पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२५ सिद्धांत शेखर में श्रीपति “ततो दृग्ज्ये मध्य स्वगति तिथि १५ भागेन गुणिते" इत्यादि से तथा सिद्धांत शिरोमणि में भास्कराचार्य ने भी "दृक्षेप इन्दोनिजमव्यभुक्तितिय्यंशनि" इत्यादि से आचार्योंक्त के अनुरूप ही कहा हैं इति ।। ११-१२ ।। इदानीं स्फुटशर साधनं स्थित्यर्धसाधनं चाह। संयोगान्तरमवनतिशशाङ्गविक्षेपयोः समान्यदिशोः । स्फुटविक्षेपः शशिवत् स्थित्यर्धविमर्ददलनाडयः ॥ १३ ॥ सु० भा०-स्पष्टार्थमुपपत्तिश्च ‘स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मा' दित्यादि भास्करविधिना स्फुटा ॥१३ ।। वि. भा---समाम्य दिशोः (एक दिक्कयभिन्नदिक्कयोश्च ) अवनतिशशाङ्क विक्षेपयोः (नतिचन्द्रशरयोः) संयोगान्तरं (योगोऽन्तरं) कार्यं तदा स्फुट विक्षेपः (स्पष्टशरः) भवति, शशिवत् (चन्द्रग्रहणवत्) स्थित्यर्धनायोविमर्दार्धेनाध्यक्ष भवेयुरिति ॥ १३ ॥ अथ लम्बितरव्युपरिगतकदम्वश्रोतवृत्तं यत्र क्रान्तिवृत्ते लगति तस्मा- लम्बितरवि यावद्रविनतिः । चन्द्रोपरिगतकदम्वश्रोतवृत्तं क्रान्तिवृते यत्र लगति तस्माच्चन्द्र‘ यावच्चन्द्रशरः । एतयोः संस्कारेण लम्बितरव्युपरिगतनति- कोटिव्यासार्घवृत्तचन्द्रोपरिंगतकदम्बप्रोतवृत्तयोः सम्पाताच्चन्द्र यावद् भवेदे तस्यैव नाम सूर्यग्रहणे स्पष्टशरः । एतस्मात् (स्पष्टशरात्) “छाधेन युतनस्य छादकमानस्य तद्दलकृतिभ्यामित्यादिना स्पष्ट स्थित्यर्थं विमदर्वयोञ्जनं सुखेनैव भवेदिति । सिद्धान्तशेखरे “दिशोः साम्ये भेदे युतिरवनतिस्तच्छशिशरो समाशौ चेद्योगोऽन्तरमपरथा स स्फुटशरः” ऽनेन श्रीपतिना सिद्धान्तशिरोमणौ “स्पष्टोऽत्र- वाणो नति संस्कृतोऽस्मात् प्राग्वत् प्रसाध्ये स्थितिमर्दखण्डे" पठेनानेन भास्करा चार्येणाप्याचायोंक्तानुरूपमेवोक्तमिति । १३ ॥ अब स्पष्ट झरानयन को और स्पष्टस्थित्यर्धे भर स्पष्टविमर्दाघं साधन को कहते हैं। हि. मा--एक दि के चन्द्रखर और नति का योग करने से और भिन्न दिश के उन दोनों का प्रन्तर करने से स्पष्टखर होता है, इससे चन्द्रमा की तरह स्वित्यवं घटौ और विमंदधे घंटी होती है इति ।। १३ ॥