पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ तेभंक्तास्तदा लब्धास्तेषां (कुजादिग्रहाणां मध्यमबिम्बकला भवन्ति, विक्षेप ) लिप्ताः क्षितिजादिकानामित्यादि, ‘व्यङीषवः सचरणहा ऋतवःइत्यादि च भास्करोक्तमेतदनुरूपमेव, अत्राचार्यमतेनोदयास्तधिकारे पटितान् कालांशान् गृहीत्वा कुजादि ग्रहण मध्यम बिम्बकलाः क=7{q= ४ । ४६", व=2’-= ६’ । १४, - - स’ ८१ शु= '=' ०श= -५’ ।२४’, एवं निष्पन्नाला मध्यम विम्बकलाः= ८१ ९। ,राः १ कृ=४ ।४६’, बु=६’। १४”, गु+७ । २२", शु=&’। ०, श =५’। २४” भास्कर मतेन कु=४ । ४६", बु=६'। १५’, गु=७ । २०’, शु=&’ । ०, श८५’ । २० P। सिन्तशेखरे ‘दिगिन्दवो द्वीषु भुवोरसेभाः षड्वन्हि चन्द्रा: १३६ खगुणे न्दवश्च १३०", इति कुजादिग्रहाणां मध्यमशरकलाः पठिता: सन्ति, कुजस्य दिगिन्दवः ११० कलाः। बुधस्य दृषुभुवः १५२ कलाः गुरोः रसेभाः ८६ कलाः। अत्र ‘षइगा : ७६" इत्याचार्योक्तिः । ‘रसाश्वाः७६ इति भास्करोति, "दिगिन्दवो द्वीषु भुवो रसाश्वाः" इति । सिद्धान्तशेखरपठ: सम्भाव्यते इति ॥१-२॥ ग्रहयुयधिकार प्रारम्भ किया जाता है। उसमें पहले ग्रहों की मध्यम शर कला को और मध्यमबिम्बकला को कहते हैं । हि- भा. -११०, १५२, ७६, १३६ १३० ये क्रमश: कुजादि ग्रहों की मध्यम शर कला हैं तथा ६१ कला को उदयास्ताधिकार में पति कुजादि ग्रहों के दृश्यांश (काला) से भाग देने से लब्वि तुल्य कुजादि ग्रहों की मध्यम बिम्बकला होती है विक्षेपलिप्ताः क्षितिजा हिनाम्, इत्यादं तथा ‘व्यङ्नीषत्रः सचणा ऋतवःइत्यादि भास्करचायक्ति आचार्योक्ति के अनुरूप ही है।