पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्यस्फुटसिद्धान्तः

चद्रच्छायाधिकारः

भ्रय चद्रच्छायाधिकारः प्रारभ्यते | तत्रादौ तदारभ्भप्रबोजनमाह्‌ |

प्राक्चन्द्रलग्नयोरस्तलग्नक्षिनो यतोऽन्तरं पश्चात् ॥ प्रतिदिनमिन्दुच्छाया यतस्तदानयनमभिघास्ये ।|१॥

सु मा--प्राक् क्षितिजे यतश्चन्द्रलग्नयो रन्तरं पश्चात् क्षितिजेऽस्तलग्न- शशिनोरन्तरं च प्रतिदिनं यत्‌ तेनैवेन्दुच्छाया शायते तथा यत इन्दुच्छायातस्तद- न्तरम् च ज्ञायततेऽतस्तदानवनं छायानथ नमभिघास्ये कथयिष्ये इति ॥१॥

वि. भा प्राक्‌ (पूरवक्षितिजे) चन्द्रलग्नयोरन्तरं, पश्चात्‌ (पश्चिम- क्षितिजे) भ्रस्तलग्नशशिनो (सप्तमलग्नचन्द्रयोः) रन्तरं च प्रतिदिनं यत्तेनैव यतः (यस्मात्कारणात्‌ ) इन्दुच्छाया (चन्द्रच्छाया) ज्ञायते, तथेन्दुच्छायातस्तदन्तरं च ज्ञायतेऽतस्तदानयन {छायानयनं) मभिघास्ये (कथयिष्ये) इति, सिद्धान्तरेखरे “प्राग्यतस्तुहिनरश्मिलग्नयोरस्तलग्नशशिनोश्च पश्चिमे । भन्तरात्‌ प्रतिदिनं शशिप्रभा “तत्प्रसाघनमतोऽघुनोच्यते" ऽनेन श्वीपतिनाप्याचार्योत्तानुरूपमेवोत्त- मिति ॥१॥

भ्रब चन्द्रच्छायाचिकार प्रारम्भ किया जाता है, पहले उसके प्रारम्म-प्रयोजन को कहते है

हि. भा-एवं क्षितिज में चन्द्र और लग्न का अन्तर, पश्चिम क्षितिज म सप्तम- लम्न और चन्द्र का अन्तर प्रत्येक दिन मे जो होता है उसी से क्योकि चन्द्रच्छाया समभ्की बातो है(भ्रर्थात् चन्द्रच्छाया का ग्यान् होठा है}तथा चन्द्रच्छाया से उस भ्रन्तर का ज्ञान होता है इसीलिये छायानयन को कहता हूं । सिद्धान्तश्नेखरः मे ““भाग्यतस्तुहिन रश्मिलग्नयोः इत्यादि सं* चि'० मा० में लिखित श्लोक से"" श्रीपति भी भाचार्बोत के धनुरूप ही कहते है ।1१।।

इदानीं कर्तव्यतामाह

प्रग्रहएकालिकैरिष्टकालिकैरकंलग्नसशिपातैः । कृत्वोदयास्तलग्ने स्वचरप्राखान्‌ ससाङ्कस्य ॥२॥

सु. मा---यदि प्रग्रहऐ चन्द्रग्रहणस्पशंकाले छायाज्ञानममीष्टं तदा प्रग्रहण