पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०३ ब्रह्मस्फुटसिद्धान्तै कालिकैरन्यथेष्टकालिकैः सूर्यलग्नशशिपातैः शशाङ्कस्योदयास्तलग्ने स्वचरप्राणान् चन्द्रचरासू श्च कृत्वा प्रनष्टाः स्थाप्या इति ॥२॥ वि. भा. –यदि प्रग्रहणकाले (चन्द्रग्रहणस्पर्शसमये) छायाज्ञानमभीष्ट तदा तत्कालिकैरन्यथेष्टकालिकैः अकंलग्नशशिपातैः (रविलग्नचन्द्रपातेः) शश स्यो (चन्द्रस्य) दयास्तलग्ने स्वचरप्राणान् (चन्द्रचरासू ध) कृत्वा स्थाप्या इति ॥२॥ अब कर्तव्यता को कहते हैं हि. भा.-यदि चन्द्रग्रहण स्पर्श काल में छाया साधन अभीष्ट हो तो स्पर्शकालिक रवि, लग्न, और चन्द्रपात से, अन्यथा इष्टकालिक रवि, लग्न, और चन्द्रपात से चन्द्र के उदयलग्न पर प्रस्त (सप्तम) लग्न साधन कर तथा चन्द्र के चरासु को भी साधन कर रखना इति ॥२॥ इदानीं चन्द्रस्य दृश्यादृश्यत्वमादिशति यद्यधिकमुदयलग्नादूनं षड्ग्रहयुतास्तमयलनात् । लग्नं तदा शशाङ्को दृश्यः सति दर्शने छाया ॥३॥ सु. भा.-लग्नं तात्कालिकं प्राक्षितिजे क्रान्तिवृत्तस्य लग्नप्रदेशः । तद्यदि चन्द्रोदयलग्नादधिकं षड,ग्रहयुतास्तमयलग्नाच्चोन तदा चन्द्रो दृश्यो भवति । दर्शने सति छाया साध्या । अत्रोपषतः । उदयलग्नसमे लग्ने चन्द्रः प्राक्षितिजे उदेति । आचार्येणो दयास्ताधिकारे पश्चिमक्षितिजस्थे ग्रहबिम्बे परिचमक्षितिजलग्नस्यापमण्डल प्रदेशस्यास्तलग्नसंज्ञा कृताऽतस्तदासषडभस्तलग्न’ प्राक्षितिजे लग्न भवति तस्मादिष्टलग्ने न्यूने उदयलग्नाच्चाधिके बिम्बं क्षितिजादुपरि वर्तत इति गोल युक्त्या स्फुटम् । अतश्चन्द्रदर्शने सति तच्छायासाघनमुचितमिति। ‘निशीष्टलग्ना दुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः’ इति भास्करोक्तमेतदनुरूप मेव ।।३।। वि-भा.–यदि लग्नं तात्कालिकं पूर्वक्षितिजक्रान्तिवृत्तसम्पातरूपं चन्द्रो दयलग्नादधिकं षड् गृहयुतास्तमयलग्नानं तदा शशाङ्को (चन्द्रः) दृश्यो भवति इन्द्रदर्शने सति तदीया छाया साध्येति ॥३॥