पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ ब्राह्मस्फुटसिद्धान्ते तथा चाचार्यार्यभटः । चन्द्रोऽभूद्वादशभिरविक्षिप्तोऽर्कान्तरस्थितैर्ह यः। नवभिर्भा‘गुभृगोस्तद्वयंघिकैर्यथा श्लक्ष्णः॥ (गोलपा. इलो० ४) वि. भा–आर्यभटः क्षेत्रांशैः (क्रान्तिवृत्तीय ग्रहव्यन्तरांशैरेव ) ग्रहाणां दृश्यादृश्याल् (कालांशान् ) विहायदृश्या दृश्ययोराचार्योक्तादन्यत्साधनं यत् उक्त वान्, तद्दृगणित विसंवादात् (दृग्गणितयोविरोधात्) असत् ( शोभनं नास्ति) स्वकालांशैः (आचार्योक्तकालांशैः) दृग्गणितैक्य भवत्यत आचार्योक्तसाधनमेव युक्तियुक्तमिति । १२ हि. भा.-आर्य भट, दृश्यादृश्य (कालांश) को छोड़कर ग्रहों के उदय और अस्त के साधन आचार्योंक्त से भिन्न जो कहते हैं सो ठीक नहीं है क्यों कि उनके साधन से दृणित (वेधागत और गणिताग उदय और अस्त) में विरोध होता है, आचायत कालांशों से दृग णितैक्य होता है इसलिये आचार्यों (ब्रह्मगुप्त) क्त साधन ही युक्तियुक्त है इति ।। १२ ।। इदानोमध्यायोपसंहारमाह । दृग्लग्नदृष्टिभागग्रहोदयास्तमयनाडिकाडुषु । उदयास्तमयाध्यायः षष्ठो द्वादशभिरार्याभिः॥१३ ॥ सु० भा०-हृलग्नमुदयलग्नमस्तलग्नं च। दृष्टिभागाः कालांशाः शेषं स्पष्टा- थुम् ॥ १३ मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णजोक्त। हृदि तं विनिधाय नूतनोऽयं रचितोऽस्तौदयिके सुधाकरेण । इति श्री कृपालुदत्तसूत्रसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनुतनतिलके उदयास्ताधिकारः षष्ठः ॥ ६ ॥ वि. भा–दृग्लग्नं ( उदयलग्नमस्तलग्नं च ) दृष्टिभागाः (कालांशाः) ग्रहाणामुदयास्तघट्यादिषु द्वादशाभिरार्याभिः ( द्वादशसंख्यक रार्याछन्दोभिः ) अयं षष्ठ: उदयास्तमयाध्यायोऽस्तीति ॥ १३ ।। इति ब्रह्मगुप्त विरचिते ब्राह्मस्फुट सिद्धान्ते उदयास्ताधिकारः षष्ठः ।। ६ ॥ हि. भा---दृग्लग्न (उदयलग्न और अस्तलग्न) दृष्टिभाग (कालांश) और ग्रहों के उदय और अस्त घट्यादियों में बारह आर्या छन्द श्लोकों से यह छठ उदयास्तमयाध्याय है इति ॥ १३ ॥ इति ब्रह्मगुप्तविरचित ब्रह्मस्फुट सिद्धान्त में छठा उदयास्ताविकार समाप्त हुआ । ६ ।। ।