पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ पृ=भूपृष्ठस्थान, मसूर =गर्भक्षितिज घरातल, चणून=पृष्ठ क्षितिज घरातल, के=बिम्बकेन्द्र, केय=बिम्बमानार्च, अपृ=लश= कुछन्नकला, केश=गणितागतशङ्कुः । केल=स्फुट शङ्कुः । केम=बिम्बकेन्द्र से गर्भ क्षितिजावधि गणितागत शङ्कु का चाप । य=बिम्बोध्वं प्रदेश, केम्+केय =विम्बकेन्द्र से गर्भक्षितिजावधिशङ्कुच+ स्फुटबिम्बमानाचें कला= बिम्बोषं प्रदेश का उन्नतौशचाष, इसकी ज्या बिम्बोध्वं प्रदेश बिन्दु का गर्भीय शङ्कु है= यव, मध्यगातिपञ्चदशांश=कुछन्नकला= वफ, ग्रतः यव-वफ=यफ =य बिम्बोर्वे प्रदेशीय शङ्कु-कुच्छन्मक= पृष्ठीयशङ्कु=स्फुटशङ्कृ=छेद=हरसंज्ञकयहां निम्ब से चन्द्र बिम्ब और सूर्यबिम्ब समझना चाहिए, सिद्धान्त सार्वभौम में मुनीश्वर ने बिम्बो बंदेश बिन्दु का पृष्ठ शङ्कु साधन किया है उसका खण्डन सिद्धान्त तत्व विवेक में कमला ऊर ने युक्तियुक्त किया है, यदि ऊध्र्व प्रदेशातिरिक्त संवं प्रदेश ग्रहण आदि से आच्छादित हो तब ही बिम्बोष्र्व प्रदेशीय शङ्कु की छाया स्फुट लक्षित होती है अन्यथा बिम्बकेन्द्र से शङ्खवप्रगत जो किरण रेखा होती है उसके अवरोध से शङ्कुच्छाया स्फुट लक्षित होती है, सिद्धान्तशेखर में "मानखण्डसहितान्तृकामुकात् इत्यादि से" श्रीपति ने आचार्योंक्त के अनुरूप ही कहा है इति ।।६। इदानीं चन्द्रस्य स्फुटच्छायासमघनप्रकारमाह द्वादशभिर्गुरिणताया हंगज्याया इष्टमङ्गुलास्त यत् । तत प्रग्रहणे छाया स्फुटा विधोरन्यथाऽऽसन्ना ।७॥ । सु. भा। –द्वादशभिगुणिताया दृग्ज्यायाश्छेदहृतेन यदिष्टमङ्गुप्राप्तं तत् प्रग्रहणे ग्रहणकाले विधोश्चन्द्रस्य स्फुटा छाया स्यादन्यथाऽऽसन्ना स्वल्पान्तरा । अथांयदा चन्द्रसर्वग्रहणे उम्मीलनप्रदेश एव विधोर्ट डुमण्डलीय ऊध्र्वप्रदेशस्तदैवा नेन साधनेन स्फुटा छायाऽन्यथा तु स्थुलेत्याचार्योक्तं समोचनमेवेति । अत्रोपपत्तिः । ‘स्वभुक्तितिथ्यंशविवजितना महान् लघु' रित्यादि भास्करो क्तेन स्फुटा तत्र या स्थूलता सा कमलाकरेण सम्यगुपपादितेति तत्त्वविवेके तच्छायाधिकारो द्रष्टव्यः ।।७। वि. भा--द्वादशभिगुणिताया दृग्ज्यायाः पूर्वानीतच्छेदेन हृताया यदिष्ट मङ्गुलं प्राप्तं तत् ग्रहणकाले विघोः (चन्द्रस्य) स्फुटा छाया भवत्यन्यथाऽऽसन्ना (स्वल्पान्तरा)। अद्यदा चन्द्र सर्वग्रहणे उन्मीलनप्रदेश एव चन्द्रस्य दृङ्मण्डलीय उद्दीप्रदेशस्तदेव पुत्रेणानेन स्फुटा छाया भवितुमहंत्यन्यथा स्यूतेत्याचार्य कथनं भुज्युिमिति IMel