पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ ब्राह्मस्फुटसिद्धान्ते इदानीं ग्रहाकौन्तरघट्यानयनमाह । प्रागूनमाद्यमधिकं पश्वाल्लग्नाग्रहोदयोऽस्तमयः । षड्भयुतमन्यदुदयैघंटिकाः कृत्वोनमधिकसमम् ।५।। सुध् भा-शाक्षितिजे आद्यमुद्यलग्नं लग्नाद्वा सूर्यादूनं तदा ग्रहोदयो भवति । पश्चात् क्षितिजे लग्नाद्वा सूर्यात् षड्भयुतं षड्राशिसहितमन्यदस्तलग्न- मघिक तदा ग्रहास्तमयो भवति । अत्रोनमधिकसमं कृत्वाऽर्थादूनस्य भोग्योऽधि कभुक्तयुक्तो मध्योदयाद् इत्यादिभास्करविधिना उदयैः स्वदेशोदयैर्लग्नग्रहान्तरे रवेनासन्नभावेन ग्रहोदयज्ञानाय रविग्रहोदयलग्नान्तरेऽस्तज्ञानाय सषड्भाकस्त लग्नान्तरे घटिकाः साध्या इत्याचार्याभिप्रायः । अत्रोपपत्तिः । ‘प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमि' त्यादिभास्करविधिना स्फुटा ॥ ५ ॥ वि. भा.-प्रक् (पूर्व क्षितिजे) आबू (उदयलग्नं) लग्नाद्वा सूर्यादूनं तदा प्रहोदयो भवति, पश्चात् (पश्चिम क्षितिजे) लग्नाद्वा सूर्यात् षड्भयुतं (शिक्षक सहितं) अन्यत् (अस्तलग्न) अधिक तदा ग्रहास्तमयो भवति । अत्रोनमधिक समं कृत्वाऽर्थाद्वनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाद्य इत्यादि भास्करोक्यो दयैः (स्वदेशोदयैः) लग्नग्रहान्तरे वा रविसान्निध्यवशेन ग्रहोदयज्ञानार्थं रविग्रहो- दयलग्नान्तरेऽस्त ज्ञानार्थं सषड्भाङ्गस्त लग्नान्तरे घटिकाः साध्या इत्याचार्या भिप्राय इति ।। ५ ।। ‘प्राग् दृग्रहः स्यादुदयाख्यलग्न' मित्यादि भास्करकथितप्रकारेण स्फुटेति ।। ५ अब ग्रह और रवि की अन्तरखटी के साधन करते हैं । हि. भा.-पूर्वेक्षितिज में लग्न से वा सूर्य से उदय लग्न अल्प हो तो ग्रहोदय होता है, तथा पश्चिम क्षितिज में लग्न से वा सूर्य से सषड्भ (छः रात्रियुत) अस्त लग्न अघिक हो तव ग्रहास्त होता है, यहां ‘ऊनस्य भोग्योधिकभुक्तयुक्तो मयोदयाद्व्यःइत्यादि भास्कर कथित प्रकार से स्वदेशोदय से लग्न और ग्रह के अन्तर में वा रवि के सान्निध्य (समीपता) वा से ग्रहोदय ज्ञान के लिये रवि और ग्रहोदयलग्न के अन्तर में अस्त ज्ञान के लिये सषड्भ (छः राशि युत) रवि और अस्तलन के अन्तरघट्यानयन करना चाहिये यह आचार्य का अभिप्राय है इति ।। ५ ॥