पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०५ प्रसाध्य गतशेषनाडिकाभिश्चन्द्रनतघटिकाः कृत्वा ततो नताभिरीवच्चन्द्रशङ्कुः साध्य इति । अत्रोपपत्तिः । शङ्कुसाधने त्रिप्रश्नोक्तैव ॥५॥ वि. भा. –पूर्वानीता गतघटिकाः शेषघटिका वा यदा स्वदिनार्धेसमा (चन्द्रदिनाधृतुल्याः) स्तदेन्दु (चन्द्रः) रखें (याम्योत्तरवृत्तेऽस्तीति) गतशेष नाड़ि काभिस्त्रिप्रश्नोक्त्या चन्द्रचरं विज्ञाय रविवच्चन्द्रश कुः साध्यः । अथवा नताभिः चन्द्रचरवशेन चन्द्रदिनाधं कृत्वा गतशेषनाडिकाभिवन्द्रनतघटिकाः कृत्वा ततो नताभिरकंवच्च न्द्रशङ्कुः साध्य इति ॥५॥ चन्द्रशङ्कुसाघनं त्रिप्रदनोक्तविधिनैव कार्यं सिद्धान्तशेखरे श्रीपतिना “निजदिनदलतुल्या नाड़ि यातयेया यदि तुह्निमरीचेः स्युस्तदाऽसौ खमध्ये । सवितुरिव नताभिर्वोन्नताभिघंटीभिः स्फुटतरनिजपाङ्कः ऽप्यनेनाचार्योक्तानुरूप मेवोक्तमिति ।। अब चन्द्रशङ्कु के मानयन को कहते हैं। हि. भा.यदि पूर्वं साधित गत घटी वा शेषघटी चन्द्रदिनार्ध के बराबर हो तो बन्द याम्योत्तर वृत्त में है यह समझना चाहिये। गत घटी या शेष घटी से विप्रवनोक्त विधि से चन्द्र के चर जान कर रवि की तरह चन्द्रशङ्कु साघन करना, अथवा चन्द्रचरबस के पन्द्र के दिनार्षे जान कर गतघटी और चैष घटी खे चन्द्रकी नत घटी खधन कर रवि की तरह चन्द्रशङ्कु साधन करना चाहिये इति ।५। उपपत्ति त्रिप्रक्षनोक्त विधि से चन्द्रशङ्कु साधन करना चाहिये । सिद्धान्तघेखर में औपछि नै लै "निजदिनदलतुल्या नाहिं" इत्यादि से प्रचायक्त के अनुरूप ही कहा हैं इति । . इदानीं रविचन्द्रयोः स्फुटशङ्क्वानयनमाह शङ्कुधनुषोऽधिकस्य स्फुटप्रमाणार्बलिप्तिकामिक्षी । रविशशिमध्यगतिकाला तिच्यंशेनोनिता केवः ॥६॥ सु. भा—स्फुटप्रमाणार्बलिप्तिकाभिरधिकस्य शङ्कुघनुषो ज्या साध्या सा । रविशशिमध्यगतिकलातिथ्यंशेनोनिता छेदो ह स्यात् । द्वादशभिर्युळित्ताव