पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः दृक् क्षेपवृत्तं क्रान्तिवृत्ते यत्र लग्नं तस्माद्विमण्डलावधि दृक् क्षेपवृत्ते स्वल्पान्तराद्वित्रिभलग्नशरः । तेनोत्तरायां वित्रिभावनतौ-उत्तरे वित्रिभशरे च द्वयोयोगेन खस्वस्तिकाद्विमण्डलावधि दृक् क्षेपवृत्ते चापांशाः= चन्द्रदृकसँप वित्रिभन+वित्रिभशर, एते नवतेविशोध्यास्तदा चन्द्रहगतिचापांशाः =९० वित्रिभशर,=वित्रिभशांचा-विचा, दक्षिणे वित्रिभशरे चन्द्रदृक् क्षेप चापांशाः=वित्रि भनतांश-वित्रिभशर ततः शंकुचपांशाः=९०वित्रिभन+वित्रिभशर=वित्रि भशचा+वित्रिभशरदक्षिणावनतौच विलोमसंस्कारः स्फुटः । एतेन चन्द्रदृग्गति साधनमुपपद्यते । दृक्क्षेपवृत्तं वन्ति वृत्तोपरिलम्बरूपं, नहि विमण्डलोपरितेन चन्द्रदृक् क्षेपतो या दृग्गतिः सा न कदम्बप्रोतवृत्ते इतस्तत्संस्कारेण न स्फुटा नतिरिति । भास्करेणापि पूर्वमेतन्मतानुसारेण “दृग्ज्यैव या वित्रिभलग्नशंक" रित्यादिना चन्द्रदृक् क्षेपं प्रसाध्य तद्वशास्फुटन fत कृत्वा पश्चात् सूर्यग्रहणाधिका रान्ते "शशिदृक्क्षेपार्थं यद्वित्रिभलग्नेषुणाऽत्र संस्करणम्’ इत्यादि नाऽस्याऽऽनयन स्य खण्डनं कृतमिति'। (१) यत्र देशे चतुर्विंशतिरक्षांशस्तत्र यदा रविचन्द्रौ तुलादिगौ भवतस्तदोदयकाले रविरेव लग्नम् । खस्वस्तिके च तत्स्थितौ पूर्वापरवृत्तानुकारकमेव क्रान्तिवृत्तं दृग्वृत्तं च भवति, दृग्वृत्तस्य क्रान्तिवृत्ताकारत्वात्तस्मिन्नेव दृवृत्ताकारे क्रान्ति वृत्ते चन्द्रोऽवलम्बितो भवेत्, तेन तत्र चन्द्रनतिः =०, तथा चन्द्रशर= %, रविनतिः=० तेन स्पष्टोऽत्र बाणो नांत- संस्कृत इत्यादिना स्पष्टशरः=०, तत्र स्पष्टनतिरपि=० वित्रिभलग्नोद्भवशरेण संस्कृता रविनतिश्चन्द्रदृक्क्षेपचापम् = रविनति + वित्रिभलग्नोद्भवशरः = ०+वित्रिभलग्नोद्भव शरः=वित्रिभलग्नोद्भवशर। पर मिदं चन्द्र वृक्क्षेपचापं निरर्थकं यतः स्पष्टनत्यर्थमेव हक्क्षेपस्य प्रयोजनं भवति परमत्र स्पष्टनतिः: =०, तेन दृश्क्षेपतो न किमपि कार्यं चलिष्य त्यतो भास्करोक्त खण्डनं युक्तियुक्तमिति । ब्रह्मगुप्तोक्त चन्द्रदृक्कैपचाप के भास्करकृत खण्डन को कहते हैं । जिस देश में चौबीस २४ अक्षांश है वहां जब रवि और चन्द्र तुलादि में होते हैं तब उदयकाल में रवि ही लग्न होते हैं, खस्वस्तिक में रहने से पूर्वापर वृत्त के सदृश ही क्रान्ति वृत्त और दृवृत्त होता है, क्रान्ति वृत्ताकार इवृत्त के रहने से उसी हन्धृत में चन्द्रलम्बित होते हैं इसलिये चन्द्रनति=०, चद्रशर= ०, तथा रविनति=०, ‘स्पष्टोऽत्र वाणो अतः नतिसंस्कृतः इत्यादि से स्पष्टशरः =०, स्पष्टनति भी =०, वित्रिभलग्नोत्पन्नशर संस्कृत रविनति चन्द्र इकुक्षेप चाप होता है, रविनति +वित्रिभलग्मोत्पन्नशर=०+वित्रिभलग्नो- त्पन्नशर=वित्रिभलग्नोत्पन्नशर लेकिन यह चन्द्रदृक्प चाप निरर्थक है क्योंकि स्पष्टनति ही के लिये दृश्क्षेप चाप का प्रयोजन होता है, लेकिन यह स्पष्टनति=०, इसलिये दृकृक्षेप खे कौन सा काम चलेगा ? भास्करोक्त यह खण्डन ठीक है इति ॥