पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ ब्राह्मस्फुट सिद्धान्ते व्यास खण्ड कृति (त्रिज्यावर्गे) से भाग देने से जो फल हो उसको परम लम्बन से गुणा करने से लम्बन होता है इति । उपपत्ति "त्रिभोमलग्नर्कत्रिशेषशिञ्जिनी कृता हत व्यासद नेन भोजिता’ इत्यादि भास्क रोक्त विधि से घटयादि लम्बनः -वित्रिभाकन्तरज्या ४४४वित्रिभशङ्कु । त्रि. त्रि. वित्रिभार्यान्तरज्या• परमलं. वित्रिभशङ्कु , परमलम्बन=४घटी त्रि. त्रि. _ग्राह्यग्राह वित्रिभ लग्नान्तरज्या. परमलं. वित्रिभ्रशा. घट्यादिलम्बन इति त्रि. त्रि. ॥ इदानीं लम्बन संस्कारार्थं तद्धनयंत्वमाह । • • • • • • • • • • • त्रिभोनलग्नात् छ चरेऽधिकरणें छाद्य तयोर्लबन सूनके स्वम् । ऋज्वोस्तथा वक्रगयोविधेयं काले युतेर्वक्रितयोः प्रतीपम् ॥ वक्रस्थयोरूनगतौ च तत्र तात्कालिकंस्तैरसकत प्रसध्य; ॥ स्पष्टः स्वपातंस्तु युतैरनेह- वि. भा.-छाड़ी द्युचरे (छाद्यग्रहे) त्रिभोनलग्नात् (वित्रिभलग्नात्) अधिके सति तयोः (समलिप्तिक ग्रहयोः) ऋज्वोः (मार्गगामिनोः) वक्रगयोश्च (वक्र गामिनोः) मतोः, घटघादियोगकाले लम्वनमृणं कार्यम् । छाद्यग्रहे वित्रिभलग्ना इनके तयोर्मार्गेगामिनोर्वक्र गामिनोश्च सतोः लम्बनं योग काले स्वं (धनं) कायं च । वक्रितयोः (एकस्मिन् मार्गेगामिनी, अपरस्मिन् वक्रगामिनी च) प्रतीपं (विलोमं) भवति । सूर्यग्रहणघिकारवत् कस्यापि ग्रहस्य सकृदेव साधितं लम्बनं वास्तवं न. भवत्यतोऽसकृल्लम्बनानयनेन ग्रहविम्बयोरन्तरात्मकलम्बनस्य समलिप्तिककाले संस्कारेण ग्रहयोः स्पष्टो युतिकालो भवतीति । वक्रस्थयोरूनगतौ च तत्रेत्यादि श्लोकस्य चतुर्थचरणःसिद्धान्त शेखरे नास्ति । स्सष्टः स्वपातैश्च युतैरनेहा, इति फुटमेवेति ॥ अत्रोपपत्तिस्तु भैष्टयेनैव स्पष्टेति सुधियो विभावयन्तु । अव लम्बन संस्कार के लिये उसकी बनणुता को कहते हैं । द त्रिभोन लग्नात् ङ्चरेऽचिकणं छद्य तयांलम्वनमनकं स्वम् ’ इत्यादि ऊपर लिखित लोकों को देखें ।