पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः ४७३ वाऽधिकत्वं भवेत्तदा तदन्तरे (पठितेष्ट कालांशयोरन्तरे) योगकालः (ग्रह योगवत् कालः) स्यादिति ॥ ९ ॥ दृश्यादृ२ययतिवद् ग्रहार्कभृत्तयन्तरंक्चलव्धदिनैरित्यादिना चन्द्रपठित कालां- शस्येष्टकालांशस्य चान्तरे याः घटिकास्ततो गतैष्यकालज्ञानं सुगममिति ।। ९ ॥ अब सूर्यासन्न भाव से चन्द्र के उदयास्तज्ञान को कहते हैं । हि. भा-चन्द्र के बारह कालांश से उदय और अस्तमय साधन करना, पठित । कालांश इष्ट कालांश की अल्पता में या अधिकता में दोनों के (पठित कालांश और इष्टका लांश) के अन्तर में ग्रहयोग की तरह काल होता है इति ।। ९ ।। उपपत्ति । ‘दृश्यादृश्येद्युतिवत्' इत्यादि सप्तम श्लोक से चन्द्र के पठित कालाँश और इष्ट कालांश के अन्तर में जो घटी है उससे गत काल और एष्य काल ज्ञान सुगम ही है इति । । इदानों बुधगुवरुदयास्तयोविशेषमाह । उदयास्तवधौ रविवद्बुधशोत्रादाप्तफलयुतो नो ज्ञः। तैक्ष्ण्याद्गुह्नवहोनस्तत्समलिप्तेन भागेन ॥ १० ॥ सु० भा० -बुधशीघूद्धशीघ्रोच्चाद्रविवद्यदाप्तं प्राप्तं फलं मन्दफलं भवेत् तेन यथागतेन बुधो युतो वोन:ः कार्यः । एतादृशोठ्व उदयास्तसाधने ग्राह्यः । अत्र तदुक्त भवति । बुधशीधु मध्यरांवे प्रकल्प्य तस्मान्मन्दफलमानोय तेन संस्कृती बुध उदयास्तविघौग्राह्यः। एतेन बुघकालांशेषु वैलक्षण्यं सूचितम् । एवं गुरुस्तत्स मलिप्तेन मध्यमगुरुसमं मध्यमवं प्रकल्प्य यन्मंन्दफलं भागात्मकं तत्समकलाभि रूनो भागेनैकेन च विहीन उदयास्तविधौ ग्राह्यः कस्मात् । तेषयात्। प्रथद्गुरू बिबं विपुलमत एवं कालांशवैलक्षण्यं भवति । अत्रोपलब्धिरेव वासना ॥ १० ॥ वि. भाः-बुधशीघूत् (बुघशीघ्रोच्च) रविवद्यदाप्तं प्राप्तं) फर्स (मन्द फलं भवेत्तेन ज्ञः (बुधः) युतोनः कार्यंस्तदैतादृशो वृघ उदयास्तसाधनोपयुक्तः। अत्रैतदुक्तं भवति, त्रुघशीघ्रोच्वं मध्यमरवं मूत्वा ततो मन्द्रफलमानीय ततो बुध उदयास्तोपयुक्त एतावता बुधकालांशे वैलक्षण्यं सुल्तै । एवं गुरुस्तत्त्रम