पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ ब्राह्मस्फुटसिद्धान्ते मध्योदयाश्चैषां स्वदेश्युदयैर्योगं कृत्वा पश्चिमक्षितिजे च लग्नभोग्यकालः सषड्भा स्तलग्नभुक्तकालो मध्योदयाश्चैषां योगं कृत्वा चन्द्रस्य गतशेषा घटिकाः साध्याः। अत्रोपपत्ति: । लग्नात् कालसघनविधिना स्फुटा ।।४।। वि. भा.-पूर्वापरयोः (पूर्वक्षितिजपश्चिमक्षितिजयोः) क्रमेण लग्नतुल्य मुदयलग्नं, षणुहयुक्तास्तमयलग्नसमस् (षड्राशियुतस्तलग्नतुल्यं) लग्नं कृत्वऽथ घूर्वक्षितिजे उदथ लग्नभोग्यकालो लग्नस्यभुक्तक्रालो मध्योदयाश्चैषां स्वदेस्युदये. यु' ति कृत्वा पश्चिमक्षितिजे च लग्नस्य भोग्यकालः षणुहयुतास्तलग्नभुक्तकालो मध्यादयश्चैषां युतिं कृत्वा चन्द्रस्य गतघटिकाः शेषघटिकाश्च साधनीया इति ।।४।। अत्रोपपत्तिः अत्रोपपत्तिस्तु लग्नतः कालानयनप्रकारेण स्फुटे;ि सिदान्तशेखरे श्रीपति "प्राचिलग्न उदयेन्दुना समे सतृभातशशिना च पश्चिमे । संविधाय गतशेष नाडिका" रेवं कथितवानिति ॥४॥ ॥ अब चन्द्र के उन्नत कालानयन को कहते हैं । हि. भा. पूर्वक्षितिज में लग्न के तुल्य उदय लग्न को करके तथा छः राशियुत अस्तलग्न के तुल्य लग्न को करके अर्थात् पूर्वोक्षितिज में उदयलग्न के भोग्यकाल लग्न के भुक्तकाल और दोनों (उदयलग्न और लग्न) के मध्योदय इन सबों का योग कर तथा पश्चिम क्षितिज मे लग्न के भोग्यकाल छ राशियुत अस्तलग्न के भुक्तकाल तया मध्योदय इन सबों का योग कर चन्द्र की गत घटी और शेष घट साघन करना इति ॥४॥ उपपत्ति लग्न से इष्ट कालानयन प्रकार से स्पष्ट है सिद्धान्तशेखर में श्रीपति ने आनि उदयेन्दुना समे इत्यादि' से ऐसा कहा है इति ॥४॥ इदानीं चन्द्रशङ्क्वानयनमाह गतघटिकाः शेषा वा स्वदिनर्घसमा यवेन्दुरस्त्यर्थे। गतशेषनाडिकाभिर्नताभिरथवाऽकंवच्छङ्कुः ॥५॥ सु-भा-पूर्वसाधिता गतघंटका वा शेषघटिका यदा स्वदिनार्धसमाश्चन्द्र दिनर्घसमास्तदेन्दुरबैं याम्योत्तरवृत्तेऽस्तीति ज्ञेयम् । अथ गइ शेषनाडिकाभिस्त्रि प्रश्नकृत्या चन्द्रचरं विधायार्कवच्चन्द्रशङ्कुः साध्यः । अथवा चन्द्रचराच्चन्द्रदिनात्रं