पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रच्छायाधिकारः ५० अत्रोपपत्तिः । मध्यमशङ् नु दुभवां दृग्ज्या द्वादशभिगणयित्वा पूर्वानीतेन चन्द्रस्फुटशङ्कुना विभजेत्तदाऽङ्गलादिकं फलं चन्द्रग्रहणकाले तदीया सूक्ष्मा यया भवति, अन्यथा मध्यमशङ्कुनैव छायासधनेन स्थूलेति, सिध्दान्तशिरोमणौ भास्कराचार्येण “स्वभुक्ति तिथ्यंश विचजतना महान् लघुः खाग्निकृतांशहीनः। स्पष्टो भवेदस्फुट जातदृग्ज्यासंताड़िताङ्कः स्फुटशङ्कुभक्ता । । प्रभा भवे " दित्यादिना भस्करा चर्येण छाया साधनं स्फुटी कृतं तत्रत्यं स्थौल्यं च सिद्धान्ततत्त्वविवेके कमलाकरेण स्फुटं प्रतिपादितम् । सिद्धान्तशेखरे ‘अस्पष्टशङ्कुजनितां खलुवृष्टिजीवामभ्यस्य युग्मशशिभिर्विभजेन्नरेण । स्पष्टीकृतेन फलमङगुल पूर्वकं यत् सेन्दोः स्फुटा भवति भा निकट ऽन्यथा तु "$नेन श्रीपतिना ऽऽचार्योक्तानुरुपमेवोक्तपः । परं छायानयनं कस्यापि प्राचीनाचार्यस्य समीचीनं नास्तीति बुद्धिमद्भिन्नयमिति ॥७॥ अब चन्द्र की स्फुटच्छाया के साधनप्रकार को कहते हैं । हि.भा–दृग्ज्या को धारह से गुणा कर पूवंसाधित छेद (फुटशङ्कु) हे भाग देने से गो अङ्गु लदिक फल होता है वह ग्रहण काल में चन्द्र की स्फुटच्छाया होती है, अन्यथा आसन (स्वरुपान्तर, स्थूल ) होती है अर्थात् जब चन्द्र के सर्वे ग्रहण में उन्मीलन प्रदेश हो चन्द्र दृङ्मण्डलीय ऊध्वं प्रदेश हो तब ही इस प्रकार से स्फुटच्छाया होती है अन्यथा स्यूल होती है यह आचार्य का कथन युक्ति युक्त है इति ॥७॥ उपपति सिद्धान्तशिरोमणि में स्वमुक्तितिथ्यंश विजितोन' इत्यादि सं. उपपति में लिखित दलक सै भास्कराचार्य ने जो छायानयन किया हैं उसी से यह आचार्योंक्त स्पष्टं है, आस्करोक्त थापा साधन में बो स्थूलता है वह सिद्धान्त तव विवेक में कमकर से सम्यक् प्रतिपादित है, सिद्धान्त शेखर में ‘प्रस्पष्ट शङ्कुजनितां खलु इष्टिजीवां इत्यादि से ॐ श्रीपति आचार्योक्तानुरूप ही कहते हैं, लेकिन किसी भी प्राचीनाचार्य का छायानयन ठीक नहीं हैं इसको विद्योग विचार कर समझे इति.GII इदानीं मध्यच्छायासाधनप्रकारमाह स्पष्टपत्रमभागैर्मध्यच्छाया ऽकंवच्छुशास्य शक्षिवद्भीमवेनासृक्षां तु स्वककुब्वदत् ॥८॥ सु• भा. -अकंवच्छशाङ्कस्य मध्यछायमध्याह्नच्छया ऽर्थाद्याम्योत्तरवृत्तस्ये चन्द्रे तस्य स्पष्टापक्रमभागैः साध्या । प्रौद्यथा क्रान्यक्षांशसंस्कारेण संध्यनतया