पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्य ग्रहाधिकारः ४२७ धंस्थाने शशिवन्मर्दीर्घ गृहीत्वा स्फुटं मर्दीर्घद्वयं साध्यभिति । अत्रोपपत्तिः। कल्प्यते स्थिरभूतानि स्पर्शमध्यमोक्षकालिकानि लम्घानि क्रमेण ल, . ल. . ल. ऋणानि। मध्यमं स्थित्यर्धम्=स्थिगतागतदशन्तकालः द, तदा स्फुटस्परॉकालः=द–स्थि-ल,=स्य स्फुटमध्यकालः=द-ल, =म स्फुटमोक्षकालः=द+स्थि-ल,=मो अतः पाशकं स्फुटस्थित्यर्धम्=स्पास्फुस्थिः =म-स्प=स्थि+ल-ल, । मौक्षिक स्फुट=स्थित्यर्धम=भौस्फुस्थि=मौ-म=स्थि+ल,-ल, । अतो यदि ल,> ल: तथा ल,> ल, तदा लक-ल, लक-ल, एतद् द्वयं घनम् । यदि तानि लम्वनानि धनानि तदा पूर्वविधिना ल, ल, ल-ल, अनयोर्मा ने ल -ल, लङ्-ल, भविष्यतः । अतस्तदा यदि ल, ल, तथा ल, ल, तदा ल, --ल, -ल,-ल, एतद् द्वयं घनमन्यथा ऋणमिति स्पष्टम् । ' ' अथ वित्रिभतः प्राक् स्पर्शः पश्चान्मध्यकालस्तदा । ल, ऋणं ल, घनम् । तदा ल,~ल, मानं ल.+ल, इदं धनं भविष्यति । स्पाशकलम्बने धने वित्रिभतः पश्चिमस्थे रवौ तयोऽप्यग्र मध्यकालस्य स्थितेर्मध्यकालिकं लम्बनं सर्वदा धन मेवातस्तत्र घनQत्वस्थितिनं । अथैवं वित्रिभतः प्रायदि मध्यकालः पश्चान्मोक्ष स्तदा ल, ऋणं ल, घनम् । तदा पूर्वविधिना लक-ल, अस्य ल, +ल, एतादृशी स्थितिः सर्वदा घनात्मिका स्यादतो पचेकमृणमन्यद्धनं तदा सर्वदा तदैक्येनाधिक स्थित्यर्थं स्फुटं स्थित्यर्थं भवतीति मदीयो विचारः सुवीभिभृशं विचिन्तनीयो येना चायुक्त स्पष्टमुपपद्यते । स्फुटस्पर्शमोक्षकालाज्ञानात् प्रथमं ल, ल, स्थाने स्थूलं ल, गृहीतम् । तेन स्य=द-स्थि-ल~=द-ल,-स्थि=स्पष्टदर्शान्त-स्थि । एवं स्थूलमोक्षकाल:=स्पष्टदशन्त+स्थि । अतः स्पष्टतिथ्यन्तात् स्थितिदलोना घिकात् प्रथमं लम्बनानयनमुचितं स्थितिदलव स्फुटं स्पर्शमोक्षकालिफशरव- शत् तात्कालिकमुचितम् । इह तु मध्यकालिकस्पष्टशरवशात् स्थितिदलं स्थिरं गृहीत्वाऽऽनयनं कृतमत इदं स्थूलं सूक्ष्मार्थमग्न प्रकारान्तरं वक्ष्यत्याचार्यः ||१४१५ वि. म.-तिथ्यन्तात् (स्पष्टदर्शान्तात्) चन्द्रग्रहणवदागतेन स्थित्यर्धेन हीन युतात्प्राग्वदसकृत् कर्मणालम्वनं कार्यं यावदविशेषः । अत्रैतदुक्त भवति । स्पर्श कालज्ञानार्थं स्थित्यर्धेन हीनान् मोक्षकालज्ञानार्थं स्थित्यर्धेन सहितात्तिध्यन्तादस कुत्कर्मणा लम्बतं स्थिरं कार्यं तल्लम्बतं यदि मध्याह्नन्तफ़ालि झाल्लस्बनादवि