पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ ब्राह्मस्फुटसिद्धान्ते दृग्ज्याय। इत्यग्रिमेण सहान्वयः । अत्रैतदुक्तो भवति । रविस्फुटशङ्कुसाधनौ तद् गणितागतशझोश्चापं कार्यं । तत्र रविबिबकल ध्र प्रक्षिप्य ज्या कार्या । सा ज्या च रविमध्यगतपञ्चदशांशेनोनित स्फुटशङ्कुः स्यात् । स एव वेदः। चन्द्रस्फुट- शङ्कुसtधने च चन्द्रस्य बिंब कलर्ड चन्द्रगरणत गतशङ्कुचपे प्रक्षिप्य या ज्या सा चन्द्रगतिपञ्चदशांशेनोन । अत्रोपपत्तिः । रविचन्द्रयोरुपरि ये दृङ्मण्डले तत्र केद्राद् गर्भक्षितिज वधि गणितागत: शङ्कुचापवलाः । दृङ्मण्डलं च बिम्बोध्वं प्रदेशे वर्षासन्ने यत्र लग्नं तस्मात् केन्द्राघि स्फुटबिम्वर्धकलाः तदधिकागर्भशङ्कुचापकला गर्भक्षितिजावूर्व बिम्बप्रदेशस्योन्नतांशास्तज्ज्या च तत्प्रदेशस्य गर्भयः शङ्कुस्तत्र स्वगतिपञ्चदशां शसमाः कुच्छत्रकला विशोष्य पृष्टशङ्कुरानीत आचार्येण। ऊध्र्वेप्रदेशस्य पृष्ठ शङ्कुमं नश्वरेणापि स्वसिद्धान्तसार्वभौमे साधितस्तखण्डनं च कमलाकरेण तत्त्वविवेके छायाधिकारे सम्यक् कृतम्। पृष्ठशझोरनुपातेन भास्करादीनां मतेन विजातीयक्षेत्रत्वान्न स्फुट छायाऽऽगच्छति इत्यस्याधि मीमांसा कमलाकरस्यैव तत्र समीचीना । यदि ग्रहणादिना बिम्बस्य सर्वप्रदेश ऊर्वप्रदेशातिरिक्तछन्नो भवेत् । तदैवोर्वेप्रदेशाच्छोश्छा स्फुटोपलक्ष्यते । अन्यथा बिम्बफेन्द्रादागता शङ्द्वगो परि किरणरेखा या तदवरोधवशेनैव शङ्कुच्छाया स्पष्टोपलक्ष्यत इति सिद्धान्त विदामतिरोहितमेवेति ॥६॥ वि. भा.-रविचन्द्रयोः स्फुटप्रमाणार्बलिप्तिकाभिः (स्फुटबिम्बमानार्ध- कलाभिः) अधिकस्य (युक्तस्य) शङ्कुघनुषः (शङ्कुचषस्य) या ज्या सा रविशशि- मध्यगतकलातिथ्यंशेन (विचन्द्रयोर्मध्qगतिकला पञ्चदशांशेन) ऊनिता (हिता) तदा छेदो भवेत् । अत्रैतदुक्तं भवति, रविचन्द्रयोः स्फुटशङ्कुसधन।थं तद् गणिता गतशङ्क्वोश्चापे कार्यं तत्र तयोबिम्बकलत्रं योज्ये तयोर्योज्पके भवतस्ते तन्मध्यगत कला पञ्चदशांशेन हीने तदा तयोः स्फुटशङ्कव (छेदसंज्ञके) भवेतामिति ॥६ अत्रोपपतिः भू–भूकेन्द्रम् । ख=खस्वस्तिकम्। पृ=भूपृष्ठस्थानम् । ममूर=र्भक्षितिज धरातलच । चणून=पृष्ठक्षितिजघरातलम्। के=चन्द्रबिम्बकेन्द्रम् । केय=चन्द्र विम्बमानार्धम् । भूपृ= लश=कुछन्नकला । केश=गणितागतचन्द्रशङ्कुः । झेल=चन्द्रस्य स्फुटशङ्कुः । केम्= चन्द्रबिम्बफेन्द्राद्गर्भ क्षितिजावधि गणितागत चनचक्षुचापंकताः । य=चन्द्रबिम्बोध्दं प्रदेशः ।