पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः ४७५ वि. भा.-सितस्य (शुक्रस्य) पश्चात् (पश्चिमायां दिशि) दशभिः कालांशैरु दयः, प्राक (पूर्वदिशि) दशभिरेव कालांशैरस्तमयश्च भवति । पूवक्तभ्यो भिन्नै रंशैः कथं कथ्यत इत्याह। मानाल्पत्वात्कारणात् । यतस्तदा शुक्र मार्गी भवति मार्गगतेरुच्चासन्नत्वाद् विम्बं लघु भवति तस्मात् कालांशा अधिक्राः पठिताः । तस्य पश्चिमायामस्तमयः पूर्वस्यामुदयश्च नीचासन्नत्वाद् वक्रत्वाच्च विम्बमानं विपुलं भवति, तस्मान्मानमह्त्वादष्टाभिरेव न्यूनैः कालांशैर्भवतीति ।। ११ ॥ सिद्धान्त शेखरे श्रीपतिना “मानाल्पत्वाद्दशभिरुदयं याति शुक्रः प्रतीच्या मंशैरस्तं दिशि सुरपतेः पीनभावात्तु मूर्तेः पश्चादस्तं व्रजति वसुभिः प्रागुदेतीत्यनेन” सिद्धान्त शिरोमणौ भास्कराचार्येणाप्याचार्योक्तां वैलक्षण्यक्रियामवगत्य ‘ज्ञशुक्र योर्वक्रगयोद्विहीनाःइत्युक्तम् । अत्र प्राचीनानामुपलब्धिरेवोपपत्तिरिति ॥ ११ ॥ अब शुक्र कालांश में विशेष कहते हैं । हि. भा–शुक्र पश्चिम दिशा में दश कालांश में उदित होते हैं और पूर्व दिशा में दश ही कालांश में अस्त होते हैं । पूर्वं कथित कालांश से यहां भिन्न कालांश क्यों कहते हैं इसके लिये आचार्य कहते हैं कि बिम्ब की अल्पता के कारण ऐसा हो ता है क्यों कि वहां शुक्रमार्गी होते हैं। उच के आसन्न में मार्गगति गृह का बिम्ब छोटा होता है इसलिये कालांश अधिक पठित किया गया है । उन (शुक्र) की पश्चिम दिशा में अस्तमय और पूर्वदिशा में उदय भी (नीचासन्न में वक्रता से बिम्बमान बड़ा होता है) इसलिये बिम्ब के बड़ा होने के कारण आठ ही कालांश में होता है इति ॥ ११ ॥ उपपत्ति । सिद्धान्त शेखर में श्रीपति "भानाल्पत्वाद्दशभिरुदयं’ इत्यादि श्लोक से तथा सिद्धान्त शिरोमणि में भास्कराचार्य ने भी आचार्योंक्त क्रिया की विलक्षणता को समझ कर ‘ज्ञशुक्र योवंनंगयोद्वहीना' कहा है । इन में प्राचीनों की उपलब्धि ही उपपत्ति है, दूसरा कारण कुछ भी नहीं कह सकते हैं इति ।। ११ ॥ इदानीमायंभटदूषणं स्वप्रशंसां चाह । आर्यभटः क्षेत्रांतूढं श्यादृश्यान् यदुक्तवांस्तदसत् । दृग्गणित विसंवादाद् दृग्गणितैक्यं स्वकालांशैः ॥१२॥ सु० भा०-आर्यभट कालांशान् विहाय क्षेत्रांशैः क्रान्तिवृत्तीयग्रहान्त रांशैरेव ग्रहाणां दृश्यादृश्ययोराचार्योक्तादन्यत् साधनं यदुक्तवान् तदृग्गणित विसंवादाव दृग्गणितयोविरोधादसव। स्वकालांशैराचार्योक्तकालांशैश्च इगणि तैक्यं भवत्यत आचार्योक्त साधनमेव समीचीनमिति ॥ १२ ॥