पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ ब्रह्मस्फुटसिद्धान्ते कोनं भवेदर्थात् स्पाशिक मध्यकालिकादधिक मौक्षिक चाल्प' भवेत्तथा मध्यस्पर्श कालोत्पन्ने मध्यमोक्षकालोत्पन्ने च लम्बने ऋणे भवेतां तदा तयोऋ णयोरन्तरेण। पूर्वसाधितं स्थित्यर्धमधिक कार्यं यदि मध्यलम्बनात् स्पाशिकी न्यूनमौक्षिक चाधिक तथा मध्यस्पशोंत्पन्ने मध्यमोक्षोत्पन्ने च द्वे लम्बने धने भवेतां तदाऽपि तयोर्धनयोरन्तरेण स्थित्यर्धक कार्यम् । ऋणयोर्धनयोश्च यद्यन्यथा भवेदर्थादृण योर्मध्याह्नाधिकं स्पर्शमोक्षोत्पन्नं घनयोरधिकोनं स्पर्शमोक्षोत्पन्नं मध्यात् तदा तयोरन्तरेण स्थित्यर्धसूनं कार्यम् । अथ यद्येक लम्बनमृणमन्यद्धनं भवेत्तदा तयो योगेन स्थित्यर्धमधिक कार्यम् । एवं स्पाशिक मौक्षिक च स्थित्यर्थं भवति । एवं संमीलनोन्मीलनकालिके विमर्दार्धे च स्फुटे भवतः । अर्थाद्यथा चन्द्रवत् स्थित्यर्थं गृहीत्वा स्फुटं स्थित्यर्ध साधितं तत्रैव स्थित्यर्धस्थाने चन्द्रवत् मद्धं गृहीत्वा स्फुटं विमर्दीर्घद्वयं साध्यमिति ।। १४१५॥ स्थिरीभूतानि स्पर्शमध्यमोक्षकालिकलम्बनानि क्रमेण ल, ल, ल, ऋणानि, मध्यम स्थित्यर्धम्=स्थि, गणितागतदशन्तकालः=द, तदा स्फुट- स्पर्शकालः=द-स्थि--ल,=स्प, स्फुटमध्यकाल:-द-ल,=म, स्फुटमोक्ष कालः=द+स्थि-ल, कैमो, अतः स्पाशिकं स्फुटस्थित्यर्धम्=स्पास्फुस्थि= स्म=स्थि+ ल,~ल, मौक्षिक स्फुटस्थित्यर्धम=भौस्फुस्थि=मो-म=स्थि+ ल,--ल, अतो यदि ल,>ल, तथा ल>ल, तथैव ल-ल, ल-ल, तद्वयं घनम्, यदि तानि लम्बनानि धनानि तदा ल,-ल, ल,-ल, ऽनयोर्माने ल, -ल, ल, ल, भविष्यतः । यदि ल>ल, तथा ल, >ल, तदा ल,-ल, ल-ल, एतदुद्वयं धनमन्यथा ऋणमिति । २ अथ वित्रिभतः पूर्वं स्पर्शः पश्चान्मध्यकालस्तदा ल, ऋणं, ल, धनम् । तदा ल,- ल, मानं ल,+ल, इदं धनं भविष्यति स्पाशकलम्बने घने वित्रिभतः पश्चिमस्थे रवौ ततोऽप्यग्नमध्यकालस्यस्थितेर्मध्यकालिक लम्बनं सर्वदा घनमेवातस्तत्र घनत्व स्थितिनं । अथैवं वित्रिभतः पूर्वदिशि यदि मध्यकालः पश्चान्मोक्षस्तदा ल, ऋणं ल, धनम् । तदा पर्व विधिना ल-ल, अस्य ल,+ल, एतादृशी स्थितिः सर्वदा धूनात्मिका स्यादतों यद्यकमृणमन्यद्धनं तदा सर्वदा तदैक्येनाधिकं स्थित्यर्थं स्फुटं स्थित्यर्धे भवतीति । स्फुटस्पर्शमोक्षकालाज्ञानात् प्रथमं ल, ल, स्थाने स्थूलं ल, गृहीतम्, तेन स्प=द-स्थि-ल,=द-ल,-स्थि=स्पष्टदर्शान्त-स्थित, एवं स्थूलमोक्षकालः =स्पष्ट दर्शान्त+स्य, अतः स्पष्ट तिथ्यन्तात् स्थित्यधनाधिकात् प्रथमं लम्बमानयनमुचितं । स्थित्यर्धे च स्फुटं स्पर्शमोक्षकालिक शरवशात् तात्का