पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकाः ५३५ ज्या *ज्याप =ज्याय, यत: ५ = कोज्या अ १ ज्या -ज्या अतः २ ' ("डु) =ज्याथ मूलग्रहणेन ज्यायमानं । कोज्याने अ विदितं भवेत् । तदा ‘य' ऽस्योभय दिश्यानीतस्थिराङ्गसमं मानद्वयं भविष्यति तदा तदुपरि लम्बस्तदर्धञ्च समो भवतीति । अथ भगोलविमण्डलवक्रोपयोगि भिन्नोऽपि सिद्धान्त:। विषमसूच्यां सूचीशीर्षस्थानादाधारघरातलोपरि यो लम्वस्तन्मूलादाधार- वृत्तस्यानेकाः पूर्णज्याः कार्याः सूचीशीर्षस्थानाप्रत्येक पुणेज्या प्रान्तद्वग्रगता रेखाः कार्यास्तदा पूर्णज्या तटप्रान्तद्वयगतरेखाभिर्जायमानानां त्रिभुजानां मध्ये कस्य शिरः कोणः सर्वाधिक इत्येतदर्थं विचार्यते। पूर्णज्या खण्डे प्र, द्वि, परमाधिककणं परमारुष कर्ण जनित त्रिभुजे पूर्णज्य (आधारवृत्त व्यास) खण्डे एं, ट्टि, लम्बपूर्णज्याग्रगतकर्णाभ्यां जायमानौ कोणौ को, कों लम्बपरमाल्पकर्ण-परमाधिक कर्णाभ्यां जायमानौ कोण को १,को, तदा प्र_ लम्ब =स्प को, द्वि=स्पको तथा प्र_=स्पकौ, हि =स्पको, तदा कोदण्ड लम्ब लम्ब स्पर्शरेखेत्यादिना । स्पको+-स्पको स्प(को+को)=पूर्णज्या प्रान्तद्वयगत कणभन्नस्यः १-स्पको. स्पको शहि , तथा परमाल्प ; कर्णपरमाधिककर्णयोर्लम्बेन सहोत्पन्न १–प्र. द्वि