पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहयुर्यधिकारेः ५१३ एतेना ऽऽचार्योक्तमुपपन्नम् । अनेन व भास्करोक्तमपि स्फुटविवमानकलानयन- मुपपद्यते, सिद्धान्तशेखरे श्रीपतिना “त्रिगुणथाऽन्त्य फलोद्भवजीबया समधिकां भवनत्रयशिञ्जिनीम् । द्यचरचञ्चलकर्णविवजितां त्रिघनसङ्गणितां च निभाजयेत् । स्वसमयांशहृताऽन्त्यफलज्यया द्य, चरमनकला: सुपरिस्फुटाः। न बुधभार्गवयोरासितो रवेधं वमधः स्थितयोनिकटत्वत: r” sष्यनेनाऽऽचार्योक्ताः नुरूपमेवोक्तम् । परमेतदानयनं कस्याधिं समीचीनं नास्ति यत उच्चस्थानीयमध्य स्थानीयविवकलज्ययोर्यदन्तरं तदेब मध्यस्थायानोयनीचस्थनोर्याववकलज्ययोर न्तरम।चार्यः स्वीकृतं परमेयं न भवतीति प्रदश्येते । उच्चस्थानीय विवकलाज्या- त्रि-वव्या त्रि.विंन्या ऽऽचायं संमताः =उकणं = त्रि+ ऑफज्या. मध्यस्थानीय त्रि. विघ्या विश्वकलाज्या=विव्या, तया नीचस्थानीयविवकलाज्या=': १-- त्रि. विव्या त्रि-अंफज्या. तदा ऽऽचायंस्वीकृत्या मध्यस्थानीय " विकलाज्या-उच्चस्थानीय विकज्या= मीविकलाज्या-मध्यस्था विकज्या विन्या त्रि. विंध्या. त्रि. विच्या -विव्य त्रि+अंफज्य त्रि-अफज्या त्रि. विव्या+विब्या.अंफज्या-त्रि.विव्या त्रि+अफज्या . त्रि. विंब्या-त्रि.विव्य+अंफज्या -विव्य त्रि--अफज्या .विव्या२ वङ्गला–ीय विव्या :त्रिxअंफज्या त्रि -अफज्या ततः त्रि-अंफज्या=त्रि+अंफज्या समयोजनेन त्रि+अफज्या+अफज्या=त्रि+३ अंफज्य=त्रि : २ ऑफज्या=त्रि -त्रि= ०द्वाभ्यांभक्त न श्रे'फज्या=०, पूर्वकथिता ऽऽचार्यं स्वीकृत्या ऽन्यफलज्यामानं शून्य समभागतं तन्न युक्तमत अचार्योक्तम्फुट विस्वकलानयनं न समीचीनमिति सिद्धान्तितम्। बुधशुक्रयोरपि चन्द्रवदेव सिन स्योपचयत्वमपचयत्वं ष्ठङ्गोन्नतिदर्शनंचा ऽऽधुनिक दूरदर्शकयन्त्रबलेनोपलभ्यते इष्टया तन्नोपलब्धमाचार्येण (अचायं समये दूरदर्शक यवाणामभावात) नोऽनु मानेनाऽसन्नवद्रवेरिति कल्पना कुरा स न युन्तिस ऊतेनिविी न“य। 13-४॥ ॥