पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ ब्राह्मस्फुटसिद्धान्ते तच्छाया गुणिते वा मध्यगती तिथिगुणस्वकर्णहृते । फलयोदिक् साम्येऽन्तरमवनतिरैक्यं दिगन्यत्वे ॥१२॥ सु० भा०-दृग्ज्ये रविचन्द्रयोदृचक्षेपौ स्वस्वमध्यगतिगुणे तिथिगुणित व्यासदलेन पवदशगुणितत्रिज्यया भक्ते हृते पृथक् पृथक् रविचन्द्रयोर्नती भवतः वा तयोर्मध्यगती तयोर्बक्क्षेपसमदृग्ज्ययोर्चे छाये ताभ्यां गुणिते तिथिगुणस्वस्व च्छायाकर्णहृते तयोर्नेती भवतः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । प्रथमानयनस्य ‘सहक्क्षेपना इन्दोनिंजमध्यभुक्तितिथ्यंशनि घ्ना' वित्यादि भास्करविधिना स्फुटा। १२ क्षे X मग दृक्षे. मग दिश प्रथम प्रकारेण नतिः विछा. मग । अनेन १५ त्रि, १२ त्रि १५x = द्वितीयः प्रकारः उपपद्यते। तयोर्नत्योदिक्साम्येऽन्तरं दिग्भेदे चैक्यं लंबितरवेर्लम्बि तचन्द्रस्य दक्षिणोत्तरमवनतिसंज्ञ गोलविदां स्फुटम् ।१११२॥ वि. भा.-त्रिज्यावर्गे स्वशंकुवर्गेण ( रविशंकुवगैण-चन्द्रशंकुवर्गेण च ) ऊनौ ( हीनौ ) तयोर्दूले दृग्ज्ये ( रविचन्द्रयोदृक् क्षेपौ ) भवतःते स्वस्वमध्य- गतिगुणे, तिथि गुणितव्यासदल ( पञ्चदशगुणितत्रिज्या ) भक्ते तदा रवि चन्द्रयोर्नती भवेताम् । वा तयोः (रविचन्द्रयोः) मध्यगती, तच्छायागुणिते (तयोर्ह क् क्षेपतुल्यदृग्ज्ययोर्चे छाये ताभ्यां गुणिते) तिथिगुण स्वकर्णहृते (पञ्च दश गुणित स्वस्वच्छाया कर्ण भक्त) तदा तयोर्नती भवतः । शेषं स्पष्टमिति ॥ ११-१२ ।। अत्रोपपत्तिः। ख=खस्वस्तिकम् । वि=वित्रिभस् । र = क्रान्तिवृत्ते रविः। लंर=लम्बितरविः। ख=

  • रविनतांशाः । खबि= दृक् क्षेप चापम्। खलं

पृष्ठीयनतांशाः। रलं=हूग्लम्वनछ। लंस्था = रविनतिः । स्थार= रविस्पष्ट लम्वनम्। तदा खरवि, रलंस्था चापीय जात्य त्रिभुजयो स्या ज्यक्षेत्र साजात्यादनुपातेन . रडलंज्या_ ईंलेप