पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४८ वृत्त यदा युतिर्भवति तदा तात्कालिकग्रहौ समलिप्तिकौ भवतस्तयोः क्रान्तिवृत्त स्थानाभिन्नत्वाल) स्वोदयलग्ने तदस्तलग्ने चोदयास्ताधिकारोक्तविधिना साध्ये, तत उदयैः (स्वदेशराश्युदयैः) स्वोदयलग्ने सषड्ग्रहस्वास्तलग्नसमे कृत्वा, अय मर्थः-वोदयलग्नस्य भोग्यकालं सषड्ग्रहास्त लग्नस्य भुक्तकालं मध्योदयांश्च सङ्- लस्य ग्रहयोर्दनघ टिका (स्वस्व दिनमान घटका:) भवन्ति । एतेन समकलयोगं है योदिमानसाधनमुक्तमाचार्येण । स्वोदयविलग्नयो (समलिप्तिक ग्रह्योरुदयास्य लग्नयोः) मध्ये यत् ऊनं (राश्यादिनाऽल्पं) तदन्यग्रहस्य स षड्भादस्तलग्ना दप्यूनं भवेतदा युतिरेष्या (भाविनो) कनीया, अघिके (उदयलग्नेऽन्यग्रहस्य सषड्भास्तलग्नादधिके) युतिरतीता (विगता) कथनीयेत्येतावता युतेर्गतैष्यत्वं प्रति पादितम् ।।१४। यदि स्वमस्तलग्नं (पारिभाषिकं स्वीयमस्तलग्नं) स्वोदयलग्ना दूनं (अल्पं) तदा वक्ष्यमाण संस्कारफलमृणं भवति, यदधिकं तदा संस्कारफलं धनं भवति, तदन्तरकला (स्वोदयलग्नस्वस्तिलग्नयोरन्त रकलाः) स्वदिननाडीभिः (साधितस्वस्वदिनमानघटिकाभिः) पृथक् पृथक् भक्ताः फलद्वयं प्रतिपादित सक्षणानुसरेण धनणेंचिन्हितं स्थापनीयमेतेन समप्रोतीययुते नैतेष्यत्वे ज्ञाते तद्युति समयज्ञानार्थमृणधनसंस्कारः कथित इति ॥१५॥। ऋणयोर्वाऽन्तरेण (लब्धयोः फलयो ऋणत्वे धनत्वे वाऽन्तरेण) धनर्णयोः (तयोः फलयोर्मध्ये यद्येकं धनमन्यच्च ऋणाख्यं) तदा लब्धफलयोर् त्या (योगेन) स्वोदयविलग्मयोरन्तरकला भक्ता लब्धघटिकाभिदृग्युतिरेष्या गता वा भवति ॥१६॥ उदयास्तविलग्नान्तरकलाः (स्वोदयलग्न सषड्भास्तलग्नान्तर कलाः) पूर्वलब्यघटिकाभिर् णः स्वदिननाड़िका भक्ताः स्वस्वदिनमानघटिकाभिर्भाज्यः) फलकलाभिः स्वदयलग्नमधिकं कार्यं ( यदि सषड्भास्तलग्नादुदयलग्नमून भवेत्, यदधिकं तदोन कार्यम् । अयमर्थः- यदि ग्रहोदयलग्न ग्रहास्तलग्नादधिकं तदा लब्धकलाभित्रु तं यदोनं तदा लब्धकला भिः ऋणं कार्यमिति, तदा स्वोदयात् (स्वस्वोदयलग्नात्) ग्रहयोथै तो (समप्रोतो यायां युतौ) समलिौ (समकाल) ग्रहौ भवतः । यदि तौ ग्रहौ रात्रिविलग्नात् ऊनौ (न्यूनौ) षड्गृहयुतादिष्ट लग्नादधिको भवतस्तदा दृश्यौ (दर्शन योग्य) भवेतामिति ॥१६१-१८॥ पूवक्षितिजस्थं यदा ग्रहडिम्बं भवेत्तदा क्षितिजे क्रान्तिवृत्तस्य यः प्रदेशो लग्नस्तदेव तदुदयलग्नम् । तज्ज्ञानं तात्कालिकग्रहस्थानशरादिना भवति । आचार्येण कदम्बप्रोतोययुतकालिक्रमेत्र स्थान नशरादिकं स्वल्पान्तराद् ग्रह- विम्बोदयकालकं स्त्रीकत्योदयलग्नं साधितम् । तथा पश्चिमक्षितिजस्थेऽपि ग्रहवम् तदत्र शरादिकं प्रकल्प्य ग्रहविम्बे पश्चिमक्षितिजस्थे पश्चिम क्षितिजे अन्तिवृतम्य यचिह्न लग्नं तदस्तलग्नं साधितं तत् षड्भयुतं ग्रहविम्बास्तकाले