पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ४२३ = रविनतिज्या = रविनतिः स्वल्पान्तरात् परन्तु = रह रपलया. रपृदृज्या लंज्या, तत । उत्थापना दृक् क्षेप. रपलंघ्या. रपृदृज्या = रविनतिः, अत्र त्रि. रहृज्या दृक्क्षेप. रपलं स्वल्पान्तरात् रपृदृज्या=रदृज्या तथा रपलज्या=रपलं, तदा = रविनतिः । एवमेव + दृक क्षेपू. चपलं =चंनतिः, परं -गक = रपलं, तथा दृक्क्षेप. रगक दृक क्षेप. चंगक =चपल, तत उत्थापनंन "-रनति, तथा १५ त्रि. १५ त्रि १५ ==बनतिः, एतेन प्रथम प्रकार उपपद्यते । अत्र यद्यपि चन्द्रनतिसाधनार्थं रविनति साधनवत् क्षेत्रं नोत्पद्यते तथाप्याचार्येण विनतिसाघनवदेत्र चन्द्रनतिरपि साधिता।। १२ दृक क्षे Xगक दृक क्षेप. रगक विछाया. रगक अथ रविनतिः = त्रि. १५ १२ त्रि १५. विछाकर्ण. १५ॐ विशं १२ वृक्षे X चंगक विछाया. चंगक ~ दृक्षे. चंगक_ विशं एवमेव चन्द्रनतिः त्रि. १५ १२त्रि १५. विछाकर्ण १५X _, अनयो = रविचन्द्रनयोः संस्कारेण स्फुटा नतिर्भवतीति। सिद्धान्तशेखरे श्रीपतिना "ततो दृग्ज्ये मध्यस्वगति तिथि १५ भागेन गुणिते-त्रिमौर्यां संभक्तो भवति विवरं यज्व फलयोः । दिशोः साम्ये भेदे युति" रित्यादिना शिद्धान्त शिरोमणौ भास्कराचार्येण चा "दृक्षेप इन्दोनिजमध्यभुक्तितिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ । नती रवीन्द्वोः समभिन्न दिक्त्वे तदन्तरैक्व तु नतिः स्फुटाऽत्र”ऽनेनाऽऽचार्योक्तानुरूपमेवोक्तमिति । ।। ११-२ ।। अब स्पष्ट नैति कौ कहते हैं। हि. भा-त्रिज्यावर्गों में रविशंकुवर्ग को और चन्द्रशंकु वर्ग को घटा कर धूल सेने से रवि और चन्द्र की दृज्या (विदृश्क्षेप और चन्द्रवृक्षेप) होती है, उन (विदृङ्क्षेप और