पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ ब्राह्मस्फुटसिद्धान्ते लिप्तेन ( मध्यमगुरुसमं मध्यमरविं मत्वांऽशात्मक ’ मन्दफलं साध्यं तत्सम कलाभि: ) हीनो भागेनैकेन च विहीन उदयास्तोपयुक्तत्वार्थं ग्राह्यः। कथमेवं भवति तैक्ष्ण्यात् ( गुरुबिम्बं विपुलमस्त्यतएव कालांशवैलक्षण्यं भवति ) इति ।। १० ।। अत्रोपलब्धिरेव वासना नान्यत्कारणं वक्तुं शक्यत आचार्यकथनमेव प्रमाणमिति ॥ १० ॥ अब बुध और गुरु के उदयास्त के विषय में विशेष कहते हैं । हि- भा.-बुध के शीघ्रोच से रवि की तरह प्राप्त जो मन्द फल हो उससे बुध को युत और हीन करना, तब यह बुध और अस्त साधन के लिये उपयुक्त होता है । अर्थात् उदय बुध शीघूोच को मध्यम रवि मानकर उससे मन्दफल लाकर बुध में उसको संस्कार करने से उदयास्तोपयुक्त ब्ध होते इससे बुध के कालांश में विलक्षणता सूचित होती है, उस तरह मध्य गुरु के समान मध्यम रवि मानकर अंशात्मक मन्द फल साधन करना। तत्तुल्य कला को गुरु में हीन तथा एकांश को हीन करना तब इस तरह के गुरु उदय और अस्त के लिये उपयुक्त होते हैं । ऐसा क्यों होता है ? गुरु का बिम्ब बड़ा है इसलिये कालांश में विलक्षणता होती है इति ।। १ उपपत्ति । इस में उपलब्धि ही उपपत्ति है आचाय कथन ही प्रमाण है दूसरा कारण नहीं कह सकते हैं इति ॥ १० ॥ इदानीं शुक्रकालांशेषु विशेषमाह मानाल्पत्वात् पश्चाब्रुवयोऽस्तमयः सितस्य दशभिः प्राक् । पश्चान्मानमहत्वादस्तमयोऽष्टाभिरुदयः प्राक् ॥ ११ । सु० भा०-सितस्य पश्चात् परिचमायां दिशि दशभि: कालांशैरुदयः प्रागस्तमयश्च दशभिरेव भवति मानाल्पत्वात् । शुक्लो भवति । यतस्तदा माग । ऋजुगतेच्चासनत्वाद्विबं लघु भवति तस्मात् कालांशा अधिकाः पठिताः । एवं तस्य पश्चादस्तमयः प्रागुदयश्च नीचासन्नत्वाद्वक्रत्वाच्च बिंबमानं विपुलं भवति तस्मा न्मानमहत्त्वादष्टभिरेव न्यूनैः कालांशैर्भवति । भास्करेणाप्याचार्योक्तामीदृशीं वैलक्षण्यक्रियामवलम्ब्य तारतम्ये न ‘ज्ञशुक्रयोर्वक्रगयोद्विहीनाःइत्युक्तम् । अत्रोपपत्तिरुपलब्धिरेव ॥ । ११ ।।