पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ ब्राह्मस्फुटसिद्धान्ते उपपति । लम्बितरव्युपरिगत कदम्बश्रोतवृत्त क्रान्तिवृत्त में जहां लगता है वहां से लम्बित रवि पर्यन्त रविनति है, चन्द्रपरिगत कदम्बश्रोतवृत्तक्रान्तिवृत्त में जहां लगता है वहां से चन्द्र पर्यन्त चन्द्रशर है, इन दोनों के संस्कार से लम्बित रल्युपरिगत नतिकोटिव्यासार्घवृत्त और चन्द्रोपरिगत कदम्बश्रोतवृत्त के सम्पात से चन्द्रपर्यन्त सूर्यग्रहणोपयुक्त स्पष्टशर है इससे (स्पष्टशर से) ‘छाडेन युतोनस्य छादक मानस्य तद्दलकृतिम्याम् इत्यादि से स्पष्ट स्थित्यर्ध और स्पष्ट विमर्दाघं का ज्ञान सुगमता ही से हो जायगा, सिद्धान्त शेखर में ‘दिशोः साम्ये भेदे युतिरवनतिस्तच्छशिशौ समाशौ चेद्योगोऽन्तरमपरथा सस्फुटशरः' इससे श्रीपति तथा सिद्धान्त शिरोमणि में ‘स्पष्टोऽत्र बाणो नति संस्कृतोऽस्माच प्राग्वत्र प्रसाध्ये स्थितिमर्दखण्डे' इससे भास्कराचार्य ने भी आचार्योंक्त के अनुरूप ही कहा हैं इति ।। १३ ।। इदानीं स्फुटस्थित्यर्धविमर्दार्थयोरानयनमाह प्रग्वल्लम्बनमसकृत्तिथ्यन्तात् स्थिति दलेन हीनयुतात् । अधिकोनं तन्मध्यादृणयोरूनाधिकं धनयोः ॥ १४ ॥ यद्यधिकं स्थित्यर्धे तदाऽन्तरेणान्यथोनमृणमेकम् । अन्यद्धनं तदैक्येनाधिकमेवं विमर्दायै ॥ १५ ॥ सु० मा०तिथ्यन्तात् स्पष्टदर्शान्तात् चन्द्रग्रणवदागतेन स्थितिदलेन हीनयुतान् प्राग्वदसकृद्विधिना लम्बनं कार्यं यावदविशेषः । अत्र तदुक्तं भवति स्पर्शकालज्ञानाय तिथ्यन्तात् स्थितिदलेनोनाव् मोक्षकालज्ञानार्थं च स्थितिदलेन सहितात् तिथ्यन्तादसकृद्विधिना लम्बनं स्थिरं कार्यम् । तल्लम्बनं यदि मध्याद् दर्शान्तकालिकालम्बनादधिकोनं भवेदर्थात् स्पाशिक मध्यकालिकादधिक मौक्षिक चोनं भवेत् तथा मध्यस्पर्शकालो भवेन्मध्यमोक्षकालोभवे च द् लम्बने ऋ भवतस्तदा तयोऋ णयोरन्तरेण पूर्वेसावितं स्थित्यर्धमधिक कार्यम् । यदि मध्यल्लम्बनात स्पर्शभवनं मोक्षभवमधिकं तथा मध्यस्पर्शभवे मध्यमोक्षभवे च द्वे । लम्बने धने भवतस्तदापि तयोर्घनयोस्तरेण स्थित्यर्धमधिकं कार्यम् नयोश्च यद्यन्यथा भवेत् अर्थादृणयोर्मध्याह्नाघिक स्पर्शमोक्षभवं धनयोरधिकोनं स्पर्शमोक्षभवं मध्यात् तदा तयोरन्तरेण स्थित्यर्धमूनं कार्यम् । अथ यदि एक लम्बनमृणमन्यढनं भूवेत् तदा तयोरैक्येन स्थित्यर्धमधिकं कार्यं । एवं स्पशक मौक्षिकं च स्थित्यधं भवति । एवं द्वे संमीलनोन्मीलनकालिके विमर्दाघं च स्फुटे भवतः। यर्थाद्यथा शशिवत् स्थित्यर्धे गृहीत्वा स्फुटस्थित्यर्ध साधितं तत्रैव स्थित्य