पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मस्फुटसिद्धान्ते कोणयोर् तिस्पर्शरेख=परमाल्पपरमाधिककर्णयोरुत्पन्न कोणस्पर्श रे = श्र+-द्वि लम्ब स्पको.+पको, २–प्र.ह्नि १-स्पको, स्पको, लम्ब' परन्तु प्र. द्वि=प्र. हिं•• तया भ+द्धि > प्र+द्वि•••••यतः श्र+द्वि=प्राधा त्तव्यासः प्र + द्वि १- प्रद्ि लम्ब एषा परमाल्पपरमाधिककर्णयोरुत्पलकोणस्य स्पर्शरेखा प्रत्येकपूर्णज्या प्रान्तद्वयगतकर्णरेखयोरुत्पन्नकोणस्पर्शरेखाभ्योऽधिका सिद्धा ततश्चपकरणेन परमा- ल्पकर्णं परमाधिक कयोरुपन्नः कोणः सर्वकोणापेक्षयाऽधिकःसिद्धः। पूर्वलिखित भगोल विमण्डल बक्रोपयोगि सिद्धान्त समष्टयमलोकनेनाधोलिखित- विषया सिध्यति। कोणार्धकारिणरेखात उभयपाश्र्वे ये ये समनकोण पाद के रेखे भवेतां ते ते यत्राधारे लग्ने तत्तत्स्थानद्वयात्तद्योगरेखोपरि ये ये लस्बरूपिणी पूज्ये निष्पद्यते तदग्रगामिनौ यौ यौ कणौ भवेतां ताभ्यामुत्पन्नौ कोणी सदैव समौ भवितुमर्हतः। तथैतत्कोणयोगले यानि मानानि चापात्मकानि जायन्ते तेषां मध्ये तुल्य तुल्य चापयोविरुद्धाग्रगामि चापं परमाल्पकर्णपरमाधिककर्णाभ्यामुत्पन्न कोणज चापेनाधितं भविष्यति,तथेदं केन्द्रगामि भवति, अनेनैतद्वक्रार्धकारक चाषद्वयं व्यासरूपं जातं तत्रैक (परमापक . परमाधिक) मेतदुत्पन्नं, द्वितीयमेतदुपरि लम्बरुपं परमं चापं तेनेदमपि सिद्ध यदेतच्चापसम्पातादुभयपाश्र्वे तुल्यान्तरे (परमापक परमाधिक) एतदुत्पन्न चापोपरि लम्बरूपे चापे यत्र वक्रपाल्यां स्पृशत स्तस्मात्समे भवितुमहंत इति पूर्वेलक्षण घटितवनं कुमॅपृष्ठाकृतिवक- मितिदिक् ॥१०॥ अब युतिकास में ग्रह के शरसाधन को कहते हैं। हि.भा.-अपने पाठसहित युतिकालिक मन्दस्पष्टग्रह से तया स्वपाठपुत्र