्षरः। बभ्=विमर्दार्यकला, न=स्पर्न बिन्दुः । भूचंकाचन्द्रबिम्न भूभाजिसबकेन्द्र गतबुत्ते केन्द्रास्त्रम् । घन= चन्द्र बिम्बव्यासार्षम्। भून= भूभाब्यासार्ष, भूनं=अन्द्रबिम्बभूविम्बयोर्मानै पार्षम् । भूचं=चन्द्रबिम्बभूभाबिम्बयोर्मानान्तरम् । अश्वार्येण श्रयं निशुनं भूचंक त्रिभुजं च । सरसाकारं मत्वा स्थित्यर्धविमर्दीर्घ बफरानबनं इतं मया ३७६ ब्राह्मस्फुटसिद्धान्ते Vझर्च'चर-धूर =’मानैक्यार्ध-स्पाशिक्शर=स्थित्यर्धकला, ततोऽनु पातेना ‘यदि रविचन्द्रयोर्गत्यन्तरेण षष्टि घटिका लभ्यन्ते तदा स्थित्यर्धकलायां किमित्य' नेन समागच्छन्ति स्थित्यर्ध घट्यः = ६०xस्थिई कला , तथा भूचश गत्यन्तर कला गत्यन्तर कॅल त्रिभुजे 'भूचं’ -चंश' =श=/मानार्थान्तर'-संमोलनकालिकशर ' = विम दधिकला, ततः पूर्ववदनुपातेन विमदर्पिषयः = ६९xविसर्जिकला स्पाशिक संमीलन कलिकशरयोरज्ञानाद्विदितमध्यग्रहणकालिकशरवशेनैव स्थि त्यर्घविमर्दीर्घयोरानयनं कृतं तन्न युक्तम् । सिद्धान्तशेखरे "मानार्थसंयोग वियोगवर्णं विक्षेपकृत्या रहितौ विधाय। ये शेषमूले तिथिवत् कृते ते क्रमाद् भवेतां स्थितिमदं खण्डे” श्रीपतेः श्लोकश्चायं, सिद्धान्तशिरोमणौ “मानार्थयोगान्तरयोः कृतिभ्यां शरस्य वर्गेण विवजिताभ्याम् । मूले खप ६० संगुणिते विभक्त भुक्तयन्तरेण स्थितिमर्दखण्डे” भास्कराचार्यस्यायं श्लोकश्चाऽऽचार्योक्तानुरूप एवेति । । ७ ।। अब ग्रासानयन को कहते हैं । हि. भान्ग्राह्म विम्ब और ग्राहक बिम्ब के योगाधं (मानैक्यार्ध) और अन्तरार्ध के वगों में से शर वर्ग को घटाकर मूल लेना तब उन दोनों को साठ से गुणा कर रवि और चन्द्र के गत्यन्तर से भाग देने से स्थित्यर्ध और विमर्दधे होते हैं इति ।। ७ ।। यहां संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये । भूभाबिम्ब और चन्द्र बिम्ब के बहिः स्पर्श काल में चन्द्र केन्द्रोपरिगत कदम्बश्रोतवृत्त और क्रान्तिवृत्त के सम्पात से भूभा केन्द्र पर्यन्त क्रान्तिवृत्त में स्थित्यर्ध कला है, चन्द्र केन्द्रोपरि गत कदम्ब प्रोत वृत्त और क्रान्ति वृत्त के सम्पात से चन्द्रकेन्द्र तक कदम्बश्रोतवृत्त में स्पाशिक शर हैं । एवं भूभाबिम्ब पर चन्द्रबिम्ब के अन्तःस्पर्श ( संमीलन ) काल में चन्द्र केन्द्रोपरिगत कदम्बप्रोतवृत्त और ान्तिवृत्त के सम्पात से भूभा बिम्ब केन्द्र पर्यन्त क्रान्ति वृक्त में विमर्दायें हैंकदम्ब कला , प्रोत वृत्त में चन्द्रकेन्द्र से फ्रान्तिवृत्त पर्यन्त अन्तःस्पर्शकालिक (संमीलनकालिक) शर हैं, चन्द्रकेन्द्र और भूभाकेन्द्र गतवृत्त कर देना, ई=मूभा विस्ब केन्द्र, चं=बहि:स्पर्शकालिक: (स्पालिक) चन्द्रकेन्द्र, चंर=स्पाशिकरभू=, अन्तःस्पर्शकालिक स्थित्यर्धकलाचं= (संमीलन कालिक) चन्द्रबिम्ब केन्द्र, चंश=संमीलन कालिकशर, शमू=विमर्दीर्घकला, न= स्पर्सी बिन्दु भृशं=चन्द्रबिम्ब और भूमा विम्ब के केन्द्रगत वृत्त में केन्द्रान्तरचंन=चन्द्रबिम्ब गन्द्रग्रहणाधिकारः ३७३ व्यासाधे, इन= भूभाबिम्व व्यासर्घ, भूवं=चन्द्रबिम्ब और भूभागबत्र के मतैक्यधं, भूखं =चन्द्रबिम्ब और भूभाविम्ब के मानांन्तरार्ध, यहां आचार्य ने भूरचं त्रिभुज को नया भूचं- त्रिभुज को सरलाकार मान कर स्थित्यर्ध और विमर्दार्ध का आनयस क्रिया है जैमे भूत्र जात्य त्रिभुज में चं३-चंर= भूर=1/मानैक्यार्ध-पाक्षिकशर = स्थित्यर्धक, तब अनुपात करते हैं यदि रवि और चन्द्र की गदयन्तरकला में साठ घटी पाते हैं तो स्थिरयर्चक्रन्दा में क्या इससे स्थित्यर्ध घटी आती हैं, ६०स्थिई कला = स्थि३ घटी, तथा भूचं जात्य गत्यन्तर कला त्रिभुज में /भूचं'-चंश'=भूश=vमानान्तरार्ध -संमीलन कालिकशर =विमदविकला, इससे पूर्ववत्र अनुपात से विमर्दार्ध घटी= ६०xविमर्दार्ध कला लेकिन यहां स्पाशिक शर गत्यन्तर कला और संमीलन कालिकशर विदित नहीं हैं, विदित है मध्यग्रहण कालिकशर, इसलिये मध्यग्रहण कालिकशर तुल्य ही स्पाशिक शर और संमीलन कालिकशर मानकर प्रभक्तरीति से स्यियवं और दिमर्दीर्घ का आनयन किया गया हैं जो ठीक नहीं हैं, सिद्धान्त शेखर में ‘‘मानार्च संयोगवियोगबगाँ’ इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति का श्लोक तथा सिद्धान्त शिरो मणि में ‘मानार्थयोगान्तरयोः कृतिभ्याम् ' इत्यादि भास्कराचार्य का श्लोक आचार्योंक्त के अनुरूप ही हैं इति ॥ ७ ॥ इदानीं स्थिति विमर्दार्थयोः स्फुटीकरणमाह । षष्ट्या विभाजिता स्थितिविमर्देदलनाडिकागुणा स्वगसिः। आदौ रवोन्दुपातेष्वृणमसकृत् तेष घनमन्ते ॥ ३ ॥ सु० भा०-स्पष्टार्थम् । अत्रोपपत्तिः । 'स्थित्यर्धनाडीगुणिता स्वभुक्ति ' रित्यादिना ‘एवं विमर्दार्धफलोनयुक्त' त्यादिना च भास्करविधिना स्फुटा ॥ ९ ॥ वि. भा–स्वगतिः (विगतिः, चन्द्रगतिःपातगतिश्च) स्थितिविमर्ददलना डिका गुणा (स्थित्यर्धघटीभिवमर्दार्धधीभिश्च पृथक् पृथक् गुणिता) षष्टया ६० भक्ताऽऽदौ रविचन्द्रपातेषु ऋणम्अन्ते घनं कार्यमर्थादाद्यस्थित्यर्धे घन- , तेषु मन्यस्थित्यधं ऋणं तथाऽऽद्यविमर्दाघं धनमन्त्यविमर्च ऋणम्, एवमसकृद्वारं वारं पूर्वोक्त- कर्मणि कृते स्थित्यर्धाविमर्दाघं स्फुटे भवत इति ॥ ९॥ यदि षष्टिघटीभिश्चन्द्रगतिकला लभ्यन्ते तदा स्थित्यर्धघटोभिः किमि७८ ब्राह्मस्फुटसिद्धान्ते त्यनुपातेन स्थित्यर्धघटीसम्बन्धिनी चन्द्रगतिकला समागच्छति, पातस्याप्येवं म्थित्यर्धघटीसम्बन्धिनी गतिरानेया, आनीतफलाभ्यां क्रमेण हीनयुतौ चन्द्रपातौ पूर्वापेक्षया तौ विशिष्टौ भवतस्ततस्त्रिघन गुणाव्यासार्धभाजिता चन्द्रपातयोगज्ये त्यादिना चन्द्रशरमानीय "छावेन युतोनस्य छादकमानस्ये' त्यादिना स्थिति विमर्दाघं आनेतव्ये ततः ‘षष्ठया विभाजिता स्थितिविमर्देदलनाडिका गुणा स्वगति” रित्यनेन स्थित्यर्धघटीसम्बन्धिनीं चन्द्रगतिकलां पातगति चानीय तीनयुतौ चन्द्रपातौ काय तौ च पूर्वापेक्षया विशिष्ट भवत एवमसकृत्कर्मणा स्फुटं स्थित्यर्धा भवेत् । एवमेवाऽसकृकर्मणा स्फुटं विमर्दार्ध भवतीति, सिद्धान्त शेखरे श्रीपतिने ‘स्थिति विमर्ददलारव्यघटीहूता दिनकरेन्दु तमोमयभुक्तयः । गगनषक ६० हृताः प्रथमान्त्ययोः क्षयधने भवतस्त्वसकृतत:” त्यनेन, सिद्धान्त शिरोमणौ भास्कराचार्येणे “स्थित्यर्धनाडी गुणिता स्वभुक्तिः षट्चाहृता तद्रहितौ युतौ च। कृत्वेन्दु पातावसकृच्छराभ्यां स्थित्यर्धमाषं स्फुटमन्तिमं च । एवं विमर्दार्धफलोनयुक्तसपातचन्द्रोद्भवसायकाभ्याम्। पृथक पृथक् पूर्ववदेव सिद्ध स्फुटे स्त आद्यन्त विमर्दखण्डे” त्यनेन चाऽऽचार्योक्तानुरूपमेवोक्तमिति ।I९ ॥ अव स्थित्यर्ध और विमर्दाघं के स्फुटी करण को कहते हैं । हि- भा–अपनी गति (रविगति, चन्द्रगति, पातगति) को स्थित्यर्ध घटी और विमर्दाघं घटी से पृथक् पृथक् गुणा कर साठ से भाग देने से जो फल हो उनको रवि, चन्द्र और पात में से ऋण करना, अन्त में घन करना अर्धातु आद्य स्थित्यर्ध में धन और अन्य स्थित्यर्ध में ऋण, तथा आद्य विमर्दार्ध में घन और अन्य विमर्दार्ध में ऋण करना चाहिये, इसनरह बार बार पूर्वोक्त कर्म करने से स्थित्यषं और विमर्दाघं स्फुट होते हैं इति ॥ ६ ॥ उपपत्ति यदि साठ घटी में चन्द्रगति कला पाते हैं तो स्थित्यवं घटी में क्या इस अनुपात से स्थित्यर्ध घटी सम्बन्धिनी चन्द्रगति कला आती है, पात की भी स्थित्ययं घटी सम्बन्धिनी गति इसी प्रकार लाना, इन लाये हुये फलों को क्रम से चन्द्र और पात में से हीन और युत करने से पूर्व की अपेक्षा विशिष्ट चन्द्र और पात होते हैं, इनसे "त्रिघनगुणा व्यासार्थ भाजिता चन्द्रपातयोगज्या’ इत्यादि से चन्द्रशर लाकर ‘‘याधेन युतोनस्य छादकमानस्य ' इत्यादि से स्थित्यर्ध और विमर्दावं लाना चाहिये, तब "षष्ट या विभाजिता स्थितिविमर्देदल नाहिका गुणा स्वगतिः’ इससे स्थित्थघं घटी सम्बन्धिनी चन्द्रगति कला और पातगति ले आकर चन्द्र और पात में हीन और युत करने से पूर्व की अपेक्षा विशिष्ट चन्द्र और पात होते हैं इस तरह अवकर्म से स्फुट स्थित्यर्थ होता हैं, इसी तरह असकृत्कर्म ये स्फुट चन्द्रग्रऽधिकार ३१ २ विमर्दार्थ होता है. सिद्ध न नेत्रर में ‘स्थित त्रिषुई दर रूटी हैं- इन ६ सम्मु शेर- पनि में चित्रित प्रया में श्रीमनि. नय" सकुन्नशिरोमणि मे म्यर्चनीया ग स्वभुक्ति: षष्ट्य हृता नहि युनौ च इदं पद्य में भ न भ भ परत्रत के अनुरूप हो कहते हैं इति । ६ ॥ इदन निमीलनोन्मलन नालानयनमाह । स्पर्शान्निमीलनं स्थितिबले विमर्दावहीनते पश्य । मोक्षादगुन्मीलनं विमईस्तदैक्यार्घः ॥ १० ॥ मु० भा०-म्यिनिदले म्पर्गर्थिन्यधं विमद्धेहीलिते काले स्पर्शात् पश्चात् निमोलनं भवति । एवं मोक्षस्थित्यर्धे उन्मीलनविमर्दीर्घनिने काले मोक्षादर्वान पूर्वमुन्मोलनं भवति । नयोनिमीलनोन्मीलनयोः कालयोर्योगाय विमर्दः। अर्थाद्यो गार्ध कालपर्यन्तमेव छादकबिम्बे छाद्यविम्बस्य निमज्जनं भवति । अत्रोपपत्तिः। स्थित्यवं विमर्दार्ध परिभाषातः स्फुदा ॥ १० ॥ वि. भा–स्थितिदले ( स्पर्गस्थित्यर्धे ) विमर्दवं होनिते काले स्पर्शात्र पश्चात् निमीलनं भवति । मोक्षस्थित्ययं उन्मीमनविमर्दार्धहोनिते काले मोक्षान् अर्वाक् (पूर्व) उन्मीलनं भवति । तदैक्यार्घः (तयोनिमोलनोन्मीलनयोः कामयोर्यो गार्घः) विमर्देऽथद्योगार्घकालपर्यन्तमेव छादकबिम्बे छाद्यबिम्बस्य निमज्जनं अवतीति ॥१०॥ स्थित्यर्धबिमर्दीर्घपरिभाषातः स्फुटेति ॥ १० ॥ अब निमौसन और डन्भौवन कालसाधन को कहते हैं। हि भा–बिमह्यं रहित स्वस्तिवर्षस में स्वर्ग से पौधे निलीनन होता है, मोक्ष निवर्ष में उन्नीसन बिमबर्ष य से मोक्ष से पहले उन्मग्न होता हैं, निमीलन कम गैर उन्मीलनकाल का मोगा विमर्द होता हैं बोगटे न ही तक इक बिम्ब में जीवन का निभान (अतः स्विति) होता है इति ॥१० ॥ क्षपति स्ववर्ष और विमर्दाई की परिभाषा से स्पष्ट है ॥ १ ॥ ३८० ब्राह्मस्फुटसिद्धान्ते इदानीमिष्टग्रासानयनमाह। भुक्त्यन्तरमिट्टोनस्थितिदलघटिकागुणं हृतं षष्ट्या । बाहुः प्राग्वत् तस्पलहीनयुतैः सूर्यशशिपातैः ॥ ११ ॥ ॥ तात्कालिकविक्षेपः कोटिस्तद्वर्णयुतिपदं कर्णः । मानैक्यार्धात् कथं विशोध्य तात्कालिको ग्रासः १२ ॥ सु० भा०-इष्टी स्पाशिकादिकं तत् सजातीयं स्थितिदलं च गृहीत्वान्तरं कत्तव्यम् । शेषं स्पष्टार्थम् । अत्रोपपत्त्यर्थं भास्करभुजानयनं द्रष्टव्यम् ।। ११-१२॥ वि. भा.-भुत्तचन्तरं ( रविचन्द्रयोर्गत्यन्तरं ) इष्टनस्थितिदलघटिकागुणं (इट्रहितस्थित्यर्धघष्ट्या गुणितं) षष्ट्या हृतं (षष्टिभक्त) तदा बाहुः (भुजः) भवत्यर्थात् स्पर्शादनन्तरं यावतीष्विष्टघटिकासु ग्रासज्ञानमपेक्षितं तावतीभिघटी भी रहितेन स्थित्यर्धेन गुणितं रविचन्द्रयोर्गत्यन्तरं षष्टिभक्त तदा भुजो भवतीति, ततः फलेनानेन सूर्यचन्द्रपातान् प्रचाल्य तात्कालिकश्चन्द्रशरः साध्यः सचकोटिः तयोः (भुजकोट्योः) वर्गयोगमूलं कर्णः स्यात् । मानैक्यार्धात् कर्णं विशोध्य शेषस्तात्कालिको ग्रासः (इग्रासो) भवतीति ।। ११-१२ स्पर्शानन्तरं यावतीभिर्घटिकाभिप्रेस- ज्ञानमपेक्षितं तावतीभिघंटीभी रहितं स्थि त्यर्थं कार्यं शेषेणाऽनुपातो यदि षष्टिघटीभी रविचन्द्रयोर्गत्यन्तरकला लभ्यन्ते तदेष्टोन स्थित्यर्धघटीभिः किमित्यनुपातेन यत्फल स। ॐ भुजो भवति, अनुपातागत फलेन सूर्यचन्द्र पातान् प्रचाल्य तात्कालिकश्चन्द्रशरः साध्यः सा कोटिःतयोर्वगंयोगसूलं कर्णः स्यात् । मानंक्यार्धातं कर्णस्य संशोधनेष्टप्रासो भवेत् । चं=चन्द्रकेन्द्रम् । भू–भूभाकेन्द्रम् । अचंभूभाचन्द्र केन्द्रयोरन्तरमुः =कर्णः। चर= चन्द्रकेन्द्रोपरिगत कदम्व प्रोतवृत्ते चन्द्रग्रहणाधिकारः ८९ चन्द्रशरः=कोटिः। भर=भुजः, एतच्चापीयजात्यत्रिभुजं सरलतारकं स्त्रीकृत- माचार्येण, तदा /कोटि ' +भुज' =कर्ण, पश=इष्टग्रातः । भूपचन = भूभा- व्या३+(व्या३मानैक्यार्ध= भूपपर्च+पश = भूव+इष्टग्रास =कर्ण+ इष्ट शास=मानंद्याधे२.मानंक्यार्थ--कणं ==इष्टप्रासः । सिद्धान्त शेखरे “इष्टन्यूनस्थितिदलगुणा भुक्तिविश्लेपलिप्ता पक्ष्याभक्त भवति हि भुजः कोटिरिष्टेन्दुवाणः। तद्वर्गाक्योद्भवमपि पदं कर्ण एतेन हीनं मानैक्यार्थं स्फुटमिह भवेद्वाञ्छितं छन्नमानस' ऽनेन धोपतिना, सिद्धान्त शिरोमणौ ‘कोटिश्च तत्काल शरोऽथकोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यात् । मानैक्यखण्डं श्रुतिजतं सद्ग्रासप्रमणं भवतोऽनाले” इलोकेनानेन भास्कराचार्येणाप्याचार्यो- क्तमेवोक्तमिति ॥ ११-१२ ।। अव इष्टग्रासानयन को कहते हैं । हि. भा. -रवि और चन्द्र के गत्यन्तर को इष्ट रहित स्थित्यर्ध घट से गुणा कर साठ से भाग देने से भुज होता है, इस फल करके सूर्य, चन्द्र और पात को चालन देकर तात्कालिक चन्द्रशर साधन करना वह कोटि हैं उन दोनों (भुज और कोटि) का वर्गयोग मूल कर्ण होता हैं, मानैक्यार्ध (छाद्य और ऊदक बिम्ब के व्यासाची योग) में से कर्ण को घटाने से जो शेष रहता हैं वह इष्टग्रास होता है इति ॥११-१२ ॥ सरों के बाद जितनी इष्ट घटी में ग्रास-ज्ञान अपेक्षित हो उस इष्ट घटी को स्थित्यर्ध में से घटा देना, शेष से अनुपात करते हैं, यदि साठ घटी में रवि और चन्द्र की गत्य न्तर कला पाते हैं तो इष्टोन स्थित्यर्धे घटी में क्या इससे जो फल होता हैं वह भुज है, अनुपातागत फल से चालित रवि, चन्द्र और पात से तात्कालिक चन्द्र शर साधन करना व्ह कोटि हैं इन दोनों (भुज और कोटि) का वर्गयोग मूल कण होता है, मानैक्यार्ध में से कर्ण को घटाने से इष्ट ग्रास होता हैं, जैसे संस्कृतोपपत्ति में लिखित (क) क्षेत्र को देखिये, चं=चन्द्र केन्द्र, भू–भूभाकेन्द्र, भूचं=भूभा और चन्द्र के केन्द्रान्तर=कर्ण चर=चन्द्रकेन्द्रोपरिगत कदम्बश्रोतवृत्त में चन्द्रशरकोटि, झर=भुज, भूरचं चापीय जात्य त्रिभुज को सरल जात्य त्रिभुज स्वीकार कर/भुज'+कोटि' =कर्ण, पश=इष्टप्रास, भूप+वंश=भूभाव्याई +चंब्याई-मानैक्यार्षे=भूप+पच+पदा=भूच+इष्टग्रास = कर्ण+इश । अतः मानै- क्यावं -कर्ण =इष्टग्रास, इससे आचायक्त उपपन्न हुआ । सिद्धान्त शेखर में “इष्ट न्यून स्थिति दलगुणा मुक्तिविश्लेषभक्ताः" इत्यादि से श्रीपति तथा “कटिश्च तत्कालशरेऽथ कोट' इत्यादि से सिद्धान्त-शिरोमणि में भास्करा चार्य ने भी आचार्योंक्त के अनुसार ही कहा है, परन्तु यह आनयम ठीक नहीं हैं उपपति देखने ही से सष्ट है इ*ि ॥ १११२ ।। ३८२ ब्राह्मस्फुटसिद्धान्ते इदानीमिष्टग्रासात्कलानयनमाह प्रसकृदासकलोनप्रमाणयुतिदलकृतेविशोध्य कृतिम् । तात्कालिकविक्षेपस्य शेषमूलं कृतं तिथिवत् ॥ १३ ॥ प्रग्रहणस्थित्यर्धात् प्रोह्य प्रग्रहणतो भवेत् कालः । मौनं विशोष्य मोक्षस्थित्यर्धात् प्राग् भवेन्मोक्षात् ।। १४ ।। सु० मा०-शासकलोनप्रमाणयुतिदलकृतेप्रेसोनमानैक्यार्धवर्गात् तात्का लिकशरस्य कृति विशोध्य शेषशूलं तिथिवदमकृत् कृतम् । अर्थात् शेषमूलं षष्ट्या गुणं रविचन्द्रगत्यन्तरहृतं फलकालेन रविचन्द्र पातान् प्रचाल्य तात्कालि कविक्षेपं असाध्य तस्मात् पुनपुंसकलोनप्रमाणेत्यादिनाऽसकृद्यः शेषमूलकालः स्थिरीभवति तं प्रग्रहणस्थित्यर्धा स्पाशिकस्थित्यर्धात् प्रोह्य हित्वा ग्रहणतः स्पर्शादनन्तरं कालो भवेदर्धा स्पर्शानन्तरमेतावतीष्टकाले तावानिष्टग्रासो भवति । एवं तमेव कालं मोक्ष मोक्षसम्बन्धिनं मोक्षस्थित्यर्धद्विशोध्य शेषं मोक्षात् प्रागेवेष्टकालो भवेत्। अर्थात् मोक्षात् प्राक् तावतीष्टकाले तावानेवेष्टग्रासो भवेत् । एवमिष्टग्रासाद्विचेष्टकाल उत्पद्यते । एकः स्पर्शानन्तरमन्यो मोक्ष प्रागिति । अत्रोपपत्तिः । तत्कालशरस्याज्ञानान्मध्यकालिकशरात् कर्म कृतमतोऽस- कृद्विधिना स्फुटकालसाधनमुचितम् । शेषोपपत्ति 'पुंसो न मानैक्यदलस्य वर्गाद् विक्षेपकृत्या रहिता' दित्यादिभास्करविधिना स्फुटा ॥ १३१४ ।। वि. मा--ग्रासकलोनप्रमाणयुतिदलकृतेः ( ग्रासरहितमानैक्यार्धवर्गात् ) तात्कालिकशरस्य कृतिं (वर्ण) विशोध्य (हित्वा) शेषस्य मूलं तिथिवदसकृत् कृतमर्थात् शेषमूलं षष्टिगुणं रविचन्द्रयोर्गत्यन्तरभक्त फलकालेन रविचन्द्रपातान प्रचाल्य तात्कालिकचन्द्रशरं संसाध्य तस्मात् पुनपुंसकलोनप्रमाणयुतिदल कृतेरित्यादिनाऽसकृद्य शेषमूलं कालः स्थिरीभवति तं प्रग्रहणस्थित्यर्धात् (स्पा- शिकस्थित्यर्धात्) प्रोह्य (हित्वा) प्रग्रहणतः (स्पर्शादनन्तरं) कालो भवेदर्थात्स्प शनन्तरमेतावतीष्टकाले तावानिष्टग्रासो भवति, एवं तमेव कालं मौहू (मोक्ष सम्बन्धिनं मोक्षस्थित्यर्धात् विशोध्य शेषं मोक्षात् प्राक् (पूर्व) इष्टकालो भवेदर्थान ? मोक्ष प्राक् तावतीषु काले तावानेवेध्यासो भवेत् । एवमिष्टप्रासाद द्विवेष्टकाल

  • पवते, एकः स्पर्शानन्तरमन्यो मोक्षात्पूर्वमिति ॥ १३-१४॥ । चन्द्रग्रहणाधिकारः

अत्रोपपत्तिः तत्तत्कालिकशराज्ञानान्मध्यग्रहणकालिकशरादेवेष्टकालज्ञानं क्रुदमनोऽनङ्क द्विधिना स्फुटस्येष्टकालस्य साधनं कर्तव्यमेव । पूर्वमिष्टग्रासनयने ‘नामैक्चार्व कर्ण=इष्टग्रासः’ सिद्धोऽतो मानैक्यार्ध -इष्टग्राम=कर्ण, एतद्रवर्गे नाकालिक चन्द्रशरस्य वर्गशोधनेन यच्छेषं तन्मूलं पष्टथा गुणितं रविचन्द्रयोर्गयन्तरेण् भक्त लब्धं स्पाशकस्थित्यर्धात् मौक्षिकस्थित्यर्धाद्वा शोधयेत्तदा गृहीतेष्टक्रामस्य कालो भवेदेवमसकृच्छरवर्गहीनान्मूलं षष्टिगुणितं रविचन्द्रगत्यन्तरभक्त फलकालेन रविचन्द्रपातान् प्रचाल्य तात्कालिकचन्द्रशरं संसाध्य ततः पुनः ‘ग्रासक्रलोन प्रमाणयुतिदलकृते ' रित्यादिना वारं वारं यः कालः स्थिरो भवेतं स्पाश्चक्र स्थित्यर्धाच्छोधयेत्तदा स्पर्शानन्तरं गतः कालो भवेत् । तमेव कालं मौक्षिक्रस्थित्य र्धाद्विशोध्य शेषं मोक्षात्पूर्वमिष्ट कालो भवतीति । सूर्य सिद्धान्तेऽप्येवेषु ग्रासात्काला- मस्ति, सिद्धान्तशिरोमणौ “ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृया रहिता त्पदं यत् । गत्यन्तरशैविहतं फलोनं स्थित्यर्धकं स्वं भवतोष्टकालः" इत्याचार्यो क्तानुरूपमेवेतिज्ञेयं विनैरिति ॥ १३१४॥ अब इष्ट ग्रास से कालसाधन को कहते हैं। हेि. भा–प्रास रहित मानैक्यार्घ वर्ग में से तात्कालिक चन्द्रशरवर्ग को घटा कर शेष का मूल लेकर उससे तिथिवत् असकृत्कर्म करना चाहिये अर्थात् शेष मुल को साठ से गुणा कर रवि और चन्द्र के गत्यन्तर से भाग देने से जो फल काल हो उनसे रबि, चन्द्र और पात को चला कर तात्कालिक चन्द्रशर साघन कर उससे फिर ग्रासकमोनप्रमाणचुतिदलकृतेः इत्यादि से असकृत् करने से जो काल स्थिरीभूत हो उसको स्पाशिक स्थित्यर्ध में से घटाने से स्पर्श के बाद काल होता है अर्थात् स्पर्श के अनन्तर इतने काल में इतने इष्टग्रास होते हैं । इसीतरह मोक्ष सम्बन्धी काल को मोक्षस्थित्यर्ध में से घटाने से शेष मोक्ष से पूर्व इष्टकाल होता है अर्थात् मोक्ष से पहले इतने काल में इतने इष्ट ग्रास होते हैं इस तरह इष्ट ग्रास से दो तरह का इष्टकाल होता हैं, एक स्पर्श काल के अनन्तर और दूसरा मोक्ष से पूर्व इति ॥ १३ १४ ।। उपपति । स्पंर्शादि कालिक शर विदित न रहने के कारण मध्यंग्रहण ”कालिक शर हो से इंष्ट कालानयन किया गया हैं जो कि ठीक नहीं हैं, इसलिये असकृत्प्रकारं से स्फुट इष्ट काला चयन करना उचित ही हैं, पहले इष्ट ग्रासानयन में मतैक्यार्थ-इष्टन्नस = करर्ष इसके वर्ग ३८४ ब्राह्मस्फुटसिद्धान्ते में से तात्कालिक इन्द्र दर्ग को घटा कर जो शेष रहता है उसके मूल को साठ से गुणा कर रवि और चन्द्र के गत्यन्तर से भाग देने से जो लब्ध हो उसको स्पार्किक स्थित्यर्ध में से वा मौक्षिक स्थित्यर्ध में से घटा देना तव गृहीत इष्ट ग्रास सम्बन्धी काल होता हैं, इसतरह प्रसकृन् (बार बार) कर्ण वर्गों में से तात्कालिक चन्द्रगर वर्ग को घटाकर शेष के मूल को साठ से गुणा कर रवि और चन्द्र के गत्यन्तर से भाग देने से जो फल काल हो उससे रवि, चन्द्र और पान को चला कर तात्कालिक चन्द्रशर साधन करना पुनः उससे "ग्रासकलोनप्रमाण्युतिदल कृतेः” इत्यादि से बार बार जो काल स्थिर हो उसको स्पाशिक स्थित्यर्ध में से घटा देना तव स्पर्श के बाद गत काल होता हैं, उसी काल को मौक्षिक स्थित्यर्ध में से घटाने से शेष मोक्ष से पूर्व इष्टवल होता हैं, सूर्य सिद्धान्त में भी इसी तरह इष्ट ग्रास से कालानयन है, सिद्धान्त शिरोमणि में "ग्रामोनमानैक्य दलस्य वर्गाद्विक्षेप कृत्या" इत्यादि संस्कृतोपपत्ति में लिखित पद्यों से भास्कराचार्य ने भी आचायक्तानुरूप ही कहा है इति ।। १३-१४ ।। इदानीं स्पर्शादिव्यवस्थामाह स्त्रुटतिथ्यन्ते मध्यं प्रग्रहणं स्थितिदलोनकेऽभ्यधिके । मोक्षो निमीलनोन्मीलने विमर्दार्धहीनयुते॥ १५ ॥ सु० भा०- स्पष्टार्थमुपपत्तिश्च स्फुटा ‘मध्यग्रहः पर्वविरामकाले’ इति भास्क रक्तमेतदनुरूपमेव ॥ १५ ॥ वि. भा-स्फुटतिथ्यन्ते (स्फुट पूर्णान्तकाले अमान्ते वा) मध्यग्रहनं भवति मध्यग्रहणत: पूर्व स्थित्यर्धकाले प्रग्रहणं (स्पर्शः)भवति, मध्यग्रहणानन्तरं स्थित्यर्ध- काले मोक्षो भवति । मध्यग्रहणतः पूर्वं विमर्दीर्घ काले निमीलनं (सर्वग्रासः) मध्यग्रहणात्परं विमर्दीर्घकाले उन्मीलनं (सर्वग्रासावसानं) भवति, रविचन्द्रयो- रुभयोरपि ग्रहणं पच प्रकारं भवतीति ॥ १५॥ पा=पातः। स्थि=ऽन्तकाले भूभा=स्थिर भूभा, चं=पूर्णान्तकाले चन्द्रः= स्थिरचन्द्रः। स्थिरं= पूर्णान्तकाले शरः पूरणन्त कालिकचन्द्रविमण्डलीयभुजांशक्रांति- तृतीय भुजांसशरंपन्नं चापीयजात्यत्रिसुओसरलाकारकंमत्वा स्थिर भूभा स्थिरचन्द्र बनद्रग्रह्णषकारः ३०५ वशेनैकस्य कल्पित विमण्डलसंज्ञकस्य रचना मया वटेश्वरसिद्धान्ते प्रदशिनाऽस्ति, तद्रचनाप्रकारस्तत एव बोध्यः । तद्वनाक्रमदर्शनेनेयपि सिद्धमस्ति यचलितचन्द्रभूभयोर्यदन्तरं तदेव स्थिरभूभाकलितचन्द्रयोरन्तरं भवति, स्थिरभूभातः कल्पितविमण्डलपरि लम्बः स्थिम, म बिन्दवेव स्थिरभ्रभा-मबिन्दुस्थकल्पित चन्द्रयोरतारस्य (कयोरपि घलितभूभाचन्द्रयोरन्तरतुल्पस्प) परमानन्तवान्मध्यग्रहणं भवनु मर्हति, परमगं 'म' त्रिन्दुः खादन्यत्रास्यतः पूर्णान्ते मध्यग्रहण 'भधग्रहः पर्धविरामकाले इत्यनेन' भास्करेण श्रीपतिनाऽऽचार्योण ग अकथितं तन्न युक्तम् । स्पिरभूशकेन्द्रे केढ़े मरवा मन्मयाधेन यद्वृत ' तत्पूर्णान्ताभिमुख शं कल्पितविमण्डले यत्र लगfत तत्र स्पर्शस्तद्विरुद्ध दिशि यत्र सगति तत्र मोक्षः। मध्यग्रहणपूर्णातकास- योरन्तरानयनमपि वटेश्वरसिद्धान्ते प्रदशितमस्ति मया तदपि तत एवावगन्तव्यं शेषं स्वं स्फुटमिति ॥१५॥ वड मधीद म्यबना को कहते हैं हि- भा.-फूट पूर्णान्तकाल में वा अनन्तकाल में (पन और सूबे के) भव अहण होता है, मध्यप्रदल से पूर्व स्विस्वयं काल में स्पर्षे होता है, क्षेत्र हैखानसार सिंचयकाल में मोल होता है, नम्बमहरू से पूर्व गिमञ्चन में निमीलन (बैशाख) होता है, मध्यवहण के बाद बिमञ्जर्यकाल में जन्मीशन () होता है बनावट पर सूईहरू पाँच प्रकार के होते हैं इति ॥१॥ तोषति के विश (क) क्षेत्र के अंतेि । = , कान्तिविक मनस्कनिरर्थ, चं=ऽन्तमिषचन=विर बं=सूचकशकिमी, ३८६ ब्राह्मस्फुटसिद्धान्तेः पूर्णान्तकालिकचन्द्रविमण्डलीयमुजः –मन्तिवृत्तीयभुजांश और शर इनसे उत्पन्न वापीयजात्य त्रिभुज को सरलजास्य त्रिभुज मानकर स्थिरभूमा पर स्थिरचन्द्र वश से एक कल्लिस विमण्डल नाम के चन्द्रमार्ग की रचना मैंने वटेश्वरसिद्धान्त में दिखलायी है, उसका रचना प्रकार उसी से समझना चाहिये। उस (कल्पित विमण्डल) के रचना क्रम को देखने से यह भी सिद्ध होता है कि चलित भूभा और चलित चन्द्र का अन्तर स्थिरभूभा और कल्पित चन्द्र के अन्तर के बराबर होता है, स्थिरभूभा से कल्पित विमण्डल के ऊपर लम्ब- सियम, म बिन्दु में ही स्थिरभूभा और म बिन्दुस्थ कल्पित चन्द्र का अन्तर किसी भी चलित भूभा और चलित चन्द्र के अन्तर के बराबरं होगा परन्तु यह परमाल्पान्तर है इसलिये इसी (म) बिन्दु में मध्यग्रहण होना उचित है, लेकिन यह (म) बिन्दु पूर्णान्त से अन्यत्र है। इसलिये पूर्णान्त में मध्यग्रहण ‘मध्यग्रहः पर्वविरामकाले’ इससे भास्कराचार्येश्रीपति तथा पूर्णान्तकाल में मध्यग्रहण का होना ठीक नहीं है, स्थिरभूभा केन्द्र को आचायक्ति केन्द्र मानकर मतैक्यार्घ व्यासार्ध से जो वृत्त होता है । वह पूर्णान्ताभिमुख कपित विमण्डल में जहाँ लगता है वहाँ स्पर्श तथा विरुद्ध दिशा में कहित विमण्डल में जहाँ लगता है वहाँ मोक्ष होता है, वटेवरसिद्धान्त ‘ में ‘भध्यग्रहण और पूर्णन्त काल का अन्तरानयन भी’ में (१) ने दिखलाया है वह उसी से समझना चाहिए, शेष सब बातें स्पष्ट हैं इति ॥२५॥ इदानीमक्षज्ञवलनसाधनमाह प्राक्पश्चान्नतविषुवज्ज्ययोर्वेषात् त्रिज्ययाप्तचायं यत् । उत्तरयाम्ये पूर्वा विषुववृत्तात् त्रिो ग्राह्या ॥१६॥ सु. म-प्राक् प्राक्क्रपाले पश्चात् पश्चिमकपाले यो नतः सममण्डलीय नतभागारतेषां या ज्या। या च विषुवज्याऽक्षज्या तयोर्वधात् त्रिज्यया यदाप्तं तस्य चापांशैस्त्रिभे प्रहाद्राशित्रयान्तरे उत्तरयाम्ये प्राक्पश्चान्नतक्रमेण ग्राह्या ग्राह्यवृत्तीया विषुवद्वृत्तस्य पूर्वा f भवति सममण्डलादित्यग्रेण सहान्वयः। अत्रोपपत्तिः । तेषां क्रमज्या पल शिञ्जिनीभक्ता द्यसौख्य’ इत्यादिभास्कर- विधिना स्फुटा। आचार्येण बृज्यास्थाने त्रिज्या रडूला गृहीता। नतशब्देन यज्ञ- होरात्रे नत कालो गृह्यते तदा वलनवसनयाऽत्यन्तं स्थूलमचार्योक्तमक्षवतम् भवेदिति चापीयत्रिकोणमित्या वलनानयनेन स्फुटम् ॥१६॥ (१) बटेश्वरसिद्धान्त के टीकाकार (पच्छित मुकुन्दमि ज्यौतिषविभाव (वयुनंमेट संस्कृत कालेव मुफ्फरपुर)शाम संकेत-प्राण देपुरा, षो. प्रौ. (वनपह्) अ-दरबा, बिहार । इन्द्रप्रहणाधिकारः ३८ वि. मा.-प्रम् (पूर्वोकपाले) पश्चार (पश्चिमकपाले) यो नतः (मम मण्डलीयनतांशः) तम्यया ज्या, या च विषुवज्ज्या (अक्षज्या) तयवंघः त्रिज्यया भक्तान् यदाओ (यल्लघं) तच्चापांशैस्त्रिभे (ग्रहाद्राशित्रयन्तरे) उत्तराभ्ये प्राक पश्चान्नदक्रमेण प्र ह्या (ग्राह्यवृनोय) विषुवद् वृत्नस्य पूर्वा । सममण्डला दित्यग्र ण सहान्वयः) भवतीति ॥१६॥ पf, अत्रोपपत्तिः क्रान्तिवृत्ते यत्र प्रहस्यानमस्ति तदुपरिगतं ध्रुवम्रोतवृत्त समप्रोतवृत्तञ्च कायं ग्रहा- (ग्रहस्थान) स्रवत्यंशेन (मुक्षितिजवृत्तसंज्ञक्र') वृत्तं कार्यं तस्म्न्ि वृत्त ध्रुवप्रोतवृत्तं समश्रोतवृत्तयोरन्तर्गतं चापं नाडीवृत्तपूर्वाभरवृत्तयाग्नगतं पापं वा प्रहृन नक्रणो (ध्रुवप्रोतवृतसमश्रोतवृत्तयोरुतनः) वाऽऽक्षवलनसज्ञकम् । सममण्डलप्राचीतो नाडीमण्डलप्राची यावद्वर्तेत तत् वस, वल्ससंवरणे सं चलने चेति घातोवंसतीति चलनमिति सञ्चलनमेव वलनमिति खस्वस्तिकस्ये प्रहे सममण्डलीयनतांशा (प्रहपरिगतसमप्रोतवृत्तपूर्वापरवृत्तसम्पातात् सस्वस्तिकं याचन्) भावः नाडीवृत्तपूर्वापरवृत्तयोः सम्पात (पूर्वस्वस्तिक) ये ग्रहे सममण्डसीय नतांशानतांश नवत्यंशतुल्यास्तत्र नतम ।लो दिनार्धसमः । खस्वस्तिकस्थे ग्रहे च नत कालाऽभावोऽतोऽत्रान्तरेषारो यदि दिनार्धतुल्ये नतळले नवरयंशतुल्याः समन लीयनतांशा लभ्यन्ते तदेष्टनतकाले हिमित्यनुमतेनेष्टसममण्डप्सीयनप्तांशाः समागच्छन्ति, परमयमनुपातो न समीचीनः । अथ अहाद् ध्रुवं यावद् वृष्यावाप सेतो भुषः । समस्थानाद् प्रहं यावत्समप्रोतवृत्ते द्वितीयो भुषः । याम्योत्तर वृत्तंऽक्षशास्तृतीयो भुज इति भुगत्रयैरुत्पञ्जयापीयत्रिभुपे समस्थानलग्नकोणः =१८०-खममध्डलीयनतांशःप्रहसग्नकोणोऽयजवसनम् । ततोऽनुपातेना 'यदि उषया समभवतीमनलांडग्या { या (वन्-आममाफीपनतां )} सभ्यते तदाऽक्षज्यया फिमिति' नेन सुमागस्यक्षवसनज्याः सुमनतक्षया अक्षज्या जनबाबीए सममवसीयनांशज्याबाने समममङसीब नतशोकमध्या तथा पूज्यास्थाने च त्रिज्या होता, या च म खमीरीना, बिठा ऽऽज्ञवलनयायावापं कार्यं तदाऽऽवमनं (पूर्वोकपासे त्रसरं पश्चिमकसे व दक्षिणं) भवति, शिष्यशीढिदे तने सन्साघवेंट "स्पओड़िसवनतोम लिधिनीभिः कृष्णाभा परभवअणेन मता । शापानि पूर्वनतपश्चिमयोः मैल सौम्येतन्नव सभयेहि यथा अमेरु" , चिडान्तरे औषतिना aोकमथाऽसुखनिधाता मिश्रणका कार्र के भय से उषः ग वामे च ध्यातयोस्तु तदानमाखवलनं वदन्ति" श्रेण चेतसम्बशरैश्च c ३८८ ब्रह्मस्फुटसिद्धान्ते वलनामयनं कृतं यत् खण्डनं सिद्धान्तशिरोमणे भास्कराचार्येण “पेरुक्रमज्या विधिनैतदुक्त सम्यक् न ते गोलगतं विदन्ति' नेन कृतं यत् समीचीनमस्ति कैश्चित् ‘खङ्गहृतं स्वयुदलेन भक्त स्पर्शादिकालोत्थ नतं लवाः स्युरित्यादिना पूर्वसाघितं सममण्डलीयनतांशमानं सूक्ष्मं तत्साधितं वलनं सूक्ष्मं कथ्यते, तन्न युक्तम् । सूर्यसिद्धान्तेऽपि ‘नतज्याऽक्षज्यया क्षुण्णेत्यादिसाधितमाक्षवलनं न समीचीनमिति, उत्क्रमज्यया साधितं वलनं न समीचीनमेतदर्थे वटेश्वरसिद्धान्तो विलोक्य इति ॥१६॥ प्रब आक्षवलनानयन को कहते हैं। हि. भा.-पूर्वोकपाल में और पश्चिम कपाल में जो सममण्डलीय नतांश है उसकी ज्या और अक्षज्या के घात में त्रिज्या से भाग देने से जो लब्घ होता है उसका चापश करके ग्रह से तीन राशि पर पूर्वनत और पश्चिमनत क्रम से उत्तर और दक्षिण में प्रह वृत्तय सममण्डल से नाडीवृत्त की पूर्व दिशा होती है, यहाँ अग्निम श्लोक के ‘सममण्डनाएँ इस के साथ सम्बन्ध है ॥१६॥ ९५ कान्तिवृत्त में जहौ प्रहस्थान है उसके ऊपर धुवप्रोतवृत्त और समश्रोतवृत कर दिया, अह (प्रहस्थान) से नवत्यंश व्यासाघं से प्रहक्षितिजसंज्ञक वृत कर दिया, ध्रुवप्रोत वृत्त और समप्रोतवृत्त के अन्तर्गत ग्रह क्षितिज वृत्तीय चाप वा नाडीवृत्त और पूर्वापरवृत्त के अन्तर्गत प्रहक्षितिजवृत्तीय चाप वा प्रहलग्नकोण (ख़्वश्रोतवृत्त और समनोवृत्त से उपन्ल कोण) भक्षवलन खस्वस्तिक में ग्रह के रहने से सममण्डलीय नतांश ( अपरि गत समश्रोतवृत्त और पूर्वापरवृत्त के सम्पात से खस्वस्तिक पर्यंन्त) का अभाव होता है, नाडीवृत्त और पूर्वापवृत्त के सम्पात (पूर्वेस्वस्तिक) में अह के रहने से सममण्डलीब नतीश नवत्यंश के बराबर होता है और नतकाल दिनार्ध के बराबर होता है, इन दोनों के मध्य में ग्रह के रहने से अनुपात करते हैं यदि दिनावं तुल्य नतकाल में नवत्यंशे तुल्य सुममण्डलीय नताँश पाते हैं तो इष्ट नतकाल में क्या इस अनुपात से इष्ट सममण्डलीय नतांश प्रमाण आता है, लेकिन यह अनुपात ठीक नहीं है, ग्रह से गूज पर्यन्त बृज्या चापांश प्रथममुष, ग्रह से समस्थानपर्यन्त उपकोटि द्वितीय भूज, प्रकाश (पृ.व और समस्थान के अन्तर्गत याम्योत्तरवृत्तीय चाप) तृतीय भुज, इन तीनों भुषों से उत्पन्न पापीय त्रिभुज में १८०० –सममब्दलीयनतांश, अहलमकोख बनवलनव अनुपात परतें हैं यदि । पूज्या में प्रमुखनगुण्या= { " है इससदीय नवांश -खपमण्डलीय मज्या, पाते हैं तो अक्षज्या में इसकें बहु चन्द्रग्रहणाधिकारः ३८२ सममण्डलीय नज्या-अक्षज्या लग्नकोणज्या (शाक्षवलनज्या आती है। =आक्षबलनज्या. पहाँ आचार्यों ने सममण्डलोयनतांशज्या के स्थान में सममण्डलीयनतांशत्क्रमज्या तथा वृज्या के स्थान में त्रिज्या का ग्रहण किया है जो नितन्त अनुचित है, साधित आक्षवलनज्या को दाप करने से झाक्षवलन पूर्व कपाल में उत्तर और पश्चिम काल में दक्षिण होता है. शिष्यधीवृद्धदे में लल्लाचायं “स्पर्शादिकालजनतोत्क्रशिञ्जिर्नभिः" इत्यादि संस्कृते- प्रपत्ति में लिखित पद्यों से तथा सिद्धान्तशेखर में श्रीपति ने "नतोत्क्रमज्याऽक्षगणाभि याताम्" इत्यादि से उत्क्रमज्या प्रकार से प्रक्षवलनानयन किया है जिसका खण्डन सिद्धान्त शिरोमणि में भास्कराचार्य ने "येरझमज्या विधिनैतदुक्त’’ इत्यादि से किया है जो कि बल्कुल ठीक है, कोई कोई "खझाहतं स्वयुदलेन भक्त" इत्यादि से साबित भास्करीय प्राक्षवलन को ठीक कहते हैं सो अनुचित है सूर्यसिद्धान्त में भी ‘‘नतज्याऽक्षज्यासृष्णः ” इत्यादि से साधित आक्षवलन ठीक नहीं है इति ।।१६। इदानीमायनवलनानयनमाह समभण्डलाद्विषुवतो । ग्राह्यात् त्रिगृहाधिकादुदग्याम्यैः । झान्यंशैरपमण्डलपूर्वास्याश्चन्द्रविक्षेपः ॥ १७॥ सु. भा.- सममण्डलादिति पूर्वेण लोकेन सहान्वयः । ग्राह्याच्चन्द्रग्रहे चन्द्रात् सूर्यग्रहे सूर्यात् क्रिविशिष्टात् त्रिगृहाघिल् राशित्रयसहिताचे क्रान्त्यं शास्तैरुदग्याम्यैविषुवतो नाडीवृत्तात् त्रिभान्तरेऽपमण्डलपूर्वा क्रान्तिमण्डलीया तात्कालिकी पूर्वा स्यादिति । अस्याः क्रान्तिवृत्तपूर्वायाः सकाशाद्याम्योत्तरश्चन्द्र विक्षेपो भवति इति प्रसिद्धोऽर्थ: । अत्रोपपत्तिः । सत्रिभग्रहान्तिज्या धूज्यावृत्तेऽयनत्रलनं भवति । आचार्येण स्थूलाद् घृज्या त्रिज्यामिता गृहोता। अत: क्रान्तिज्यैधायनं वलनम् । तच्चापांशाः सत्रिभग्रहदिक्का उत्तरयाम्या अयनवलनांशा भवन्तीति सर्वे भास्करेयवलन वासनातः स्फुटम् ।१७ वि. भा-सममण्डलादिति पूर्वश्लोकेन सहान्वयः । ग्राह्यात् (चन्द्रग्रहणे चन्द्रात्, सूर्यग्रहणे सूर्यात्) त्रिगृहाविकात्, (राशित्रयसहितान) ये क्रान्त्यं स्तैरुदग्याम्यैविषुवतः (नाडीवृत्तात्त्रिभन्तरेऽपमण्डलपूर्वा (क्रान्तुिवृत्तीय) तात्कालिकी पूर्वा स्यात् । अस्यः (क्रान्तिवृत्तवयाः) याम्योत्तर:(दक्षिी उत्तर) चन्द्रविक्षेपः (चन्द्रशरः) भवतीति ।।१७। ३० ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः धृ=ध्रुवः । क=कदम्बम् । ग्र=क्रान्तिवृत्त ग्रहः । ग्रहपरि ध्रुव प्रोतवृत्त कदम्बश्रोतवृत्तञ्च कार्यं हॉन्नवत्यंशेन ग्रहक्षितिजं कायं मेतस्मिन् वृत्ते ध्रुवप्रोत ’दम्बप्रोत वृत्तयोरन्तर्गतं चापं नाडीवृत्तक्रान्ति- ' S वृत्तयोरन्तर्गतं चापं वा ग्रहलग्नकोणः । कदम्बप्रोतवृत्तभुवनोतवृतयोरुत्पन्नो व- ? 5यनवलनम् । ( कपसन==ग्रहक्षितिजम् । स= सत्रिभग्रहः । कप=सज=<पग्रहः = आयनवलनम्। मधुसन=सत्रिभग्रहप fरगतं ध्रुवश्रोतवृत्तम् । / >एकचग्रहकोटि : भृग्र=द्युज्याचापम् । कस्र =जिनांशाः कथुरा चामीगीयत्रिभुजे कोणनुपातेन ‘यदि युज्यया ग्रहकोटिज्या लभ्यते तदा जिनज्यया किमिति ' नेन समागच्छति ग्रहलग्नकोणज्याऽथदायनवलनज्य ग्रकोज्या जिज्या ततो युज्याने परिणमनार्थमनुपातो त्रिज्ययेयमायन धु ' यदि वलनज्या लभ्यते तदा द्युज्यया किमित्यनेनागच्छति युज्याग्रीयायनवलनज्या अकोज्याजिज्या त्रिः, अथ । सत्रिभग्रहः= &०+ग्र ततः सत्रिमप्रहृज्या= ज्या (६०+ए) चापज्या चापोन भावुशज्ययोस्तुल्यत्वात् ज्या (e०+p)= र्या (१८० -६०--प्र) =ज्या (६०-P)=प्रकोटिज्या=सत्रिभग्रहज्या अकोज्याजिज्या सग्रज्याजिज्या =समन्त्रण-सत्रिभग्रह्क्रान्तिज्या =घृज्याश्नीयायवण्या त्रिज्याग्रयायनवलनज्या तु पूर्वाऽनीतैवास्ति, त्रिज्याद्युज्ययोः स्वल्पान्तरात्तुल्यं स्वीकृत्य त्रिज्यापरिणामनमकृत्वैव सत्रिभग्रहान्तिज्यातुल्येवाऽऽयनवलनिज्या स्वीकृता मास्करत: प्राचीनैः सर्वैः सिद्धान्तकारैः । लल्लस्तु मुजफ्यायास्त- इत्थमज्यायाशभावत्वपरमत्वयोरेकत्रैव सदभावादुत्क्रमज्ययैव बहूनां विषयाणां खिंडान्तोक्तान) साधनं कुर्वन् वलनानयनमप्युत्क्रमज्ययैव चकार आफ्नोखाधनमेव युक्तियुक्तमिति बुध्वा श्रीपतिनाऽपि वलनानयनं तथैवोक् निर्मीयते। यथा सल्लक्ळय्-आह्यात सरादित्रितयाद् बज्या व्यस्त प्रस्द्रग्रहणाधिकारः ३६१ ततः प्राग्वदपक्रमज्या । तस्या धनुः सत्रिगृहे दुदिकं स्यात् क्षेशे विपातस्य विषोदिशि स्य" श्रद्युक्तञ्च "त्रिभवनसहिच्व ग्रह्न यस्सर्जवा रविमत्रमचपं संस्क्रुतं स्वेषुणा यन्" एभिर्महानुभावैरयनवचने गरमश्रोऽपि कृतः स च युक्तिरहियाल युक्तः । आचार्योक्ताऽऽयनवलनज्या क्रान्तिज्यंचr:fस्त तच्चपाहा: सत्रिभग्रहृदि उत्तरयाम्था आयनवलनांशा भवन्ति, भास्कराचार्येण 'युनाऽयमां शोङकोटि शिञ्जिन जिनांशमध्य गुणिता विभाजिता । यु ओवा लध फलस्य कार्मुकं भवेच्छशाङ्कायनदकमायनम्" नेन समीचनमायनवलन. साधनं कृतमिति ।।१७। अब आयन वतन के साधन को कहते हैं हि. भा.-तीन राशि युक्त प्राप्त (चन्द्रग्रहण में अन्द्र से सूर्य ग्रहण में सूर्य से) वे जो अन्त्रग्रंश हो उससे उत्तर और दक्षिण नाडीवृत्त से तीन राशि के अन्तर पर न्तिवृत्य तात्कालिक पूर्वी दिशा होती है, इस प्रतिश्रुत्य पूगं दिशा से दक्षिण और उत्तर प्रखर होता है इति ॥१७ उपपति: । संस्कृतोपपसि में लिखित () ( को त्र को देखिने । ध्र.प्र., क=इम्स, अ=तिवृत्त में अहं=अ, अह के ऊपर भुवनोतवृत्त और कदम्ब श्रोतहृत सीमिए, ४ को केन मानकर नषत्रंश बाख' से क्षितिं वंशका मृत कीजिए, इन कृत में प्रोत वृत्त मौर कदम्बश्रोतवृत्त के अन्तर्गत प ग गीत और अन्तिधृत के अन्तर्गत बाप व अहनन कोश (पृक्श्रोतवृत सौर कदम्बश्रोत से उत्पन्न) आयन गमन है। उप सुन=हक्षितिब, च=श्रनिभइ = त्रिनयन, प== "=<पाइ= भुवनवणन, मधु- सुन=मुत्रिमब्रह के अपर अब श्रोतात, अफग=हकोटि= बन्नकोटि, • , प्र.=शिनां, तब का थापी निग में करवानुपाव 'नि भ्या में हटिया पाते हैं वो बिनध में म' है इइवल करेल अर्घाव भावनघनव्या स्व. विश्व 'खको स्थान में रिचमन के लिये अनुपात करते हैं कि शिक्षा की गई बलनच्या आवे हैं तो वृष्या में या इव वे याची आवश्र धमज्या आी है, ब्या. शिवाय ॐ वृष्या मावन बडगया, बिहex€०+२: वणिकवा= न्या (९•+) आपल्या बौर बाघल बादश बराबर होती है इखबिर या ज्य (•+) या (१८०--५०-)= (d--r)=रिटन्या=थिइन् स विधि "#'+qरित्य=* पाहा ३६२ ब्राह्मस्फुटसिद्धान्ते त्रिज्यी आयनवसनज्या (वास्तव आयनवलनच्या} पहले लाई हुई अकोज्य त्रिज्या बैंकण्यापेक्षा है, यहां आचार्य ने त्रिज्या और ड्-ज्या को बराबर स्वीकार कर त्रिज्या परि णमन को नहीं कर के सत्रिम क्रान्तिज्या तुल्य ही आयनवलनज्या स्वीकार किया है। भास् कराचार्य से प्राचीनाचार्यों ने भी यही किया है। लल्लाचार्य ने शिष्यधीवृद्धिद में ‘भुज ज्या और उसकी उत्क्रमज्या के एक ही स्थान में अभावत्व और परमत्व से बहुत विषयों के साघन उस्म ज्या ही से करते हुए बलनानयन भी उत्क्रमज्या ही से किया है। लल्लक्तसाधन को युक्तियुक्त समझ कर श्रीपति भी उन्हीं का अनुमरण करते हैं । जे से लल्लाचार्य कहते हैं "ग्राह्यात् सरादित्रितयाद् भुजया" इत्यादि संस्कृतोपपत्ति में लिखित पद्य से श्रीपति भी “त्रिभवन सहितश्च ग्राह्यतो व्यस्तजीवा इत्यादि संस्कृतोपपत्ति में लिखित पद्य से लल्लगत के अनु सार ही कहते हैं। इन आचार्यों ने (लल्ल और श्रीपति) आयनवलन में शर संस्कार भी किया है। जो युति शून्यत्व के कारण ठीक नहीं है। आचार्योबत आयन वलनज्या क्रान्तिज्या ही है। उसका चापांश सत्रिभग्रह की दिशा उत्तर और दक्षिण आयनवलनांश होता है, भास्कराचार्य ने सिद्धान्तशिरोमणि में "युतायनांशोडुपकोटिशिञ्जिनी” इत्यादि से लायनवसन का साधन ठीक किया है इति ॥१७ इदानीं स्पष्टवलनमाह एकान्यदिशोर्यु तिवियुतेज्य प्रग्रहणमध्यमोक्ष षु । एवं निमीलनोन्मीलनेष्टकालेष्वतोऽन्यदिशाम् ॥१८॥ सु-भा–एकदिशोरक्षजायनवलन चापयोर्तेरन्यदिशोवियुतेज्य स्पर्शमध्य मोक्षकाले वलनं स्फुटं भवति । एवं निमीलनोन्मीलनेष्टकालेषु स्फुटं वलनं साध्यम् । अतोऽस्माद्वलनादन्यदिशामानयनं कार्यम् । अर्थादेकस्माद्वत्ताद्यावद्भिरंशैरन्यवृत्तस्य पूर्वा चलति तावद्भिरंशैरन्ध्रा दिशश्च चलन्ति इति तासामानयनं सुगमम् । अथोपपत्तिः । सयोः पलोत्थायनयोः समाशय’ रित्यादिभास्करविधिना स्फुटा। तत्र भास्करेण मानैक्यार्घवृत्त स्फुट' परिणम्यते । आचार्येण च वलन त्रिज्यावृत्त यथागतं तथैव स्थापितमिति । इद स्फुट वलनं परिलेखीमुपयुक्तं । रिस्सेसबिाँध चायं वक्ष्यत्याचार्यः१८॥ वि. झा–एकदिशोरायनवलनचापयोर्तेरन्यदिशोवियुतेर्यं भवति शक्या स्पर्धा मध्यमोक्षेषु स्फुटवलनज्या भवति एवं निमीलनोन्मील नैष्टकालेषु अ' बननं साध्यः। श्रोतस्माढलनादन्यदभानधनं झार्यमद्यादेकस्म वृताद्य चन्द्रग्रहणाधिकारः ३९३ अद्भिरंशैरम्पवृत्तस्य पूर्वी गलत तावद्भिरंशैरन्या दिशश्चलन्तोति श्वशमानपनं कार्यमिति ।।१८।। अत्रोपपतिः प्रहपरिगतं कदम्बप्रोवून समप्ररेलवृनञ्च कार्यं प्रहन्नेवत्यंशेन प्रहक्षि तिषं कार्यमेतस्मिन् वृत्ते कदम्बश्रोतवृतसमप्रोतवृतयोरन्तर्गत चापं क्रान्तिवृत्त पूर्वापरवृत्तयोरनगतं चापं वा, कदम्बश्रोतवृत्तसमप्रोनह्नयोरुत्पन्न ग्रहलन कोण वा स्पष्टवलनम् । ग्रहपरिगतं घ्र,वप्रोतवृतं कार्यं तदा ध्रुवप्रोनवृनममप्रोन- वृत्तयोश्नरयग्नो ग्रहलग्नकोण आक्षवलनम् । प्रहपरिगतस्रवप्रोतवृत्तकदम्भप्रोत वृत्तयोरुत्पन्नो ग्रहलग्नकोण आयनवलनम्. एतयोः कोणथयगान्तरेण कदम्बश्रोत वृत्तसमप्रोतवृत्तयोरुत्पन्न कोण: स्फुट वलनं भवति । सिद्धान्तशेखरे "पलवलनमनेन स्पष्टमे कीर्हतं स्यात् सदृशदिशि वियुक्त भिन्नदिकृत्वे कृतज्यम्” ऽनेन श्रीपतिना, लल्लाचार्येण चा "अपक्रमकोपपलोद्भवानां युतिः क्रमादेकदिश कलानाम्। कार्यों वियोगोऽन्यदिशां ततो ज्या ग्राह्या भवेत्सा वलनस्य धीवा, अनेन, भास्कराचार्येण चानयो पलोरथायनयोः सुमशयानृतेवियुक्तेस्तु विभिन्नकाष्ठयोरित्यादिना' ऽनेन स्प फ्टवलनमाचार्योक्तानुरुपमेव कृध्यते, केवल सल्लानार्येण श्रीपतिना IT चाऽऽपनास्रवस- नयोर्योगान्तरूपे स्पष्टवचने शरस्यापि संस्कारः कुतो यश्च न समीचीनःभास्करा चार्येण साधितं स्फुटं वलनं मानंक्यार्घवृत्त परिणामितम् आचार्येण. त्रिज्यावृत्ते यथागतं तथैव स्थापितम्। स्फुट' वलनपरिलेसायीमुपयुक्तम् । एकानुपातेन स्पष्टबलनानयनं भवतीति प्रदयंते क्रान्तिवृत्तपूर्वापरवृत्तयोः सम्पातः सन्धिग्रहसंज्ञकः=सं सं बिन्दुतो नवत्यं- शेन वृत्त कार्य तत् क्रान्तिकृतपूर्वापर वृत्तयोः परमान्तरवृत्तम् । स=सग्नम् =कान्तिवृत्तक्षितिजवृत्तयोः सम्पातः। १) =पूवंस्वस्तिकम् । पू=मग्नाना प्रम् । ससमस्वनम् । दण्बः । सम=ग्नािशकोटिपम् । नम= कान्तितपूर्वापरलुप्तयो. परमान्तरम् ==ह, सं=सन्बिहणनान्तरम् < ससन = वित्रिमोन्नतांश्चाः । तदा मम्लाडोटियोxविनिगद्य. परमाशरकटि स्वयं बनेई ३६४ तदा परमान्तरं=नम भवेत् । ततः संनम, संलपू चापोयजात्यत्रिभुजयोज्यक्षेत्र साषालादनुगचे नाव -बिहामारस्य, महामारी कामे ही नितं तदा सन्धिग्रहो भवेत् । ग्र=ग्रहः संग्र=सधिग्रग्रहान्तरंविदितमेव। प्रन अन्घिग्रहग्रहान्तरकोटि:=सकग्र, सग्र=उपकोटिचापम् । तदा कसग्र चापीय त्रिभुवेऽनुपात सन्धिग्रहग्रहान्त रकोटिज्याXपरमान्तरज्या ज्या<p=स्पष्टवल उपकोटिव्यासार्ध नज्या, अस्याश्वपं स्पष्टवलनं भवेदिति ॥१८॥ अब स्पष्टवतनानयन को कहते हैं। हि.भा.-एक दिशा का आक्षवलन और फायनवलन का योग करने से तथा भित्र दिशा का, उन दोनों का अन्तर करने से जो होता है उसकी ज्या स्पर्शकालमध्यग्रहण और मोक्षकाल में स्फुटवलनज्या होती है, इसी तरह निमीलनकाल - उन्मीलनकाल और इष्टकास में स्फुटवलन साघन करना । इस वलन से प्रन्यदिशा का मानयन करना मर्याव एक वृत्त से जितने अंश में अन्यवृत्त की पूर्वा दिया चलती है उतने अंश में अन्य दिशा चलती है इति ।१८।। ब्रह के ऊपर समप्रोतवृत्त-कदम्बप्रोतवृत्त और श्रवश्रोतवृत्त कीजिये, अह को केन्द्रमानकर भवयंच से ग्रह क्षितिज कीजिए, इसमें समश्रोतवृत्त और कदम्बश्रोतवृत्त के अन्तर्गत चाप स्पष्टवलन है, ग्रहपरिगतसमप्रोतवृत्त भर ध्रुवप्रोतवृत्त से उत्पन्न प्रहलग्नकोण आक्षवलन है। तथा ध्रुवम्रोतवृत्त भोर कदम्बश्रोतवृत्त से उत्पन्न ग्रहलग्नकोण आयनवलन है, दोनों का योषान्तर करने से समप्रोतवृत्त और कदम्बश्रोतवृत्त से उत्पन्न प्रहृलग्न कोण स्पष्टवचन होता है, सिद्धान्तलेखर में "पलवतनमनेन स्पष्टमेकीकृतं” इत्यादि से श्रीपति ने, ‘‘अपक्रम क्षेपपसोद्भवानाम्" इत्यादि से सल्लाचार्य ने, तथा “तयोः पलोत्थायनयोः समाशयो:" इत्यादि से सिद्धान्तशिरोमणि में आस्कराचार्य ने भी आचार्योक्तानुरूप ही स्पष्टवलन कहा है, केवल सल और श्रीमति ने आयनवलन भौर आक्षवलन के यौगन्तररूप स्पष्टवसन में शर संस्कार भी किया है वो हि अनुचित है, भास्कराचार्य ने खाचित स्पष्टबलन का मानैक्याध तृत में परिखमन किया है, आचार्य ने त्रिख्यावृत में स्रावित स्पष्टवलन को ज्यों का त्यों रखा है, खि के लिये स्पष्टवचन की बरूरत होती है । एकनुपात से स्पष्टवचनानबीन को दिखलाते हैं आई की विधि (=) क्षेत्र में डिविले । आन्हिवृत्त और क्षेत्र काम उद्ग्रहणविकार ३६५ सम्पात सविग्रह है=ी म बिन्दु से नेबस्य श्यामार्ध वृत जनितवृत पौर पूगपरवृत का परमान्तरवृत्त है, ल=सग्न, =ान्तिवृत मौर क्षितिजवृत्त का सम्पात बिन्दु। पू=पूवंस्व स्तिक, पूल= सग्नानागाप, स= ममस्थान, क= कदम्ब. सस=सग्नप्राकटयप, नम=ान्तिह्स और पूर्वापरवृत का थरमान्तर=त्व, संल=निषत्रमग्नान्तर <समन=वित्रिमसग्न का उन्नतां, तब सलग थीमआण त्रिभुज में मनुपात ठे सस्नकोfटल्य-चित्रिम शक * =परमान्तरकटिया, इङने चाप को गवांत में अपने से परमान्दार=म होता है, तब सुनम, संसg दोनों चापीय आ नि ने स्थान खणतीय हैं इवनिबे अनुपात से त्रि सरनाग्रा = सुपि ग्रह और मल की पत्तरवा, इसके भारत को अन्त में भटाने वे । परमान्तरण सनिग्रह होता है, w=प्रहसंग=सनियम और ब्रह का अन्तर मह विदित हैल = सन्दिग्रह और ग्रह की अन्तरकोटि=<खक ख= पटिषठक का आग त्रिभुज में अनुपात करते हैं वन्धि इहान्तरकोटिज्याए४ परवान्तरण उपकोटिभ्यामुखी =<ः =सटत्वमन, इटका अ । करने हे स्पष्ट बसन होता है ॥१८॥ इदानीं प्रहणे चन्द्रवर्णामाह आन्तवः सधूमः अतः अग्रहेषतोऽप्यधिके। अत्र । स्वताः सर्वाः कचिवबर्हः ॥॥१४॥ सु- मां. -प्राचन्तयोश्चन्द्रः स एो धर्मो भवति । अबूलाड़ी लान्ते च चन्द्र प्रवर्ती भवति । अत्रताप्राः खर चित्रण विरित्यजेः । शेषं स्पष्टार्षेय। स्मथले प्रवर्द्धः सुखोषिविस्मरो भेठदनुरूपमेव I१॥ नि. मा–चन्तयोः (इसाद आइलाग्यो ण) यः श्वो (प्री- अतःभवडि । च : धर्मे अदि, योऽवधि के (अब इसे) इक्षताश्नः हर विश्वविद्यारि)ि , यः कविवर्यं धीति ॥१॥ ३६६ ब्राह्मस्फुटसिद्धान्ते वर्णसंयोगेन वर्णान्तरमुत्पद्यते, भूभाकृष्णा, चन्द्रबिम्बं पीतमतस्तयोः संयोगे न्यूनाधिक्यस्थितिवशेन भिन्न भिन्न वर्णान्तरं दृग्गोचरीभूतं भवति । सूर्यग्रहणे हि छाद्यच्छादकयोः (सूर्याचन्द्रमसोः) संयोगाभावात् वर्णान्तरं नैव जायते, सूर्यसिद्धान्ते, शिष्यधोवृद्धिदे, सिद्धान्तशिरोमणौ चैवमेव रविचन्द्रयोगंहणे वर्ण उक्तोस्ति सिद्धान्तशेखरेऽपि "आदावन्ते वहलविलसङ्गमधूम्रो विधुः स्यादर्धच्छन्नः कलयति पुन: कालतां कज्जलस्य । अर्धाद्वै कवलिततनुः कृष्णताम्रः पिशङ्गः सर्वा ग्रासे भवति सविता सर्वदा कृष्ण एव" श्रीपतिनाऽनेनैवमेवोच्यत इति ।। १६ ।। अब ग्रहण में चन्द्रवर्गों को कहते हैं हि. भा.-ग्रहण के आदि में और अन्त में चन्द्र का खून (धूम) वर्ण होता है खण्ड ग्रहण में कृष्ण वर्ण होता है । अर्वाधिक प्रहण में कुष्णताम्र (कालापनयुक्त लाल) वर्ण होता है, सर्वग्रहण में चन्द्र का कपिल वर्ण होता है इति ।१em उपपत्ति वरण के संयोग से वर्णान्तर बनता है, मुंभा कृष्णवर्ण है और चन्द्रबिम्ब पीत (पीला) वर्ण है इठ लिये दोनों का संयोग होने से न्यूनाधिक्य स्थितिवश से भिन्नभिन्न वर्णान्तर देखने में आता है, सूर्यग्रहण में छाद्य और छादक (सूर्य और चन्द्र) के संयोगा भाव से वर्णान्तर उत्पन्न नहीं होता है, सूर्यसिद्धान्त, शिष्यधीवृद्धिद, सिवान्तशिरोमणि, सिद्धान्तशेखर में इसी तरह ग्रहण में वर्ण कहा है इति ॥१६॥ द्वानोमस्याध्यायस्योपसंहारमाह मानविमर्दस्थितिदलवलनेष्टग्राससमकलाचेषु । चन्द्रग्रहणध्यायो विशतिरायश्चतुर्थोऽयम् ॥२० सु. भा---सुमकलः पूर्णान्तकालो मध्यग्रहसमयः। शेषं स्पष्टार्थम् ॥२०॥ इति श्रीकृषालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतन तिलके चन्द्रग्रहणाधिकारश्चतुर्युः । लि- भा.--यद्यच्छादकबिस्बमानम् । विमर्दीर्घम् । स्थित्यर्धम् । वलनानि (अक्षायमस्पष्टबलनसंज्ञकानि) इष्टग्रासःसमतल्बः (पूर्णान्तकालो मध्यग्रहण अस) एतदोषं विषयेषु विंशतिसंख्यका आय यत्र वाइवोऽयं तुर्युश्चन्द्रग्रहणा- युवतीति ॥२० चन्द्रहणाधिकारः ३६७ इति श्रीब्रह्मगुप्तविरचिते ब्रह्मस्फुटसिद्धान्ते चन्द्रग्रहणाधिकारश्चतुर्थः समाप्तः अब इस अध्याय के उपसंहार को कहते हैं। हि. भा.-मन (छाद्य बिम्ब और अदक विम्ब के मान) विमर्दधे, स्थित्यर्ध, वलन (आक्षवलन, आयनवलन और स्पष्टवलन) इष्टग्रास, मध्यग्रहण समय, एतदादि विषयों में बीस आर्या श्लोक हैं जिसमें ऐसा चौथा चन्द्रग्रहणध्याय है इति ॥२०॥ इति श्रीब्रह्मगुप्तविरचित ब्राह्मस्फुटसिद्धान्त में चन्द्रग्रहणाधिकार (चतुर्याधिकार) समाप्त हुआ । &N• पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१५ ब्राह्मस्फुटसिद्धान्तः सूर्यग्रहणाधिकारः पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१७ ब्राह्मस्फुटसिद्धान्तः अथ सूर्यग्रहणाधिकारो ध्याभ्यांयंतं तत्रद तदरंम्भेभ्योजनमाह = इगणितैक्यं न भवति यस्मात् पक्ष्यांच्या रविप्रहखे। तस्माद्यथा तदैक्यं तथा प्रवक्ष्यामि क्रियन्ते ॥१॥ सुभाउदयज्या अग्ना। मध्यज्या=खलग्ननतांशज्या । रविशङ्कुः । दृग्गति:=वित्रिभशङ्कुः । इक्षीपः=विधािभनतांशज्या । एवमार्यभटादिभिः पञ्वज्यया रविग्रहणे यदानयनमुपनिबद्धं तञ्चस्माद् दृग्गणितैक्यं न भवति तस्माद्यथा तयोर्हणितयोरैक्यं स्त्री तथाऽनघनमहं प्रवक्ष्यामीति । तिथ्यन्ते । इत्यस्याने सम्बन्धः । सम्प्रति प्रसिद्धेसिडन्तेऽष पूर्वोक्तपघ्षयैवार्कग्रहण• नयनम् । पौलिशे च चन्द्रस्यापि पृथक् सूर्यग्रहणं पञ्चज्याः साविती इति दराज्या विधानेन तत्र रविग्रहणमुपनिबद्धः । तथा च स्वीकायां चतुर्वेदाचार्यः एडज्यया पञ्चज्याविधानेन रविग्रहणं यदाचार्योरुपनिबद्धम् । तद्यथा । उदयज्या, मध्यज्या, शङ्कुज्य, वगतज्या, दृक्क्षेपज्या च। ताभिरायंभटादि भिस्तथा पौलिशतन्त्रे पञ्चर्याश्चन्द्रमसः स्वदिनगतशेषन दलकस्यादिभिः कल्पिताः । एवं तत्र दशज्याविधानेन रविषंहणं यदुपनिबद्धे तादृशममान्ते भवति । ये च तत्र दोषास्तानाचार्यं एव वक्ष्यत तन्त्रपरीक्षाध्याये वयमश्च तत्रैव व्याख्या- स्यामः । वि. भा–यस्मात् कारणात् रविग्रहणे (सूर्यग्रहणे) पञ्चज्यया (उदयज्य, मध्यध्या, रविशङ्कुः, वित्रिभसाङ्कुः इक्क्षेपः) ऽयंभटादिभिर्दानयनमुपनिबद्धे ततो दृगणितैक्यं (द्वाभ्यां ढगणिताभ्यां समव) न भवति, तस्मात् कारणात् यथा तदैक्यं (तयोर्हगणितयोः समंत्वं) भक्तथाऽनयनमहं प्रवक्ष्यामि, तिध्यन्ते इत्यस्याग्ने सम्बन्धः । उदयज्या=अ, मध्यज्या=दशमलग्ननतशज्या, वित्रिभ शङ्कुः= दृग्गतिःदृक्क्षेप:=वित्रिभनतांशज्या सूर्यास्तान्तेऽपि पूर्वोक्तपञ्चज्य यैव सूर्यग्रहणसाधनम् । पौलिशसिद्धान्ते तु सूर्यग्रहणे चन्द्रस्यापि पृथङ् पञ्चज्याः संधतः संति तेनतत्र दाज्यविधानेनसूयंहस्कॅनबख़्श्वि ४०२ ब्राह्मस्फुटसिद्धान्ते प्रव सूर्यग्रहणघिय र प्रारम्भ बिया जाता है, पहले उसके आरम्भ करने का प्रयोजन कहते हैं। हि- भा.-जिस कारण से सूर्यग्रहण में पञ्चज्या (उदपर्या, मध्यज्या, रविशङ्कु, वित्रिभशङ्कुदृक्दैप) से प्रायंभटादि प्रचार्यों ने बो आनयन किया है उससे दृग्गणितैक्य (वधोपलब्घ और गणितागत विषयों की तुल्यता)नहीं होता है उस कारण से जैसे उनका ऐक्य (वचोपलब्घ और गणितागत विषयों के समत्व) हो वैसे मैं मानयन को कहता हूँ, तिच्यन्ते इसका आगे से सम्बन्ध है, उदयज्या= अग्रा, मध्यज्या=दशमलग्ननतांशज्या वित्रिभयाकु =दृग्गति, हक्षेप=वित्रिभनतशिष्या, सूर्योतिश्रान्त में भी पूर्वोक्त पञ्चज्या हैं से सूर्य ग्रहण का प्रानयन है, पौलिशसिद्धान्त में सूर्यग्रहण में चन्द्र की पृथक् पञ्चज्या साधित है। इसलिए वहां दशज्या विधान से सूर्यग्रहण उपनिबद है इति ॥१॥ इदानीं लम्बननत्योर्भावाभावस्थानमाह वित्रिभलग्नसमेऽकं न लम्बनं तदधिकोनके भवति । तस्य क्रान्तिज्योदक् यवाऽक्षवा समा न तदा ॥२॥ अवतरतोऽन्यथा भवति सम्भवे तदुदयैवलग्नसमम्। तदुदितघटिकास्तज्झङ्कुस्तच्चरप्राणैः ३ सुः भा--तिथ्यन्ते णतागतदश दशन्तकाले पूर्वविधिना त्रिप्रश्नोक्तेन लग्नं कृत्वा वित्रिभं कार्यम् । तेन वित्रिभलग्नेन समेऽर्के रवौ सति लम्बनं न भवति । तस्माद्वित्रिभादधिक्रे वने रवौ लम्बनं भवतीत्यर्थत एव सिध्यति । एवं तस्य वित्रिभस्योत्तर क्रान्तिज्या यदा स्वदेशाक्षजोवा समा तदाऽवनतिने भवति अतो ऽयथा चावनतिर्भवति । लम्बनावनत्योः सम्भवे च तदुदयैः स्वदेशीयराश्युदयंवि लग्नसमं कृत्वाऽर्थादूनस्थ भोग्योऽधिकभुक्तयुक्तो मध्योदयाढय इति त्रिप्रश्नोक्तविधि कृत्वा तदुदितघटिकास्तस्य वित्रिभस्य गता घटिकाः साध्याः। ततस्तच्चरमाणे वित्रिभचरासुभिस्तच्छङ्कुवित्रिभशङ्कु ‘दिनगतशेषाल्पस्य' इत्यादिविधिना साध्यः । अत्रोपपतिः । लम्बनाभावे ‘न लम्बनं विधेिभलग्नतुल्ये वा' वित्यादि भास्करविधिना स्फुटा एवमवनतेरायनस्य दुवक्षेप्रधानत्वाद्यदा दृवक्षेपाभावस्त दाऽवनतेरभावः आचर्येण स्वल्पाक्षदेशे याम्योत्तरंवृत्त एव स्वल्पान्तराद्वित्रिभ स्थितिं प्रकल्प्य तस्य वृदलघव झान्त्यक्षसंस्कारेण नतांशाभावस्थानमानीतमुत्तर कान्तिसमेऽक्षे। वित्रिभोदितघटिकादिज्ञानं च त्रिभ्रश्नोक्त्या सुगमम् ॥२-३ ॥ वि. मा-तिष्यन्तै (गणितागतामान्तकाले) क्षिप्रश्नोक्तेन विधिना सग्नं साध्यं वद त्रिभोगं (वित्रिओं) कार्यम् । वित्रिभलग्नेन तुल्ये रवौ लम्बनं न भवति, सूर्यग्रहणाविकारः ४०३ तदचिकोनके (तस्माद्वित्रिभयदधिकेऽल्पे च) रवौ लम्बनं भवति तथा तस्य (वित्रिभस्य) यदोदक्रान्तिज्या (उत्तरा क्रान्तिज्या) ऽक्षजीवा समा (स्वदेशीयाक्षज्या तुल्या) तदाऽवनतिर्न भवति, अतोऽन्यथाऽवनतिर्भवति, सम्भवे (लम्बननत्योः सत्त्वे) तदुदयैः (स्वदेशीयराश्युदयमानैःविलग्नसमं कृत्वाऽर्थाद्वनस्य भोग्योऽधिकभुक्तयुक्तो मध्यो दयाढय इति त्रिप्रश्नोक्तविधिं कृत्वा तदुदितघटिकाः(तस्य वित्रिभस्य गता घटिकाः) साध्याः । ततस्तच्चरप्राणैः (वित्रिभचरासुभिः) तच्छङ्कुः (वित्रिभशङ्कुः‘दिन गतशेषाल्पस्य' इत्यादि विधिना साध्य इति ॥२-३ अत्रोपपत्तिः लग्नोत्पन्ननवत्यंशवृत्ती दृक्षेषवृत्त तद्यत्र क्रान्तिवृत्त लगति तदेव वित्रिभ लग्नम् । ततल्ये रवौ स्पष्टलम्बनाभावो भवेत् । व्युपरिलम्बितरव्युपरि च गतं कदम्बश्रोतवृत्तद्वयं यत्र-यत्र क्रान्तिवृत्तंलगति तदन्तर्गतक्रान्तिवृत्तीयचापमेव रवि स्पष्टलम्बनम् । परन्तु वित्रिभस्थे रवौ तदुपरगतं दृग्वृत्त तथा रव्युपरिलम्बित- रख्युपरि च गतं कदम्बप्रोतवृत्तमेकमेव दृक्झषवृत्त भवेतन तत्र स्पष्टलम्बनभावः प्र५क्षमेव दृग्गोचरो भवत्यतो "वित्रिभलग्नसमेऽों लम्बनमित्याचार्योक्तं युक्ति न युक्तमिति ॥२-३॥ अथ लम्बनस्य घनीव्यवस्था गर्भायामान्तकाले स्थानाभिप्रायेण रविचन्द्रावेकस्मिन्नेव बिन्दौ भवतस्तेनैक स्मिन्नैव दृग्वृत्त लम्बितरविचन्द्रौ भवतः । लम्बित रवितो लम्बितचन्द्रः प्रठेव लम्बितो भवत्यतो वित्रिभाडूने रवौ लम्बितरव्युपरिगतं कदम्बप्रोतवृत्त‘ यत्र क्रान्ति- वृत्त लगति तस्मादधोभागे लम्बितचन्द्रोपरिगतं कदम्बप्रोतवृत्त क्रान्तिवृत्त लगि लचस्थ । ख=खस्वस्तिकम् ।क=कदम्बः । वि=वित्रिभम् । लंर=लम्बितरविः । लंच=लम्बितचन्द्रः । चरस्था=लम्बितरविस्थान । लोचंस्था=लम्बितचन्द्रस्थानम् । संरविस्था लंबंध ष्यति तेनात्र क्षत्रमतिग्रहाच्चन्द्रस्थानान्मन्दमतिभद्रस्य . इम्बितरव्स्थािनरूपस्याग्र स्थितत्वाद्युतिमंम्याऽतो .गर्मीयामान्तात्पृष्ठीयामान्तः स्पष्टलम्बनाम्तरेलु दु पक्ष भवेदतो गर्भायामान्तकाले स्पष्टलम्बनान्तरयोजनेन पृष्ठीयामान्तकालो भवेत् । वित्रिभादधिके रवौ लम्बितरबितोऽधोलम्बितश्चन्द्रस्तेन लम्बित रद्युपरि गतकृदम्बप्रोतवृत्तक्रान्तिवृत्तयोः सम्पाताल लम्बितचन्द्रोपरिगतकदम्ब श्रोतवृक्क्रान्तिवृत्तयोः सम्पात उपरि भवेदतो मन्दगतिग्रहालम्बितरविस्थाना च्छीघ्रतिग्रहस्य लम्बितचन्द्रस्थानरूपस्याऽग्रे स्थितत्वाद्युतिगतेत्यतो गर्भाया- मान्ते स्पष्टलम्बनान्तरमृणं कार्यं तदा पृष्ठीयामान्तकालो भवेदतः नके भवति” आचायोक्तमद युक्तियुक्तम् अथ नतिसम्बन्धेचे विचारः लर्थ ख खस्वस्तिकम् । वि=वित्रिभम्। र=ठन्तिवृत्ते रविः। लंर=लम्बित रविः । लंरस्था=लम्बितरविस्थानम् । रवितो लम्बितीवयावद् दृग्लम्बनम्। - लम्बित रवितो लम्बितरविस्था नंयाव- न्नतिः । रवितो लम्बित र विस्थानं यावत् क्रान्तिवृत्तेरविस्पष्टलम्बनम् । खर= रविनतांशः खवि=दृक्क्षेपचापम् । तदा खविर, दृग्लस्बननतिस्पटलम्ब नांशैरुत्पन्नचापीयजात्यत्रिभुजस्य च सर ज्याक्षेत्रसाजात्यादनुपातो यदि दृग्ज्यया दृक्षेपो लभ्यते तदा दृग्लम्बनज्यया किमित्यनेनाऽऽगच्छति रविनतिज्याः = " नतेरानयनस्य दृक्क्षेपा- दृक्षपदलज्या दृज्या धीनत्वाद्यदा इक्क्षेथाभावस्तदा नतेरभावः। आचार्येण स्वल्पाक्षदेशे स्वल्पान्तरा- द्यम्योत्तरवृत्त एव वित्रिभस्थितं प्रकल्प्य दिनाघंवत् क्रान्त्यक्षांशयोः संस्कारेण नतांशाभावस्थानमानीतमुत्तरकान्तितुल्येऽक्षांशेऽत आचार्योक्तं ‘तस्य क्रान्तिज्यो- दक् यदाऽक्षजीवा समा ने तदा” युक्तियुक्तमिति । सूर्यसिद्धान्ते “मध्यलग्नसमे भान्तै हरिजस्य न सम्भव: । अक्षोदक् मध्यमान्तिसाभ्येनावनतेरपि” प्यनेन, सिद्धान्तशेखरे श्रीपतिना ‘वित्रिभोदयसमे न लम्बनं भास्करे संमधिकोनके भवेत् । चेत् समा तदपमज्यकोत्तराऽक्षज्ययाऽस्त्यवनतिस्तदा नहिं' ऽप्यनेनसिद्धान्तशिरोमण भास्कराचार्येहा "न लम्बनं वित्रिभलग्नतुल्ये, रवौ तद्नेऽभ्यधिके च तत्स्यादेवं घनर्णा क्रमतश्च वैद्यम्”ऽप्यनेनाऽऽचायक्तानुरूपमेवोक्तमिति दिक् ॥२-३॥ अधुना प्रसङ्गात् इग्लम्बनस्य परमत्वं कुत्र भवेदिति विचार्यते . “ भूपृष्ठाच्च स्त्रकक्षास्थवकेन्द्रगते रेखे यत्रयत्र चन्द्रसूर्यग्रहणाधिकारः ४०५ कक्षायां लग्ने तदन्तगंतचन्द्रगोलीयदृग्वृत्तचापं रविलम्बनम् एवं भूकेन्द्राद् भूपृष्ठा उंच चन्द्रकक्षास्थचन्द्रकेन्द्रगते रेखे यत्र -यत्र रविक्रओयां लग्ने तदन्तर्गतरविंगोलोय दृग्वृत्तचापं चन्द्रलम्बनमेतावता त्रिभुजमुत्पद्यते भूकेन्द्राद् ग्रहकेन्द्र यावद् ग्रहकर्ण एकोऽवयवः । भूपृष्ठाद् ग्रहकेन्द्र यावत् पृष्ठकण द्वितीयोऽवयवः। भूयसाधं तृतीयोऽवयवः । एतस्मिन् त्रिभुजे पृष्ठकर्णभूव्यासार्श्वयोरुत्पन्नकोणः= १८० पृष्ठोय नवांशकोणज्यकोणोनभात्रंशज्ययोस्तुल्यत्वात् ज्या (१८० -पृष्ठीयनतांश)=ज्या- पृष्ठयनतांश= पृष्ठोयदृग्ज्या, तदाऽनुयातो यदि ग्रहकर्णेन पृष्ठीयदृग्ज्या लभ्यते तदा पृदृग्ज्यx भूयाई भूव्यासार्धेन किं समागच्छति ग्रहदृग्लम्बनया तस्वरूपम् = ग्रकरणं अत्र ग्रकणं, भूयासार्श्वयोः स्थिरत्वासिद्धे यद्यत्र पृष्ठीयदृग्ज्यायः परमत्वं भवेत्तत्रैव दृग्लम्बनज्यायाः परमत्व भवेत् । परं पृष्ठयदृग्ज्यायाः परमत्वं तु पृष्ठक्षितिजस्थे ग्रहे भवत्यक्षः पृष्ठक्षितिज एव दृग्लम्बनस्य परमत्वं भवेदिति ॥ अथ नते: परमत्वं कुत्र भवेदिति विचार्यते अय वृक्षवx दृलंज्या, =नतिः स्वल्पान्तरात् । तथा सम्बन्धानुपातेना 'त्रिज्यतुल्यपृष्ठीयदृग्ज्यायां यदि परमलम्बनज्या लभ्यते तदेष्टपृष्ठीयहृज्यायां किमिति, नेनेष्टदृग्लम्बनज्याः परलंज्याZपृदृज्या अत उत्थापनेन दृक्क्षेप पलंघ्यापृदृज्या . =नतिःअत्र यदि पृदृज्या=पूज्या तदैव'कक्षयोरन्तर यह दृज्यानि स्याद्वित्रिभे सर्वतोऽपि तत्, भास्करोक्तमिदं समीचीनं भवितुमर्हति, परं पृदृज्या = दृग्ज्या सर्वदा न भवत्यतो भास्करोक्तं तन्न समोर्चनमिति ज्ञेयम् । अथ पूर्वोक्त नतिस्वरूपे यदि दृक्क्षेपमानं स्थिरं कल्प्येत तदा पृदृज्या ऽस्य परमत्वं यत्र भवेत्तत्रैव नतेरपि परमत्वं भवितु मर्हति, पृदृज्या _अस्य परमत्वं कुत्र भवेत्त- दर्थं विचार्यते । पृष्ठीयनतांश:=धून । गर्मीयनतांशाः =-न् । दृलम्बनम् = लं, तदा पुन=न+लं चापयरिष्टयोरित्यादिना ज्या (न+ले)=पृदृज्योः = दृज्यालंकोज्या+वेदगमेन पृदृज्यात्रि ओं कैलंज्या '-=हृज्यxलंकण्या4कोx लंज्य८ पलंज्या =ब्रांश अत उत्थापने धृष्टश- वि=थयासंज्+ ४०६ ब्रह्मस्फुटसिद्धान्ते शं.पलज्या. पृदृज्या -ततः पृदृज्या त्रि'=दृघ्या. लंकोज्या. त्रि+शं पलंज्या पृदृज्या दृष्य पृदृज्या-त्रि-शु. पलंज्या। पृदृज्या=पृदृज्या (त्रि-शै.पतंज्या)=दृज्याने त्रि लंकोज्या. . : पृदृज्यालकोज्या त्रित्रिपलंज्याएतत्स्वरूपावलोकनेन सिढं यद्यदा दृज्या पृदृज्या शङ्कुदृग्लम्बनकोटिज्ययोः परमत्वं भवेत्तदैवा स्यापि परमत्वं भवितुमर्हति, पर शकीदृ ग्लम्बनकोटिज्यायाश्च परमत्वं वित्रिभस्थान एव भवत्यतो वित्रिभ एवा पवृज्य ऽस्य परमत्त्रन्नतेरपि परमत्वं सिद्धमिति, एतावत म. म. पण्डित श्रीसुखाकरोक्तसूत्रमवतरति "कुगर्भनम्रांशगुणेन भक्तः स्वपृष्ठनम्नांशगुणः फलं चेत् । महत्तमं तत्र नतिः पराभवेद् दृक्क्षपमानं बुध नो चलं चेत्” इति । पृदृज्या लंकोज्यानि अथ पूर्वसिद्धस्वरूपः =-त्रि-शरवौ शंत्रि, इज्या . पलज्याखस्वस्तिकगते = पृदृज्या त्रि.त्रि दृग्लम्बनकोज्या=त्रि, अतः खस्वस्तिके = चुंज्या fत्र--fत्र.पलज्या ॐ७५ परं खस्वस्तिकगते रवौ त्रि (त्रि-पलज्य) परमलम्बनकोद्युक्रमज्या इवा- -परं परमलं- पृदृज्या_७ या .. ४६५° ६° दृज्या ०परमलको उज्या१ पृदृज्या ० कोउज्यात्रि परमलंकोउज्या > १वा => १ इति गणित वैचित्र्यं बुधैविभावनीयमिति ॥२-३॥

अब लम्बन और नति के भावाभावस्थान को कहते हैं हि- भा.-तिथ्यन्त (गणितागत अमान्त कास) में त्रिप्रवन में कथित विधि से लग्न खाधन करना उसमें तीन राशि घटाने से वित्रिभलग्न होता है, वित्रिभलग्न के तुल्य रवि के रहने से सम्बन नहीं होता है अर्थात् सम्बनभाव होता है, वित्रिभ से रवि के अधिक और अल्प रहने से सम्बन होता है, तथा जब वित्रिभ की उत्तर कोन्तिज्या स्वदेशीय अत्रज्या के बराबर होती है तब नति का अभाव होता है, इससे अन्यथा मति होती है, अम्बन और गति के खम्भव रहने पर देवीय राश्युदयभानों से "कनस्य भोग्योऽधिकसु कुछ अध्योदयाः” बह त्रिशदलोहविषि फार के विनिम की पतघटी साधन करना' ४०७ तदनन्तर वित्रिभ की चरासु से . ‘दिनगतशेषाल्पस्य' इत्यादि विधि से वित्रिममाइकु का साधन करना चाहिये २-३॥ उपपति लग्नोत्पन्न नवत्यंशवृत्त (दृक्षेपवृत्त) अन्तिवृत्त में जहां सगता है वही वित्रिभलग्न है, वित्रिभलग्न के बराबर रवि के रहने से स्पष्टलम्वनाभात्र होता है, रवि के ऊपर और लम्बित रवि के ऊपर कदम्बप्रोतवृत्तद्वय कान्तिवृत्त में जहांजहां लगता है तदन्तर्गत क्रान्तिवृत्तीय चाप (वि से लम्बित रविस्थान पर्यन्त) रवि का स्पष्ट लम्बन है, परन्तु वित्रिभस्थान में रवि के रहने से उसके ऊपर दृग्वृत तथा रवि के ऊपर और लम्बित रवि के ऊपर कदम्ब श्रोतवृत्त एक ही वृक्ष पवृत्त होता है इसलिये वहां स्पष्ट लम्बनाभाव होता है, अतः "वित्रिभलग्नसमेऽङ्कन लम्बनम्” यह आचायत युक्ति-युक्त है इति । गर्मीयामान्तकाल में स्थानाभिप्रायिक रवि और चन्द्र एक ही विन्दु में होते हैं, इसलिए एक ही दृवृत्त में लम्बितरवि और लम्बित चन्द्र होते हैं, लम्बित रवि से लम्बितचन्द्र पृष्ठ में लम्बित होते हैं इसलिए वित्रिभ से रवि के अल्प रहने पर लम्बित रद्युपरिगत कदम्बनोतवृत कान्तिवृत्त में जहाँ लगता है उससे अधोभाग में लम्बितचन्द्रपरिगत कदम्बश्रोत वृत्त क्रान्तिवृत्त में लगेगा इसलिए यहां शीघ्रगतिग्रह (लम्बितचन्द्रस्थान) से मन्दगतिग्रह (लम्बितरविस्थानं ) के आगे रहने के कारण युति गम्य होती है अतः गर्मीयामान्त से पृष्ठीया मान्त स्पष्टलम्बनान्तर कर के पश्चात् होता है इसलिये गर्मीयामन्तकाल में स्पष्टलम्बना- न्तर जोड़ने से पृष्ठीयामान्तकाल होता है, वित्रिभ से रवि के अधिक रहने पर लम्बित रवि से लम्बितचन्द्र अधोभाग में होते हैं, इसलिये लम्बित रद्युपरिगत कदम्बप्रोतघृत और क्रान्तिवृत्त के सम्पात से लम्बितचन्द्रोपरिगतकदम्बप्रोतवृत्त पर फ्रान्तिवृत्त का सम्पात ऊपर होता है अतः मन्दगतिग्रह (लम्बित रविस्थान) से शास्रगतिग्रह (लम्बित-चन्द्र स्थान) के आगे रहने के कारण युति गत होती है, इसलिये गर्भायामान्त काल में स्पष्टलम्बनान्तर को ऋण करने से पृष्ठीयामान्तकाल होता है प्रतः 'तदधिकोनके भवति’ यह आचायत युक्ति युक्त है, यह संस्कृतोपपतिस्थ (क) क्षेत्र को देखिये. ॥२-३। अब नति के सम्बन्ध में विचार करते हैं यहां संस्कृतोपपत्तिस्थ () क्षेत्र को देखिये, च=खस्वस्तिक, वि=वित्रिभ, र= अन्तिवृत्त में रवि, लंर=लम्बित रवि, संरस्क=लम्बित रविस्थान, रवि से सम्बत रवि स्थान पर्यन्त ह्रसम्बन है, लम्बित रवि से लम्बितविस्थात पर्यंत रवि की नति है, रवि से लम्बित रविस्थान पर्यन्त रवि का सष्टसम्बन है, खर रविनतांश, ऋवि=इओ - चाप, विर, तथा दुम्सम्बनतिस्पष्टसम्बनोत्पन्ल पीनवृत्य त्रिभुवा न ब्धात्र सजातीब है इसलिये अनुपात करते हैं यदि इंग्लंघा में हुत्र पतेि हैं तो हम्बनया में ४०८ या इससे रवि की नतिच्या आती है, नति कम ज्ञानघन हुक्कोप के अधीन है इसीलिये ई क्षेप का अभाव रहने से नति का भी अभाव होना निश्चित है, आचार्य स्वरुपाक्ष देश में स्व- ल्पान्तर से याम्योत्तर वृत्त हो में वित्रिभ की स्थिति मानकर दिनार्धकाल की तरह शान्ति और अक्षांश के संस्कार से उत्तर क्रान्तितुल्य अक्षांश में नतांशाभाव स्थान लाये हैं इसलिए 'तस्य कान्तिज्योदक् यदाक्षबीवा समा न तद' यह आचार्योंक्त युक्तियुक्त है । सूर्यसिद्धान्त शिरोमणि में भास्कराचार्य ने "न लम्बनं वित्रि भसग्मतुल्ये" इत्यादि के आचार्योंक्त के अनुरूप हो कद्द हैं । भव प्रसङ्ग से इक्षुम्बन का अरमत्व हा होता है. इसके लिये विअर फ़रते हैं भूकेन्द्र से चार भूपृष्ठ से स्वकक्षास्थ रविकेन्द्रगत रेट्साद्य चन्द्रकक्षा में जहाँ-जहाँ लगता है तदन्तर्गत चन्द्रगोलीय हुवृत्तचाप रबिलम्बन है, इसी तरह भूकेन्द्र से और भूपृष्ठ से चन्द्रकक्षास्य चन्द्रकेन्द्रगत रेखाट्य २विकक्षा में जहाँ जहाँ लगता है तदन्तर्गत रविगोलीय दृग्वृत्तचाप चन्द्रलम्बन है, इस तरह एक त्रिभुज बनता है, भूकेन्द्र से प्रहकेन्द्र (विकेन्द्र या चन्द्रकेन्द्) पर्यन्त प्रहकणं एक मुख, भूपृष्ठ से प्रहकेन्द्र (विकेन्द्र या चन्द्रफेन्द्र) पर्यन्त पृष्ठकणं द्वितीयभुज, भूव्यासषं तृतीयभुज इन गुणों से उत्पन्न त्रिभुज में पृष्ठकणं और भव्यासघ ' से उत्पन्न होण=१८०-पृष्ठीयनतांश, कोणज्या भटूर कोणोन भाषीशज्या बराबर होती है इख़सिये ज्या (१E०- पृष्ठीयनतांघ)=पृष्ठीय दृष्या, तब अनुपात करते हैं यदि प्रहकर्र में पृष्ठीय इज्या पाते हैं तो भूव्यासार्ध में या इससे पहलग्नकोणज्या (दृग्लम्बनण्या) आती है, उसका स्वरूप यह है। पृदृग्ज्या-भूष्यारे =हसंज्बा, इसमें प्रहकर्मी और भूम्याघ्र स्थिर है अतः सिद्ध हुआ कि पृष्ठीय दृग्ज्या का परम जहाँ ह वह इग्लप्रबनच्या का भी परमस्व होगा, लेकिन पृष्ठीय इज्या का परमस्व पृष्ठ क्षितिज में यह के रहने से होता है अतः पूळ क्षितिज हे में इदम्बन का परमत्व सिद्ध हुन । अब नति का I परमव कहाँ होता है विचार करते हैं कपडलंज्य =ज्या ==चति स्वस्पान्डर से, तथा सम्बन्धानुपाव ‘त्रिज्यातुल्य पृष्ठीब । इक्रया में अदि परसम्बन सखे हैं. तो इष्ट्रीयब्रया में वय' से इष्टद्वलम्बनथा आती है, =संख्या इससे मति के स्वरूप में ऊपल देने से क. ङ. स वह गरि भून्=क्या ॥ तुम है "फ्रक्षयोरन्तरं यत् स्यातिरेि सूर्यग्रहणयकारः ४०३ सर्वतोऽपि त" यह भास्करोक्त समीचीन हो सकता है परन्तु सर्वदा पृड्ण्या=डया नहीं होती है ग्रतः भास्करोक्त वह समीचीन नहीं है। पूवोंक्त नतिस्वरूप में यदि दृक्षेप को स्थिर माना जाय । तब ऽ इसका परमत्व जहाँ होगा वहीं नति को भी परमरव इज्या होगा, परन्तु या इसका परमत्व कहाँ होता है इसके लिये विचार करते हैं। पृष्ठीय नतांश=qन, गर्भायनतांश=ग, दृग्लम्बन = लं, तब पुन=न+लं, चापयोरिष्टयोरित्यादि इज्या-लंकोज्या+शंग्लंघ्या से ज्या नित=पृष्टज्या= = =-- छेदगम से पृदृज्या°त्र=हुया. पलंज्या-पृदृज्य लंकोज्य+इ-लंज्या लेकिन -त्रि ६५=लंज्या, उत्थापन देने से पृदृज्यात्रिः शं.पलंब्या-पूर्वीज्या इज्यालोकोज्या+ प्रतपूज्यात्रि =इज्यालंकोज्या -त्रि-+.पलंग्या त्रि पृदृज्या समशोधन करने से पृदृघ्या.त्रि"-शं.पलंघ्या.पहृज्य =पृदृज्या (त्रि–शै.पतंज्या) पृदृज्यालंकोज्यानि =हृष्या.लंकोज्यात्रि, अतएव =जे.पलब्याइम स्वरूप को देखने से सिद्ध दृज्या त्रि- पृहया होता है कि जहाँ शङ्कु और लम्बन कोटिज्या का परमत्व होगा वहीं इज्या इसका भी परमत्व होगा, परतु शङ्कु और लम्वनकोटिज्या का परमत्व वित्रिभ स्थान ही । में होता है अतः वित्रिभ स्थान ही में नति का परमत्व सिद्ध हुआ, इससे म. ग. पण्डित श्री सुधाकर द्विवेदी जी का सूत्र उपपन्न होता है “कुगर्भनभशगुणेन भक्त" इत्यादि संस्कृतोपपत्तिस्थ सूत्र को देखिये ।। पूर्वसिद्धस्वरूप = इज्या त्रि-.पन्नज्या =ईस्वस्तिक में रवि के रहने से - इज्या त्रि.त्रि ङ=नि, संकोज्या=f, इसलिये इस्वस्तिक में में ३७ -त्रि-त्रि-पूतंज्या लेकिन खस्थस्तिक में रवि के रहने से -त्रि (त्रि-पलंज्या) परसम्बनकयुमज्या पृदृज्या_• _त्रि पृष्ट्वा== ० तथा दृष्या= , .. ध्या==परखनलालब्या तेविस परम्बन

  • ४२

ब्रह्मस्फुटसिद्धान्ते पृढण्या-- कोउज्यानि -परलम्बन कोउज्या > १ चा वर्ष=४ >१ इस गणिविचित्रता को समझना चाहिये ॥२-३॥ इदानीं लम्बनानयनमाह त्रिज्याकृतेश्चतुर्गुणशङ्कुहूतायाः फलेन भक्तायाः । तात्कलिकाकं राशित्रयोनलग्नान्तरज्ययाः ॥४॥ लम्बनघटिकालधं लग्नात् तात्कालिकात् त्रिराधयूनात् । ऋणमधिकेऽर्के होने । धनमसकृत् पञ्चदश्यन्ते ५ सु. भ•–स्पष्टार्थमार्याद्वयम् । अत्रोपपत्तिः । त्रिभोनलग्नं तरण प्रकल्प्ये' त्यादिभास्करविधिना स्फुटा। वास्तवलम्बनादिज्ञानाय मदीयं ग्रहणकरणं विलोकनीयम् ॥४५॥ वि. भा.-त्रिज्याकृतेः (त्रिज्यावर्गाच्) चतुर् णशङ्कुहृतायाः (चतुर्गुणित वित्रिभशङ्कुभक्तायाः) फलेन भक्तायाः तात्कालिकाकं राशिश्रयोनलग्नान्तरण्यायाः (तात्कालिकरविवित्रिभान्तरज्यायाःलब्धं लम्बनघटिकाः (स्पष्टलम्बननाऽधः) भवेयुः । त्रिरायूनात् (राशित्रयहीनान्) तात्कालिकाल्लग्नादर्थाद्वित्रिभलग्नात् अकॅ (व) ऽधिके पञ्चदश्यन्ते (पूर्णान्ते) ऋणं वित्रिभलग्नाद्रव हीने (अमे) पूर्णान्ते धनमेवमसकृत्कार्यं तदा स्त्रष्टः पूर्णान्तकालो भवेदिति ॥४-५॥ अत्रोपपत्तिः ख=खस्वस्तिकम् । वि=वित्रिभम् । खवि=वित्रिमनतांशाः। स्यावि= अहवित्रिभान्तरम्=औ स्थf=ग्रहस्थानम् । स्था= लम्बितग्रहस्थानम् । क= ८99 कदम्बः । क इत्तोपरि खस्वस्तिकालम्बचापत्र--खप, पबिन्दुतः कस्बा सूर्यग्रहणाधिकार ४११ वृत्तोपरिलम्बचापस्=ग्रन । स्थास्=स्पष्टलम्बनमः =लं स्थावि=अ+लं, तदा कविस्था, कखप चापीयजात्यत्रिभुजयोज्यक्षेत्रसाजात्यादनुपातेन PI ज्या (अT1 +लं) विशं =उज्याखप=लम्बचापज्या, ततः खलंप, प्रलंन चापोय लम्बचापघ्या.ह्लज्य जात्यत्रिभुजयोज्यक्षेत्रसाजयात् -ज्या ग्रन। अत्र खल= पृदृज्या ज्या (अं+ओ) विशं पृष्ठीयनतांशा: । ग्रलं=दृग्लम्बनम् । सम्बचापज्यया उस्थापनेन ( पृदृज्थ , तथापलंब्यापृहज्या ४८०५'=डलंज्या उत्थापनेन ज्था अलविश पलंज्यापुहृज्या_ज्या (7+लं)विशं.पलंज्या ॐ पृदृज्यानि = त्रित्रि =--ज्याग्रन, प्रस्थाशरः। कpः = शरकोटिः, ततः कग्रन, कस्थास्था त्रिभुजयोज्यक्ष असाजयादनुपातेन ज्या (अं4लं)विशं पलंज्या त्रि त्रिॐ त्रि 'शरकोज्या -ज्यास्थास्था=स्पष्टलम्बनज्या, अत्राचार्येण स्वल्पान्तरात् पलंज्या=पलं, स्पष्टलम्बनया=स्पष्टलम्बन=लं ज्या (अं4लं.विशं पलं स्वोकृतस्तदा त्रि xशकोज्या = स्पलं=लं घट्यामककरणेन ६०स्पलंकला ज्या (अ+लं)विशं ६०xपलं -स्पनघटी गत्यन्तरकला त्रिॐगत्यन्तरदेशकोज्या परन्तु ६०४पलं ==४ घटी, अत: ज्या (अ+ल). विशं. x¥ अत्राऽऽचार्येण शकोज्या(=त्रि, लं=० स्वीकृतं तदा स्पष्टसम्बनघटी=या. वश.४= - ज्यम् =फ़ल, परमयाऽचार्येण यस्य स्पष्टलम्बन फुल ४ विधा त्रि ४ विशं स्याऽऽनयनं क्रियते तस्यैव मानं शून्यं फलितं तथा शरकोटिज्या=त्रि स्वीकृता, ४१२ ज्याचापयोरभेदत्वजनितदोषोऽपि वर्तत एवात आचार्योक्तमिदमानयनं न समी चीनमित्येतावताऽऽचार्योक्तमप्युपपद्यते । एतेनैव वेदनशङ्कुविहृतात् त्रिगुणस्य वर्गाल्लब्धेन वित्रिभदिनेशचशेप जोवाभक्ता विलम्बनमिदं हृदितं दिनेशे न्यूनाधिके धनमृणं त्रिगृहोनलग्न " सिद्धान्तशेखरे श्रपयुक्तमाचार्योक्तानुरूपमप्युपपद्यते (१) एतेन च 'त्रिभोन लग्नार्कविशेषशिञ्जिनो कृता हता व्यासदलेन भाजिता। हतात् पलाद्वित्रिभ लग्नशङ्कुना त्रिजीवयाप्तं घटिकादलम्बनम्" भास्करोक्तमप्युपपन्न भवति, पूर्वोक्त स्पलं घटो= पाशं= ज्ठं , एकराशज्या '= एकराशिज्या अ वि दृग्गfतज्या । ज्याओं कि () ज्याङ • एकराशिज्या' अत्र दृग्गतिज्य =छेदः । एतेन "एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया । मध्यलग्नार्कविश्लिष्ट ज्याछेदेन विभाजिता” रवीन्द्वोर्लम्बनं ज्ञेयं प्राक् पश्चात् घटिकादिकम्” सूर्य सिद्धान्तोक्तं स्पष्टलम्बनानयनमुपपद्यते । परमतेष्वानयनेषु न कश्चिद्द इति विज्ञज्ञयः । अथात्र वास्तवानयनं क्रियते अपूज्या= दृलंज्या । परन्तु पृदृज्या-ज्या (न+लं)। अत्र गर्भायनतांशा:= न दृग्लम्बनम्=लं . +. ). पलंज्या (इज्यालंकोज्यालंघ्याशे चापयोरिष्टयोरित्यादिना त्रि छेदगमेन पलंघ्या. ह्या. लंकोज्या+पलंघ्या. लंज्य. शं=त्रि लंज्या समशोधनेन त्रि लंज्या-पलंघ्या. लंघ्या. रॉ+पलंज्या दृज्या. लंकोज्या=लंज्या (त्रि'- पलंघ्या. शे) लंज्या णित पलंघ्या. दृज्या अतः पक्षौ द्वादशभिर्मु' तदा अत्र संकोज्य त्रि-पसंज्या, व लज्या. १२_पलंज्या . दृष्या. १२ लंकोज्य- त्रि-पलंज्या Xख सूर्यग्रहणाधिकारः ४१३ पलंघ्या. ह्या. १२ पलंघ्या. २ त्रि = त्रि = दृग्लम्बनतुल्याक्षदेशीयपलभा. शं. पलंज्या शं. पतंज्या अतो येऽक्षांशास्तदेव दृग्लम्बनमतेन म. म. पण्डित श्रीमुधाकरोक्तसूत्रमवतरति "त्रिज्याकृतिः परमलम्बनमौविकाप्तान्ना भाजिता च विधुना रहिताऽथ तेन । भक्त ष्टभ फलमितां पलभ प्रकल्प्य साध्या पलांशकलिकेष्टविलंबनं वा” एतदृशेन स्पष्टसंबनज्ञानं भवेदिति ॥४-५।। प्रब स्पष्टलम्बनानयन को कहते हैं । हि- भा.-त्रिल्यावगं में बतुरां णित वित्रिभशङ्कु वर्ग से भाग देने से जो फल हो उस से तात्कालिक रवि और वित्रिम की अन्तर ज्या को माग देने से जो लब्धि होती है वह स्पष्टलम्बन घटी होती है, तात्कालिक वित्रिभलग्न से रवि के अधिक रहने पर पूर्णान्त काल में ऋण करना और वित्रिभ से रवि के अल्प रहने पर पूर्णन्त काल में पूर्वानीत लम्बन बटी को धन झरना इस तरह मसकृन् (बारबारकरने से स्पष्ट पूर्णान्त काल होता है इति ॥४- ५॥ यहां संस्कृतोपपत्तिस्थ($) क्षेत्र को देखिये 1 ख =खस्वस्तिक.वि =वित्रिभ, खवि= वित्रिभनतांश,स्व= ग्रहस्थान स्थावि=वित्रिमार्कोन्तर=अं, स्था= लम्बितप्रहस्थान, क= कदम्ब, कस्था वृत्त के ऊपर खस्वस्तिक से लम्बचाप=खपग्र बिन्दु से कस्यां वृत्त के ऊपर सम्बचाप==प्रन, स्यास्था=स्पष्टलम्बन=लं, स्वाबि=7+ लं, लं =पृष्ठीयनतांश, ग्रलं =इंग्लम्बन, प्रस्था=शर, क्ष=शरकोटितब"कविस्था कल्प दोनोंचापीय जात्य त्रिभुष के फ्याक्षेत्र सजातीय होने के कारण ब टr (अं+से). विशं -ज्या खप लम्वचापज्या, झिर खलंप, प्रलंन दोनों चापीयजात्य त्रिभुज के ज्याक्षेत्र के स्थानीय रहने के कारण सम्बन्चापघ्या.ह्ल ज्या =ज्यानन, लम्बचापज्य के उत्थापन से पृदृज्या या ओ+)विशं डलंज्या (=, " परंज्या पुढच्या =Eष्या अपन देने .

पृथासुनतथा से पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३१ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३२ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३३ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३४

४१८ ब्राह्मस्फुटसिद्धान्ते

सु. भा. -वित्रिभलग्नाद्या स्वक्रान्तिरथद्वित्रिभक्रान्तिज्योत्तरा सा यद्यक्ष
ज्याया अधिका तदाऽकस्य वा चन्द्रस्यावनतिवित्रिभनतज्या सौम्या ज्ञेयाऽन्यथा
सदा याम्या या ।

अत्रोपषत्ति: । ‘सौम्येऽपमे वित्रिभजेऽधिकेऽ' दित्यादि भास्करविधिना
स्फुटा ।। ८ ॥

वि. भा. -वित्रिभलग्नात् स्वान्तिः (वित्रिभलग्न क्रान्तिज्या ) उत्तरा
(उत्तरगोल सम्बन्धिनी) अक्षज्यायाः सकाशा यद्यधिका स्यात्तदाऽक्र ये (वेः)
न्दो (चन्द्रस्य) वऽिथद्रवि चन्द्र सम्बन्धिनवित्रिभयोरवनतिः सौम्या (उत्तरदिक्का)
अन्यथा याम्या (दक्षिण) भवेदिति ।। ८ ।।

अत्रोपपत्तिः

‘दृग्ज्यैव या वित्रिभलग्नशङ्कः स एव कक्षेप इनस्य तावत् । सौम्येऽपमे
वित्रिभजेऽधिकेऽक्षात् सौम्योऽन्यथा दक्षिण एव वेद्यः” इति सिद्धान्तशिरोमण्ले
भास्रोक्तया स्फुटाऽस्ति, सिद्धान्त शेखरे “उत्तरो यदि हि वित्रिभलग्नाच स्वापमः
समधिकः पलमौव्यः । स्यात्तदाऽवनतिरुत्तरदिक्का दक्षिणावपरथा तपनेन्द्वोः
श्रीपत्युक्तमिदमाचार्योक्तानुरूपमेव भास्करोक्तमप्याचार्योक्तानुरूपं श्रीपत्युक्तानुरूपं
वेति बोध्यं गाणितिक रिति ॥८॥

अव वित्रिभनतांश के वा नतिके दिन के लिये कहते हैं ।

हि- भा.-वित्रिभलग्न से अपनी (वित्रिभ) क्रान्तिज्या उत्तर गोल सम्बन्धी यदि
अक्षज्या से अधिक है तब रवि और चन्द्र सम्बन्धी वित्रिभ की नति उत्तर दिशा की होती
है, इससे अन्यथा दक्षिण दिशा की होती है इति ॥ ८ ॥

"दृग्ज्यैव या वित्रिभलम्नशङ्कोः स एव दृक्षेप इनस्य तावत्” इत्यादि संस्कृतोपपत्ति
में लिखित पत्र से सिद्धान्त शिरोमणि में भास्कराचार्य की उक्ति से स्पष्ट है, सिद्धान्त
लेखर में "उत्तरो यदि हि वित्रिभ लग्नाव स्वापमः .समधिकः" इत्यादि से आचार्योंक्त के
अनुरूप ही श्रीपति की उक्ति है, भास्कराचायक्त भी आचार्योंक्त के अनुरूप या श्रीपयुक्त के
अनुरूप ही समझना चाहिये इति ॥ ८ ॥

इदानीं रविचन्द्रयोर्हरगतिसाधनमाह
वित्रिभलग्नादुत्तरदक्षिणविदोपहनसंयुक्तम् ।
संकुधनुरुत्तरायामधिकोनं दक्षिणावनतौ ॥ ८ ॥

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३६ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३७ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३८ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३९ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४० पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४१ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४२ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४३ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४४ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४५ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४६ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४७ पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९४ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१६ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८५ मीडियाविकि:Proofreadpage pagenum template